Other Translations: Deutsch , English , ру́сский язы́к

From:

PreviousNext

Dīgha Nikāya 7 Zbirka dugih govora 7

Jāliyasutta Razgovor sa Đāliyom

Evaṁ me sutaṁ—Ovako sam čuo.

ekaṁ samayaṁ bhagavā kosambiyaṁ viharati ghositārāme. Jednom je Blaženi boravio kraj Kosambija, u Ghositinom parku.

Tena kho pana samayena dve pabbajitā—Onda dva otšelnika,

muṇḍiyo ca paribbājako jāliyo ca dārupattikantevāsī yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavatā saddhiṁ sammodiṁsu. lutalica Muṇḍiya i Đāliya, Dārupattikin učenik, dođoše do Blaženog i ljubazno se sa njim pozdraviše.

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho te dve pabbajitā bhagavantaṁ etadavocuṁ: Kada taj učtivi i prijateljski razgovor bi završen, stadoše oni sa strane i rekoše mu:

“kiṁ nu kho, āvuso gotama, taṁ jīvaṁ taṁ sarīraṁ, udāhu aññaṁ jīvaṁ aññaṁ sarīran”ti? „Prijatelju Gotama, jesu li duša i telo jedna ista stvar ili dve različite?”

“Tena hāvuso, suṇātha sādhukaṁ manasi karotha, bhāsissāmī”ti. „Ako me to pitate, slušajte i dobro zapamtite šta ću vam reći.”

“Evamāvuso”ti kho te dve pabbajitā bhagavato paccassosuṁ. „U redu, prijatelju,” odgovoriše njih dvojica.

Bhagavā etadavoca: A Blaženi im ovako reče:

“idhāvuso, tathāgato loke uppajjati arahaṁ, sammāsambuddho …pe… „Tako, prijatelji, Tathāgata se pojavi u ovome svetu…

Evaṁ kho, āvuso, bhikkhu sīlasampanno hoti. Na taj način, prijatelji, monah je prožet vrlinom. …

…pe…

Paṭhamaṁ jhānaṁ upasampajja viharati. On ulazi i ostaje na prvom stupnju zadubljenja.

Yo kho, āvuso, bhikkhu evaṁ jānāti evaṁ passati, kallaṁ nu kho tassetaṁ vacanāya: Prijatelji, za onog monaha koji ovako zna, ovako vidi, je li prikladno da kaže :

‘taṁ jīvaṁ taṁ sarīran’ti vā ‘aññaṁ jīvaṁ aññaṁ sarīran’ti vāti. ’Ono što je duša, to je i telo’ ili ’Jedno je duša, a drugo je telo’?”

Yo so, āvuso, bhikkhu evaṁ jānāti evaṁ passati, kallaṁ tassetaṁ vacanāya: „Jeste, prijatelju.”

‘taṁ jīvaṁ taṁ sarīran’ti vā ‘aññaṁ jīvaṁ aññaṁ sarīran’ti vāti.

Ahaṁ kho panetaṁ, āvuso, evaṁ jānāmi evaṁ passāmi. „Ali, prijatelji, ja isto znam tako, vidim tako,

Atha ca panāhaṁ na vadāmi: pa opet ne kažem:

‘taṁ jīvaṁ taṁ sarīran’ti vā ‘aññaṁ jīvaṁ aññaṁ sarīran’ti vā …pe… ’Ono što je duša, to je i telo’ ili ’Jedno je duša, a drugo je telo’? …

dutiyaṁ jhānaṁ … drugo zadubljenje…

tatiyaṁ jhānaṁ … treće zadubljenje…

catutthaṁ jhānaṁ upasampajja viharati. On ulazi i ostaje na četvrtom stupnju zadubljenja.

Yo kho, āvuso, bhikkhu evaṁ jānāti evaṁ passati, kallaṁ nu kho tassetaṁ vacanāya: Prijatelji, za onog monaha koji ovako zna, ovako vidi, je li prikladno da kaže:

‘taṁ jīvaṁ taṁ sarīran’ti vā ‘aññaṁ jīvaṁ aññaṁ sarīran’ti vāti? „Ono što je duša, to je i telo” ili „Jedno je duša, a drugo je telo”?’

Yo so, āvuso, bhikkhu evaṁ jānāti evaṁ passati kallaṁ, tassetaṁ vacanāya: ’Jeste, prijatelju.’

‘taṁ jīvaṁ taṁ sarīran’ti vā ‘aññaṁ jīvaṁ aññaṁ sarīran’ti vāti.

Ahaṁ kho panetaṁ, āvuso, evaṁ jānāmi evaṁ passāmi. „Ali, prijatelji, ja isto znam tako, vidim tako,

Atha ca panāhaṁ na vadāmi: pa opet ne kažem:

‘taṁ jīvaṁ taṁ sarīran’ti vā ‘aññaṁ jīvaṁ aññaṁ sarīran’ti vā …pe… „Ono što je duša, to je i telo” ili „Jedno je duša, a drugo je telo”? …

ñāṇadassanāya cittaṁ abhinīharati abhininnāmeti … Svoj um okreće i usmerava ka znanju i viđenju…

yo kho, āvuso, bhikkhu evaṁ jānāti evaṁ passati, kallaṁ nu kho tassetaṁ vacanāya: Prijatelju, za onog monaha koji ovako zna, ovako vidi, je li prikladno da kaže :

‘taṁ jīvaṁ taṁ sarīran’ti vā ‘aññaṁ jīvaṁ aññaṁ sarīran’ti vāti. „Ono što je duša, to je i telo” ili „Jedno je duša, a drugo je telo”?’

Yo so, āvuso, bhikkhu evaṁ jānāti evaṁ passati kallaṁ tassetaṁ vacanāya: ’Jeste, prijatelju.’

‘taṁ jīvaṁ taṁ sarīran’ti vā ‘aññaṁ jīvaṁ aññaṁ sarīran’ti vāti.

Ahaṁ kho panetaṁ, āvuso, evaṁ jānāmi evaṁ passāmi. ’Ali, prijatelji, ja isto znam tako, vidim tako,

Atha ca panāhaṁ na vadāmi: pa opet ne kažem:

‘taṁ jīvaṁ taṁ sarīran’ti vā ‘aññaṁ jīvaṁ aññaṁ sarīran’ti vā …pe…. „Ono što je duša, to je i telo” ili „Jedno je duša, a drugo je telo”? …

…pe… Nāparaṁ itthattāyāti pajānāti. On razume: ’…nema više preporađanja u bilo koji oblik bivanja’.

Yo kho, āvuso, bhikkhu evaṁ jānāti evaṁ passati, kallaṁ nu kho tassetaṁ vacanāya: Prijatelju, za onog monaha koji ovako zna, ovako vidi, je li prikladno da kaže :

‘taṁ jīvaṁ taṁ sarīran’ti vā ‘aññaṁ jīvaṁ aññaṁ sarīran’ti vāti? „Ono što je duša, to je i telo” ili „Jedno je duša, a drugo je telo”?’

Yo so, āvuso, bhikkhu evaṁ jānāti evaṁ passati, na kallaṁ tassetaṁ vacanāya: ’Jeste, prijatelju.’

‘taṁ jīvaṁ taṁ sarīran’ti vā ‘aññaṁ jīvaṁ aññaṁ sarīran’ti vāti.

Ahaṁ kho panetaṁ, āvuso, evaṁ jānāmi evaṁ passāmi. ’Ali, prijatelji, ja isto znam tako, vidim tako,

Atha ca panāhaṁ na vadāmi: pa opet ne kažem:

‘taṁ jīvaṁ taṁ sarīran’ti vā ‘aññaṁ jīvaṁ aññaṁ sarīran’ti vā”ti. ’Ono što je duša, to je i telo’ ili ’Jedno je duša, a drugo je telo’?”

Idamavoca bhagavā. Tako reče Blaženi.

Attamanā te dve pabbajitā bhagavato bhāsitaṁ abhinandunti. Zadovoljni, ova dva otšelnika se obradovaše rečima Blaženoga.

Jāliyasuttaṁ niṭṭhitaṁ sattamaṁ.
PreviousNext