Other Translations: Deutsch , English

From:

PreviousNext

Saṁyutta Nikāya 3.23 Саньютта Никая 3.23

3. Tatiyavagga 3. Пятёрка о Косалах

Lokasutta Мир

Sāvatthinidānaṁ. В Саваттхи.

Ekamantaṁ nisinno kho rājā pasenadi kosalo bhagavantaṁ etadavoca: Сидя рядом, царь Пасенади Косальский обратился к Благословенному:

“kati nu kho, bhante, lokassa dhammā uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāyā”ti? «Уважаемый, сколько вещей в мире, которые, возникнув, ведут человека к вреду для него, страданию, дискомфорту?»

“Tayo kho, mahārāja, lokassa dhammā uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāya. «Есть три вещи, великий царь, возникающие в мире, которые, возникнув, ведут человека к вреду для него, страданию, дискомфорту.

Katame tayo? Какие три?

Lobho kho, mahārāja, lokassa dhammo, uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya. Жажда,

Doso kho, mahārāja, lokassa dhammo, uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya. злоба,

Moho kho, mahārāja, lokassa dhammo, uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya. заблуждение.

Ime kho, mahārāja, tayo lokassa dhammā uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāyā”ti. Таковы три вещи в мире, которые, возникнув, ведут человека к вреду для него, страданию, дискомфорту».

Idamavoca …pe… И далее добавил:

“Lobho doso ca moho ca, «Заблуждение, жажда и злость,

purisaṁ pāpacetasaṁ; Возникающие изнутри,

Hiṁsanti attasambhūtā, Зло чинят человеку с порочным умом,

tacasāraṁva samphalan”ti. Словно плод, что тростник разрушает».
PreviousNext