Other Translations: Deutsch , English , ру́сский язы́к

From:

PreviousNext

Dīgha Nikāya 4 Zbirka dugih govora 4

Soṇadaṇḍasutta Razgovor sa Soṇadaṇḍom

1. Campeyyakabrāhmaṇagahapatikā Brahmani kućedomaćini iz Ćampe

Evaṁ me sutaṁ—Ovako sam čuo.

ekaṁ samayaṁ bhagavā aṅgesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi yena campā tadavasari. Jednom je Blaženi lutao zemljom Aṅga, praćen velikom grupom monaha, te je na kraju stigao u grad Ćampu.

Tatra sudaṁ bhagavā campāyaṁ viharati gaggarāya pokkharaṇiyā tīre. Tu se smestio na obali Gaggarā jezera prepunog lotosa.

Tena kho pana samayena soṇadaṇḍo brāhmaṇo campaṁ ajjhāvasati sattussadaṁ satiṇakaṭṭhodakaṁ sadhaññaṁ rājabhoggaṁ raññā māgadhena seniyena bimbisārena dinnaṁ rājadāyaṁ brahmadeyyaṁ. U to vreme brahman Soṇadaṇḍa je živeo u Ćampi, nekadašnjem kraljevskom imanju prepunom životinja, bogatom pašnjacima, šumama, vodom i letinom, koje mu je Pasenadi, kralj Kosale, dao kao feud na poklon.

Assosuṁ kho campeyyakā brāhmaṇagahapatikā: I brahmani kućedomaćini iz Ćampe dočuše ovako:

“samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito aṅgesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi campaṁ anuppatto campāyaṁ viharati gaggarāya pokkharaṇiyā tīre. „Asketa Gotama, sin plemena Sakya, koji je napustio klan Sakyana, lutao je zemljom Aṅga, praćen velikom grupom monaha, te je na kraju stigao u Ćampu. Tu se smestio na obali Gaggarā jezera, prepunog lotosa.

Taṁ kho pana bhavantaṁ gotamaṁ evaṁ kalyāṇo kittisaddo abbhuggato: Ovakav se dobar glas širi o učitelju Gotami:

‘itipi so bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṁ buddho bhagavā’. ’Zaista je Blaženi plemenit i potpuno probuđen, usavršen u znanju i ponašanju, srećan, znalac svetova, nenadmašni vodič onima kojima je potreban putokaz, učitelj božanskim i ljudskim bićima, budan, blažen’.

So imaṁ lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ sassamaṇabrāhmaṇiṁ pajaṁ sadevamanussaṁ sayaṁ abhiññā sacchikatvā pavedeti. Snagom vlastite spoznaje razumeo je i zna da objasni ovaj svet, njegove dobre i zle duhove, božanstva, pokolenja isposnika i sveštenika, plemenitih i običnih ljudi.

So dhammaṁ deseti ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāseti. On propoveda učenje i slovom i duhom, divno na početku, divno u sredini, divno na kraju; upućuje na potpuno savršen i pročišćen svetački život.

Sādhu kho pana tathārūpānaṁ arahataṁ dassanaṁ hotī”ti. Istinska je dobrobit videti tako usavršena bića.”

Atha kho campeyyakā brāhmaṇagahapatikā campāya nikkhamitvā saṅghasaṅghī gaṇībhūtā yena gaggarā pokkharaṇī tenupasaṅkamanti. Onda brahmani kućedomaćini iz Ćampe u grupama i družinama kretoše iz Ćampe ka Gaggarā jezeru.

Tena kho pana samayena soṇadaṇḍo brāhmaṇo uparipāsāde divāseyyaṁ upagato hoti. U to vreme brahman Soṇadaṇḍa se posle ručka odmarao na gornjem spratu svoje kuće.

Addasā kho soṇadaṇḍo brāhmaṇo campeyyake brāhmaṇagahapatike campāya nikkhamitvā saṅghasaṅghī gaṇībhūte yena gaggarā pokkharaṇī tenupasaṅkamante. Odatle on ugleda brahmane kućedomaćine iz Ćampe kako u grupama i družinama idu iz Ćampe ka Gaggarā jezeru.

Disvā khattaṁ āmantesi: Kada ih je video, upita on svog slugu:

“kiṁ nu kho, bho khatte, campeyyakā brāhmaṇagahapatikā campāya nikkhamitvā saṅghasaṅghī gaṇībhūtā yena gaggarā pokkharaṇī tenupasaṅkamantī”ti? „Dobri moj slugo, zašto su ovi brahmani kućedomaćini iz Ćampe krenuli u grupama i družinama ka Gaggarā jezeru?”

“Atthi kho, bho, samaṇo gotamo sakyaputto sakyakulā pabbajito aṅgesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi campaṁ anuppatto campāyaṁ viharati gaggarāya pokkharaṇiyā tīre. „Gospodaru, asketa Gotama je stigao u Ćampu i smestio se na obali Gaggarā jezera.

Taṁ kho pana bhavantaṁ gotamaṁ evaṁ kalyāṇo kittisaddo abbhuggato: Ovakav se dobar glas širi o učitelju Gotami:

‘itipi so bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṁ buddho bhagavā’ti. ’Zaista je Blaženi plemenit i potpuno probuđen, usavršen u znanju i ponašanju, srećan, znalac svetova, nenadmašni vodič onima kojima je potreban putokaz, učitelj božanskim i ljudskim bićima, budan, blažen’.

Tamete bhavantaṁ gotamaṁ dassanāya upasaṅkamantī”ti. Svi oni idu da vide učitelja Gotamu.”

“Tena hi, bho khatte, yena campeyyakā brāhmaṇagahapatikā tenupasaṅkama, upasaṅkamitvā campeyyake brāhmaṇagahapatike evaṁ vadehi: „Onda, dobri moj slugo, idi do brahmana kućedomaćina iz Ćampe i kaži im:

‘soṇadaṇḍo, bho, brāhmaṇo evamāha—’Gospodo, brahman Soṇadaṇḍa vam ovako poručuje:

āgamentu kira bhavanto, soṇadaṇḍopi brāhmaṇo samaṇaṁ gotamaṁ dassanāya upasaṅkamissatī’”ti. ’Molim vas sačekajte. Brahman Soṇadaṇḍa će takođe ići da vidi asketu Gotamu’.”

“Evaṁ, bho”ti kho so khattā soṇadaṇḍassa brāhmaṇassa paṭissutvā yena campeyyakā brāhmaṇagahapatikā tenupasaṅkami; upasaṅkamitvā campeyyake brāhmaṇagahapatike etadavoca: „Da, gospodine”, odgovori savetnik, otide do brahmana kućedomaćina iz Ćampe i prenese im poruku:

“soṇadaṇḍo bho brāhmaṇo evamāha: ’Gospodo, brahman Soṇadaṇḍa vam ovako poručuje:

‘āgamentu kira bhavanto, soṇadaṇḍopi brāhmaṇo samaṇaṁ gotamaṁ dassanāya upasaṅkamissatī’”ti. ’Molim vas sačekajte. Brahman Soṇadaṇḍa će takođe ići da vidi asketu Gotamu’.”

2. Soṇadaṇḍaguṇakathā 2. Soṇadaṇḍini kvaliteti

Tena kho pana samayena nānāverajjakānaṁ brāhmaṇānaṁ pañcamattāni brāhmaṇasatāni campāyaṁ paṭivasanti kenacideva karaṇīyena. A tom prilikom pet stotina brahmana iz različitih krajeva boravilo je u Ćampi, svaki svojim poslom.

Assosuṁ kho te brāhmaṇā: Oni dočuše

“soṇadaṇḍo kira brāhmaṇo samaṇaṁ gotamaṁ dassanāya upasaṅkamissatī”ti. da će brahman Soṇadaṇḍa ići da se sretne s asketom Gotamom.

Atha kho te brāhmaṇā yena soṇadaṇḍo brāhmaṇo tenupasaṅkamiṁsu; upasaṅkamitvā soṇadaṇḍaṁ brāhmaṇaṁ etadavocuṁ: I dođoše do brahmana Soṇadaṇḍe, te ga upitaše:

“saccaṁ kira bhavaṁ soṇadaṇḍo samaṇaṁ gotamaṁ dassanāya upasaṅkamissatī”ti? „Gospodine, je li istina da ćete se sresti s asketom Gotamom?”

“Evaṁ kho me, bho, hoti: „Istina je, gospodo.

‘ahampi samaṇaṁ gotamaṁ dassanāya upasaṅkamissāmī’”ti. Srešću se s asketom Gotamom.”

“Mā bhavaṁ soṇadaṇḍo samaṇaṁ gotamaṁ dassanāya upasaṅkami. „Gospodine, ne idite da se sretnete s asketom Gotamom.

Na arahati bhavaṁ soṇadaṇḍo samaṇaṁ gotamaṁ dassanāya upasaṅkamituṁ. Ne priliči, učitelju Soṇadaṇḍa, da idete kako biste sreli asketu Gotamu.

Sace bhavaṁ soṇadaṇḍo samaṇaṁ gotamaṁ dassanāya upasaṅkamissati, bhoto soṇadaṇḍassa yaso hāyissati, samaṇassa gotamassa yaso abhivaḍḍhissati. Ako odete, vaš ugled će biti umanjen, a njegov uvećan.

Yampi bhoto soṇadaṇḍassa yaso hāyissati, samaṇassa gotamassa yaso abhivaḍḍhissati, imināpaṅgena na arahati bhavaṁ soṇadaṇḍo samaṇaṁ gotamaṁ dassanāya upasaṅkamituṁ; Zbog toga ne priliči da idete kako biste videli asketu Gotamu.

samaṇo tveva gotamo arahati bhavantaṁ soṇadaṇḍaṁ dassanāya upasaṅkamituṁ. Umesto toga, više priliči da asketa Gotama dođe da vidi vas.

Bhavañhi soṇadaṇḍo ubhato sujāto mātito ca pitito ca, saṁsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena. Jer vi ste, gospodine, plemenitog porekla na obe strane, čistih predaka i s majčine i sa očeve strane sedam generacija unazad, bez mane i besprekoran u pogledu rođenja.

Yampi bhavaṁ soṇadaṇḍo ubhato sujāto mātito ca pitito ca, saṁsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena, imināpaṅgena na arahati bhavaṁ soṇadaṇḍo samaṇaṁ gotamaṁ dassanāya upasaṅkamituṁ; Pošto je to tako, učitelju Soṇadaṇḍa, ne priliči da idete kako biste videli asketu Gotamu.

samaṇo tveva gotamo arahati bhavantaṁ soṇadaṇḍaṁ dassanāya upasaṅkamituṁ. Umesto toga, više priliči da asketa Gotama dođe da vidi vas.

Bhavañhi soṇadaṇḍo aḍḍho mahaddhano mahābhogo …pe… Vi ste, gospodine, bogati, imućni, sa velikim posedom. Pošto je to tako… više priliči da asketa Gotama dođe da vidi vas.

Bhavañhi soṇadaṇḍo ajjhāyako mantadharo tiṇṇaṁ vedānaṁ pāragū sanighaṇḍukeṭubhānaṁ sākkharappabhedānaṁ itihāsapañcamānaṁ padako veyyākaraṇo, lokāyatamahāpurisalakkhaṇesu anavayo …pe… Vi ste, gospodine, znalac triju Veda, sa njihovim invokacijama, obrednim pravilima, fonologijom, etimologijom i povestima kao petom disciplinom; izučili ste metriku i gramatiku, sasvim upućeni u filozofiju prirode i telesna obeležja velikih ljudi. Pošto je to tako… više priliči da asketa Gotama dođe da vidi vas.

Bhavañhi soṇadaṇḍo abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavacchasī akhuddāvakāso dassanāya …pe… Vi ste, gospodine, naočiti, lepi i milostivi, crte vašeg lica su savršene, uzvišene ste lepote i uzvišenog ponašanja, divota vas je videti. Pošto je to tako… više priliči da asketa Gotama dođe da vidi vas.

Bhavañhi soṇadaṇḍo sīlavā vuddhasīlī vuddhasīlena samannāgato …pe… Vi ste, gospodine, puni vrlina, zreli u svojoj čestitosti, posedujete istinsku čestitost. Pošto je to tako… više priliči da asketa Gotama dođe da vidi vas.

Bhavañhi soṇadaṇḍo kalyāṇavāco kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā …pe… Vi ste, gospodine, odličan govornik, pažljivo birate reči; izgovarate reči koje su učtive, ništa im se ne može zameriti i izvanredno prenose značenje. Pošto je to tako… više priliči da asketa Gotama dođe da vidi vas.

Bhavañhi soṇadaṇḍo bahūnaṁ ācariyapācariyo tīṇi māṇavakasatāni mante vāceti. Bahū kho pana nānādisā nānājanapadā māṇavakā āgacchanti bhoto soṇadaṇḍassa santike mantatthikā mante adhiyitukāmā …pe… Vi ste, gospodine, učitelj mnogima, pa tako tri stotine brahmanskih učenika podučavate recitovanju himni. Mnogi učenici dolaze iz različitih krajeva i oblasti zbog tih himni, u želji da nauče da recituju himne. Pošto je to tako… više priliči da asketa Gotama dođe da vidi vas.

Bhavañhi soṇadaṇḍo jiṇṇo vuddho mahallako addhagato vayoanuppatto; Stari ste, vremešni, na leđima vam je breme godina, poodmakli ste stazom života i stigli do njenog poslednjeg dela.

samaṇo gotamo taruṇo ceva taruṇapabbajito ca …pe… Asketa Gotama je mlad, nedavno je napustio domaćinski život. Pošto je to tako… više priliči da asketa Gotama dođe da vidi vas.

Bhavañhi soṇadaṇḍo rañño māgadhassa seniyassa bimbisārassa sakkato garukato mānito pūjito apacito …pe… Vas, gospodine, ceni, poštuje, hvali, slavi i priznaje Bimbisara, kralj Magadhe.

Bhavañhi soṇadaṇḍo brāhmaṇassa pokkharasātissa sakkato garukato mānito pūjito apacito …pe… Vas, gospodine, takođe ceni, poštuje, hvali, slavi i priznaje brahman Pokkharasāti. Pošto je to tako… više priliči da asketa Gotama dođe da vidi vas.

Bhavañhi soṇadaṇḍo campaṁ ajjhāvasati sattussadaṁ satiṇakaṭṭhodakaṁ sadhaññaṁ rājabhoggaṁ, raññā māgadhena seniyena bimbisārena dinnaṁ, rājadāyaṁ brahmadeyyaṁ. Vi, gospodine, vladate Ćampom, kraljevskim imanjem prepunim živih bića, bogatim pašnjacima, šumama, vodom i letinom, koje vam je Bimbisara, kralj Magadhe, dao kao feud na poklon.

Yampi bhavaṁ soṇadaṇḍo campaṁ ajjhāvasati sattussadaṁ satiṇakaṭṭhodakaṁ sadhaññaṁ rājabhoggaṁ, raññā māgadhena seniyena bimbisārena dinnaṁ, rājadāyaṁ brahmadeyyaṁ. Pošto je tako,

Imināpaṅgena na arahati bhavaṁ soṇadaṇḍo samaṇaṁ gotamaṁ dassanāya upasaṅkamituṁ; Pošto je tako, učitelju Soṇadaṇḍa, ne priliči vama da idete kako biste videli asketu Gotamu;

samaṇo tveva gotamo arahati bhavantaṁ soṇadaṇḍaṁ dassanāya upasaṅkamitun”ti. umesto toga, više priliči da asketa Gotama dođe da vidi vas.”

3. Buddhaguṇakathā 3. Budini kvaliteti

Evaṁ vutte, soṇadaṇḍo brāhmaṇo te brāhmaṇe etadavoca: Kada je ovo bilo izgovoreno, brahman Soṇadaṇḍa reče brahmanima:

“Tena hi, bho, mamapi suṇātha, yathā mayameva arahāma taṁ bhavantaṁ gotamaṁ dassanāya upasaṅkamituṁ; „A sada, gospodo, čujte od mene zašto priliči da idem i vidim učitelja Gotamu

na tveva arahati so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ. i zašto ne priliči da učitelj Gotama dođe kako bi video mene.

Samaṇo khalu, bho, gotamo ubhato sujāto mātito ca pitito ca, saṁsuddhagahaṇiko yāva sattamā pitāmahayugā, akkhitto anupakkuṭṭho jātivādena. Gospodo, učitelj Gotama je plemenitog porekla na obe strane, čistih predaka i s majčine i sa očeve strane sedam generacija unazad.

Yampi, bho, samaṇo gotamo ubhato sujāto mātito ca pitito ca saṁsuddhagahaṇiko yāva sattamā pitāmahayugā, akkhitto anupakkuṭṭho jātivādena, imināpaṅgena na arahati so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ; Pošto je tako, ne priliči da učitelj Gotama dođe kako bi video mene.

atha kho mayameva arahāma taṁ bhavantaṁ gotamaṁ dassanāya upasaṅkamituṁ. Umesto toga, priliči da ja odem i vidim učitelja Gotamu.

Samaṇo khalu, bho, gotamo mahantaṁ ñātisaṅghaṁ ohāya pabbajito …pe… Gospodo, učitelj Gotama je otišao u beskućnike, napustivši veliku porodicu…

Samaṇo khalu, bho, gotamo pahūtaṁ hiraññasuvaṇṇaṁ ohāya pabbajito bhūmigatañca vehāsaṭṭhaṁ ca …pe… Gospodo, učitelj Gotama je otišao u beskućnike, ostavivši za sobom mnogo zlata i dragocenosti, pohranjenih u riznicama i skladištima…

Samaṇo khalu, bho, gotamo daharova samāno yuvā susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā agārasmā anagāriyaṁ pabbajito …pe… Gospodo, učitelj Gotama je otišao u beskućnike kao još uvek mlad, crne kose i obdaren blagoslovom mladosti, u najboljim godinama…

Samaṇo khalu, bho, gotamo akāmakānaṁ mātāpitūnaṁ assumukhānaṁ rudantānaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajito …pe… Gospodo, učitelj Gotama je obrijao kosu i bradu, obukao žuti ogrtač, napustio kuću i postao beskućnik, iako su njegovi majka i otac želeli drugačije i suze su im se kotrljale niz lice…

Samaṇo khalu, bho, gotamo abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato, brahmavaṇṇī, brahmavacchasī, akhuddāvakāso dassanāya …pe… Gospodo, učitelj Gotama je naočit, lep i milostiv, crte njegovog lica su savršene, uzvišene je lepote i uzvišenog ponašanja, divota ga je videti…

Samaṇo khalu, bho, gotamo sīlavā ariyasīlī kusalasīlī kusalasīlena samannāgato …pe… Gospodo, učitelj Gotama je čestit, pun vrlina, plemenitih i korisnih vrlina…

Samaṇo khalu, bho, gotamo kalyāṇavāco kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā …pe… Gospodo, učitelj Gotama je odličan govornik, pažljivo bira reči; izgovara reči koje su učtive, ništa im se ne može zameriti i izvanredno prenose značenje…

Samaṇo khalu, bho, gotamo bahūnaṁ ācariyapācariyo …pe… Gospodo, učitelj Gotama je učitelj nad učiteljima mnogima…

Samaṇo khalu, bho, gotamo khīṇakāmarāgo vigatacāpallo …pe… Gospodo, učitelj Gotama je bez strasti i taštine…

Samaṇo khalu, bho, gotamo kammavādī kiriyavādī apāpapurekkhāro brahmaññāya pajāya …pe…

Samaṇo khalu, bho, gotamo uccā kulā pabbajito asambhinnakhattiyakulā …pe… Gospodo, učitelj Gotama je otišao u beskućnike iz plemićke porodice, iz porodice koja je jedna od prvobitnih plemenitih loza…

Samaṇo khalu, bho, gotamo aḍḍhā kulā pabbajito mahaddhanā mahābhogā …pe… Gospodo, učitelj Gotama je otišao u beskućnike iz bogate porodice, iz porodice koja je imućna, sa velikim posedom…

Samaṇaṁ khalu, bho, gotamaṁ tiroraṭṭhā tirojanapadā pañhaṁ pucchituṁ āgacchanti …pe… Gospodo, ljudi iz najdaljih kraljevstava i najdaljih regiona dolaze da razgovaraju sa učiteljem Gotamom…

Samaṇaṁ khalu, bho, gotamaṁ anekāni devatāsahassāni pāṇehi saraṇaṁ gatāni …pe… Gospodo, na hiljade božanstava je pronašlo utočište u učitelju Gotami do kraja svog života…

Samaṇaṁ khalu, bho, gotamaṁ evaṁ kalyāṇo kittisaddo abbhuggato: Gospodo, ovakav se dobar glas proširio o učitelju Gotami:

‘itipi so bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṁ buddho bhagavā’ti …pe… ’Zaista je Blaženi plemenit i potpuno probuđen, usavršen u znanju i ponašanju, srećan, znalac svetova, nenadmašni vodič onima kojima je potreban putokaz, učitelj božanskim i ljudskim bićima, budan, blažen.’…

Samaṇo khalu, bho, gotamo dvattiṁsamahāpurisalakkhaṇehi samannāgato …pe… Gospodo, učitelj Gotama na svom telu ima trideset dva obeležja velikog čoveka…

Samaṇo khalu, bho, gotamo ehisvāgatavādī sakhilo sammodako abbhākuṭiko uttānamukho pubbabhāsī …pe… Gospodo, učitelj Gotama je srdačan, prijateljski nastrojen, učtiv, veseo, otvoren, spreman na razgovor…

Samaṇo khalu, bho, gotamo catunnaṁ parisānaṁ sakkato garukato mānito pūjito apacito …pe… Gospodo, njega četiri zajednice poštuju i obožavaju, dive mu se i klanjaju…

Samaṇe khalu, bho, gotame bahū devā ca manussā ca abhippasannā …pe… Gospodo, mnoga božanska i ljudska bića njegovi su sledbenici…

Samaṇo khalu, bho, gotamo yasmiṁ gāme vā nigame vā paṭivasati, na tasmiṁ gāme vā nigame vā amanussā manusse viheṭhenti …pe… Gospodo, dok boravi u nekom selu ili gradu, duhovi ljude u tom mestu ne opsedaju…

Samaṇo khalu, bho, gotamo saṅghī gaṇī gaṇācariyo puthutitthakarānaṁ aggamakkhāyati. Yathā kho pana, bho, etesaṁ samaṇabrāhmaṇānaṁ yathā vā tathā vā yaso samudāgacchati, na hevaṁ samaṇassa gotamassa yaso samudāgato. Gospodo, učitelj Gotama je osnivač monaškog reda, monaške zajednice; podučava tu zajednicu. Za njega se kaže da je najbolji među svim osnivačima. Mnogi askete i brahmani izbili na glas zbog različitih nevažnih stvari, ali ne i učitelj Gotama.

Atha kho anuttarāya vijjācaraṇasampadāya samaṇassa gotamassa yaso samudāgato …pe… On je na glas izbio zato što je usavršen u znanju i ponašanju…

Samaṇaṁ khalu, bho, gotamaṁ rājā māgadho seniyo bimbisāro saputto sabhariyo sapariso sāmacco pāṇehi saraṇaṁ gato …pe… Seniya Bimbisāra, kralj Magadhe, njegova supruga i deca pronašli su utočište do kraja života u učitelju Gotami…

Samaṇaṁ khalu, bho, gotamaṁ rājā pasenadi kosalo saputto sabhariyo sapariso sāmacco pāṇehi saraṇaṁ gato …pe… Gospodo, Pasenadi, kralj Kosale, njegova supruga i deca pronašli su utočište do kraja života u učitelju Gotami…

Samaṇaṁ khalu, bho, gotamaṁ brāhmaṇo pokkharasāti saputto sabhariyo sapariso sāmacco pāṇehi saraṇaṁ gato …pe… Gospodo, brahman Pokkharasāti, njegova supruga i deca pronašli su utočište do kraja života u učitelju Gotami…

Samaṇo khalu, bho, gotamo rañño māgadhassa seniyassa bimbisārassa sakkato garukato mānito pūjito apacito …pe… Gospodo, učitelja Gotamu poštuju i obožavaju, dive mu se i klanjaju, Bimbisāra, kralj Magadhe,

Samaṇo khalu, bho, gotamo rañño pasenadissa kosalassa sakkato garukato mānito pūjito apacito …pe… Pasenadi, kralj Kosale,

Samaṇo khalu, bho, gotamo brāhmaṇassa pokkharasātissa sakkato garukato mānito pūjito apacito …pe… i brahman Pokkharasāti…

Samaṇo khalu, bho, gotamo campaṁ anuppatto, campāyaṁ viharati gaggarāya pokkharaṇiyā tīre. Gospodo, učitelj Gotama je stigao u Ćampu i živi na obali Gaggarā jezera, prepunog lotosa.

Ye kho pana, bho, keci samaṇā vā brāhmaṇā vā amhākaṁ gāmakhettaṁ āgacchanti atithī no te honti. Svaki asketa ili brahman koji dođe u naše mesto jeste naš gost, a gosta treba da cenimo, poštujemo, hvalimo i slavimo.

Atithī kho panamhehi sakkātabbā garukātabbā mānetabbā pūjetabbā apacetabbā.

Yampi, bho, samaṇo gotamo campaṁ anuppatto campāyaṁ viharati gaggarāya pokkharaṇiyā tīre, atithimhākaṁ samaṇo gotamo;

atithi kho panamhehi sakkātabbo garukātabbo mānetabbo pūjetabbo apacetabbo.

Imināpaṅgena na arahati so bhavaṁ gotamo amhākaṁ dassanāya upasaṅkamituṁ. Pošto je tako, ne priliči da učitelj Gotama dođe kako bi video mene.

Atha kho mayameva arahāma taṁ bhavantaṁ gotamaṁ dassanāya upasaṅkamituṁ. Umesto toga, priliči da ja odem i vidim učitelja Gotamu.

Ettake kho ahaṁ, bho, tassa bhoto gotamassa vaṇṇe pariyāpuṇāmi, no ca kho so bhavaṁ gotamo ettakavaṇṇo. Gospodo, ovo su pohvale koje sam čuo o učitelju Gotami. Ali pohvale o učitelju Gotami nisu samo to,

Aparimāṇavaṇṇo hi so bhavaṁ gotamo”ti. njih je nebrojeno.”

Evaṁ vutte, te brāhmaṇā soṇadaṇḍaṁ brāhmaṇaṁ etadavocuṁ: Kada je ovo bilo rečeno, oni brahmani mu odgovoriše:

“yathā kho bhavaṁ soṇadaṇḍo samaṇassa gotamassa vaṇṇe bhāsati ito cepi so bhavaṁ gotamo yojanasate viharati, alameva saddhena kulaputtena dassanāya upasaṅkamituṁ api puṭosenā”ti. „Zbog načina na koji je brahman Soṇadaṇḍa hvalio učitelja Gotamu, kada bi živeo i stotinu kilometara daleko, vredelo bi čoveku iz dobre porodice, ispunjenom poverenjem, da ga sretne, čak i kada bi morao da puten nosi tovar na leđima.”

“Tena hi, bho, sabbeva mayaṁ samaṇaṁ gotamaṁ dassanāya upasaṅkamissāmā”ti. „Onda, gospodo, hajdemo da vidimo učitelja Gotamu.”

4. Soṇadaṇḍaparivitakka 4. Soṇadaṇḍa se predomišlja

Atha kho soṇadaṇḍo brāhmaṇo mahatā brāhmaṇagaṇena saddhiṁ yena gaggarā pokkharaṇī tenupasaṅkami. Onda Soṇadaṇḍa, zajedno sa grupom brahmana, pođe da vidi Blaženog.

Atha kho soṇadaṇḍassa brāhmaṇassa tirovanasaṇḍagatassa evaṁ cetaso parivitakko udapādi: Ali kako se približavao drugom kraju šume, ova mu se misao javi:

“ahañceva kho pana samaṇaṁ gotamaṁ pañhaṁ puccheyyaṁ; „Ako recimo postavim pitanje asketi Gotami,

tatra ce maṁ samaṇo gotamo evaṁ vadeyya: on bi mi mogao odgovoriti:

‘na kho esa, brāhmaṇa, pañho evaṁ pucchitabbo, evaṁ nāmesa, brāhmaṇa, pañho pucchitabbo’ti, tena maṁ ayaṁ parisā paribhaveyya: ’Brahmane, ne bi trebalo tako da postaviš svoje pitanje. Ovako treba da ga postaviš.’ A okupljeni bi zbog toga mogli da me kritikuju:

‘bālo soṇadaṇḍo brāhmaṇo abyatto, nāsakkhi samaṇaṁ gotamaṁ yoniso pañhaṁ pucchitun’ti. ’Soṇadaṇḍa je glup i neuk. Nije u stanju da na pravi način postavi pitanje asketi Gotami.’

Yaṁ kho panāyaṁ parisā paribhaveyya, yasopi tassa hāyetha. Onome koga okolina kritikuje, ugled se smanjuje.

Yassa kho pana yaso hāyetha, bhogāpi tassa hāyeyyuṁ. Kada se ugled smanjuje i imetak se smanjuje.

Yasoladdhā kho panamhākaṁ bhogā. A moj imetak se zasniva na mom ugledu.

Mamañceva kho pana samaṇo gotamo pañhaṁ puccheyya, tassa cāhaṁ pañhassa veyyākaraṇena cittaṁ na ārādheyyaṁ; Ili će možda asketa Gotama meni postaviti pitanje, a ja neću umeti da mu odgovorim.

tatra ce maṁ samaṇo gotamo evaṁ vadeyya: I tako bi mi mogao odgovoriti:

‘na kho esa, brāhmaṇa, pañho evaṁ byākātabbo, evaṁ nāmesa, brāhmaṇa, pañho byākātabbo’ti, tena maṁ ayaṁ parisā paribhaveyya: ’Brahmane, ne bi trebalo tako da odgovaraš na pitanje. Ovako treba da na njega odgovoriš.’ A okupljeni bi zbog toga mogli da me kritikuju:

‘bālo soṇadaṇḍo brāhmaṇo abyatto, nāsakkhi samaṇassa gotamassa pañhassa veyyākaraṇena cittaṁ ārādhetun’ti. ’Soṇadaṇḍa je glup i neuk. Nije u stanju da na pravi način odgovori na pitanje askete Gotame.’

Yaṁ kho panāyaṁ parisā paribhaveyya, yasopi tassa hāyetha. Onome koga okolina kritikuje, ugled se smanjuje.

Yassa kho pana yaso hāyetha, bhogāpi tassa hāyeyyuṁ. Kada se ugled smanjuje i imetak se smanjuje.

Yasoladdhā kho panamhākaṁ bhogā. A moj imetak se zasniva na mom ugledu.

Ahañceva kho pana evaṁ samīpagato samāno adisvāva samaṇaṁ gotamaṁ nivatteyyaṁ, tena maṁ ayaṁ parisā paribhaveyya: Sa druge strane, ako bih se vratio, a da ne vidim asketu Gotamu sada kada sam čak dovde došao, okupljeni bi zbog toga mogli da me kritikuju:

‘bālo soṇadaṇḍo brāhmaṇo abyatto mānathaddho bhīto ca, no visahati samaṇaṁ gotamaṁ dassanāya upasaṅkamituṁ, kathañhi nāma evaṁ samīpagato samāno adisvā samaṇaṁ gotamaṁ nivattissatī’ti. ’Soṇadaṇḍa je glup i neuk. Kolebljiv je i preplašen. Nema hrabrosti da ide sa nama do kraja i sretne asketu Gotamu. Kako uopšte može da se vrati nazad, a da ne vidi asketu Gotamu sada kada je čak dovde došao!’

Yaṁ kho panāyaṁ parisā paribhaveyya, yasopi tassa hāyetha. Onome koga okolina kritikuje, ugled se smanjuje.

Yassa kho pana yaso hāyetha, bhogāpi tassa hāyeyyuṁ, Kada se ugled smanjuje i imetak se smanjuje.

yasoladdhā kho panamhākaṁ bhogā”ti. A moj imetak se zasniva na mom ugledu.”

Atha kho soṇadaṇḍo brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṁ sammodi. I tako brahman Soṇadaṇḍa zajedno sa velikom grupom brahmana, otide do Blaženog i učtivo se pozdravi sa njim.

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. pa kada taj učtiv i prijateljski razgovor bi završen, sede sa strane.

Campeyyakāpi kho brāhmaṇagahapatikā appekacce bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu; appekacce bhagavatā saddhiṁ sammodiṁsu; sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu; appekacce yena bhagavā tenañjaliṁ paṇāmetvā ekamantaṁ nisīdiṁsu; appekacce nāmagottaṁ sāvetvā ekamantaṁ nisīdiṁsu; appekacce tuṇhībhūtā ekamantaṁ nisīdiṁsu. A ostali brahmani kućedomaćini iz Ćampe se pokloniše Blaženom i sedoše sa strane; drugi se pozdraviše sa Blaženim, pa kada taj učtiv i prijateljski razgovor bi završen, sedoše sa strane; treći u znak poštovanja sklopiše ruke u pravcu Blaženog i sedoše sa strane; neki u prisustvu Blaženog rekoše svoje ime i klan i sedoše sa strane; neki ćutke sedoše sa strane.

Tatrapi sudaṁ soṇadaṇḍo brāhmaṇo etadeva bahulamanuvitakkento nisinno hoti: Dok je tako sedeo, Soṇadaṇḍu su još uvek obuzimale sumnje. Mislio je:

“ahañceva kho pana samaṇaṁ gotamaṁ pañhaṁ puccheyyaṁ; „Ako recimo postavim pitanje asketi Gotami,

tatra ce maṁ samaṇo gotamo evaṁ vadeyya: on bi mi mogao odgovoriti:

‘na kho esa, brāhmaṇa, pañho evaṁ pucchitabbo, evaṁ nāmesa, brāhmaṇa, pañho pucchitabbo’ti, tena maṁ ayaṁ parisā paribhaveyya: ’Brahmane, ne bi trebalo tako da postaviš svoje pitanje…

‘bālo soṇadaṇḍo brāhmaṇo abyatto, nāsakkhi samaṇaṁ gotamaṁ yoniso pañhaṁ pucchitun’ti.

Yaṁ kho panāyaṁ parisā paribhaveyya, yasopi tassa hāyetha.

Yassa kho pana yaso hāyetha, bhogāpi tassa hāyeyyuṁ.

Yasoladdhā kho panamhākaṁ bhogā.

Mamañceva kho pana samaṇo gotamo pañhaṁ puccheyya, tassa cāhaṁ pañhassa veyyākaraṇena cittaṁ na ārādheyyaṁ; Ili će možda asketa Gotama meni postaviti pitanje, a ja neću umeti da mu odgovorim…

tatra ce maṁ samaṇo gotamo evaṁ vadeyya:

‘na kho esa, brāhmaṇa, pañho evaṁ byākātabbo, evaṁ nāmesa, brāhmaṇa, pañho byākātabbo’ti, tena maṁ ayaṁ parisā paribhaveyya:

‘bālo soṇadaṇḍo brāhmaṇo abyatto, nāsakkhi samaṇassa gotamassa pañhassa veyyākaraṇena cittaṁ ārādhetun’ti.

Yaṁ kho panāyaṁ parisā paribhaveyya, yasopi tassa hāyetha.

Yassa kho pana yaso hāyetha, bhogāpi tassa hāyeyyuṁ.

Yasoladdhā kho panamhākaṁ bhogā.

Aho vata maṁ samaṇo gotamo sake ācariyake tevijjake pañhaṁ puccheyya, addhā vatassāhaṁ cittaṁ ārādheyyaṁ pañhassa veyyākaraṇenā”ti. Kada bi me samo asketa Gotama pitao o onome što znam, a to je nasleđe mog učitelja o trima Vedama. Tada bi sigurno bio zadovoljan mojim odgovorom’.”

5. Brāhmaṇapaññatti 5. Šta čini brahmana?

Atha kho bhagavato soṇadaṇḍassa brāhmaṇassa cetasā cetoparivitakkamaññāya etadahosi: Onda Buda, znajući o čemu Soṇadaṇḍa razmišlja, pomisli:

“vihaññati kho ayaṁ soṇadaṇḍo brāhmaṇo sakena cittena. „Ovog brahmana Soṇadaṇḍu muče sopstvene misli.

Yannūnāhaṁ soṇadaṇḍaṁ brāhmaṇaṁ sake ācariyake tevijjake pañhaṁ puccheyyan”ti. Kako bi bilo da ga pitam o nasleđu njegovog učitelja o trima Vedama?”

Atha kho bhagavā soṇadaṇḍaṁ brāhmaṇaṁ etadavoca: I tako reče on Soṇadaṇḍi:

“katihi pana, brāhmaṇa, aṅgehi samannāgataṁ brāhmaṇā brāhmaṇaṁ paññapenti; „Brahmane, koliko kvaliteta mora imati brahman da bi ga nazvali brahmanom;

‘brāhmaṇosmī’ti ca vadamāno sammā vadeyya, na ca pana musāvādaṁ āpajjeyyā”ti? isto tako, da bi sam za sebe s pravom mogao da kaže: ’Ja sam brahman’, a da ne laže?”

Atha kho soṇadaṇḍassa brāhmaṇassa etadahosi: Na to Soṇadaṇḍa pomisli:

“yaṁ vata no ahosi icchitaṁ, yaṁ ākaṅkhitaṁ, yaṁ adhippetaṁ, yaṁ abhipatthitaṁ: „Asketa Gotama me je pitao upravo ono što sam priželjkivao, očekivao, čemu sam se nadao;

‘aho vata maṁ samaṇo gotamo sake ācariyake tevijjake pañhaṁ puccheyya, addhā vatassāhaṁ cittaṁ ārādheyyaṁ pañhassa veyyākaraṇenā’ti, tatra maṁ samaṇo gotamo sake ācariyake tevijjake pañhaṁ pucchati. a to je o mom nasleđu.

Addhā vatassāhaṁ cittaṁ ārādhessāmi pañhassa veyyākaraṇenā”ti. Sigurno će biti zadovoljan mojim odgovorom.”

Atha kho soṇadaṇḍo brāhmaṇo abbhunnāmetvā kāyaṁ anuviloketvā parisaṁ bhagavantaṁ etadavoca: Ispravivši se, osvrnu se oko sebe, pa reče Blaženom:

“pañcahi, bho gotama, aṅgehi samannāgataṁ brāhmaṇā brāhmaṇaṁ paññapenti; „Učitelju Gotama, brahman mora posedovati pet kvaliteta da bi ga nazvali brahmanom;

‘brāhmaṇosmī’ti ca vadamāno sammā vadeyya, na ca pana musāvādaṁ āpajjeyya. isto tako, da bi sam za sebe s pravom mogao da kaže: ’Ja sam brahman’, a da ne laže?”

Katamehi pañcahi? Kojih pet?

Idha, bho gotama, brāhmaṇo ubhato sujāto hoti mātito ca pitito ca, saṁsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena; Kada je brahman plemenitog porekla na obe strane, čistih predaka i s majčine i sa očeve strane sedam generacija unazad, bez mane i besprekoran u pogledu rođenja.

ajjhāyako hoti mantadharo tiṇṇaṁ vedānaṁ pāragū sanighaṇḍukeṭubhānaṁ sākkharappabhedānaṁ itihāsapañcamānaṁ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo; Kada je znalac triju Veda, sa njihovim invokacijama, obrednim pravilima, fonologijom, etimologijom i povestima kao petom disciplinom; izučio je metriku i gramatiku, sasvim je upućen u filozofiju prirode i telesna obeležja velikih ljudi.

abhirūpo hoti dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavacchasī akhuddāvakāso dassanāya; Kad je naočit, lep i milostiv, crte njegovog lica su savršene, uzvišene je lepote i uzvišenog ponašanja, divota ga je videti.

sīlavā hoti vuddhasīlī vuddhasīlena samannāgato; Kad je pun vrlina, zreo u svojoj čestitosti, poseduje istinsku čestitost.

paṇḍito ca hoti medhāvī paṭhamo vā dutiyo vā sujaṁ paggaṇhantānaṁ. Oštrouman je i pronicljiv, prvi ili drugi po redu među onima koji drže žrtvenu posudu.

Imehi kho, bho gotama, pañcahi aṅgehi samannāgataṁ brāhmaṇā brāhmaṇaṁ paññapenti; „Učitelju Gotama, brahman mora posedovati tih pet kvaliteta da bi ga nazvali brahmanom;

‘brāhmaṇosmī’ti ca vadamāno sammā vadeyya, na ca pana musāvādaṁ āpajjeyyā”ti. isto tako, da bi sam za sebe s pravom mogao da kaže: ’Ja sam brahman’, a da ne laže?”

“Imesaṁ pana, brāhmaṇa, pañcannaṁ aṅgānaṁ sakkā ekaṁ aṅgaṁ ṭhapayitvā catūhaṅgehi samannāgataṁ brāhmaṇā brāhmaṇaṁ paññapetuṁ; „Ali, brahmane, je li moguće ostaviti po strani neki od tih pet kvaliteta,

‘brāhmaṇosmī’ti ca vadamāno sammā vadeyya, na ca pana musāvādaṁ āpajjeyyā”ti? a da ga neko ipak s pravom označi kao brahmana?”

“Sakkā, bho gotama. „Moguće je, učitelju Gotama.

Imesañhi, bho gotama, pañcannaṁ aṅgānaṁ vaṇṇaṁ ṭhapayāma. Izgled bi se mogao ostaviti po strani.

Kiñhi vaṇṇo karissati? Jer kakva je važnost izgleda?

Yato kho, bho gotama, brāhmaṇo ubhato sujāto hoti mātito ca pitito ca saṁsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena;

ajjhāyako ca hoti mantadharo ca tiṇṇaṁ vedānaṁ pāragū sanighaṇḍukeṭubhānaṁ sākkharappabhedānaṁ itihāsapañcamānaṁ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo;

sīlavā ca hoti vuddhasīlī vuddhasīlena samannāgato;

paṇḍito ca hoti medhāvī paṭhamo vā dutiyo vā sujaṁ paggaṇhantānaṁ.

Imehi kho, bho gotama, catūhaṅgehi samannāgataṁ brāhmaṇā brāhmaṇaṁ paññapenti; Brahman mora posedovati preostala četiri kvaliteta da bi ga neko s pravom označio kao brahmana.”

‘brāhmaṇosmī’ti ca vadamāno sammā vadeyya, na ca pana musāvādaṁ āpajjeyyā”ti.

“Imesaṁ pana, brāhmaṇa, catunnaṁ aṅgānaṁ sakkā ekaṁ aṅgaṁ ṭhapayitvā tīhaṅgehi samannāgataṁ brāhmaṇā brāhmaṇaṁ paññapetuṁ; „Ali, brahmane, je li moguće ostaviti po strani neki od ta četiri kvaliteta,

‘brāhmaṇosmī’ti ca vadamāno sammā vadeyya, na ca pana musāvādaṁ āpajjeyyā”ti? a da ga neko ipak s pravom označi kao brahmana?”

“Sakkā, bho gotama. „Moguće je, učitelju Gotama.

Imesañhi, bho gotama, catunnaṁ aṅgānaṁ mante ṭhapayāma. Invokacije bi se mogle ostaviti po strani.

Kiñhi mantā karissanti? Jer kakva je važnost invokacija?

Yato kho, bho gotama, brāhmaṇo ubhato sujāto hoti mātito ca pitito ca saṁsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena;

sīlavā ca hoti vuddhasīlī vuddhasīlena samannāgato;

paṇḍito ca hoti medhāvī paṭhamo vā dutiyo vā sujaṁ paggaṇhantānaṁ.

Imehi kho, bho gotama, tīhaṅgehi samannāgataṁ brāhmaṇā brāhmaṇaṁ paññapenti; Brahman mora posedovati preostala tri kvaliteta da bi ga neko s pravom označio kao brahmana.”

‘brāhmaṇosmī’ti ca vadamāno sammā vadeyya, na ca pana musāvādaṁ āpajjeyyā”ti.

“Imesaṁ pana, brāhmaṇa, tiṇṇaṁ aṅgānaṁ sakkā ekaṁ aṅgaṁ ṭhapayitvā dvīhaṅgehi samannāgataṁ brāhmaṇā brāhmaṇaṁ paññapetuṁ; „Ali, brahmane, je li moguće ostaviti po strani neki od ta tri kvaliteta,

‘brāhmaṇosmī’ti ca vadamāno sammā vadeyya, na ca pana musāvādaṁ āpajjeyyā”ti? a da ga neko ipak s pravom označi kao brahmana?”

“Sakkā, bho gotama. „Moguće je, učitelju Gotama.

Imesañhi, bho gotama, tiṇṇaṁ aṅgānaṁ jātiṁ ṭhapayāma. Rođenje bi se moglo ostaviti po strani.

Kiñhi jāti karissati? Jer kakva je važnost rođenja?

Yato kho, bho gotama, brāhmaṇo sīlavā hoti vuddhasīlī vuddhasīlena samannāgato; Kada je brahman pun vrlina, zreo u svojoj čestitosti i kada je oštrouman i pronicljiv,

paṇḍito ca hoti medhāvī paṭhamo vā dutiyo vā sujaṁ paggaṇhantānaṁ. tada je prvi ili drugi po redu među onima koji drže žrtvenu posudu.

Imehi kho, bho gotama, dvīhaṅgehi samannāgataṁ brāhmaṇā brāhmaṇaṁ paññapenti; Brahman mora posedovati ta dva kvaliteta da bi ga neko s pravom označio kao brahmana.”

‘brāhmaṇosmī’ti ca vadamāno sammā vadeyya, na ca pana musāvādaṁ āpajjeyyā”ti.

Evaṁ vutte, te brāhmaṇā soṇadaṇḍaṁ brāhmaṇaṁ etadavocuṁ: Kada je ovo izrekao, ostali brahmani mu se obratiše:

“mā bhavaṁ soṇadaṇḍo evaṁ avaca, mā bhavaṁ soṇadaṇḍo evaṁ avaca. „Molimo vas, učitelju Soṇadaṇḍa, nemojte tako govoriti!

Apavadateva bhavaṁ soṇadaṇḍo vaṇṇaṁ, apavadati mante, apavadati jātiṁ, ekaṁsena bhavaṁ soṇadaṇḍo samaṇasseva gotamassa vādaṁ anupakkhandatī”ti. Upravo ste odbacili izgled, invokacije i rođenje! Potpuno ste prešli na stranu učenja askete Gotame!

Atha kho bhagavā te brāhmaṇe etadavoca: A Blaženi im na to reče:

“sace kho tumhākaṁ brāhmaṇānaṁ evaṁ hoti: „Brahmani, ako mislite da je Soṇadaṇḍa

‘appassuto ca soṇadaṇḍo brāhmaṇo, akalyāṇavākkaraṇo ca soṇadaṇḍo brāhmaṇo, duppañño ca soṇadaṇḍo brāhmaṇo, na ca pahoti soṇadaṇḍo brāhmaṇo samaṇena gotamena saddhiṁ asmiṁ vacane paṭimantetun’ti, tiṭṭhatu soṇadaṇḍo brāhmaṇo, tumhe mayā saddhiṁ mantavho asmiṁ vacane. neobrazovan, loš govornik, nerazuman i nesposoban da razgovara o svemu tome sa mnom, tada ga stavite na stranu i vi razgovarajte sa mnom.

Sace pana tumhākaṁ brāhmaṇānaṁ evaṁ hoti: Ali ako mislite

‘bahussuto ca soṇadaṇḍo brāhmaṇo, kalyāṇavākkaraṇo ca soṇadaṇḍo brāhmaṇo, paṇḍito ca soṇadaṇḍo brāhmaṇo, pahoti ca soṇadaṇḍo brāhmaṇo samaṇena gotamena saddhiṁ asmiṁ vacane paṭimantetun’ti, tiṭṭhatha tumhe, soṇadaṇḍo brāhmaṇo mayā saddhiṁ paṭimantetū”ti. da on jeste obrazovan, dobar govornik, razuman i sposoban da razgovara sa mnom, tada vi treba da stanete sa strane i dopustite njemu da razgovara sa mnom.”

Evaṁ vutte, soṇadaṇḍo brāhmaṇo bhagavantaṁ etadavoca: Kada je ovo bilo izgovoreno, brahman Soṇadaṇḍa reče Blaženom:

“tiṭṭhatu bhavaṁ gotamo, tuṇhī bhavaṁ gotamo hotu, ahameva tesaṁ sahadhammena paṭivacanaṁ karissāmī”ti. „Sačekajte, učitelju Gotama, ne mešajte se. Sam ću im odgovoriti na pravi način.”

Atha kho soṇadaṇḍo brāhmaṇo te brāhmaṇe etadavoca: Onda se obrati tim brahmanima:

“mā bhavanto evaṁ avacuttha, mā bhavanto evaṁ avacuttha: „Ne govorite tako, gospodo, ne govorite tako:

‘apavadateva bhavaṁ soṇadaṇḍo vaṇṇaṁ, apavadati mante, apavadati jātiṁ, ekaṁsena bhavaṁ soṇadaṇḍo samaṇasseva gotamassa vādaṁ anupakkhandatī’ti. ’Upravo ste odbacili izgled, invokacije i rođenje! Potpuno ste prešli na stranu učenja askete Gotame!’

Nāhaṁ, bho, apavadāmi vaṇṇaṁ vā mante vā jātiṁ vā”ti. Ja ne odbacujem izgled, invokacije i rođenje.”

Tena kho pana samayena soṇadaṇḍassa brāhmaṇassa bhāgineyyo aṅgako nāma māṇavako tassaṁ parisāyaṁ nisinno hoti. U to vreme Soṇadaṇḍin nećak, brahmanski učenik Aṅgaka sedeo je među okupljenima.

Atha kho soṇadaṇḍo brāhmaṇo te brāhmaṇe etadavoca: I Soṇadaṇḍa reče onim brahmanima:

“passanti no bhonto imaṁ aṅgakaṁ māṇavakaṁ amhākaṁ bhāgineyyan”ti? „Gospodo, vidite li mog nećaka, brahmanskog učenika Aṅgaku?

“Evaṁ, bho”. „Da, gospodine.”

“Aṅgako kho, bho, māṇavako abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavacchasī akhuddāvakāso dassanāya, nāssa imissaṁ parisāyaṁ samasamo atthi vaṇṇena ṭhapetvā samaṇaṁ gotamaṁ. „Aṅgaka je naočit, lep i milostiv, crte njegovog lica su savršene, uzvišene je lepote i uzvišenog ponašanja, divota ga je videti. Nema nikoga ovde tako naočitog, izuzev askete Gotame.

Aṅgako kho māṇavako ajjhāyako mantadharo, tiṇṇaṁ vedānaṁ pāragū sanighaṇḍukeṭubhānaṁ sākkharappabhedānaṁ itihāsapañcamānaṁ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo. Aṅgaka je znalac triju Veda, sa njihovim invokacijama, obrednim pravilima, fonologijom, etimologijom i povestima kao petom disciplinom; izučio je metriku i gramatiku, sasvim je upućen u filozofiju prirode i telesna obeležja velikih ljudi.

Ahamassa mante vācetā. A ja sam taj koji ga podučava invokacijama.

Aṅgako kho māṇavako ubhato sujāto mātito ca pitito ca saṁsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena. Aṅgaka je plemenitog porekla na obe strane, čistih predaka i s majčine i sa očeve strane sedam generacija unazad, bez mane i besprekoran u pogledu rođenja.

Ahamassa mātāpitaro jānāmi. Znam njegovu majku i oca.

Aṅgako kho māṇavako pāṇampi haneyya, adinnampi ādiyeyya, paradārampi gaccheyya, musāvādampi bhaṇeyya, majjampi piveyya, ettha dāni, bho, kiṁ vaṇṇo karissati, kiṁ mantā, kiṁ jāti? Ali ako bi Aṅgaka ubijao živa bića, uzimao ono što mu nije dato, činio preljubu, lagao i pio alkohol, kakva bi tada bila korist od njegovog izgleda, njegovih invokacija ili plemenitog porekla?

Yato kho, bho, brāhmaṇo sīlavā ca hoti vuddhasīlī vuddhasīlena samannāgato, Samo kada je brahman pun vrlina, zreo u svojoj čestitosti i kada je oštrouman i pronicljiv,

paṇḍito ca hoti medhāvī paṭhamo vā dutiyo vā sujaṁ paggaṇhantānaṁ. tada je prvi ili drugi po redu među onima koji drže žrtvenu posudu.

Imehi kho, bho, dvīhaṅgehi samannāgataṁ brāhmaṇā brāhmaṇaṁ paññapenti; Brahman mora posedovati ta dva kvaliteta da bi ga neko s pravom označio kao brahmana.”

‘brāhmaṇosmī’ti ca vadamāno sammā vadeyya, na ca pana musāvādaṁ āpajjeyyā”ti.

6. Sīlapaññākathā Razgovor o vrlini i mudrosti

“Imesaṁ pana, brāhmaṇa, dvinnaṁ aṅgānaṁ sakkā ekaṁ aṅgaṁ ṭhapayitvā ekena aṅgena samannāgataṁ brāhmaṇā brāhmaṇaṁ paññapetuṁ; „Ali, brahmane, je li moguće ostaviti po strani neki od ta dva kvaliteta, a da ga neko ipak s pravom označi kao brahmana?

‘brāhmaṇosmī’ti ca vadamāno sammā vadeyya, na ca pana musāvādaṁ āpajjeyyā”ti?

“No hidaṁ, bho gotama. „Nije moguće, učitelju Gotama.

Sīlaparidhotā hi, bho gotama, paññā; paññāparidhotaṁ sīlaṁ. Jer mudrost se pročišćuje vrlinom, a vrlina se pročišćuje mudrošću.

Yattha sīlaṁ tattha paññā, yattha paññā tattha sīlaṁ. Vrlina i mudrost idu ruku pod ruku.

Sīlavato paññā, paññavato sīlaṁ. Čovek pun vrline jeste mudar, a mudar čovek jeste pun vrline.

Sīlapaññāṇañca pana lokasmiṁ aggamakkhāyati. Vrlina i mudrost smatraju se najboljim stvarima na svetu.

Seyyathāpi, bho gotama, hatthena vā hatthaṁ dhoveyya, pādena vā pādaṁ dhoveyya; To je kao kad neko pere jednu šaku drugom ili jedno stopalo drugim.

evameva kho, bho gotama, sīlaparidhotā paññā, paññāparidhotaṁ sīlaṁ. Na isti način, mudrost se pročišćuje vrlinom, a vrlina se pročišćuje mudrošću.

Yattha sīlaṁ tattha paññā, yattha paññā tattha sīlaṁ. Vrlina i mudrost idu ruku pod ruku.

Sīlavato paññā, paññavato sīlaṁ. Čovek pun vrline jeste mudar, a mudar čovek jeste pun vrline.

Sīlapaññāṇañca pana lokasmiṁ aggamakkhāyatī”ti. Vrlina i mudrost smatraju se najboljim stvarima na svetu.”

“Evametaṁ, brāhmaṇa, evametaṁ, brāhmaṇa, sīlaparidhotā hi, brāhmaṇa, paññā, paññāparidhotaṁ sīlaṁ. „Zaista je tako, brahmane, zaista je tako! Jer mudrost se pročišćuje vrlinom, a vrlina se pročišćuje mudrošću.

Yattha sīlaṁ tattha paññā, yattha paññā tattha sīlaṁ. Vrlina i mudrost idu ruku pod ruku.

Sīlavato paññā, paññavato sīlaṁ. Čovek pun vrline jeste mudar, a mudar čovek jeste pun vrline.

Sīlapaññāṇañca pana lokasmiṁ aggamakkhāyati. Vrlina i mudrost smatraju se najboljim stvarima na svetu.

Seyyathāpi, brāhmaṇa, hatthena vā hatthaṁ dhoveyya, pādena vā pādaṁ dhoveyya; To je, brahmane, kao kad neko pere jednu šaku drugom ili jedno stopalo drugim.

evameva kho, brāhmaṇa, sīlaparidhotā paññā, paññāparidhotaṁ sīlaṁ. Na isti način, mudrost se pročišćuje vrlinom, a vrlina se pročišćuje mudrošću.

Yattha sīlaṁ tattha paññā, yattha paññā tattha sīlaṁ. Vrlina i mudrost idu ruku pod ruku.

Sīlavato paññā, paññavato sīlaṁ. Čovek pun vrline jeste mudar, a mudar čovek jeste pun vrline.

Sīlapaññāṇañca pana lokasmiṁ aggamakkhāyati. Vrlina i mudrost smatraju se najboljim stvarima na svetu.

Katamaṁ pana taṁ, brāhmaṇa, sīlaṁ? Ali šta je ta vrlina, brahmane?

Katamā sā paññā”ti? A šta je ta mudrost?”

“Ettakaparamāva mayaṁ, bho gotama, etasmiṁ atthe. „Ovo je bilo sve što ja znam o tome, učitelju Gotama.

Sādhu vata bhavantaṁyeva gotamaṁ paṭibhātu etassa bhāsitassa attho”ti. Neka nam učitelj Gotama to razjasni.”

“Tena hi, brāhmaṇa, suṇohi, sādhukaṁ manasikarohi, bhāsissāmī”ti. „U tom slučaju, brahmane, slušaj i dobro zapamti šta ću ti reći.”

“Evaṁ, bho”ti kho soṇadaṇḍo brāhmaṇo bhagavato paccassosi. „Da, poštovani gospodine”, odgovori Soṇadaṇḍa.

Bhagavā etadavoca: A Blaženi mu ovako reče:

“idha, brāhmaṇa, tathāgato loke uppajjati arahaṁ sammāsambuddho …pe… „Tako, brahmane, Tathāgata se pojavi u ovome svetu…

Evaṁ kho, brāhmaṇa, bhikkhu sīlasampanno hoti. Tako je monah usavršen u vrlini.

Idaṁ kho taṁ, brāhmaṇa, sīlaṁ …pe… To je brahmane vrlina. …

paṭhamaṁ jhānaṁ upasampajja viharati … On ulazi i ostaje na prvom stupnju zadubljenja…

dutiyaṁ jhānaṁ … drugom stupnju zadubljenja…

tatiyaṁ jhānaṁ … trećem stupnju zadubljenja…

catutthaṁ jhānaṁ upasampajja viharati …pe… četvrtom stupnju zadubljenja…

ñāṇadassanāya cittaṁ abhinīharati, abhininnāmeti …pe… svoj um okreće i usmerava ka znanju i viđenju

Idampissa hoti paññāya …pe… To je takođe deo njegove mudrosti…

nāparaṁ itthattāyāti pajānāti. On razume: …nema više preporađanja u bilo koji oblik bivanja.’

Idampissa hoti paññāya To je takođe deo njegove mudrosti.

ayaṁ kho sā, brāhmaṇa, paññā”ti. To, brahmane, jeste ta mudrost.

7. Soṇadaṇḍaupāsakattapaṭivedanā 7. Soṇadaṇḍa postaje sledbenik

Evaṁ vutte, soṇadaṇḍo brāhmaṇo bhagavantaṁ etadavoca: Kada ovo bi rečeno, brahman Soṇadaṇḍa reče Blaženom:

“abhikkantaṁ, bho gotama, abhikkantaṁ, bho gotama. „Zadivljujuće je to, učitelju Gotama, čudesno je to!

Seyyathāpi, bho gotama, nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya: ‘cakkhumanto rūpāni dakkhantī’ti; evamevaṁ bhotā gotamena anekapariyāyena dhammo pakāsito. Baš kao kad bi neko ispravio ono što je stajalo naglavce, otkrio skriveno, pokazao put zalutalome ili upalio svetiljku u tami, tako da oni koji imaju oči mogu da vide, tako je i učitelj Gotama, na više različitih načina, razjasnio Dhammu.

Esāhaṁ bhavantaṁ gotamaṁ saraṇaṁ gacchāmi, dhammañca, bhikkhusaṅghañca. Uzimam učitelja Gotamu za utočište, njegovo učenje i zajednicu monaha za utočište.

Upāsakaṁ maṁ bhavaṁ gotamo dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gataṁ. Neka me Blaženi prihvati kao svog nezaređenog sledbenika koji, odsad pa do kraja života, pronađe svoje utočište!

Adhivāsetu ca me bhavaṁ gotamo svātanāya bhattaṁ saddhiṁ bhikkhusaṅghenā”ti. Neka učitelj Gotama, zajedno sa svojom monaškom zajednicom, prihvati poziv da jede u mojoj kući.”

Adhivāsesi bhagavā tuṇhībhāvena. Blaženi ćutke prihvati ovaj poziv.

Atha kho soṇadaṇḍo brāhmaṇo bhagavato adhivāsanaṁ viditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi. Razumevši da je Blaženi prihvatio poziv, brahman Soṇadaṇḍa se pokloni, pa pazeći da mu Blaženi ostane sa desne strane, otide.

Atha kho soṇadaṇḍo brāhmaṇo tassā rattiyā accayena sake nivesane paṇītaṁ khādanīyaṁ bhojanīyaṁ paṭiyādāpetvā bhagavato kālaṁ ārocāpesi: U zoru, brahman Soṇadaṇḍa naredi da se u njegovoj kući na više načina pripremi najbolja hrana. Onda posla poruku Blaženom:

“kālo, bho gotama, niṭṭhitaṁ bhattan”ti. „Vreme je, učitelju Gotama, obrok je spreman”.

Atha kho bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya saddhiṁ bhikkhusaṅghena yena soṇadaṇḍassa brāhmaṇassa nivesanaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. A Blaženi se ujutro obukao, uze svoju prosjačku zdelu i gornji ogrtač, pa zajedno praćen monasima krenu put doma brahmana Soṇadaṇḍe i tamo sede na pripremljeno mesto.

Atha kho soṇadaṇḍo brāhmaṇo buddhappamukhaṁ bhikkhusaṅghaṁ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. Onda brahman Soṇadaṇḍa svojim rukama posluži i različitim vrstama jela ugosti monašku zajednicu predvođenu Blaženim.

Atha kho soṇadaṇḍo brāhmaṇo bhagavantaṁ bhuttāviṁ onītapattapāṇiṁ aññataraṁ nīcaṁ āsanaṁ gahetvā ekamantaṁ nisīdi. Kad je Blaženi jeo i izvadio ruke iz činije, brahman Soṇadaṇḍa sede na niže mesto, sa strane.

Ekamantaṁ nisinno kho soṇadaṇḍo brāhmaṇo bhagavantaṁ etadavoca: Sedeći tako, reče on Blaženom:

“ahañceva kho pana, bho gotama, parisagato samāno āsanā vuṭṭhahitvā bhavantaṁ gotamaṁ abhivādeyyaṁ, tena maṁ sā parisā paribhaveyya. „Učitelju Gotama, ako bih u društvu drugih brahmana ustao i naklonio se Blaženom u znak poštovanja, oni bi me možda kritikovali.

Yaṁ kho pana sā parisā paribhaveyya, yasopi tassa hāyetha. Onome koga okolina kritikuje, ugled se smanjuje.

Yassa kho pana yaso hāyetha, bhogāpi tassa hāyeyyuṁ. Kada se ugled smanjuje i imetak se smanjuje.

Yasoladdhā kho panamhākaṁ bhogā. A moj imetak se zasniva na mom ugledu.

Ahañceva kho pana, bho gotama, parisagato samāno añjaliṁ paggaṇheyyaṁ, āsanā me taṁ bhavaṁ gotamo paccuṭṭhānaṁ dhāretu. Ako bih u društvu drugih brahmana sklopio dlanove, molim vas da to prihvatite kao da sam ustao.

Ahañceva kho pana, bho gotama, parisagato samāno veṭhanaṁ omuñceyyaṁ, sirasā me taṁ bhavaṁ gotamo abhivādanaṁ dhāretu. I ako razvežem turban,  molim vas da to prihvatite kao da sam se naklonio.

Ahañceva kho pana, bho gotama, yānagato samāno yānā paccorohitvā bhavantaṁ gotamaṁ abhivādeyyaṁ, tena maṁ sā parisā paribhaveyya. Učitelju Gotama, ako bih vozeći se u kočijama u društvu drugih brahmana ustao i naklonio se Blaženom u znak poštovanja, oni bi me možda kritikovali.

Yaṁ kho pana sā parisā paribhaveyya, yasopi tassa hāyetha, yassa kho pana yaso hāyetha, bhogāpi tassa hāyeyyuṁ. Onome koga okolina kritikuje, ugled se smanjuje.

Yasoladdhā kho panamhākaṁ bhogā. A moj imetak se zasniva na mom ugledu.

Ahañceva kho pana, bho gotama, yānagato samāno patodalaṭṭhiṁ abbhunnāmeyyaṁ, yānā me taṁ bhavaṁ gotamo paccorohanaṁ dhāretu. Učitelju Gotama, ako bih vozeći se u kočijama u ruci drža kamdžiju, molim vas da to prihvatite kao da sam sišao sa kočije.

Ahañceva kho pana, bho gotama, yānagato samāno chattaṁ apanāmeyyaṁ, sirasā me taṁ bhavaṁ gotamo abhivādanaṁ dhāretū”ti. I ako malo spustim nadstrešnicu nad kočijom, molim vas da to prihvatite kao da sam se naklonio.”

Atha kho bhagavā soṇadaṇḍaṁ brāhmaṇaṁ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṁsetvā uṭṭhāyāsanā pakkāmīti. Na to, pošto je govorom o Dhammi uputio, podstakao, obodrio i ohrabrio brahmana Soṇadaṇḍu, Blaženi ustane sa svog sedišta i ode.

Soṇadaṇḍasuttaṁ niṭṭhitaṁ catutthaṁ.
PreviousNext