Other Translations: Deutsch , English , မြန်မာစာ , ру́сский язы́к
From:
Dīgha Nikāya 3 Zbirka dugih govora 3
Ambaṭṭhasutta Razgovor sa Ambaṭṭhom
Evaṁ me sutaṁ—
ekaṁ samayaṁ bhagavā kosalesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi yena icchānaṅgalaṁ nāma kosalānaṁ brāhmaṇagāmo tadavasari. Jednom je Blaženi lutao zemljom Kosala, praćen velikom grupom monaha, te je na kraju stigao u brahmansko selo Iććhānaṅgala.
Tatra sudaṁ bhagavā icchānaṅgale viharati icchānaṅgalavanasaṇḍe. Tu se smestio u šumi blizu Iććhānaṅgale.
1. Pokkharasātivatthu 1. Odeljak o Pokkharasātiju
Tena kho pana samayena brāhmaṇo pokkharasāti ukkaṭṭhaṁ ajjhāvasati sattussadaṁ satiṇakaṭṭhodakaṁ sadhaññaṁ rājabhoggaṁ raññā pasenadinā kosalena dinnaṁ rājadāyaṁ brahmadeyyaṁ. U to vreme brahman Pokkharasāti je živeo u Ukaṭṭhi, nekadašnjem kraljevskom imanju prepunom životinja, bogatom pašnjacima, šumama, vodom i letinom, koje mu je Pasenadi, kralj Kosale, dao kao feud na poklon.
Assosi kho brāhmaṇo pokkharasāti: I brahman Pokkharasāti doču:
“samaṇo khalu, bho, gotamo sakyaputto sakyakulā pabbajito kosalesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi icchānaṅgalaṁ anuppatto icchānaṅgale viharati icchānaṅgalavanasaṇḍe. „Asketa Gotama, sin plemena Sakya, koji je napustio klan Sakyana, lutao je zemljom Kosala, praćen velikom grupom monaha, te je na kraju stigao u Iććhānaṅgalu. Tu se smestio u obližnjoj šumi.
Taṁ kho pana bhavantaṁ gotamaṁ evaṁ kalyāṇo kittisaddo abbhuggato—Ovakav se dobar glas širi o učitelju Gotami:
‘itipi so bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṁ buddho bhagavā.’ ’Zaista je Blaženi plemenit i potpuno probuđen, usavršen u znanju i ponašanju, srećan, znalac svetova, nenadmašni vodič onima kojima je potreban putokaz, učitelj božanskim i ljudskim bićima, budan, blažen’.
So imaṁ lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ sassamaṇabrāhmaṇiṁ pajaṁ sadevamanussaṁ sayaṁ abhiññā sacchikatvā pavedeti. Snagom vlastite spoznaje razumeo je i zna da objasni ovaj svet, njegove dobre i zle duhove, božanstva, pokolenja isposnika i sveštenika, plemenitih i običnih ljudi.
So dhammaṁ deseti ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ, sātthaṁ sabyañjanaṁ, kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāseti. On propoveda učenje i slovom i duhom, divno na početku, divno u sredini, divno na kraju; upućuje na potpuno savršen i pročišćen svetački život.
Sādhu kho pana tathārūpānaṁ arahataṁ dassanaṁ hotī”ti. Istinska je dobrobit videti tako usavršena bića.”
2. Ambaṭṭhamāṇava 2. Brahmanski učenik Ambaṭṭha
Tena kho pana samayena brāhmaṇassa pokkharasātissa ambaṭṭho nāma māṇavo antevāsī hoti ajjhāyako mantadharo tiṇṇaṁ vedānaṁ pāragū sanighaṇḍukeṭubhānaṁ sākkharappabhedānaṁ itihāsapañcamānaṁ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo anuññātapaṭiññāto sake ācariyake tevijjake pāvacane: A u to vreme je Pokkharasāti imao učenika po imenu Ambaṭṭha, veštog u recitovanju mantri, tumačenju mantri, znalac triju Veda, sa njihovim invokacijama, obrednim pravilima, fonologijom, etimologijom i povestima kao petom disciplinom; izučio je metriku i gramatiku, sasvim upućen u filozofiju prirode i telesna obeležja velikih ljudi. Njegov ga je učitelj i samog imenovao za učitelja ovim rečima:
“yamahaṁ jānāmi taṁ tvaṁ jānāsi; „Ono što ja znam, znaš i ti;
yaṁ tvaṁ jānāsi tamahaṁ jānāmī”ti. ono što znaš ti, znam i ja”.
Atha kho brāhmaṇo pokkharasāti ambaṭṭhaṁ māṇavaṁ āmantesi: Onda Brahman Pokkharasāti reče svom učeniku Ambaṭṭhi:
“ayaṁ, tāta ambaṭṭha, samaṇo gotamo sakyaputto sakyakulā pabbajito kosalesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi icchānaṅgalaṁ anuppatto icchānaṅgale viharati icchānaṅgalavanasaṇḍe. „Dragi Ambaṭṭha, kažu da je asketa Gotama, sin plemena Sakya… stigao u Iććhānaṅgalu i smestio se u obližnjoj šumi…
Taṁ kho pana bhavantaṁ gotamaṁ evaṁ kalyāṇo kittisaddo abbhuggato:
‘itipi so bhagavā, arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṁ buddho bhagavā.
So imaṁ lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ sassamaṇabrāhmaṇiṁ pajaṁ sadevamanussaṁ sayaṁ abhiññā sacchikatvā pavedeti.
So dhammaṁ deseti ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ, sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāseti.
Sādhu kho pana tathārūpānaṁ arahataṁ dassanaṁ hotī’ti. Istinska je dobrobit videti tako usavršena bića.”
Ehi tvaṁ, tāta ambaṭṭha, yena samaṇo gotamo tenupasaṅkama; upasaṅkamitvā samaṇaṁ gotamaṁ jānāhi, yadi vā taṁ bhavantaṁ gotamaṁ tathāsantaṁyeva saddo abbhuggato, yadi vā no tathā. Idi, dragi moj Ambaṭṭha, do askete Gotame i vidi je li glas koji se proširio o njemu istinit ili nije, je li učitelj Gotama jedan od takvih ili nije.
Yadi vā so bhavaṁ gotamo tādiso, yadi vā na tādiso, tathā mayaṁ taṁ bhavantaṁ gotamaṁ vedissāmā”ti. Tako ću, zahvaljujući tebi, saznati kakav je zaista učitelj Gotama.”
“Yathā kathaṁ panāhaṁ, bho, taṁ bhavantaṁ gotamaṁ jānissāmi: ‘yadi vā taṁ bhavantaṁ gotamaṁ tathāsantaṁyeva saddo abbhuggato, yadi vā no tathā. Yadi vā so bhavaṁ gotamo tādiso, yadi vā na tādiso’”ti? „Ali kako ću ja, gospodine, saznati je li glas koji se proširio o njemu istinit ili nije, je li učitelj Gotama zaista takav ili nije?”
“Āgatāni kho, tāta ambaṭṭha, amhākaṁ mantesu dvattiṁsa mahāpurisalakkhaṇāni, yehi samannāgatassa mahāpurisassa dveyeva gatiyo bhavanti anaññā. „Dragi moj Ambaṭṭha, u našim himnama sačuvana su trideset dva obeležja velikog čoveka, a veliki čovek koji ih poseduje ima pred sobom samo dva puta, nijedan drugi.
Sace agāraṁ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Ako živi životom kućedomaćina, postaće vladar koji pokreće točak istine, pravedni vladar koji vlada u skladu sa Dhammom, gospodar četiri strane sveta, pobednik, koji je učvrstio svoje kraljevstvo i poseduje sedam blaga.
Tassimāni satta ratanāni bhavanti. On ima ovih sedam blaga:
Seyyathidaṁ—cakkaratanaṁ, hatthiratanaṁ, assaratanaṁ, maṇiratanaṁ, itthiratanaṁ, gahapatiratanaṁ, pariṇāyakaratanameva sattamaṁ. točak kao blago, slona kao blago, konja kao blago, dragulj kao blago, ženu kao blago, nadzornika kao blago i savetnika kao sedmo blago.
Parosahassaṁ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. Njegova deca, kojih je više od hiljadu, jesu hrabra i odvažna, slamaju tuđe vojske.
So imaṁ pathaviṁ sāgarapariyantaṁ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati. Svojom zemljom, omeđenom okeanom, vlada on bez batine, bez oružja, uz pomoć Dhamme.
Sace kho pana agārasmā anagāriyaṁ pabbajati, arahaṁ hoti sammāsambuddho loke vivaṭṭacchado. Ako ipak napusti domaćinski život i ode u beskućnike, postaje plemeniti i potpuno probuđeni, što skida velove sa ovoga sveta.
Ahaṁ kho pana, tāta ambaṭṭha, mantānaṁ dātā; Ali, dragi moj Ambaṭṭha, ja sam davalac himni,
tvaṁ mantānaṁ paṭiggahetā”ti. a ti si njihov primalac.”
“Evaṁ, bho”ti kho ambaṭṭho māṇavo brāhmaṇassa pokkharasātissa paṭissutvā uṭṭhāyāsanā brāhmaṇaṁ pokkharasātiṁ abhivādetvā padakkhiṇaṁ katvā vaḷavārathamāruyha sambahulehi māṇavakehi saddhiṁ yena icchānaṅgalavanasaṇḍo tena pāyāsi. „Da, gospodine”, odgovori Ambaṭṭha. Onda se diže s mesta na kojem je sedeo, pokloni se brahmanu Pokkharasātiju i pazeći da mu ovaj ostane sa desne strane. Onda se pope na kočije, koje su vukle kobile, te se zajedno sa još nekoliko učenika zaputi ka šumi kraj Iććhānaṅgale.
Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikova ārāmaṁ pāvisi. Vozio se u kočiji dokle je bilo moguće, pa onda sa nje siđe i peške uđe u manastir.
Tena kho pana samayena sambahulā bhikkhū abbhokāse caṅkamanti. Tom prilikom je jedan broj monaha radio je meditaciju u hodu na otvorenom.
Atha kho ambaṭṭho māṇavo yena te bhikkhū tenupasaṅkami; upasaṅkamitvā te bhikkhū etadavoca: Onda Ambaṭṭha, otide do njih i upita:
“kahaṁ nu kho, bho, etarahi so bhavaṁ gotamo viharati? „Gospodo, gde boravi učitelj Gotama?
Tañhi mayaṁ bhavantaṁ gotamaṁ dassanāya idhūpasaṅkantā”ti. Došli smo da vidimo učitelja Gotamu.”
Atha kho tesaṁ bhikkhūnaṁ etadahosi: A monasi pomisliše:
“ayaṁ kho ambaṭṭho māṇavo abhiññātakolañño ceva abhiññātassa ca brāhmaṇassa pokkharasātissa antevāsī. „Ovaj brahmanski učenik Ambaṭṭha je iz ugledne porodice, učenik je poznatog brahmana Pokkharasātija.
Agaru kho pana bhagavato evarūpehi kulaputtehi saddhiṁ kathāsallāpo hotī”ti. Blaženi ne bi imao ništa protiv da prijateljski popriča sa tako uglednim osobama”.
Te ambaṭṭhaṁ māṇavaṁ etadavocuṁ: Tako rekoše Ambaṭṭhi:
“eso, ambaṭṭha, vihāro saṁvutadvāro, tena appasaddo upasaṅkamitvā ataramāno āḷindaṁ pavisitvā ukkāsitvā aggaḷaṁ ākoṭehi, vivarissati te bhagavā dvāran”ti. „Ono je njegova koliba, brahmanski učeniče, sa zatvorenim vratima. Priđi joj tiho, bez žurbe, popni se na trem, nakašlji se i pokucaj na vrata. Blaženi će ti otvoriti.”
Atha kho ambaṭṭho māṇavo yena so vihāro saṁvutadvāro, tena appasaddo upasaṅkamitvā ataramāno āḷindaṁ pavisitvā ukkāsitvā aggaḷaṁ ākoṭesi. Vivari bhagavā dvāraṁ. Bez žurbe, brahmanski učenik Ambaṭṭha otide tiho do kolibe sa zatvorenim vratima, pope se na trem, nakašlja i pokuca na vrata. Blaženi mu otvori
Pāvisi ambaṭṭho māṇavo. Māṇavakāpi pavisitvā bhagavatā saddhiṁ sammodiṁsu, sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu. i Ambaṭṭha uđe. Sa njim uđoše i drugi brahmanski učenici, te se pozdraviše se sa njim. Kada taj učtivi i prijateljski razgovor bi završen, sedoše sa strane.
Ambaṭṭho pana māṇavo caṅkamantopi nisinnena bhagavatā kañci kañci kathaṁ sāraṇīyaṁ vītisāreti, ṭhitopi nisinnena bhagavatā kañci kañci kathaṁ sāraṇīyaṁ vītisāreti. Ali Ambaṭṭha je, pozdravljajući se, sve vreme šetao tamo-amo, dok je Blaženi sedeo.
Atha kho bhagavā ambaṭṭhaṁ māṇavaṁ etadavoca: Na to mu Blaženi reče:
“evaṁ nu te, ambaṭṭha, brāhmaṇehi vuddhehi mahallakehi ācariyapācariyehi saddhiṁ kathāsallāpo hoti, yathayidaṁ caraṁ tiṭṭhaṁ nisinnena mayā kiñci kiñci kathaṁ sāraṇīyaṁ vītisāretī”ti? „Ambaṭṭha, da li tako razgovaraš sa učiteljima starijima od sebe i sa učiteljima svojih učitelja: hodaš tamo-amo ili stojiš dok ja sedim, tako se pozdravljaš?”
2.1. Paṭhamaibbhavāda 2.1. Prvo pominjanje reči „izrod”
“No hidaṁ, bho gotama. „Ne, učitelju Gotama.
Gacchanto vā hi, bho gotama, gacchantena brāhmaṇo brāhmaṇena saddhiṁ sallapitumarahati, ṭhito vā hi, bho gotama, ṭhitena brāhmaṇo brāhmaṇena saddhiṁ sallapitumarahati, nisinno vā hi, bho gotama, nisinnena brāhmaṇo brāhmaṇena saddhiṁ sallapitumarahati, sayāno vā hi, bho gotama, sayānena brāhmaṇo brāhmaṇena saddhiṁ sallapitumarahati. Primereno je da jedan brahman razgovara sa drugim samo kada obojica hodaju, stoje, sede ili leže.
Ye ca kho te, bho gotama, muṇḍakā samaṇakā ibbhā kaṇhā bandhupādāpaccā, tehipi me saddhiṁ evaṁ kathāsallāpo hoti, yathariva bhotā gotamenā”ti. Ali što se tiče ćelavih asketa, tih crnoputih ropskih izroda nastalih od stopala Srodnikovih, sa njima razgovaram upravo ovako kao sa učiteljem Gotamom.”
“Atthikavato kho pana te, ambaṭṭha, idhāgamanaṁ ahosi, yāyeva kho panatthāya āgaccheyyātha, tameva atthaṁ sādhukaṁ manasi kareyyātha. „Ali, Ambaṭṭha, mora da si ovamo došao sa nekim ciljem. Ako je tako, Ambaṭṭha, usmeri svoj um na to i pažljivo slušaj.
Avusitavāyeva kho pana, bho, ayaṁ ambaṭṭho māṇavo vusitamānī kimaññatra avusitattā”ti. Iako neobučen, ovaj Ambaṭṭha misli da jeste obučen. Šta je to nego pomanjkanje obučenosti?”
Atha kho ambaṭṭho māṇavo bhagavatā avusitavādena vuccamāno kupito anattamano bhagavantaṁyeva khuṁsento bhagavantaṁyeva vambhento bhagavantaṁyeva upavadamāno: Kad ovo bi rečeno, besan i uznemiren zato što ga je Blaženi nazvao neobučenim, Ambaṭṭha poče da vređa i psuje Blaženog:
“samaṇo ca me bho gotamo pāpito bhavissatī”ti bhagavantaṁ etadavoca: „Lako ću se obračunati sa asketom Gotamom!” A onda nastavi:
“caṇḍā, bho gotama, sakyajāti; „Učitelju Gotama, Sakyani su sirovi,
pharusā, bho gotama, sakyajāti; grubi,
lahusā, bho gotama, sakyajāti; lako uvredljivi
bhassā, bho gotama, sakyajāti; i nasilni.
ibbhā santā ibbhā samānā na brāhmaṇe sakkaronti, na brāhmaṇe garuṁ karonti, na brāhmaṇe mānenti, na brāhmaṇe pūjenti, na brāhmaṇe apacāyanti. Oduvek su bili izrodi i takvi su ostali! Oni se ne klanjaju brahmanima, ne slave ih, ne poštuju i ne hvale.
Tayidaṁ, bho gotama, nacchannaṁ, tayidaṁ nappatirūpaṁ, yadime sakyā ibbhā santā ibbhā samānā na brāhmaṇe sakkaronti, na brāhmaṇe garuṁ karonti, na brāhmaṇe mānenti, na brāhmaṇe pūjenti, na brāhmaṇe apacāyantī”ti. Ne priliči, nije u redu da se Sakyani – takvi izrodi kakvi su – ne klanjaju brahmanima, ne slave ih, ne poštuju i ne hvale.”
Itiha ambaṭṭho māṇavo idaṁ paṭhamaṁ sakyesu ibbhavādaṁ nipātesi. To beše prvi put da je Ambaṭṭha nazvao Sakyane izrodima.
2.2. Dutiyaibbhavāda 2.2. Drugo pominjanje reči „izrod”
“Kiṁ pana te, ambaṭṭha, sakyā aparaddhun”ti? „Ali, Ambaṭṭha, šta su ti toliko Sakyani nažao učinili?”
“Ekamidāhaṁ, bho gotama, samayaṁ ācariyassa brāhmaṇassa pokkharasātissa kenacideva karaṇīyena kapilavatthuṁ agamāsiṁ. „Jednom smo, učitelju Gotama, moj učitelj brahman Pokkharasāti i ja nekim poslom otišli u Kapilavatthu.
Yena sakyānaṁ sandhāgāraṁ tenupasaṅkamiṁ. Tu smo se našli na Sakyane, u dvorani za okupljanja.
Tena kho pana samayena sambahulā sakyā ceva sakyakumārā ca sandhāgāre uccesu āsanesu nisinnā honti aññamaññaṁ aṅgulipatodakehi sañjagghantā saṅkīḷantā, aññadatthu mamaññeva maññe anujagghantā, na maṁ koci āsanenapi nimantesi. U njoj je na visokim sedištima sedelo nekoliko Sakyana i njihovih prinčeva, koji su pokazivali prstom jedni na druge i cerekali. Ali oni su očigledno ismevali nas, umesto da nam ponude mesto da sednemo.
Tayidaṁ, bho gotama, nacchannaṁ, tayidaṁ nappatirūpaṁ, yadime sakyā ibbhā santā ibbhā samānā na brāhmaṇe sakkaronti, na brāhmaṇe garuṁ karonti, na brāhmaṇe mānenti, na brāhmaṇe pūjenti, na brāhmaṇe apacāyantī”ti. Ne priliči, nije u redu da se Sakyani – takvi izrodi kakvi su – ne klanjaju brahmanima, ne slave ih, ne poštuju i ne hvale.”
Itiha ambaṭṭho māṇavo idaṁ dutiyaṁ sakyesu ibbhavādaṁ nipātesi. To beše drugi put da je Ambaṭṭha nazvao Sakyane izrodima.
2.3. Tatiyaibbhavāda 2.3. Treće pominjanje reči „izrod”
“Laṭukikāpi kho, ambaṭṭha, sakuṇikā sake kulāvake kāmalāpinī hoti. „Čak se i mala prepelica, Ambaṭṭha oglašava kako joj je volja kada je u svom gnezdu.
Sakaṁ kho panetaṁ, ambaṭṭha, sakyānaṁ yadidaṁ kapilavatthuṁ, nārahatāyasmā ambaṭṭho imāya appamattāya abhisajjitun”ti. Kapilavatthu je dom Sakyanima. Ne priliči poštovanom Ambaṭṭhi da se vređa zbog tako nevažnih stvari.”
“Cattārome, bho gotama, vaṇṇā—„Učitelju Gotama, postoje četiri kaste;
khattiyā brāhmaṇā vessā suddā. plemići, brahmani, ratari i najamnici.
Imesañhi, bho gotama, catunnaṁ vaṇṇānaṁ tayo vaṇṇā—Tri od njih –
khattiyā ca vessā ca suddā ca—plemići, ratari i najamnici –
aññadatthu brāhmaṇasseva paricārakā sampajjanti. tek su sluge brahmanima.
Tayidaṁ, bho gotama, nacchannaṁ, tayidaṁ nappatirūpaṁ, yadime sakyā ibbhā santā ibbhā samānā na brāhmaṇe sakkaronti, na brāhmaṇe garuṁ karonti, na brāhmaṇe mānenti, na brāhmaṇe pūjenti, na brāhmaṇe apacāyantī”ti. Ne priliči, nije u redu da se Sakyani – takvi izrodi kakvi su – ne klanjaju brahmanima, ne slave ih, ne poštuju i ne hvale.”
Itiha ambaṭṭho māṇavo idaṁ tatiyaṁ sakyesu ibbhavādaṁ nipātesi. To beše treći put da je Ambaṭṭha nazvao Sakyane izrodima.
2.4. Dāsiputtavāda 2.4. Sin sluge
Atha kho bhagavato etadahosi: Na to Blaženi pomisli:
“atibāḷhaṁ kho ayaṁ ambaṭṭho māṇavo sakyesu ibbhavādena nimmādeti, yannūnāhaṁ gottaṁ puccheyyan”ti. „Ovaj mladi učenik Ambaṭṭha zaista podcenjuje Sakyane nazivajući ih izrodima. Kako bi bilo da ja njega upitam za njegov klan?”
Atha kho bhagavā ambaṭṭhaṁ māṇavaṁ etadavoca: I Blaženi mu reče:
“kathaṁ gottosi, ambaṭṭhā”ti? „Koji je tvoj klan, Ambaṭṭha?”
“Kaṇhāyanohamasmi, bho gotamā”ti. „Ja pripadam Kaṇhāyana klanu, učitelju Gotama.”
“Porāṇaṁ kho pana te, ambaṭṭha, mātāpettikaṁ nāmagottaṁ anussarato ayyaputtā sakyā bhavanti; dāsiputto tvamasi sakyānaṁ. „Ali, Ambaṭṭha, prema liniji tvojih predaka i na očevoj i na majčinoj strani, Sakyani su potomci gospodara, dok ti potičeš od sina sluškinje Sakyana.
Sakyā kho pana, ambaṭṭha, rājānaṁ okkākaṁ pitāmahaṁ dahanti. Jer Sakyani smatraju kralja Okkāku svojim pretkom.
Bhūtapubbaṁ, ambaṭṭha, rājā okkāko yā sā mahesī piyā manāpā, tassā puttassa rajjaṁ pariṇāmetukāmo jeṭṭhakumāre raṭṭhasmā pabbājesi—Jednom davno, u želji da sinu svoje najdraže kraljice obezbedi tron, proterao je iz svog kraljevstva starije prinčeve –
okkāmukhaṁ karakaṇḍaṁ hatthinikaṁ sinisūraṁ. Okkāmukhu, Karakaṇḍu, Hatthiniku i Sinisūru.
Te raṭṭhasmā pabbājitā himavantapasse pokkharaṇiyā tīre mahāsākasaṇḍo, tattha vāsaṁ kappesuṁ. Oni su se skrasili kraj jezera s lotosima, na obroncima Himalaja, u gustoj tikovoj šumi.
Te jātisambhedabhayā sakāhi bhaginīhi saddhiṁ saṁvāsaṁ kappesuṁ. U strahu da će pokvariti svoju plemenitu krv, oženiše se sopstvenim sestrama.
Atha kho, ambaṭṭha, rājā okkāko amacce pārisajje āmantesi: Onda se jednog dana kralj Okkāka obrati svojim ministrima i savetnicima:
‘kahaṁ nu kho, bho, etarahi kumārā sammantī’ti? ’Gospodo, gde sada žive pričevi?’
‘Atthi, deva, himavantapasse pokkharaṇiyā tīre mahāsākasaṇḍo, tatthetarahi kumārā sammanti. ’Vaše visočanstvo, postoji jezero s lotosima, na obroncima Himalaja, u gustoj tikovoj (sāka) šumi.
Te jātisambhedabhayā sakāhi bhaginīhi saddhiṁ saṁvāsaṁ kappentī’ti. Tu oni sada žive. U strahu da će pokvariti svoju plemenitu krv, oženiše se sopstvenim (saka) sestrama.’
Atha kho, ambaṭṭha, rājā okkāko udānaṁ udānesi: Na to kralj Okkāka bi nadahnut da izgovori ove reči:
‘sakyā vata, bho, kumārā, paramasakyā vata, bho, kumārā’ti. ’Ti prinčevi su pravi Sakyani! Ti prinčevi su najbolji Sakyani!’
Tadagge kho pana, ambaṭṭha, sakyā paññāyanti; so ca nesaṁ pubbapuriso. Od toga dana svi su znali za Sakyane i on beše njihov utemeljivač.
Rañño kho pana, ambaṭṭha, okkākassa disā nāma dāsī ahosi. Isto tako, Ambaṭṭha, kralj Okkāka je imao sluškinju po imenu Disā.
Sā kaṇhaṁ nāma janesi. I ona je rodila crnoputog dečaka.
Jāto kaṇho pabyāhāsi: Kad se rodio, crni dečak joj reče:
‘dhovatha maṁ, amma, nahāpetha maṁ amma, imasmā maṁ asucismā parimocetha, atthāya vo bhavissāmī’ti. ’Operi me, majko, okupaj me! Skini tu prljavštinu sa mene! Biću ti od koristi!’
Yathā kho pana, ambaṭṭha, etarahi manussā pisāce disvā ‘pisācā’ti sañjānanti;
evameva kho, ambaṭṭha, tena kho pana samayena manussā pisāce ‘kaṇhā’ti sañjānanti. u to vreme su ljudi demone zvali „crnim dečacima”.
Te evamāhaṁsu: I rekoše:
‘ayaṁ jāto pabyāhāsi, kaṇho jāto, pisāco jāto’ti. ’Progovorio je čim se rodio – crni dečak se rodio!’
Tadagge kho pana, ambaṭṭha, kaṇhāyanā paññāyanti, so ca kaṇhāyanānaṁ pubbapuriso. Od tog dana je nastao klan Kaṇhāyana, a on im beše utemeljivač.
Iti kho te, ambaṭṭha, porāṇaṁ mātāpettikaṁ nāmagottaṁ anussarato ayyaputtā sakyā bhavanti, dāsiputto tvamasi sakyānan”ti. Na taj način, Ambaṭṭha, prema liniji tvojih predaka i na očevoj i na majčinoj strani, Sakyani su potomci gospodara, dok ti potičeš od sina sluškinje Sakyana.”
Evaṁ vutte, te māṇavakā bhagavantaṁ etadavocuṁ: Kad ovo bi rečeno, ostali brahmanski učenici rekoše:
“mā bhavaṁ gotamo ambaṭṭhaṁ atibāḷhaṁ dāsiputtavādena nimmādesi. „Učitelju Gotama, molimo vas ne unižavajte Ambaṭṭhu toliko, nazivajući ga sinom sluškinje.
Sujāto ca, bho gotama, ambaṭṭho māṇavo, kulaputto ca ambaṭṭho māṇavo, bahussuto ca ambaṭṭho māṇavo, kalyāṇavākkaraṇo ca ambaṭṭho māṇavo, paṇḍito ca ambaṭṭho māṇavo, pahoti ca ambaṭṭho māṇavo bhotā gotamena saddhiṁ asmiṁ vacane paṭimantetun”ti. On je dobrog porekla, ugledan, učen, rečit i uman. U stanju je da znalački vodi dijalog sa učiteljem Gotamom.”
Atha kho bhagavā te māṇavake etadavoca: A Blaženi im odgovori:
“sace kho tumhākaṁ māṇavakānaṁ evaṁ hoti: „Dobro, učenici, ako smatrate
‘dujjāto ca ambaṭṭho māṇavo, akulaputto ca ambaṭṭho māṇavo, appassuto ca ambaṭṭho māṇavo, akalyāṇavākkaraṇo ca ambaṭṭho māṇavo, duppañño ca ambaṭṭho māṇavo, na ca pahoti ambaṭṭho māṇavo samaṇena gotamena saddhiṁ asmiṁ vacane paṭimantetun’ti, tiṭṭhatu ambaṭṭho māṇavo, tumhe mayā saddhiṁ mantavho asmiṁ vacane. da je Ambaṭṭha lošeg porekla, bez ugleda, neuk, nemušt i glup, da nije u stanju znalački da vodi dijalog sa mnom, onda neka on zaćuti, a vi ćete razgovarati sa mnom.
Sace pana tumhākaṁ māṇavakānaṁ evaṁ hoti: Ali ako smatrate
‘sujāto ca ambaṭṭho māṇavo, kulaputto ca ambaṭṭho māṇavo, bahussuto ca ambaṭṭho māṇavo, kalyāṇavākkaraṇo ca ambaṭṭho māṇavo, paṇḍito ca ambaṭṭho māṇavo, pahoti ca ambaṭṭho māṇavo samaṇena gotamena saddhiṁ asmiṁ vacane paṭimantetun’ti, tiṭṭhatha tumhe; da Ambaṭṭha jeste dobrog porekla, ugledan, učen, rečit i uman, da jeste u stanju da znalački vodi dijalog sa mnom, onda vi zaćutite
ambaṭṭho māṇavo mayā saddhiṁ paṭimantetū”ti. i pustite njega da razgovara sa mnom.”
“Sujāto ca, bho gotama, ambaṭṭho māṇavo, kulaputto ca ambaṭṭho māṇavo, bahussuto ca ambaṭṭho māṇavo, kalyāṇavākkaraṇo ca ambaṭṭho māṇavo, paṇḍito ca ambaṭṭho māṇavo, pahoti ca ambaṭṭho māṇavo bhotā gotamena saddhiṁ asmiṁ vacane paṭimantetuṁ, tuṇhī mayaṁ bhavissāma, ambaṭṭho māṇavo bhotā gotamena saddhiṁ asmiṁ vacane paṭimantetū”ti. „Ambaṭṭha jeste dobrog porekla… u stanju da znalački vodi dijalog sa učiteljem Gotamom. Mi ćemo ćutati i dopustiti Ambaṭṭhi da razgovara sa učiteljem Gotamom.”
Atha kho bhagavā ambaṭṭhaṁ māṇavaṁ etadavoca: Tada Blaženi reče brahmanskom učeniku Ambaṭṭhi:
“ayaṁ kho pana te, ambaṭṭha, sahadhammiko pañho āgacchati, akāmā byākātabbo. „Dobro, Ambaṭṭha, imam jedno razložno pitanje za tebe. Neće ti se dopasti, ali svejedno treba na njega da odgovoriš.
Sace tvaṁ na byākarissasi, aññena vā aññaṁ paṭicarissasi, tuṇhī vā bhavissasi, pakkamissasi vā ettheva te sattadhā muddhā phalissati. Ako to ne učiniš, već okolišiš, ćutiš ili se jednostavno okreneš da bi otišao, glava će ti upravo na ovom mestu prsnuti na sedam delova.
Taṁ kiṁ maññasi, ambaṭṭha, Šta misliš, Ambaṭṭha?
kinti te sutaṁ brāhmaṇānaṁ vuddhānaṁ mahallakānaṁ ācariyapācariyānaṁ bhāsamānānaṁ kutopabhutikā kaṇhāyanā, ko ca kaṇhāyanānaṁ pubbapuriso”ti? Prema onome što si čuo od brahmana, starih, u poodmaklim godinama, učitelja i učiteljevih učitelja, koje je poreklo Kaṇhāyana klana i ko je njegov začetnik?”
Evaṁ vutte, ambaṭṭho māṇavo tuṇhī ahosi. Kad ovo bi rečeno, Ambaṭṭha ostane nem.
Dutiyampi kho bhagavā ambaṭṭhaṁ māṇavaṁ etadavoca: Po drugi put, Blaženi reče brahmanskom učeniku Ambaṭṭhi:
“taṁ kiṁ maññasi, ambaṭṭha, kinti te sutaṁ brāhmaṇānaṁ vuddhānaṁ mahallakānaṁ ācariyapācariyānaṁ bhāsamānānaṁ kutopabhutikā kaṇhāyanā, ko ca kaṇhāyanānaṁ pubbapuriso”ti? „Šta misliš, Ambaṭṭha? Prema onome što si čuo od brahmana, starih, u poodmaklim godinama, učitelja i učiteljevih učitelja, koje je poreklo Kaṇhāyana klana i ko je njegov začetnik?”
Dutiyampi kho ambaṭṭho māṇavo tuṇhī ahosi. I po drugi put Ambaṭṭha ostade nem.
Atha kho bhagavā ambaṭṭhaṁ māṇavaṁ etadavoca: Zato mu Blaženi reče:
“byākarohi dāni, ambaṭṭha, na dāni, te tuṇhībhāvassa kālo. „Odgovori sada, Ambaṭṭha. Nije sada vreme za ćutanje.
Yo kho, ambaṭṭha, tathāgatena yāvatatiyakaṁ sahadhammikaṁ pañhaṁ puṭṭho na byākaroti, etthevassa sattadhā muddhā phalissatī”ti. Ako neko ne odgovori na razložno pitanje koje Tathāgata po treći put postavi, tome će glava upravo na tom mestu eksplodirati na sedam delova.”
Tena kho pana samayena vajirapāṇī yakkho mahantaṁ ayokūṭaṁ ādāya ādittaṁ sampajjalitaṁ sajotibhūtaṁ ambaṭṭhassa māṇavassa upari vehāsaṁ ṭhito hoti: U tom trenutku duh Vađirapāṇi, koji je sa ogromnim gvozdenim buzdovanom u ruci, užarenim, plamenim, usijanim, lebdeo iznad glave brahmanskog učenika Ambaṭṭhe, pomisli:
“sacāyaṁ ambaṭṭho māṇavo bhagavatā yāvatatiyakaṁ sahadhammikaṁ pañhaṁ puṭṭho na byākarissati, etthevassa sattadhā muddhaṁ phālessāmī”ti. „Ako ovaj brahmanski učenik Ambaṭṭha ne odgovori kada bude pitan i treći put, razlupaću mu glavu na sedam delova!”
Taṁ kho pana vajirapāṇiṁ yakkhaṁ bhagavā ceva passati ambaṭṭho ca māṇavo. Onda Blaženi ugleda duha Vađirapāṇija, a ugleda ga i brahmanski učenik Ambaṭṭha.
Atha kho ambaṭṭho māṇavo bhīto saṁviggo lomahaṭṭhajāto bhagavantaṁyeva tāṇaṁ gavesī bhagavantaṁyeva leṇaṁ gavesī bhagavantaṁyeva saraṇaṁ gavesī upanisīditvā bhagavantaṁ etadavoca: Ambaṭṭha beše prestravljen, zapanjen, digla mu se kosa na glavi. Primače se bliže Blaženom, da ga ovaj zaštiti, pa reče:
“kimetaṁ bhavaṁ gotamo āha? „Šta ste rekli?
Punabhavaṁ gotamo bravitū”ti. Molim vas ponovite pitanje.”
“Taṁ kiṁ maññasi, ambaṭṭha, „Šta misliš, Ambaṭṭha?
kinti te sutaṁ brāhmaṇānaṁ vuddhānaṁ mahallakānaṁ ācariyapācariyānaṁ bhāsamānānaṁ kutopabhutikā kaṇhāyanā, ko ca kaṇhāyanānaṁ pubbapuriso”ti? Prema onome što si čuo od brahmana, starih, u poodmaklim godinama, učitelja i učiteljevih učitelja, koje je poreklo Kaṇhāyana klana i ko je njegov začetnik?”
“Evameva me, bho gotama, sutaṁ yatheva bhavaṁ gotamo āha. „Čuo sam da je upravo tako kako je učitelj Gotama rekao.
Tatopabhutikā kaṇhāyanā; To je poreklo Kaṇhāyana klana
so ca kaṇhāyanānaṁ pubbapuriso”ti. i to je njegov začetnik.”
2.5. Ambaṭṭhavaṁsakathā 2.5. Rasprava o Ambaṭṭhinom nasleđu
Evaṁ vutte, te māṇavakā unnādino uccāsaddamahāsaddā ahesuṁ: Kada ovo bi rečeno, okupljeni brahmanski studenti povikaše u glas:
“dujjāto kira, bho, ambaṭṭho māṇavo; akulaputto kira, bho, ambaṭṭho māṇavo; dāsiputto kira, bho, ambaṭṭho māṇavo sakyānaṁ. Ayyaputtā kira, bho, ambaṭṭhassa māṇavassa sakyā bhavanti. „Ispada da brahmanski učenik Ambaṭṭha jeste lošeg porekla, bez ugleda, sin sakyanske sluškinje i da su sakyanski sinovi njegovi gospodari!
Dhammavādiṁyeva kira mayaṁ samaṇaṁ gotamaṁ apasādetabbaṁ amaññimhā”ti. Ispada da je istina sve što je asketa Gotama govorio. A mi smo hteli da ga kritikujemo!”
Atha kho bhagavato etadahosi: Na to Blaženi pomisli:
“atibāḷhaṁ kho ime māṇavakā ambaṭṭhaṁ māṇavaṁ dāsiputtavādena nimmādenti, yannūnāhaṁ parimoceyyan”ti. „Ovi brahmanski učenici previše unižavaju Ambaṭṭhu, govoreći o sinu sluškinje. Kako bi bilo ako bih mu pomogao?”
Atha kho bhagavā te māṇavake etadavoca: Onda Blaženi reče brahmanskim učenicima:
“mā kho tumhe, māṇavakā, ambaṭṭhaṁ māṇavaṁ atibāḷhaṁ dāsiputtavādena nimmādetha. „Učenici, ne unižavajte Ambaṭṭhu previše, govoreći o sinu sluškinje.
Uḷāro so kaṇho isi ahosi. Taj crni dečak beše veliki mudrac.
So dakkhiṇajanapadaṁ gantvā brahmamante adhīyitvā rājānaṁ okkākaṁ upasaṅkamitvā maddarūpiṁ dhītaraṁ yāci. Otišao je u južnu zemlju i naučio sve brahmanske svete mantre. A onda je došao do kralja Okkāke i zaprosio njegovu kćer Maddarūpi.
Tassa rājā okkāko: Kralj beše van sebe od besa:
‘ko nevaṁ re ayaṁ mayhaṁ dāsiputto samāno maddarūpiṁ dhītaraṁ yācatī’ti, kupito anattamano khurappaṁ sannayhi. ’Šta taj sin sluškinje misli, kad traži ruku moje kćeri!’ Razjaren, zategnu strelu oštru poput brijača.
So taṁ khurappaṁ neva asakkhi muñcituṁ, no paṭisaṁharituṁ. Ali nije bio u stanju ni da je odapne, ni da je odloži.
Atha kho, māṇavakā, amaccā pārisajjā kaṇhaṁ isiṁ upasaṅkamitvā etadavocuṁ: Na to ministri i savetnici kraljevi zamoliše crnog dečaka:
‘sotthi, bhaddante, hotu rañño; ’Poštedite našeg kralja, gospodine,
sotthi, bhaddante, hotu rañño’ti. poštedite ga!’
‘Sotthi bhavissati rañño, api ca rājā yadi adho khurappaṁ muñcissati, yāvatā rañño vijitaṁ, ettāvatā pathavī undriyissatī’ti. ’Kralj će biti pošteđen. Ali ako odapne strelu nadole, to će izazvati zemljotres u čitavoj zemlji.’
‘Sotthi, bhaddante, hotu rañño, sotthi janapadassā’ti. ’Poštedite našeg kralja, gospodine, i poštedite našu zemlju!’
‘Sotthi bhavissati rañño, sotthi janapadassa, api ca rājā yadi uddhaṁ khurappaṁ muñcissati, yāvatā rañño vijitaṁ, ettāvatā satta vassāni devo na vassissatī’ti. ’I kralj i zemlja biće pošteđeni. Ali ako odapne strelu nagore, neće biti kiše u zeloj zemlji sedam godina.’
‘Sotthi, bhaddante, hotu rañño sotthi janapadassa devo ca vassatū’ti. ’Poštedite našeg kralja, gospodine, poštedite našu zemlju i neka bude kiše!’
‘Sotthi bhavissati rañño sotthi janapadassa devo ca vassissati, api ca rājā jeṭṭhakumāre khurappaṁ patiṭṭhāpetu, sotthi kumāro pallomo bhavissatī’ti. ’I kralj i zemlja biće pošteđeni, padaće kiša. Ali ako kralj odapne strelu ka krunskom princu, princ će biti potpuno bezbedan i nepovređen!’
Atha kho, māṇavakā, amaccā okkākassa ārocesuṁ: Na to ministri rekoše kralju Okkāki:
‘okkāko jeṭṭhakumāre khurappaṁ patiṭṭhāpetu. Sotthi kumāro pallomo bhavissatī’ti. ’Neka kralj Okkaka odapne strelu ka krunskom princu. On će biti potpuno bezbedan i nepovređen.’
Atha kho rājā okkāko jeṭṭhakumāre khurappaṁ patiṭṭhapesi, sotthi kumāro pallomo samabhavi. Kralj Okkāka odape strelu ka krunskom princu. I on ostade potpuno bezbedan i nepovređen.
Atha kho tassa rājā okkāko bhīto saṁviggo lomahaṭṭhajāto brahmadaṇḍena tajjito maddarūpiṁ dhītaraṁ adāsi. Kralj Okkāka beše prestravljen, zapanjen, digla mu se kosa na glavi. U strahu od božanske kazne, dade ruku svoje kćeri Maddarūpi.
Mā kho tumhe, māṇavakā, ambaṭṭhaṁ māṇavaṁ atibāḷhaṁ dāsiputtavādena nimmādetha, uḷāro so kaṇho isi ahosī”ti. Učenici, ne unižavajte Ambaṭṭhu previše, govoreći o sinu sluškinje. Taj crni dečak beše veliki mudrac.”
3. Khattiyaseṭṭhabhāva 3. Nadmoć plemića
Atha kho bhagavā ambaṭṭhaṁ māṇavaṁ āmantesi: Onda se Blaženi obrati brahmanskom učeniku Ambaṭṭhi:
“Taṁ kiṁ maññasi, ambaṭṭha, „Šta misliš, Ambaṭṭha?
idha khattiyakumāro brāhmaṇakaññāya saddhiṁ saṁvāsaṁ kappeyya, tesaṁ saṁvāsamanvāya putto jāyetha. Zamisli da sin plemića oženi kćer brahmana i potom oni dobiju sina.
Yo so khattiyakumārena brāhmaṇakaññāya putto uppanno, api nu so labhetha brāhmaṇesu āsanaṁ vā udakaṁ vā”ti? Da li bi takav sin plemića i brahmanke dobio svoje mesto za sedenje i vodu od brahmana?”
“Labhetha, bho gotama”. „Dobio bi, učitelju Gotama.”
“Api nu naṁ brāhmaṇā bhojeyyuṁ saddhe vā thālipāke vā yaññe vā pāhune vā”ti? „Da li bi mu brahmani dopustili da učestvuje u ritualima za pretke, prinošenju žrtve paljenice, posvećenju i gozbi za goste?”
“Bhojeyyuṁ, bho gotama”. „Dopustili bi mu, učitelju Gotama.”
“Api nu naṁ brāhmaṇā mante vāceyyuṁ vā no vā”ti? „Da li bi ga brahmani poučili svetim himnama ili ne?”
“Vāceyyuṁ, bho gotama”. „Poučili bi ga, učitelju Gotama.”
“Api nussa itthīsu āvaṭaṁ vā assa anāvaṭaṁ vā”ti? „Da li bi pred njim držali svoje žene pod velom ili ne bi?”
“Anāvaṭaṁ hissa, bho gotama”. „Ne bi, učitelju Gotama.”
“Api nu naṁ khattiyā khattiyābhisekena abhisiñceyyun”ti? „A da li bi ga plemići miropomazali za vladara?”
“No hidaṁ, bho gotama”. „Ne bi, učitelju Gotama.”
“Taṁ kissa hetu”? „A zašto?”
“Mātito hi, bho gotama, anupapanno”ti. „Zato što nije dobrog porekla sa majčine strane.”
“Taṁ kiṁ maññasi, ambaṭṭha, „Šta misliš, Ambaṭṭha?
idha brāhmaṇakumāro khattiyakaññāya saddhiṁ saṁvāsaṁ kappeyya, tesaṁ saṁvāsamanvāya putto jāyetha. Zamisli da sin brahmana oženi kćer plemića i potom dobiju sina.
Yo so brāhmaṇakumārena khattiyakaññāya putto uppanno, api nu so labhetha brāhmaṇesu āsanaṁ vā udakaṁ vā”ti? Da li bi takav sin brahmana i plemkinje dobio svoje mesto za sedenje i vodu od brahmana?”
“Labhetha, bho gotama”. „Dobio bi, učitelju Gotama.”
“Api nu naṁ brāhmaṇā bhojeyyuṁ saddhe vā thālipāke vā yaññe vā pāhune vā”ti? „Da li bi mu brahmani dopustili da učestvuje u ritualima za pretke, prinošenju žrtve paljenice, posvećenju i gozbi za goste?”
“Bhojeyyuṁ, bho gotama”. „Dopustili bi mu, učitelju Gotama.”
“Api nu naṁ brāhmaṇā mante vāceyyuṁ vā no vā”ti? „Da li bi ga brahmani poučili svetim himnama ili ne?”
“Vāceyyuṁ, bho gotama”. „Poučili bi ga, učitelju Gotama.”
“Api nussa itthīsu āvaṭaṁ vā assa anāvaṭaṁ vā”ti? „Da li bi pred njim držali svoje žene pod velom ili ne bi?”
“Anāvaṭaṁ hissa, bho gotama”. „Ne bi, učitelju Gotama.”
“Api nu naṁ khattiyā khattiyābhisekena abhisiñceyyun”ti? „A da li bi ga plemići miropomazali za vladara?”
“No hidaṁ, bho gotama”. „Ne bi, učitelju Gotama.”
“Taṁ kissa hetu”? „A zašto?”
“Pitito hi, bho gotama, anupapanno”ti. „Zato što nije dobrog porekla sa očeve strane.”
“Iti kho, ambaṭṭha, itthiyā vā itthiṁ karitvā purisena vā purisaṁ karitvā khattiyāva seṭṭhā, hīnā brāhmaṇā. „Tako su, Ambaṭṭha, plemići nadmoćni i brahmani inferiorni, bilo da se upoređuju žena sa ženom ili muškarac sa muškarce.
Taṁ kiṁ maññasi, ambaṭṭha, Šta misliš, Ambaṭṭha?
idha brāhmaṇā brāhmaṇaṁ kismiñcideva pakaraṇe khuramuṇḍaṁ karitvā bhassapuṭena vadhitvā raṭṭhā vā nagarā vā pabbājeyyuṁ. Zamisli da brahmani zbog nekog prekršaja obriju glavu nekom brahmanu, pospu ga vrećom pepela i proteraju ga iz sela ili grada.
Api nu so labhetha brāhmaṇesu āsanaṁ vā udakaṁ vā”ti? Da li bi takav brahman dobio svoje mesto za sedenje i vodu od brahmana?”
“No hidaṁ, bho gotama”. „Ne bi, učitelju Gotama.”
“Api nu naṁ brāhmaṇā bhojeyyuṁ saddhe vā thālipāke vā yaññe vā pāhune vā”ti? „Da li bi mu brahmani dopustili da učestvuje u ritualima za pretke, prinošenju žrtve paljenice, posvećenju i gozbi za goste?”
“No hidaṁ, bho gotama”. „Ne bi, učitelju Gotama.”
“Api nu naṁ brāhmaṇā mante vāceyyuṁ vā no vā”ti? „Da li bi ga brahmani poučili svetim himnama ili ne?”
“No hidaṁ, bho gotama”. „Ne bi, učitelju Gotama.”
“Api nussa itthīsu āvaṭaṁ vā assa anāvaṭaṁ vā”ti? „Da li bi pred njim držali svoje žene pod velom ili ne bi?”
“Āvaṭaṁ hissa, bho gotama”. „Držali bi, učitelju Gotama.”
“Taṁ kiṁ maññasi, ambaṭṭha, „Šta misliš, Ambaṭṭha?
idha khattiyā khattiyaṁ kismiñcideva pakaraṇe khuramuṇḍaṁ karitvā bhassapuṭena vadhitvā raṭṭhā vā nagarā vā pabbājeyyuṁ. Zamisli da plemići zbog nekog prekršaja obriju glavu nekom plemiću, pospu ga vrećom pepela i proteraju ga iz sela ili grada.
Api nu so labhetha brāhmaṇesu āsanaṁ vā udakaṁ vā”ti? Da li bi takav brahman dobio svoje mesto za sedenje i vodu od brahmana?”
“Labhetha, bho gotama”. „Dobio bi, učitelju Gotama.”
“Api nu naṁ brāhmaṇā bhojeyyuṁ saddhe vā thālipāke vā yaññe vā pāhune vā”ti? „Da li bi mu brahmani dopustili da učestvuje u ritualima za pretke, prinošenju žrtve paljenice, posvećenju i gozbi za goste?”
“Bhojeyyuṁ, bho gotama”. „Dopustili bi mu, učitelju Gotama.”
“Api nu naṁ brāhmaṇā mante vāceyyuṁ vā no vā”ti? „Da li bi ga brahmani poučili svetim himnama ili ne?”
“Vāceyyuṁ, bho gotama”. „Poučili bi ga, učitelju Gotama.”
“Api nussa itthīsu āvaṭaṁ vā assa anāvaṭaṁ vā”ti? „Da li bi pred njim držali svoje žene pod velom ili ne bi?”
“Anāvaṭaṁ hissa, bho gotama”. „Ne bi, učitelju Gotama.”
“Ettāvatā kho, ambaṭṭha, khattiyo paramanihīnataṁ patto hoti, yadeva naṁ khattiyā khuramuṇḍaṁ karitvā bhassapuṭena vadhitvā raṭṭhā vā nagarā vā pabbājenti. „U takvoj situaciji, Ambaṭṭha, taj plemić je na samom dnu, obrijane glave, po njemu posut pepeo i proteran iz sela ili grada.
Iti kho, ambaṭṭha, yadā khattiyo paramanihīnataṁ patto hoti, tadāpi khattiyāva seṭṭhā, hīnā brāhmaṇā. Pa ipak, iako je doživeo najveće poniženje, taj plemić je nadmoćniji i brahmani inferiorniji.
Brahmunā pesā, ambaṭṭha, sanaṅkumārena gāthā bhāsitā: Brahmā Sanaṅkumāra je jednom izrekao ove stihove:
‘Khattiyo seṭṭho janetasmiṁ, ’Plemić je najbolji među onima
ye gottapaṭisārino; koji klan uzimaju kao svoje merilo.
Vijjācaraṇasampanno, Ali onaj usavršen u znanju i ponašanju
so seṭṭho devamānuse’ti. najbolji je među bogovima i ljudima.’
Sā kho panesā, ambaṭṭha, brahmunā sanaṅkumārena gāthā sugītā no duggītā, subhāsitā no dubbhāsitā, atthasaṁhitā no anatthasaṁhitā, anumatā mayā. Te stihove je dobro ispevao Brahmā Sanaṅkumāra, ne loše; dobro ih izgovorio, ne loše, korisni su, ne povređuju i ja ih odobravam.
Ahampi hi, ambaṭṭha, evaṁ vadāmi—Jer i ja isto tako kažem:
Khattiyo seṭṭho janetasmiṁ, ’Plemić je najbolji među onima
ye gottapaṭisārino; koji klan uzimaju kao svoje merilo.
Vijjācaraṇasampanno, Ali onaj usavršen u znanju i ponašanju
so seṭṭho devamānuse”ti. najbolji je među bogovima i ljudima.’
Bhāṇavāro paṭhamo.
4. Vijjācaraṇakathā 4. Znanje i ponašanje
“Katamaṁ pana taṁ, bho gotama, caraṇaṁ, katamā ca pana sā vijjā”ti? „Ali šta je, učitelju Gotama, to ponašanje, šta je to znanje?”
“Na kho, ambaṭṭha, anuttarāya vijjācaraṇasampadāya jātivādo vā vuccati, gottavādo vā vuccati, mānavādo vā vuccati: „Ambaṭṭha, u nenadmašnom znanju i ponašanju nema govora o precima, klanu ili gordosti koja kaže:
‘arahasi vā maṁ tvaṁ, na vā maṁ tvaṁ arahasī’ti. ’Ti me zaslužuješ’ ili ’Ti me ne zaslužuješ’.
Yattha kho, ambaṭṭha, āvāho vā hoti, vivāho vā hoti, āvāhavivāho vā hoti, etthetaṁ vuccati jātivādo vā itipi gottavādo vā itipi mānavādo vā itipi: Gde god postoji davanje, uzimanje ili davanje i uzimanje pri sklapanju braka, postoji i takav govor i gordost:
‘arahasi vā maṁ tvaṁ, na vā maṁ tvaṁ arahasī’ti. ’Ti me zaslužuješ’ ili ’Ti me ne zaslužuješ’.
Ye hi keci, ambaṭṭha, jātivādavinibaddhā vā gottavādavinibaddhā vā mānavādavinibaddhā vā āvāhavivāhavinibaddhā vā, ārakā te anuttarāya vijjācaraṇasampadāya. Ko god je zarobljenik takvih stvari kao što su preci, klan ili gordost, kao što je davanje, uzimanje ili davanje i uzimanje, taj je daleko od nenadmašnog znanja i ponašanja.
Pahāya kho, ambaṭṭha, jātivādavinibaddhañca gottavādavinibaddhañca mānavādavinibaddhañca āvāhavivāhavinibaddhañca anuttarāya vijjācaraṇasampadāya sacchikiriyā hotī”ti. To dvoje postiže se tek napuštanjem takvih stvari.”
“Katamaṁ pana taṁ, bho gotama, caraṇaṁ, katamā ca sā vijjā”ti? „Ali šta je, učitelju Gotama, to ponašanje, šta je to znanje?”
“Idha, ambaṭṭha, tathāgato loke uppajjati arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṁ buddho bhagavā. „Tako, Ambaṭṭha, Tathāgata se pojavi u ovome svetu, plemenit i potpuno probuđen, usavršen u znanju i ponašanju, srećan, znalac svetova, nenadmašni vodič onima kojima je potreban putokaz, učitelj božanskim i ljudskim bićima, budan, blažen.
So imaṁ lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ sassamaṇabrāhmaṇiṁ pajaṁ sadevamanussaṁ sayaṁ abhiññā sacchikatvā pavedeti. Snagom vlastite spoznaje razumeo je i zna da objasni ovaj svet, njegove dobre i zle duhove, božanstva, pokolenja isposnika i sveštenika, plemenitih i običnih ljudi.
So dhammaṁ deseti ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāseti. On propoveda učenje i slovom i duhom, divno na početku, divno u sredini, divno na kraju; upućuje na potpuno savršen i pročišćen svetački život.
Taṁ dhammaṁ suṇāti gahapati vā gahapatiputto vā aññatarasmiṁ vā kule paccājāto. A kućedomaćin ili kućedomaćinov sin ili neko rođen u nekom drugom klanu čuje tu Dhammu.
So taṁ dhammaṁ sutvā tathāgate saddhaṁ paṭilabhati. Kad čuje Dhammu, on stiče poverenje u Tathāgatu.
So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati …pe… Kad poseduje poverenje, ovako razmišlja…
So vivicceva kāmehi, vivicca akusalehi dhammehi, savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati …pe… Sasvim obuzdanih čula, bez mentalnih nečistoća, ulazi tako monah i ostaje na prvom stupnju zadubljenja…
idampissa hoti caraṇasmiṁ. To je deo njegovog ponašanja.
Puna caparaṁ, ambaṭṭha, bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati …pe… A zatim, Ambaṭṭha, sa smirivanjem usmerene misli i istraživanja, ulazi on i ostaje na drugom stupnju zadubljenja…
idampissa hoti caraṇasmiṁ. To je takođe deo njegovog ponašanja.
Puna caparaṁ, ambaṭṭha, bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṁvedeti, yaṁ taṁ ariyā ācikkhanti: ‘upekkhako satimā sukhavihārī’ti, tatiyaṁ jhānaṁ upasampajja viharati …pe… A zatim, Ambaṭṭha, sa slabljenjem ushićenja monah ostaje spokojan, svestan i s jasnim razumevanjem, sa fizičkim osećajem zadovoljstva. Monah ulazi i ostaje na trećem stupnju zadubljenja…
idampissa hoti caraṇasmiṁ. To je takođe deo njegovog ponašanja.
Puna caparaṁ, ambaṭṭha, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā, pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati …pe… A zatim, Ambaṭṭha, sa napuštanjem zadovoljstva i bola, kao i s ranijim nestankom radosti i žalosti, monah ulazi i ostaje na četvrtom stupnju zadubljenja…
idampissa hoti caraṇasmiṁ. To je takođe deo njegovog ponašanja.
Idaṁ kho taṁ, ambaṭṭha, caraṇaṁ. To je, Ambaṭṭha, to ponašanje.
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṁ abhinīharati abhininnāmeti …pe… Kada je njegov koncentrisan um postao tako pročišćen, blistav, bez i najmanje nečistoće, bez nesavršenosti, prilagodljiv, lako vođen, postojan i stabilan, monah ga okreće i usmerava ka znanju i viđenju…
idampissa hoti vijjāya …pe… To je deo njegovog znanja…
nāparaṁ itthattāyāti pajānāti, On razume: ’Ovo je poslednje rođenje, proživljen je svetački život, učinjeno ono što je trebalo učiniti, nema više preporađanja u bilo koji oblik bivanja.’
idampissa hoti vijjāya. To je takođe deo njegovog znanja.
Ayaṁ kho sā, ambaṭṭha, vijjā. To je, Ambaṭṭha, to znanje.
Ayaṁ vuccati, ambaṭṭha, bhikkhu ‘vijjāsampanno’ itipi, ‘caraṇasampanno’ itipi, ‘vijjācaraṇasampanno’ itipi. Takav monah se, Ambaṭṭha. naziva usavršenim u znanju, usavršenim u ponašanju, usavršenim u znanju i ponašanju.
Imāya ca, ambaṭṭha, vijjāsampadāya caraṇasampadāya ca aññā vijjāsampadā ca caraṇasampadā ca uttaritarā vā paṇītatarā vā natthi. Nema, Ambaṭṭha, usavršenosti u znanju i ponašanju koja je bolja i uzvišenija od toga.
5. Catuapāyamukha 5. Četiri izvora gubitka
Imāya kho, ambaṭṭha, anuttarāya vijjācaraṇasampadāya cattāri apāyamukhāni bhavanti. Ambaṭṭha, u vezi sa tom najvišom usavršenošću u znanju i ponašanju, postoje četiri izvora gubitka.
Katamāni cattāri? Koja četiri?
Idha, ambaṭṭha, ekacco samaṇo vā brāhmaṇo vā imaññeva anuttaraṁ vijjācaraṇasampadaṁ anabhisambhuṇamāno khārividhamādāya araññāyatanaṁ ajjhogāhati: Tako neki asketa ili brahman koji nije dosegao najvišu usavršenost u znanju i ponašanju, okači svoje stvari na štap i prebaci ga preko ramena, pa zađe u gustu šumu razmišljajući:
‘pavattaphalabhojano bhavissāmī’ti. ’Živeću na voću koje uspem da sakupim’.
So aññadatthu vijjācaraṇasampannasseva paricārako sampajjati. Ali ispostavi se da sve što može jeste da bude sluga onome ko jeste dosegao najvišu usavršenost u znanju i ponašanju.
Imāya kho, ambaṭṭha, anuttarāya vijjācaraṇasampadāya idaṁ paṭhamaṁ apāyamukhaṁ bhavati. To je prvi izvor gubitka u vezi sa dostizanjem najvišeg znanja i ponašanja.
Puna caparaṁ, ambaṭṭha, idhekacco samaṇo vā brāhmaṇo vā imañceva anuttaraṁ vijjācaraṇasampadaṁ anabhisambhuṇamāno pavattaphalabhojanatañca anabhisambhuṇamāno kudālapiṭakaṁ ādāya araññavanaṁ ajjhogāhati: Dalje, neki asketa ili brahman koji nije dosegao najvišu usavršenost u znanju i ponašanju i nije u stanju da živi od voća koje sakupi, uzme motiku i košaru, pa zađe u gustu šumu razmišljajući:
‘kandamūlaphalabhojano bhavissāmī’ti. ’Živeću na lukovicama, korenju i plodovima koje uspem da sakupim’.
So aññadatthu vijjācaraṇasampannasseva paricārako sampajjati. Ali ispostavi se da sve što može je da bude sluga onome ko jeste dosegao najvišu usavršenost u znanju i ponašanju.
Imāya kho, ambaṭṭha, anuttarāya vijjācaraṇasampadāya idaṁ dutiyaṁ apāyamukhaṁ bhavati. To je drugi izvor gubitka u vezi sa dostizanjem najvišeg znanja i ponašanja.
Puna caparaṁ, ambaṭṭha, idhekacco samaṇo vā brāhmaṇo vā imañceva anuttaraṁ vijjācaraṇasampadaṁ anabhisambhuṇamāno pavattaphalabhojanatañca anabhisambhuṇamāno kandamūlaphalabhojanatañca anabhisambhuṇamāno gāmasāmantaṁ vā nigamasāmantaṁ vā agyāgāraṁ karitvā aggiṁ paricaranto acchati. Dalje, neki asketa ili brahman koji nije dosegao najvišu usavršenost u znanju i ponašanju i nije u stanju da živi od voća koje sakupi, niti od lukovica, korenja i plodova koje sakupi, napravi oltar za svetu vatru u blizini nekog sela ili grada i tu živi, starajući se o bogu vatre.
So aññadatthu vijjācaraṇasampannasseva paricārako sampajjati. Ali ispostavi se da sve što može je da bude sluga onome ko jeste dosegao najvišu usavršenost u znanju i ponašanju.
Imāya kho, ambaṭṭha, anuttarāya vijjācaraṇasampadāya idaṁ tatiyaṁ apāyamukhaṁ bhavati. To je treći izvor gubitka u vezi sa dostizanjem najvišeg znanja i ponašanja.
Puna caparaṁ, ambaṭṭha, idhekacco samaṇo vā brāhmaṇo vā imaṁ ceva anuttaraṁ vijjācaraṇasampadaṁ anabhisambhuṇamāno pavattaphalabhojanatañca anabhisambhuṇamāno kandamūlaphalabhojanatañca anabhisambhuṇamāno aggipāricariyañca anabhisambhuṇamāno cātumahāpathe catudvāraṁ agāraṁ karitvā acchati: Dalje, neki asketa ili brahman koji nije dosegao najvišu usavršenost u znanju i ponašanju, nije u stanju da živi od voća koje sakupi, niti od lukovica, korenja i plodova koje sakupi, niti od staranja o bogu vatre, napravi oltar za svetu vatru na glavnom trgu i tu živi, razmišljajući:
‘yo imāhi catūhi disāhi āgamissati samaṇo vā brāhmaṇo vā, tamahaṁ yathāsatti yathābalaṁ paṭipūjessāmī’ti. ’Kada neki asketa ili brahman dođe iz bilo kojeg kraja, iskazaću mu poštovanje najbolje što umem.’
So aññadatthu vijjācaraṇasampannasseva paricārako sampajjati. Ali ispostavi se da sve što može je da bude sluga onome ko jeste dosegao najvišu usavršenost u znanju i ponašanju.
Imāya kho, ambaṭṭha, anuttarāya vijjācaraṇasampadāya idaṁ catutthaṁ apāyamukhaṁ bhavati. To je četvrti izvor gubitka u vezi sa dostizanjem najvišeg znanja i ponašanja.
Imāya kho, ambaṭṭha, anuttarāya vijjācaraṇasampadāya imāni cattāri apāyamukhāni bhavanti. Ambaṭṭha, to su četiri izvora gubitka u vezi sa tom najvišom usavršenošću u znanju i ponašanju.
Taṁ kiṁ maññasi, ambaṭṭha, „Šta misliš, Ambaṭṭha,
api nu tvaṁ imāya anuttarāya vijjācaraṇasampadāya sandissasi sācariyako”ti? živiš li ti, zajedno sa svojim učiteljem, u skladu sa tom najvišom usavršenošću u znanju i ponašanju?”
“No hidaṁ, bho gotama. „Ne, učitelju Gotama.
Kocāhaṁ, bho gotama, sācariyako, kā ca anuttarā vijjācaraṇasampadā? Ko sam ja, zajedno sa svojim učiteljem, u poređenju sa tom najvišom usavršenošću u znanju i ponašanju?
Ārakāhaṁ, bho gotama, anuttarāya vijjācaraṇasampadāya sācariyako”ti. Daleko smo mi od toga.”
“Taṁ kiṁ maññasi, ambaṭṭha, „Kaži mi, Ambaṭṭha,
api nu tvaṁ imañceva anuttaraṁ vijjācaraṇasampadaṁ anabhisambhuṇamāno khārividhamādāya araññavanamajjhogāhasi sācariyako: iako nisi dosegao najvišu usavršenost u znanju i ponašanju, jesi li ti, zajedno sa svojim učiteljem, okačio svoje stvari na štap i prebacio ga preko ramena, pa zašao u gustu šumu razmišljajući:
‘pavattaphalabhojano bhavissāmī’”ti? ’Živeću od voća koje uspem da sakupim’?”
“No hidaṁ, bho gotama”. „Ne, učitelju Gotama.”
“Taṁ kiṁ maññasi, ambaṭṭha, „A kaži mi, Ambaṭṭha,
api nu tvaṁ imañceva anuttaraṁ vijjācaraṇasampadaṁ anabhisambhuṇamāno pavattaphalabhojanatañca anabhisambhuṇamāno kudālapiṭakaṁ ādāya araññavanamajjhogāhasi sācariyako: iako nisi dosegao najvišu usavršenost u znanju i ponašanju, jesi li ti, zajedno sa svojim učiteljem, uzeo motiku i košaru, pa zašao u gustu šumu razmišljajući:
‘kandamūlaphalabhojano bhavissāmī’”ti? ’Živeću na lukovicama, korenju i voću koje uspem da sakupim’.”
“No hidaṁ, bho gotama”. „Ne, učitelju Gotama.”
“Taṁ kiṁ maññasi, ambaṭṭha, „A kaži mi, Ambaṭṭha,
api nu tvaṁ imañceva anuttaraṁ vijjācaraṇasampadaṁ anabhisambhuṇamāno pavattaphalabhojanatañca anabhisambhuṇamāno kandamūlaphalabhojanatañca anabhisambhuṇamāno gāmasāmantaṁ vā nigamasāmantaṁ vā agyāgāraṁ karitvā aggiṁ paricaranto acchasi sācariyako”ti? iako nisi dosegao najvišu usavršenost u znanju i ponašanju, jesi li ti, zajedno sa svojim učiteljem, živeo od voća koje si uspeo da sakupiš, od lukovica, korenja i drugih plodova i jesi li napravio oltar za svetu vatru na ivici sela ili grada, kako bi tu živeo starajući se o bogu vatre?”
“No hidaṁ, bho gotama”. „Ne, učitelju Gotama.”
“Taṁ kiṁ maññasi, ambaṭṭha, „A kaži mi, Ambaṭṭha,
api nu tvaṁ imañceva anuttaraṁ vijjācaraṇasampadaṁ anabhisambhuṇamāno pavattaphalabhojanatañca anabhisambhuṇamāno kandamūlaphalabhojanatañca anabhisambhuṇamāno aggipāricariyañca anabhisambhuṇamāno cātumahāpathe catudvāraṁ agāraṁ karitvā acchasi sācariyako: iako nisi dosegao najvišu usavršenost u znanju i ponašanju, jesi li ti, zajedno sa svojim učiteljem, živeo od voća koje si uspeo da sakupiš, od lukovica, korenja i drugih plodova i staranja o bogu vatre, i jesi li napravio oltar za svetu vatru na glavnom trgu i tu živeo, razmišljajući:
‘yo imāhi catūhi disāhi āgamissati samaṇo vā brāhmaṇo vā, taṁ mayaṁ yathāsatti yathābalaṁ paṭipūjessāmā’”ti? ’Kada asketa ili brahman dođe iz bilo kojeg kraja, iskazaćemo mu poštovanje najbolje što umemo’?
“No hidaṁ, bho gotama”. „Ne, učitelju Gotama.”
“Iti kho, ambaṭṭha, imāya ceva tvaṁ anuttarāya vijjācaraṇasampadāya parihīno sācariyako. „Dakle, ti, zajedno sa svojim učiteljem, ne samo da si inferioran u odnosu na ovu najvišu usavršenost u znanju i ponašanju,
Ye cime anuttarāya vijjācaraṇasampadāya cattāri apāyamukhāni bhavanti, tato ca tvaṁ parihīno sācariyako. već si inferioran čak i u odnosu na ova četiri izvora gubitka.
Bhāsitā kho pana te esā, ambaṭṭha, ācariyena brāhmaṇena pokkharasātinā vācā: Ali tvoj učitelj Pokkharasāti ti je govorio:
‘ke ca muṇḍakā samaṇakā ibbhā kaṇhā bandhupādāpaccā, kā ca tevijjānaṁ brāhmaṇānaṁ sākacchā’ti attanā āpāyikopi aparipūramāno. ’Ko su uopšte ti ćelavi askete, ti crnoputi ropski izrodi nastali od nogu Srodnikovih da hoće da razgovaraju sa brahmanima upućenim u tri vede?’ Iako, Ambaṭṭha, ni on sam nije otklonio ni jedan jedini izvor gubitaka!
Passa, ambaṭṭha, yāva aparaddhañca te idaṁ ācariyassa brāhmaṇassa pokkharasātissa. Vidiš li, Ambaṭṭha, kako je tvoj učitelj Pokkharasāti pogrešio u toj stvari.
6. Pubbakaisibhāvānuyoga 6. Biti nalik mudracima iz prošlosti
Brāhmaṇo kho pana, ambaṭṭha, pokkharasāti rañño pasenadissa kosalassa dattikaṁ bhuñjati. Ambaṭṭha, brahman Pokkharasāti uživa u daru Pasenadija, kralja Kosale.
Tassa rājā pasenadi kosalo sammukhībhāvampi na dadāti. Ali Pasenadi, kralj Kosale, mu ne daruje i susret sa njim oči u oči.
Yadāpi tena manteti, tirodussantena manteti. Jer kada se sa njim savetuje, to čini ostavši iza zavese.
Yassa kho pana, ambaṭṭha, dhammikaṁ payātaṁ bhikkhaṁ paṭiggaṇheyya, kathaṁ tassa rājā pasenadi kosalo sammukhībhāvampi na dadeyya. Kako to, Ambaṭṭha, da mu Pasenadi, kralj Kosale, od koga prima poklon na pravi način dat, ne daruje i susret sa njim oči u oči?
Passa, ambaṭṭha, yāva aparaddhañca te idaṁ ācariyassa brāhmaṇassa pokkharasātissa. Vidiš li, Ambaṭṭha, kako se tvoj učitelj Pokkharasāti ogrešio o tebe.
Taṁ kiṁ maññasi, ambaṭṭha, Šta misliš o ovome, Ambaṭṭha?
idha rājā pasenadi kosalo hatthigīvāya vā nisinno assapiṭṭhe vā nisinno rathūpatthare vā ṭhito uggehi vā rājaññehi vā kiñcideva mantanaṁ manteyya. Zamisli da se Pasenadi, kralj Kosale, savetuje sa svojim zapovednicima i drugim plemićima sedeći na slonu, na konju ili stojeći u kočijama.
So tamhā padesā apakkamma ekamantaṁ tiṭṭheyya. I zamisli da on siđe sa tog mesta i stane sa strane.
Atha āgaccheyya suddo vā suddadāso vā, tasmiṁ padese ṭhito tadeva mantanaṁ manteyya: A na to mesto se popne najamnik ili neki od njegovih slugu i nastavi savetovanje:
‘evampi rājā pasenadi kosalo āha, evampi rājā pasenadi kosalo āhā’ti. ’Ovako je rekao kralj Pasenadi, a rekao je još i ovo’.
Api nu so rājabhaṇitaṁ vā bhaṇati rājamantanaṁ vā manteti? Da li ga to što je izgovorio kraljeve reči i dao isti savet kao i kralj
Ettāvatā so assa rājā vā rājamatto vā”ti? čini kraljem ili kraljevim savetnikom?”
“No hidaṁ, bho gotama”. „Ne, učitelju Gotama.”
“Evameva kho tvaṁ, ambaṭṭha, ye te ahesuṁ brāhmaṇānaṁ pubbakā isayo mantānaṁ kattāro mantānaṁ pavattāro, yesamidaṁ etarahi brāhmaṇā porāṇaṁ mantapadaṁ gītaṁ pavuttaṁ samihitaṁ, tadanugāyanti tadanubhāsanti bhāsitamanubhāsanti vācitamanuvācenti, seyyathidaṁ—aṭṭhako vāmako vāmadevo vessāmitto yamataggi aṅgīraso bhāradvājo vāseṭṭho kassapo bhagu: „Na isti način, Ambaṭṭha, brahmanski mudraci iz prošlosti bili su Aṭṭhaka, Vāmaka, Vāmadeva, Vessāmitta, Yamadaggi, Aṅgīrasa, Bhāradvāđa, Vāseṭṭha, Kassapa i Bhagu. Oni su bili tvorci himni, oni su ih objavili, njihove himne su recitovane, prenošene i prerađivane u ta drevna vremena. I danas brahmani nastavljaju da ih recituju i pevaju. Nastavljaju da recituju ono što je bilo recitovano i da podučavaju ono što je bilo podučavano.
‘tyāhaṁ mante adhiyāmi sācariyako’ti, tāvatā tvaṁ bhavissasi isi vā isitthāya vā paṭipannoti netaṁ ṭhānaṁ vijjati. I ti možda zamišljaš da te, pošto si unutar svoje tradicije napamet naučio takve himne, to čini mudracem ili nekim ko je na putu da postane mudrac. Ali to nije moguće.
Taṁ kiṁ maññasi, ambaṭṭha, Šta misliš, Ambaṭṭha?
kinti te sutaṁ brāhmaṇānaṁ vuddhānaṁ mahallakānaṁ ācariyapācariyānaṁ bhāsamānānaṁ—Prema onome što si čuo od brahmana, starih, u poodmaklim godinama, učitelja i učiteljevih učitelja,
ye te ahesuṁ brāhmaṇānaṁ pubbakā isayo mantānaṁ kattāro mantānaṁ pavattāro, yesamidaṁ etarahi brāhmaṇā porāṇaṁ mantapadaṁ gītaṁ pavuttaṁ samihitaṁ, tadanugāyanti tadanubhāsanti bhāsitamanubhāsanti vācitamanuvācenti, seyyathidaṁ—aṭṭhako vāmako vāmadevo vessāmitto yamataggi aṅgīraso bhāradvājo vāseṭṭho kassapo bhagu, jesu li ti brahmanski mudraci iz davnina nalazili zadovoljstvo u tome da budu divno okupani i pomazani, uređene kose i brade, okićeni draguljima, minđušama i narukvicama, u belo odeveni,
evaṁ su te sunhātā suvilittā kappitakesamassū āmukkamaṇikuṇḍalābharaṇā odātavatthavasanā pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricārenti, seyyathāpi tvaṁ etarahi sācariyako”ti? kao što to danas činite ti i tvoj učitelj?”
“No hidaṁ, bho gotama”. „Ne, učitelju Gotama.”
“ …pe…
Evaṁ su te sālīnaṁ odanaṁ sucimaṁsūpasecanaṁ vicitakāḷakaṁ anekasūpaṁ anekabyañjanaṁ paribhuñjanti, seyyathāpi tvaṁ etarahi sācariyako”ti? „Jesu li oni jeli probrani pirinač, sa čistim mesom, uz razna variva i dodatke, kao što to danas činite ti i tvoj učitelj?”
“No hidaṁ, bho gotama”. „Ne, učitelju Gotama.”
“ …pe…
Evaṁ su te veṭhakanatapassāhi nārīhi paricārenti, seyyathāpi tvaṁ etarahi sācariyako”ti? „Jesu li se oni zabavljali gledajući devojke obučene tako da im se ističu obline, kao što to danas činite ti i tvoj učitelj?”
“No hidaṁ, bho gotama”. „Ne, učitelju Gotama.”
“ …pe…
Evaṁ su te kuttavālehi vaḷavārathehi dīghāhi patodalaṭṭhīhi vāhane vitudentā vipariyāyanti, seyyathāpi tvaṁ etarahi sācariyako”ti? „Jesu li oni vozili kočije sa upregnutim kobilama upletenih griva, šibajući ih i podbadajući dugačkim kamdžijama, kao što to danas činite ti i tvoj učitelj?”
“No hidaṁ, bho gotama”. „Ne, učitelju Gotama.”
“ …pe…
Evaṁ su te ukkiṇṇaparikhāsu okkhittapalighāsu nagarūpakārikāsu dīghāsivudhehi purisehi rakkhāpenti, seyyathāpi tvaṁ etarahi sācariyako”ti? „Jesu li oni imali ljude sa dugim mačevima da ih čuvaju u tvrđavama, opkoljenim šančevima i drugim preprekama, kao što to danas činite ti i tvoj učitelj?”
“No hidaṁ, bho gotama”. „Ne, učitelju Gotama.”
“Iti kho, ambaṭṭha, neva tvaṁ isi na isitthāya paṭipanno sācariyako. „Dakle ni ti, Ambaṭṭha, ni tvoj učitelj niste mudraci, niti ste na putu da postanete mudraci.
Yassa kho pana, ambaṭṭha, mayi kaṅkhā vā vimati vā so maṁ pañhena, ahaṁ veyyākaraṇena sodhissāmī”ti. Ako imaš sumnji ili nedoumica u vezi sa mnom, pitaj me i ja ću ih svojim odgovorom razvejati.”
7. Dvelakkhaṇādassana 7. Videti dva obeležja
Atha kho bhagavā vihārā nikkhamma caṅkamaṁ abbhuṭṭhāsi. Onda Buda izađe iz svoje kolibe i poče da hoda tamo-amo da protegne noge.
Ambaṭṭhopi māṇavo vihārā nikkhamma caṅkamaṁ abbhuṭṭhāsi. Mladi brahman Ambaṭṭha učini isto.
Atha kho ambaṭṭho māṇavo bhagavantaṁ caṅkamantaṁ anucaṅkamamāno bhagavato kāye dvattiṁsamahāpurisalakkhaṇāni samannesi. Hodajući kraj Blaženog, poče pogledom da na telu Blaženog traži trideset dva obeležja velikog čoveka.
Addasā kho ambaṭṭho māṇavo bhagavato kāye dvattiṁsamahāpurisalakkhaṇāni yebhuyyena ṭhapetvā dve. Video je skoro sva obeležja velikog čoveka na telu Blaženoga, osim dva.
Dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati—Bio je sumnjičav, nesiguran u pogledu dva obeležja, te nije mogao da se odluči i bude uveren u njih:
kosohite ca vatthaguyhe pahūtajivhatāya ca. u vezi s polnim organom obavijenim naborima kože i sa dužinom jezika.
Atha kho bhagavato etadahosi: Onda se u Blaženom javi misao:
“passati kho me ayaṁ ambaṭṭho māṇavo dvattiṁsamahāpurisalakkhaṇāni yebhuyyena ṭhapetvā dve. „Ovaj brahmanski učenik Ambaṭṭha vidi sva obeležja velikog čoveka na mome telu, osim dva.
Dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati—Sumnjičav je, nesiguran u pogledu dva obeležja, neodlučan i bez poverenja u njih:
kosohite ca vatthaguyhe pahūtajivhatāya cā”ti. u vezi s polnim organom obavijenim naborima kože i sa dužinom jezika.
Atha kho bhagavā tathārūpaṁ iddhābhisaṅkhāraṁ abhisaṅkhāsi. Yathā addasa ambaṭṭho māṇavo bhagavato kosohitaṁ vatthaguyhaṁ. Na to Blaženi svojom natprirodnom moći učini da brahmanski učenik Ambaṭṭha vidi da je organ Blaženog obavijen naborima kože.
Atha kho bhagavā jivhaṁ ninnāmetvā ubhopi kaṇṇasotāni anumasi paṭimasi, ubhopi nāsikasotāni anumasi paṭimasi, kevalampi nalāṭamaṇḍalaṁ jivhāya chādesi. Potom Blaženi izbaci jezik i više puta njime dodirnu oba uveta i obe nozdrve, te potom čitavo čelo prekri svojim jezikom.
Atha kho ambaṭṭhassa māṇavassa etadahosi: A brahmanski učenik Ambaṭṭha pomisli:
“samannāgato kho samaṇo gotamo dvattiṁsamahāpurisalakkhaṇehi paripuṇṇehi, no aparipuṇṇehī”ti. „Asketa Gotama poseduje trideset dva obeležja velikog čoveka”.
Bhagavantaṁ etadavoca: I reče Blaženom:
“handa ca dāni mayaṁ, bho gotama, gacchāma, bahukiccā mayaṁ bahukaraṇīyā”ti. „A sada je, učitelju Gotama, vreme da krenem. Vrlo sam zauzet i mnogo toga treba još uraditi.”
“Yassadāni tvaṁ, ambaṭṭha, kālaṁ maññasī”ti. „Vreme je, Ambaṭṭha, da uradiš kako misliš da treba.”
Atha kho ambaṭṭho māṇavo vaḷavārathamāruyha pakkāmi. Ambaṭṭha se onda pope na svoju kočiju koju su vukle kobile i otide.
Tena kho pana samayena brāhmaṇo pokkharasāti ukkaṭṭhāya nikkhamitvā mahatā brāhmaṇagaṇena saddhiṁ sake ārāme nisinno hoti ambaṭṭhaṁyeva māṇavaṁ paṭimānento. A u to vreme brahman Pokkharasāti napustio je Ukkaṭṭhu, praćen velikom grupom brahmana, i sedeo u svom parku čekajući na Ambaṭṭhu.
Atha kho ambaṭṭho māṇavo yena sako ārāmo tena pāyāsi. Onda Ambaṭṭha stiže do parka.
Yāvatikā yānassa bhūmi, yānena gantvā yānā paccorohitvā pattikova yena brāhmaṇo pokkharasāti tenupasaṅkami; upasaṅkamitvā brāhmaṇaṁ pokkharasātiṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho ambaṭṭhaṁ māṇavaṁ brāhmaṇo pokkharasāti etadavoca: Vozio se u kočiji dokle je bilo moguće, pa onda sa nje siđe i peške stiže do brahmana Pokkharasātija, pokloni mu se, pa sede sa strane. Dok je tako sedeo sa strane, brahman Pokkharasāti mu se obrati:
“kacci, tāta ambaṭṭha, addasa taṁ bhavantaṁ gotaman”ti? „Jesi li, dragi Ambaṭṭha, video učitelja Gotamu.”
“Addasāma kho mayaṁ, bho, taṁ bhavantaṁ gotaman”ti. „Video sam ga, poštovani gospodine.”
“Kacci, tāta ambaṭṭha, taṁ bhavantaṁ gotamaṁ tathā santaṁyeva saddo abbhuggato no aññathā; „Pa, je li učitelj Gotama takav kako se priča ili nije?”
kacci pana so bhavaṁ gotamo tādiso no aññādiso”ti?
“Tathā santaṁyeva, bho, taṁ bhavantaṁ gotamaṁ saddo abbhuggato no aññathā, tādisova so bhavaṁ gotamo no aññādiso. „Jeste, poštovani gospodine, takav je.
Samannāgato ca so bhavaṁ gotamo dvattiṁsamahāpurisalakkhaṇehi paripuṇṇehi no aparipuṇṇehī”ti. Učitelj Gotama poseduje trideset dva obeležja velikog čoveka, ne nedostaje nijedno od njih.”
“Ahu pana te, tāta ambaṭṭha, samaṇena gotamena saddhiṁ kocideva kathāsallāpo”ti? „Jesi li razgovarao sa učiteljem Gotamom”
“Ahu kho me, bho, samaṇena gotamena saddhiṁ kocideva kathāsallāpo”ti. „Jesam, razgovarao sam sa učiteljem Gotamom.”
“Yathā kathaṁ pana te, tāta ambaṭṭha, ahu samaṇena gotamena saddhiṁ kocideva kathāsallāpo”ti? „Pa o čemu ste to razgovarali?”
Atha kho ambaṭṭho māṇavo yāvatako ahosi bhagavatā saddhiṁ kathāsallāpo, taṁ sabbaṁ brāhmaṇassa pokkharasātissa ārocesi. Na to brahmanski učenik Ambaṭṭha ispriča brahmanu Pokkharasātiju sve kako se dogodilo.
Evaṁ vutte, brāhmaṇo pokkharasāti ambaṭṭhaṁ māṇavaṁ etadavoca: A brahman Pokkharasāti reče Ambaṭṭhi:
“aho vata re amhākaṁ, paṇḍitaka, aho vata re amhākaṁ, bahussutaka, aho vata re amhākaṁ, tevijjaka, evarūpena kira, bho, puriso atthacarakena kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjeyya. „Ah, veliki si ti stručnjak, veliki mudrac, veliki znalac triju veda! Svako ko tako postupa trebalo bi posle sloma tela, posle smrti da se preporodi u svetu lišavanja, na lošem odredištu, u nižim svetovima, u paklu!
Yadeva kho tvaṁ, ambaṭṭha, taṁ bhavantaṁ gotamaṁ evaṁ āsajja āsajja avacāsi, atha kho so bhavaṁ gotamo amhepi evaṁ upaneyya upaneyya avaca. Obasuo si uvredama učitelja Gotamu i zato je iznosio sve više argumenata protiv nas!
Aho vata re amhākaṁ, paṇḍitaka, aho vata re amhākaṁ, bahussutaka, aho vata re amhākaṁ, tevijjaka, evarūpena kira, bho, puriso atthacarakena kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjeyyā”ti, kupito anattamano ambaṭṭhaṁ māṇavaṁ padasāyeva pavattesi. Veliki si ti stručnjak…” Besan i ogorčen, Pokkharasāti skoči sa svog mesta, šutnu brahmanskog učenika Ambaṭṭhu
Icchati ca tāvadeva bhagavantaṁ dassanāya upasaṅkamituṁ. i htede da smesta krene, kako bi video Blaženog.
8. Pokkharasātibuddhūpasaṅkamana 8. Pokkharasāti posećuje Budu
Atha kho te brāhmaṇā brāhmaṇaṁ pokkharasātiṁ etadavocuṁ: Na to okupljeni brahmani rekođe Pokkharasātiju:
“ativikālo kho, bho, ajja samaṇaṁ gotamaṁ dassanāya upasaṅkamituṁ. „Suviše je kasno danas, poštovani gospodine, za posetu asketi Gotami.
Svedāni bhavaṁ pokkharasāti samaṇaṁ gotamaṁ dassanāya upasaṅkamissatī”ti. Neka brahman Pokkharasāti sutra poseti asketu Gotamu.”
Atha kho brāhmaṇo pokkharasāti sake nivesane paṇītaṁ khādanīyaṁ bhojanīyaṁ paṭiyādāpetvā yāne āropetvā ukkāsu dhāriyamānāsu ukkaṭṭhāya niyyāsi, yena icchānaṅgalavanasaṇḍo tena pāyāsi. I brahman Pokkharasāti naredi da se u njegovoj kući na više načina pripremi najbolja hrana. Onda se pope na kočiju i sa slugama koji su pred njim nosili baklje, zaputi se od Ukkaṭṭhe ka šumi kraj Icchānaṅgale.
Yāvatikā yānassa bhūmi yānena gantvā, yānā paccorohitvā pattikova yena bhagavā tenupasaṅkami. upasaṅkamitvā bhagavatā saddhiṁ sammodi, sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho brāhmaṇo pokkharasāti bhagavantaṁ etadavoca: Vozio se u kočiji dokle je bilo moguće, pa onda sa nje siđe i peške stiže do Blaženog. Kada je stigao, pozdravi se sa Blaženim, a kada taj učtivi i prijateljski razgovor bi završen, sede sa strane i reče:
“āgamā nu khvidha, bho gotama, amhākaṁ antevāsī ambaṭṭho māṇavo”ti? „Učitelju Gotama, je li moj učenik, mladi brahman Ambaṭṭha bio ovde?”
“Āgamā kho te, brāhmaṇa, antevāsī ambaṭṭho māṇavo”ti. „Da, brahmane. tvoj učenik, mladi brahman Ambaṭṭha bio je ovde.”
“Ahu pana te, bho gotama, ambaṭṭhena māṇavena saddhiṁ kocideva kathāsallāpo”ti? „Jeste li učitelj Gotama razgovarao sa mladim brahmanom Ambaṭṭhom?”
“Ahu kho me, brāhmaṇa, ambaṭṭhena māṇavena saddhiṁ kocideva kathāsallāpo”ti. „Jesam, razgovarao sam sa njim.”
“Yathākathaṁ pana te, bho gotama, ahu ambaṭṭhena māṇavena saddhiṁ kocideva kathāsallāpo”ti? „A o čemu je učitelju Gotama razgovarao sa mladim brahmanom Ambaṭṭhom?”
Atha kho bhagavā yāvatako ahosi ambaṭṭhena māṇavena saddhiṁ kathāsallāpo, taṁ sabbaṁ brāhmaṇassa pokkharasātissa ārocesi. Na to Blaženi ispriča čitav razgovor sa Ambaṭṭhom,
Evaṁ vutte, brāhmaṇo pokkharasāti bhagavantaṁ etadavoca: a brahman Pokkharasāti mu reče:
“bālo, bho gotama, ambaṭṭho māṇavo, khamatu bhavaṁ gotamo ambaṭṭhassa māṇavassā”ti. „Učitelju Gotama, Ambaṭṭha je budala! Neka učitelj Gotama oprosti mladom brahmanu Ambaṭṭhi.”
“Sukhī hotu, brāhmaṇa, ambaṭṭho māṇavo”ti. „Neka mladi brahman Ambaṭṭha bude spokojan.”
Atha kho brāhmaṇo pokkharasāti bhagavato kāye dvattiṁsamahāpurisalakkhaṇāni samannesi. Onda brahman Pokkharasāti poče pogledom da na telu Blaženog traži trideset dva obeležja velikog čoveka.
Addasā kho brāhmaṇo pokkharasāti bhagavato kāye dvattiṁsamahāpurisalakkhaṇāni yebhuyyena ṭhapetvā dve. Video je skoro sva obeležja velikog čoveka na telu Blaženoga, osim dva.
Dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati—Bio je sumnjičav, nesiguran u pogledu dva obeležja, te nije mogao da se odluči i bude uveren u njih:
kosohite ca vatthaguyhe pahūtajivhatāya ca. u vezi s polnim organom obavijenim naborima kože i sa dužinom jezika.
Atha kho bhagavato etadahosi: Na to Blaženi pomisli:
“passati kho me ayaṁ brāhmaṇo pokkharasāti dvattiṁsamahāpurisalakkhaṇāni yebhuyyena ṭhapetvā dve. „Brahman Pokkharasāti je video skoro sva obeležja velikog čoveka na mom telu, osim dva.
Dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati—Sumnjičav je, nesiguran u pogledu dva obeležja, neodlučan i bez poverenja u njih:
kosohite ca vatthaguyhe pahūtajivhatāya cā”ti. u vezi s polnim organom obavijenim naborima kože i sa dužinom jezika.”
Atha kho bhagavā tathārūpaṁ iddhābhisaṅkhāraṁ abhisaṅkhāsi yathā addasa brāhmaṇo pokkharasāti bhagavato kosohitaṁ vatthaguyhaṁ. Na to Blaženi svojom natprirodnom moći učini da brahman Pokkharasāti vidi da je organ Blaženog obavijen naborima kože.
Atha kho bhagavā jivhaṁ ninnāmetvā ubhopi kaṇṇasotāni anumasi paṭimasi, ubhopi nāsikasotāni anumasi paṭimasi, kevalampi nalāṭamaṇḍalaṁ jivhāya chādesi. Potom Blaženi izbaci jezik i više puta njime dodirnu oba uveta i obe nozdrve, te potom čitavo čelo prekri svojim jezikom.
Atha kho brāhmaṇassa pokkharasātissa etadahosi: A brahman Pokkharasāti pomisli:
“samannāgato kho samaṇo gotamo dvattiṁsamahāpurisalakkhaṇehi paripuṇṇehi no aparipuṇṇehī”ti. „Asketa Gotama poseduje trideset dva obeležja velikog čoveka”.
Bhagavantaṁ etadavoca: I reče Blaženom:
“adhivāsetu me bhavaṁ gotamo ajjatanāya bhattaṁ saddhiṁ bhikkhusaṅghenā”ti. „Da li bi učitelj Gotama, zajedno sa svojom monaškom zajednicom, prihvatio poziv da danas jede u mojoj kući?”
Adhivāsesi bhagavā tuṇhībhāvena. Blaženi ćutke prihvati ovaj poziv.
Atha kho brāhmaṇo pokkharasāti bhagavato adhivāsanaṁ viditvā bhagavato kālaṁ ārocesi: Razumevši da je Blaženi prihvatio poziv, brahman Pokkharasāti objavi:
“kālo, bho gotama, niṭṭhitaṁ bhattan”ti. „Vreme je, učitelju Gotama, obrok je spreman”.
Atha kho bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya saddhiṁ bhikkhusaṅghena yena brāhmaṇassa pokkharasātissa nivesanaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. A ujutro, Blaženi se obukao, uze svoju prosjačku zdelu i gornji ogrtač, pa zajedno praćen monasima krenu put doma brahmana Pokkharasātija i tamo sede na pripremljeno mesto.
Atha kho brāhmaṇo pokkharasāti bhagavantaṁ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi, māṇavakāpi bhikkhusaṅghaṁ. Onda brahman Pokkharasāti svojim rukama posluži i različitim vrstama jela ugosti monašku zajednicu predvođenu Blaženim.
Atha kho brāhmaṇo pokkharasāti bhagavantaṁ bhuttāviṁ onītapattapāṇiṁ aññataraṁ nīcaṁ āsanaṁ gahetvā ekamantaṁ nisīdi. Kad je Blaženi jeo i izvadio ruke iz činije, brahman Pokkharasāti sede na niže mesto, sa strane.
Ekamantaṁ nisinnassa kho brāhmaṇassa pokkharasātissa bhagavā anupubbiṁ kathaṁ kathesi, seyyathidaṁ—Dok je tako sedeo, Blaženi mu postupno izloži pouku i to kroz
dānakathaṁ sīlakathaṁ saggakathaṁ; kāmānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ, nekkhamme ānisaṁsaṁ pakāsesi. govor o davanju, govor o vrlini, govor o nebesima; objasni opasnost, propadanje i prljanje u čulnim zadovoljstvima, kao i blagoslov obuzdavanja.
Yadā bhagavā aññāsi brāhmaṇaṁ pokkharasātiṁ kallacittaṁ muducittaṁ vinīvaraṇacittaṁ udaggacittaṁ pasannacittaṁ, atha yā buddhānaṁ sāmukkaṁsikā dhammadesanā, taṁ pakāsesi—Kada je video da je um brahmana Pokkharasātija spreman, prijemčiv, oslobođen prepreka, nadahnut i ispunjen poverenjem, izloži mu učenje koje je posebno svojstveno budama:
dukkhaṁ samudayaṁ nirodhaṁ maggaṁ. patnju, nastanak patnje, prestanak patnje i put.
Seyyathāpi nāma suddhaṁ vatthaṁ apagatakāḷakaṁ sammadeva rajanaṁ paṭiggaṇheyya; I baš kao kad bi čist komad platna, bez ikakvih mrlja, bio obojen svuda jednako,
evameva brāhmaṇassa pokkharasātissa tasmiññeva āsane virajaṁ vītamalaṁ dhammacakkhuṁ udapādi: isto tako i u brahmanu Pokkharasātiju, dok je tu sedeo, javi se potpuno čisto oko Dhamme, bez mrlja:
“yaṁ kiñci samudayadhammaṁ sabbaṁ taṁ nirodhadhamman”ti. ’Sve što je podložno nastanku jeste podložno i nestanku.’
9. Pokkharasātiupāsakattapaṭivedanā 9. Pokkharasāti se deklariše kao sledbenik
Atha kho brāhmaṇo pokkharasāti diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṅkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaṁ etadavoca: Tada brahman Pokkharasāti ugleda Dhammu, doseže Dhammu, razume Dhammu, obuhvati Dhammu; otide izvan sumnje, oslobodi se zbunjenosti, zadobi neustrašivost i postade nezavisan od drugih u učiteljevom nauku, pa reče Blaženom:
“abhikkantaṁ, bho gotama, abhikkantaṁ, bho gotama. „Zadivljujuće je to, učitelju Gotama, čudesno je to!
Seyyathāpi, bho gotama, nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya: ‘cakkhumanto rūpāni dakkhantī’ti; evamevaṁ bhotā gotamena anekapariyāyena dhammo pakāsito. Baš kao kad bi neko ispravio ono što je stajalo naglavce, otkrio skriveno, pokazao put zalutalome ili upalio svetiljku u tami, tako da oni koji imaju oči mogu da vide, tako je i Blaženi, na više različitih načina, razjasnio Dhammu.
Esāhaṁ, bho gotama, saputto sabhariyo sapariso sāmacco bhavantaṁ gotamaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca. Uzimam Blaženog za utočište, njegovo učenje i zajednicu monaha za utočište.
Upāsakaṁ maṁ bhavaṁ gotamo dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gataṁ. Neka me Blaženi prihvati kao svog nezaređenog sledbenika koji, odsad pa do kraja života, pronađe svoje utočište!
Yathā ca bhavaṁ gotamo ukkaṭṭhāya aññāni upāsakakulāni upasaṅkamati, evameva bhavaṁ gotamo pokkharasātikulaṁ upasaṅkamatu. Kao što učitelj Gotama posećuje druge porodice u Ukkaṭṭhi, neka tako poseti i moju.
Tattha ye te māṇavakā vā māṇavikā vā bhavantaṁ gotamaṁ abhivādessanti vā paccuṭṭhissanti vā āsanaṁ vā udakaṁ vā dassanti cittaṁ vā pasādessanti, tesaṁ taṁ bhavissati dīgharattaṁ hitāya sukhāyā”ti. Brahmanski učenici i učenice će mu se klanjati, ustajati u njegovom prisustvu, ustupati mesto i vodu, srca ispunjenog poverenjem. To će biti zadugo na njihovu korist i sreću.”
“Kalyāṇaṁ vuccati, brāhmaṇā”ti. „Dobro je što tako govoriš, brahmane.”
Ambaṭṭhasuttaṁ niṭṭhitaṁ tatiyaṁ.