Other Translations: Deutsch , English , ру́сский язы́к
From:
Dīgha Nikāya 6 Zbirka dugih govora 6
Mahālisutta Razgovor sa Mahālijem
1. Brāhmaṇadūtavatthu 1. Brahmanski emisari
Evaṁ me sutaṁ—Ovako sam čuo.
ekaṁ samayaṁ bhagavā vesāliyaṁ viharati mahāvane kūṭāgārasālāyaṁ. Jednom je Blaženi boravio kraj Vesālija, u Velikom gaju, u dvorani sa šiljatim krovom.
Tena kho pana samayena sambahulā kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā vesāliyaṁ paṭivasanti kenacideva karaṇīyena. A tom prilikom je mnogo brahmana emisara iz Kosale i Māgadhe boravilo u Vesāliju, svaki svojim poslom.
Assosuṁ kho te kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā: I dočuše ti brahmani:
“samaṇo khalu, bho, gotamo sakyaputto sakyakulā pabbajito vesāliyaṁ viharati mahāvane kūṭāgārasālāyaṁ. „Asketa Gotama, sin plemena Sakya, koji je napustio klan Sakyana, boravi kraj Vesālija, u Velikom gaju, u dvorani sa šiljatim krovom.
Taṁ kho pana bhavantaṁ gotamaṁ evaṁ kalyāṇo kittisaddo abbhuggato: Ovakav se dobar glas širi o učitelju Gotami:
‘itipi so bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṁ buddho bhagavā’. ’Zaista je Blaženi plemenit i potpuno probuđen, usavršen u znanju i ponašanju, srećan, znalac svetova, nenadmašni vodič onima kojima je potreban putokaz, učitelj božanskim i ljudskim bićima, budan, blažen.
So imaṁ lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ sassamaṇabrāhmaṇiṁ pajaṁ sadevamanussaṁ sayaṁ abhiññā sacchikatvā pavedeti. Snagom vlastite spoznaje razumeo je i zna da objasni ovaj svet, njegove dobre i zle duhove, božanstva, pokolenja isposnika i sveštenika, plemenitih i običnih ljudi.
So dhammaṁ deseti ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāseti. On propoveda učenje i slovom i duhom, divno na početku, divno u sredini, divno na kraju; upućuje na potpuno savršen i pročišćen svetački život.
Sādhu kho pana tathārūpānaṁ arahataṁ dassanaṁ hotī”ti. Istinska je dobrobit videti tako usavršena bića’.
Atha kho te kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā yena mahāvanaṁ kūṭāgārasālā tenupasaṅkamiṁsu. Onda ti brahmani emisari iz Kosale i Māgadhe dođoše do Velikog gaja, do sale sa šiljatim krovom.
Tena kho pana samayena āyasmā nāgito bhagavato upaṭṭhāko hoti. U to vreme lični pratilac Blaženog bio je poštovani Nāgito.
Atha kho te kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā yenāyasmā nāgito tenupasaṅkamiṁsu. upasaṅkamitvā āyasmantaṁ nāgitaṁ etadavocuṁ: I dođoše ti brahmani do njega, te ovako rekoše:
“kahaṁ nu kho, bho nāgita, etarahi so bhavaṁ gotamo viharati? „Poštovani, gde boravi učitelj Gotama?
Dassanakāmā hi mayaṁ taṁ bhavantaṁ gotaman”ti.
“Akālo kho, āvuso, bhagavantaṁ dassanāya, paṭisallīno bhagavā”ti. „Prijatelji, sada nije vreme da vidite Blaženog, on sada boravi u osami.”
Atha kho te kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā tattheva ekamantaṁ nisīdiṁsu: A brahmani emisati na tom mestu posedaše, razmišljajući:
“disvāva mayaṁ taṁ bhavantaṁ gotamaṁ gamissāmā”ti. „Otići ćemo odavde tek kada vidimo učitelja Gotamu.”
2. Oṭṭhaddhalicchavīvatthu 2. O Oṭṭhadi iz plemena Liććhavi
Oṭṭhaddhopi licchavī mahatiyā licchavīparisāya saddhiṁ yena mahāvanaṁ kūṭāgārasālā yenāyasmā nāgito tenupasaṅkami; upasaṅkamitvā āyasmantaṁ nāgitaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho oṭṭhaddhopi licchavī āyasmantaṁ nāgitaṁ etadavoca: Oṭṭhada iz plemena Liććhavi, praćen velikom grupom Liććhavija, takođe dođe poštovanog Nāgite, pa stade sa strane. Dok je tako stajao, ovako mu reče:
“kahaṁ nu kho, bhante nāgita, etarahi so bhagavā viharati arahaṁ sammāsambuddho, „Poštovani Nāgita, gde boravi Blaženi, plemeniti i potpuno probuđeni? Želeli bismo da ga vidimo.”
dassanakāmā hi mayaṁ taṁ bhagavantaṁ arahantaṁ sammāsambuddhan”ti. Želeli bismo da ga vidimo.”
“Akālo kho, mahāli, bhagavantaṁ dassanāya, paṭisallīno bhagavā”ti. „Mahāli, sada nije vreme da vidite Blaženog, on sada boravi u osami.”
Oṭṭhaddhopi licchavī tattheva ekamantaṁ nisīdi: Tako, Oṭṭhadda takođe na tom mestu sede, razmišljajući:
“disvāva ahaṁ taṁ bhagavantaṁ gamissāmi arahantaṁ sammāsambuddhan”ti. „Otiću ću odavde tek kada vidim Blaženog, potpuno probuđenoga.”
Atha kho sīho samaṇuddeso yenāyasmā nāgito tenupasaṅkami; upasaṅkamitvā āyasmantaṁ nāgitaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho sīho samaṇuddeso āyasmantaṁ nāgitaṁ etadavoca: Onda iskušenik Sīha dođe do poštovanog Nāgite, pokloni mu se, stade sa strane i reče:
“ete, bhante kassapa, sambahulā kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā idhūpasaṅkantā bhagavantaṁ dassanāya; oṭṭhaddhopi licchavī mahatiyā licchavīparisāya saddhiṁ idhūpasaṅkanto bhagavantaṁ dassanāya, sādhu, bhante kassapa, labhataṁ esā janatā bhagavantaṁ dassanāyā”ti. Poštovani Kassapa, mnogo je brahmana emisara iz Kosale i Māgadhe došlo da vidi Blaženog. Isto tako Oṭṭhadha iz plemena Liććhavi, praćen velikom grupom Liććhavija. Dobro bi bilo ako bi svi ti ljudi mogli da vide Blaženog.”
“Tena hi, sīha, tvaññeva bhagavato ārocehī”ti. „Onda, Sīha, sam obavesti Blaženog o tome.”
“Evaṁ, bhante”ti kho sīho samaṇuddeso āyasmato nāgitassa paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho sīho samaṇuddeso bhagavantaṁ etadavoca: „U redu, poštovani.” odgovori iskušenik Sīha, pa ode do Blaženog. Kada je stigao, pokloni mu se, stade sa strane, pa reče:
“ete, bhante, sambahulā kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā idhūpasaṅkantā bhagavantaṁ dassanāya, oṭṭhaddhopi licchavī mahatiyā licchavīparisāya saddhiṁ idhūpasaṅkanto bhagavantaṁ dassanāya. Poštovani gospodine, mnogo je brahmana emisara iz Kosale i Māgadhe došlo da vidi Blaženog. Isto tako Oṭṭhadha iz plemena Liććhavi, praćen velikom grupom Liććhavija.
Sādhu, bhante, labhataṁ esā janatā bhagavantaṁ dassanāyā”ti. Dobro bi bilo ako bi svi ti ljudi mogli da vide Blaženog.”
“Tena hi, sīha, vihārapacchāyāyaṁ āsanaṁ paññapehī”ti. „Ako je tako, onda Sīha poređaj prostirke negde u hladovini.”
“Evaṁ, bhante”ti kho sīho samaṇuddeso bhagavato paṭissutvā vihārapacchāyāyaṁ āsanaṁ paññapesi. „Dobro, poštovani,” odgovori Sīha, pa učini kako mu je rečeno.
Atha kho bhagavā vihārā nikkhamma vihārapacchāyāyaṁ paññatte āsane nisīdi. Onda Blaženi izađe iz svog boravišta, pa sede na pripremljeno mesto.
Atha kho te kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavatā saddhiṁ sammodiṁsu. Onda brahmani emisare iz Kosale i Māgadhe dođoše do Blaženog i učtivo se sa njim pozdraviše.
Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu. Kada taj učtivi i prijateljski razgovor bi završen, sedoše oni sa strane.
Oṭṭhaddhopi licchavī mahatiyā licchavīparisāya saddhiṁ yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho oṭṭhaddho licchavī bhagavantaṁ etadavoca: “purimāni, bhante, divasāni purimatarāni sunakkhatto licchaviputto yenāhaṁ tenupasaṅkami; upasaṅkamitvā maṁ etadavoca: Oṭṭhada iz plemena Liććhavi, praćen velikom grupom Liććhavija, takođe dođe do Blaženog, pokloni se, pa sede sa strane. Dok je tako sedeo, ovako mu reče: „Poštovani, pre neki dan Sunakkhata iz plemena Liććhavi je došao do mene i ovako rekao:
‘yadagge ahaṁ, mahāli, bhagavantaṁ upanissāya viharāmi, na ciraṁ tīṇi vassāni, dibbāni hi kho rūpāni passāmi piyarūpāni kāmūpasaṁhitāni rajanīyāni, no ca kho dibbāni saddāni suṇāmi piyarūpāni kāmūpasaṁhitāni rajanīyānī’ti. ’Mahāli, uskoro će biti tri godine kako živim predvođen Blaženim i vidim nebeske oblike koji su prijatni, povezani sa užitkom, uzbudljivi, ali ne čujem iste takve božanske zvukove.’
Santāneva nu kho, bhante, sunakkhatto licchaviputto dibbāni saddāni nāssosi piyarūpāni kāmūpasaṁhitāni rajanīyāni, udāhu asantānī”ti?
2.1. Ekaṁsabhāvitasamādhi 2.1. Jednostrana koncentracija
“Santāneva kho, mahāli, sunakkhatto licchaviputto dibbāni saddāni nāssosi piyarūpāni kāmūpasaṁhitāni rajanīyāni, no asantānī”ti. „Mahāli, takvi nebeski zvukovi postoje, prijatni, povezani sa užitkom, uzbudljivi, ali Sunakkhata nije u stanju da ih čuje.”
“Ko nu kho, bhante, hetu, ko paccayo, yena santāneva sunakkhatto licchaviputto dibbāni saddāni nāssosi piyarūpāni kāmūpasaṁhitāni rajanīyāni, no asantānī”ti? „Poštovani, šta je uzrok, šta je razlog da ih Sunakkhata ne može čuti, iako postoje?”
“Idha, mahāli, bhikkhuno puratthimāya disāya ekaṁsabhāvito samādhi hoti dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. „Mahāli, monah koji je razvio jednostranu koncentraciju ka istoku u stanju je da vidi nebeske oblike, prijatni, povezani sa užitkom, uzbudljivi, ali nije u stanju da čuje iste takve nebeske zvukove.
So puratthimāya disāya ekaṁsabhāvite samādhimhi dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. Tako kroz razvijanje jednostrane koncentracije ka istoku za njega postoji viđenje nebeskih oblika, prijatnih, povezanih sa užitkom, uzbudljivih, ali ne postoji slušanje istih takvih nebeskih zvukova.
Puratthimāya disāya dibbāni rūpāni passati piyarūpāni kāmūpasaṁhitāni rajanīyāni, no ca kho dibbāni saddāni suṇāti piyarūpāni kāmūpasaṁhitāni rajanīyāni. On je u stanju je da vidi nebeske oblike ka istoku, prijatne, povezane sa užitkom, uzbudljive, ali nije u stanju da čuje iste takve nebeske zvukove.
Taṁ kissa hetu? A zašto?
Evañhetaṁ, mahāli, hoti bhikkhuno puratthimāya disāya ekaṁsabhāvite samādhimhi dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. „Zato, Mahāli, što je razvio jednostranu koncentraciju ka istoku, u stanju je da vidi nebeske oblike, prijatne, povezane sa užitkom, uzbudljive, ali nije u stanju da čuje iste takve nebeske zvukove.
Puna caparaṁ, mahāli, bhikkhuno dakkhiṇāya disāya …pe… Dalje, monah koji je razvio jednostranu koncentraciju ka jugu…
pacchimāya disāya … ka zapadu…
uttarāya disāya …
uddhamadho tiriyaṁ ekaṁsabhāvito samādhi hoti dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. monah koji je razvio jednostranu koncentraciju ka gore, dole, popreko, u stanju je da vidi nebeske oblike, prijatne, povezane sa užitkom, uzbudljive, ali nije u stanju da čuje iste takve nebeske zvukove.
So uddhamadho tiriyaṁ ekaṁsabhāvite samādhimhi dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. Tako kroz razvijanje jednostrane koncentracije ka gore, dole, popreko, za njega postoji viđenje nebeskih oblika, prijatnih, povezanih sa užitkom, uzbudljivih, ali ne postoji slušanje istih takvih nebeskih zvukova.
Uddhamadho tiriyaṁ dibbāni rūpāni passati piyarūpāni kāmūpasaṁhitāni rajanīyāni, no ca kho dibbāni saddāni suṇāti piyarūpāni kāmūpasaṁhitāni rajanīyāni. On je u stanju je da vidi nebeske oblike ka gore, dole, popreko, prijatne, povezane sa užitkom, uzbudljive, ali nije u stanju da čuje iste takve nebeske zvukove.
Taṁ kissa hetu? A zašto?
Evañhetaṁ, mahāli, hoti bhikkhuno uddhamadho tiriyaṁ ekaṁsabhāvite samādhimhi dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. „Zato, Mahāli, što je razvio jednostranu koncentraciju ka gore, dole, popreko, u stanju je da vidi nebeske oblike, prijatne, povezane sa užitkom, uzbudljive, ali nije u stanju da čuje iste takve nebeske zvukove.
Idha, mahāli, bhikkhuno puratthimāya disāya ekaṁsabhāvito samādhi hoti dibbānaṁ saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. Mahāli, monah koji je razvio jednostranu koncentraciju ka istoku u stanju je da čuje nebeske zvukove, prijatne, povezane sa užitkom, uzbudljive, ali nije u stanju da vidi iste takve nebeske oblike.
So puratthimāya disāya ekaṁsabhāvite samādhimhi dibbānaṁ saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. Tako kroz razvijanje jednostrane koncentracije ka istoku za njega postoji slušanje nebeskih zvukova, prijatnih, povezanih sa užitkom, uzbudljivih, ali ne postoji viđenje istih takvih nebeskih oblika.
Puratthimāya disāya dibbāni saddāni suṇāti piyarūpāni kāmūpasaṁhitāni rajanīyāni, no ca kho dibbāni rūpāni passati piyarūpāni kāmūpasaṁhitāni rajanīyāni. On je u stanju je da čuje nebeske zvukove ka istoku, prijatne, povezane sa užitkom, uzbudljive, ali nije u stanju da vidi iste takve nebeske oblike.
Taṁ kissa hetu? A zašto?
Evañhetaṁ, mahāli, hoti bhikkhuno puratthimāya disāya ekaṁsabhāvite samādhimhi dibbānaṁ saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. „Zato, Mahāli, što je razvio jednostranu koncentraciju ka istoku, u stanju je da čuje nebeske zvukove, prijatne, povezane sa užitkom, uzbudljive, ali nije u stanju da vidi iste takve nebeske oblike.
Puna caparaṁ, mahāli, bhikkhuno dakkhiṇāya disāya …pe… Dalje, monah koji je razvio jednostranu koncentraciju ka jugu…
pacchimāya disāya …
uttarāya disāya … ka severu…
uddhamadho tiriyaṁ ekaṁsabhāvito samādhi hoti dibbānaṁ saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. monah koji je razvio jednostranu koncentraciju ka gore, dole, popreko, u stanju je da čuje nebeske zvukove, prijatne, povezane sa užitkom, uzbudljive, ali nije u stanju da vidi iste takve nebeske oblike.
So uddhamadho tiriyaṁ ekaṁsabhāvite samādhimhi dibbānaṁ saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. Tako kroz razvijanje jednostrane koncentracije ka gore, dole, popreko, za njega postoji slušanje nebeskih zvukova, prijatnih, povezanih sa užitkom, uzbudljivih, ali ne postoji gledanje istih takvih nebeskih oblika.
Uddhamadho tiriyaṁ dibbāni saddāni suṇāti piyarūpāni kāmūpasaṁhitāni rajanīyāni, no ca kho dibbāni rūpāni passati piyarūpāni kāmūpasaṁhitāni rajanīyāni. On je u stanju je da čuje nebeske zvukove ka gore, dole, popreko, prijatne, povezane sa užitkom, uzbudljive, ali nije u stanju da vidi iste takve nebeske oblike.
Taṁ kissa hetu? A zašto?
Evañhetaṁ, mahāli, hoti bhikkhuno uddhamadho tiriyaṁ ekaṁsabhāvite samādhimhi dibbānaṁ saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. „Zato, Mahāli, što je razvio jednostranu koncentraciju ka gore, dole, popreko, u stanju je da čuje nebeske zvukove, prijatne, povezane sa užitkom, uzbudljive, ali nije u stanju da vidi iste takve nebeske oblike.
Idha, mahāli, bhikkhuno puratthimāya disāya ubhayaṁsabhāvito samādhi hoti dibbānañca rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ dibbānañca saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. „Mahāli, monah koji je razvio dvostranu koncentraciju ka istoku u stanju je da vidi nebeske oblike, prijatne, povezane sa užitkom, uzbudljive, tako i da čuje iste takve nebeske zvukove.
So puratthimāya disāya ubhayaṁsabhāvite samādhimhi dibbānañca rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, dibbānañca saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. Tako kroz razvijanje dvostrane koncentracije ka istoku za njega postoji viđenje nebeskih oblika, prijatnih, povezanih sa užitkom, uzbudljivih, tako i slušanje istih takvih nebeskih zvukova.
Puratthimāya disāya dibbāni ca rūpāni passati piyarūpāni kāmūpasaṁhitāni rajanīyāni, dibbāni ca saddāni suṇāti piyarūpāni kāmūpasaṁhitāni rajanīyāni. On je u stanju je da vidi nebeske oblike ka istoku, prijatne, povezane sa užitkom, uzbudljive, tako i da čuje iste takve nebeske zvukove.
Taṁ kissa hetu? A zašto?
Evañhetaṁ, mahāli, hoti bhikkhuno puratthimāya disāya ubhayaṁsabhāvite samādhimhi dibbānañca rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ dibbānañca saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. „Zato, Mahāli, što je razvio jednostranu koncentraciju ka istoku, u stanju je da vidi nebeske oblike, prijatne, povezane sa užitkom, uzbudljive, tako i da čuje iste takve nebeske zvukove.
Puna caparaṁ, mahāli, bhikkhuno dakkhiṇāya disāya …pe… Dalje, monah koji je razvio jednostranu koncentraciju ka jugu…
pacchimāya disāya … ka zapadu…
uttarāya disāya … ka severu…
uddhamadho tiriyaṁ ubhayaṁsabhāvito samādhi hoti dibbānañca rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, dibbānañca saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. monah koji je razvio jednostranu koncentraciju ka gore, dole, popreko, u stanju je da vidi nebeske oblike, prijatne, povezane sa užitkom, uzbudljive, tako i da čuje iste takve nebeske zvukove.
So uddhamadho tiriyaṁ ubhayaṁsabhāvite samādhimhi dibbānañca rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ dibbānañca saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. Tako kroz razvijanje dvostrane koncentracije ka gore, dole, popreko, za njega postoji viđenje nebeskih oblika, prijatnih, povezanih sa užitkom, uzbudljivih, tako i slušanje istih takvih nebeskih zvukova.
Uddhamadho tiriyaṁ dibbāni ca rūpāni passati piyarūpāni kāmūpasaṁhitāni rajanīyāni, dibbāni ca saddāni suṇāti piyarūpāni kāmūpasaṁhitāni rajanīyāni. On je u stanju je da vidi nebeske oblike ka gore, dole, popreko, prijatne, povezane sa užitkom, uzbudljive, kao i da čuje iste takve nebeske zvukove.
Taṁ kissa hetu? A zašto?
Evañhetaṁ, mahāli, hoti bhikkhuno uddhamadho tiriyaṁ ubhayaṁsabhāvite samādhimhi dibbānañca rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, dibbānañca saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. „Zato, Mahāli, što je razvio dvostranu koncentraciju ka gore, dole, popreko, u stanju je da vidi nebeske oblike, prijatne, povezane sa užitkom, uzbudljive, kao i da čuje iste takve nebeske zvukove.
Ayaṁ kho, mahāli, hetu ayaṁ paccayo, yena santāneva sunakkhatto licchaviputto dibbāni saddāni nāssosi piyarūpāni kāmūpasaṁhitāni rajanīyāni, no asantānī”ti. To je uzrok, to je razlog zašto Sunakkhata ne može čuti nebeske zvukove, iako postoje?”
“Etāsaṁ nūna, bhante, samādhibhāvanānaṁ sacchikiriyāhetu bhikkhū bhagavati brahmacariyaṁ carantī”ti. „Poštovani, da li to onda znači da monasi Blaženog žive svetačkim životom kako bi ostvarili takav razvoj koncentracije?”
“Na kho, mahāli, etāsaṁ samādhibhāvanānaṁ sacchikiriyāhetu bhikkhū mayi brahmacariyaṁ caranti. „Ne, Mahāli, monasi predvođeni mnome ne žive svetačkim životom kako bi ostvarili takav razvoj koncentracije.
Atthi kho, mahāli, aññeva dhammā uttaritarā ca paṇītatarā ca, yesaṁ sacchikiriyāhetu bhikkhū mayi brahmacariyaṁ carantī”ti. Postoje druge stvari, više i suptilnije, zbog kojih oni žive svetačkim životom .”
2.2. Catuariyaphala 2.2. Četiri plemenita ploda
“Katame pana te, bhante, dhammā uttaritarā ca paṇītatarā ca, yesaṁ sacchikiriyāhetu bhikkhū bhagavati brahmacariyaṁ carantī”ti? „A koje su to stvari, poštovani?”
“Idha, mahāli, bhikkhu tiṇṇaṁ saṁyojanānaṁ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo. „Mahāli, sa raskidanjem tri okova, monah postaje onaj ko ulazi u tok, ne preporađa se na mestu patnje, već će sigurno postati probuđen.
Ayampi kho, mahāli, dhammo uttaritaro ca paṇītataro ca, yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṁ caranti. To je jedna stvar, viša i suptilnija, zbog koje monasi žive svetačkim životom predvođeni mnome.
Puna caparaṁ, mahāli, bhikkhu tiṇṇaṁ saṁyojanānaṁ parikkhayā rāgadosamohānaṁ tanuttā sakadāgāmī hoti, sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karoti. Dalje, sa raskidanjem tri okova i slabljenjem pohlepe, mržnje i obmanutosti, monah postaje jednom povratnik. Došavši na ovaj svet poslednji put, on okončava patnju.
Ayampi kho, mahāli, dhammo uttaritaro ca paṇītataro ca, yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṁ caranti. To je, Mahāli, još jedna stvar, viša i suptilnija, zbog koje monasi žive svetačkim životom predvođeni mnome.
Puna caparaṁ, mahāli, bhikkhu pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko hoti, tattha parinibbāyī, anāvattidhammo tasmā lokā. Dalje, sa raskidanjem pet nižih okova, monah se spontano preporodi u drugom svetu i tu postaje oslobođen, nikada se više ne vrativši u ovaj svet.
Ayampi kho, mahāli, dhammo uttaritaro ca paṇītataro ca, yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṁ caranti. To je, Mahāli, još jedna stvar, viša i suptilnija, zbog koje monasi žive svetačkim životom predvođeni mnome.
Puna caparaṁ, mahāli, bhikkhu āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. Dalje, razumevajući sopstvenim neposrednim znanjem, monah ovde i sada ulazi i boravi u oslobođenosti uma i oslobođenosti mudrošću, koje su bez nečistoća, svaki od otrova uklonjen.
Ayampi kho, mahāli, dhammo uttaritaro ca paṇītataro ca, yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṁ caranti. To je još jedna stvar, viša i suptilnija, zbog koje monasi žive svetačkim životom predvođeni mnome.
Ime kho te, mahāli, dhammā uttaritarā ca paṇītatarā ca, yesaṁ sacchikiriyāhetu bhikkhū mayi brahmacariyaṁ carantī”ti. Mahāli, to su stvari, više i suptilnije, zbog kojih monasi žive svetačkim životom, predvođeni mnome.
2.3. Ariyaaṭṭhaṅgikamagga 2.3. Plemeniti osmostruki put
“Atthi pana, bhante, maggo atthi paṭipadā etesaṁ dhammānaṁ sacchikiriyāyā”ti? „Poštovani, postoji li put, postoji li način koji vodi ka postizanju tih stvari?”
“Atthi kho, mahāli, maggo atthi paṭipadā etesaṁ dhammānaṁ sacchikiriyāyā”ti. „Mahāli, postoji takav put.”
“Katamo pana, bhante, maggo katamā paṭipadā etesaṁ dhammānaṁ sacchikiriyāyā”ti? „A koji je, poštovani?”
“Ayameva ariyo aṭṭhaṅgiko maggo. „To je plemeniti osmostruki put.
Seyyathidaṁ—sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Čine ga: ispravno razumevanje, ispravna namera, ispravan govor, ispravni postupci, ispravno življenje, ispravan napor, ispravna svesnost i ispravna koncentracija.
Ayaṁ kho, mahāli, maggo ayaṁ paṭipadā etesaṁ dhammānaṁ sacchikiriyāya. To je, Mahāli, put, to je način koji vodi ka postizanju tih stvari.
2.4. Dvepabbajitavatthu 2.4. Dva otšelnika
Ekamidāhaṁ, mahāli, samayaṁ kosambiyaṁ viharāmi ghositārāme. Jednom sam, Mahāli, boravio kraj Kosambija, u Ghositinom parku.
Atha kho dve pabbajitā—Onda dva otšelnika,
muṇḍiyo ca paribbājako jāliyo ca dārupattikantevāsī yenāhaṁ tenupasaṅkamiṁsu. upasaṅkamitvā mayā saddhiṁ sammodiṁsu. lutalica Muṇḍiya i Đāliya, Dārupattikin učenik, dođoše i ljubazno se sa mnom pozdraviše.
Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho te dve pabbajitā maṁ etadavocuṁ: Kada taj učtivi i prijateljski razgovor bi završen, stadoše oni sa strane i rekoše mi:
‘kiṁ nu kho, āvuso gotama, taṁ jīvaṁ taṁ sarīraṁ, udāhu aññaṁ jīvaṁ aññaṁ sarīran’ti? ’Prijatelju Gotama, jesu li duša i telo jedna ista stvar ili dve različite?’
‘Tena hāvuso, suṇātha sādhukaṁ manasi karotha bhāsissāmī’ti. ’Ako me to pitate, slušajte i dobro zapamtite šta ću vam reći.’
‘Evamāvuso’ti kho te dve pabbajitā mama paccassosuṁ. ’U redu, prijatelju,’ odgovoriše njih dvojica.
Ahaṁ etadavocaṁ: A ja im ovako rekoh:
‘idhāvuso tathāgato loke uppajjati arahaṁ sammāsambuddho …pe… „Tako, prijatelji, Tathāgata se pojavi u ovome svetu…
Evaṁ kho, āvuso, bhikkhu sīlasampanno hoti. Na taj način, prijatelji, monah je prožet vrlinom.
…pe… …
Paṭhamaṁ jhānaṁ upasampajja viharati. On ulazi i ostaje na prvom stupnju zadubljenja.
Yo kho, āvuso, bhikkhu evaṁ jānāti evaṁ passati, kallaṁ nu kho tassetaṁ vacanāya: Prijatelju, za onog monaha koji ovako zna, ovako vidi, je li prikladno da kaže :
‘taṁ jīvaṁ taṁ sarīran’ti vā ‘aññaṁ jīvaṁ aññaṁ sarīran’ti vāti? „Ono što je duša, to je i telo” ili „Jedno je duša, a drugo je telo”?’
Yo so, āvuso, bhikkhu evaṁ jānāti evaṁ passati, kallaṁ tassetaṁ vacanāya: ’Jeste, prijatelju.’
‘taṁ jīvaṁ taṁ sarīran’ti vā, ‘aññaṁ jīvaṁ aññaṁ sarīran’ti vāti.
Ahaṁ kho panetaṁ, āvuso, evaṁ jānāmi evaṁ passāmi. ’Ali, prijatelji, ja isto znam tako, vidim tako,
Atha ca panāhaṁ na vadāmi: pa opet ne kažem:
‘taṁ jīvaṁ taṁ sarīran’ti vā ‘aññaṁ jīvaṁ aññaṁ sarīran’ti vā …pe… „Ono što je duša, to je i telo” ili „Jedno je duša, a drugo je telo”? …
dutiyaṁ jhānaṁ … drugo zadubljenje…
tatiyaṁ jhānaṁ … treće zadubljenje…
catutthaṁ jhānaṁ upasampajja viharati. On ulazi i ostaje na četvrtom stupnju zadubljenja.
Yo kho, āvuso, bhikkhu evaṁ jānāti evaṁ passati, kallaṁ nu kho tassetaṁ vacanāya: Prijatelji, za onog monaha koji ovako zna, ovako vidi, je li prikladno da kaže:
‘taṁ jīvaṁ taṁ sarīran’ti vā ‘aññaṁ jīvaṁ aññaṁ sarīran’ti vāti? „Ono što je duša, to je i telo” ili „Jedno je duša, a drugo je telo”?’
Yo so, āvuso, bhikkhu evaṁ jānāti evaṁ passati, kallaṁ tassetaṁ vacanāya: ’Jeste, prijatelju.’
‘taṁ jīvaṁ taṁ sarīran’ti vā ‘aññaṁ jīvaṁ aññaṁ sarīran’ti vāti.
Ahaṁ kho panetaṁ, āvuso, evaṁ jānāmi evaṁ passāmi. ’Ali, prijatelji, ja isto znam tako, vidim tako,
Atha ca panāhaṁ na vadāmi: pa opet ne kažem:
‘taṁ jīvaṁ taṁ sarīran’ti vā ‘aññaṁ jīvaṁ aññaṁ sarīran’ti vā …pe… „Ono što je duša, to je i telo” ili „Jedno je duša, a drugo je telo”? …
ñāṇadassanāya cittaṁ abhinīharati abhininnāmeti … Svoj um okreće i usmerava ka znanju i viđenju…
yo kho, āvuso, bhikkhu evaṁ jānāti evaṁ passati, kallaṁ nu kho tassetaṁ vacanāya: Prijatelju, za onog monaha koji ovako zna, ovako vidi, je li prikladno da kaže :
‘taṁ jīvaṁ taṁ sarīran’ti vā ‘aññaṁ jīvaṁ aññaṁ sarīran’ti vāti? „Ono što je duša, to je i telo” ili „Jedno je duša, a drugo je telo”?’…
…pe…
Yo so, āvuso, bhikkhu evaṁ jānāti evaṁ passati, kallaṁ tassetaṁ vacanāya: ’Jeste, prijatelju.’
‘taṁ jīvaṁ taṁ sarīran’ti vā ‘aññaṁ jīvaṁ aññaṁ sarīran’ti vāti.
Ahaṁ kho panetaṁ, āvuso, evaṁ jānāmi evaṁ passāmi. ’Ali, prijatelji, ja isto znam tako, vidim tako,
Atha ca panāhaṁ na vadāmi: pa opet ne kažem:
‘taṁ jīvaṁ taṁ sarīran’ti vā ‘aññaṁ jīvaṁ aññaṁ sarīran’ti vā. …pe… „Ono što je duša, to je i telo” ili „Jedno je duša, a drugo je telo”? …
Nāparaṁ itthattāyāti pajānāti. On razume: ’…nema više preporađanja u bilo koji oblik bivanja’.
Yo kho, āvuso, bhikkhu evaṁ jānāti evaṁ passati, kallaṁ nu kho tassetaṁ vacanāya: Prijatelju, za onog monaha koji ovako zna, ovako vidi, je li prikladno da kaže :
‘taṁ jīvaṁ taṁ sarīran’ti vā ‘aññaṁ jīvaṁ aññaṁ sarīran’ti vāti? „Ono što je duša, to je i telo” ili „Jedno je duša, a drugo je telo”?’
Yo so, āvuso, bhikkhu evaṁ jānāti evaṁ passati na kallaṁ tassetaṁ vacanāya: ’Jeste, prijatelju.’
‘taṁ jīvaṁ taṁ sarīran’ti vā ‘aññaṁ jīvaṁ aññaṁ sarīran’ti vāti.
Ahaṁ kho panetaṁ, āvuso, evaṁ jānāmi evaṁ passāmi. ’Ali, prijatelji, ja isto znam tako, vidim tako,
Atha ca panāhaṁ na vadāmi: pa opet ne kažem:
‘taṁ jīvaṁ taṁ sarīran’ti vā ‘aññaṁ jīvaṁ aññaṁ sarīran’ti vā”ti. „Ono što je duša, to je i telo” ili „Jedno je duša, a drugo je telo”?’
Idamavoca bhagavā. Tako reče Blaženi.
Attamano oṭṭhaddho licchavī bhagavato bhāsitaṁ abhinandīti. Zadovoljan, Oṭṭhaddha iz plemena Liććhavi se obradova rečima Blaženoga.
Mahālisuttaṁ niṭṭhitaṁ chaṭṭhaṁ.