Other Translations: Deutsch , English
From:
Dīgha Nikāya 9 Zbirka dugih govora 9
Poṭṭhapādasutta Razgovor sa Poṭṭhapādom
1. Poṭṭhapādaparibbājakavatthu 1. O lutalici Poṭṭhapādi
Evaṁ me sutaṁ—Ovako sam čuo.
ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Jednom je Blaženi boravio kraj Sāvatthīja, u Đetinom gaju, u manastiru koji je podigao Anāthapiṇḍika.
Tena kho pana samayena poṭṭhapādo paribbājako samayappavādake tindukācīre ekasālake mallikāya ārāme paṭivasati mahatiyā paribbājakaparisāya saddhiṁ tiṁsamattehi paribbājakasatehi. A u isto vreme je lutalica Poṭṭhapāda, zajedno sa trista drugih asketa, boravio u Mallikinom manastiru sa dvoranom podignutom za javne debate i okruženom tinduka drvećem.
Atha kho bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya sāvatthiṁ piṇḍāya pāvisi. Jednoga jutra Blaženi se obuče, uze svoju prosjačku zdelu i gornji ogrtač, pa krenu put Sāvatthīja da prosi hranu.
Atha kho bhagavato etadahosi: A onda pomisli:
“atippago kho tāva sāvatthiyaṁ piṇḍāya carituṁ. „Još je rano da prosim hranu u Sāvatthīju.
Yannūnāhaṁ yena samayappavādako tindukācīro ekasālako mallikāya ārāmo, yena poṭṭhapādo paribbājako tenupasaṅkameyyan”ti. Kako bi bilo da odem do Mallikinog manastira i posetim lutalicu Poṭṭhapādu?”
Atha kho bhagavā yena samayappavādako tindukācīro ekasālako mallikāya ārāmo tenupasaṅkami. Tako i učini.
Tena kho pana samayena poṭṭhapādo paribbājako mahatiyā paribbājakaparisāya saddhiṁ nisinno hoti unnādiniyā uccāsaddamahāsaddāya anekavihitaṁ tiracchānakathaṁ kathentiyā. A tom prilikom lutalica Poṭṭhapāda sedeo je s velikom grupom drugih lutalica, koji su pravili veliku galamu i žučno raspravljali o različitim nevažnim temama,
Seyyathidaṁ—rājakathaṁ corakathaṁ mahāmattakathaṁ senākathaṁ bhayakathaṁ yuddhakathaṁ annakathaṁ pānakathaṁ vatthakathaṁ sayanakathaṁ mālākathaṁ gandhakathaṁ ñātikathaṁ yānakathaṁ gāmakathaṁ nigamakathaṁ nagarakathaṁ janapadakathaṁ itthikathaṁ sūrakathaṁ visikhākathaṁ kumbhaṭṭhānakathaṁ pubbapetakathaṁ nānattakathaṁ lokakkhāyikaṁ samuddakkhāyikaṁ itibhavābhavakathaṁ iti vā. kao što su kraljevi i kraljevi savetnici, razbojnici, vojske, opasnosti, bitke, hrana, piće, odeća, ležaji, cvetni venci, mirisi, rođaci, vozila, sela, varoši, gradovi, zemlje, žene, heroji, ulice, izvori, pokojnici, razne sitnice, nastanak sveta, nastanak mora, jesu li stvari ovakve ili onakve.
Addasā kho poṭṭhapādo paribbājako bhagavantaṁ dūratova āgacchantaṁ; Lutalica Poṭṭhapāda još izdaleka opazi Blaženog kako dolazi.
disvāna sakaṁ parisaṁ saṇṭhapesi: Kad ga je video, poče da utišava okupljene ovim rečima:
“appasaddā bhonto hontu, mā bhonto saddamakattha. „Prijatelji, budite tihi; prijatelji, ne pravite buku.
Ayaṁ samaṇo gotamo āgacchati. Evo, dolazi asketa Gotama.
Appasaddakāmo kho so āyasmā appasaddassa vaṇṇavādī. Taj poštovani voli tišinu, on hvali tišinu.
Appeva nāma appasaddaṁ parisaṁ viditvā upasaṅkamitabbaṁ maññeyyā”ti. Ako se utišamo, možda će poželeti da nam se pridruži.”
Evaṁ vutte, te paribbājakā tuṇhī ahesuṁ. Na to se drugi lutalice utišaše.
Atha kho bhagavā yena poṭṭhapādo paribbājako tenupasaṅkami. Onda Blaženi dođe do Poṭṭhapāde,
Atha kho poṭṭhapādo paribbājako bhagavantaṁ etadavoca: koji mu reče:
“etu kho, bhante, bhagavā. „Neka priđe Blaženi!
Svāgataṁ, bhante, bhagavato. Dobro nam je došao Blaženi!
Cirassaṁ kho, bhante, bhagavā imaṁ pariyāyamakāsi, yadidaṁ idhāgamanāya. Mnogo je vremena prošlo otkako je Blaženi ugrabio priliku da dođe ovamo.
Nisīdatu, bhante, bhagavā, idaṁ āsanaṁ paññattan”ti. Neka Blaženi sedne, ovo je mesto spremno za njega.”
Nisīdi bhagavā paññatte āsane. Blaženi sede na pripremljeno mesto,
Poṭṭhapādopi kho paribbājako aññataraṁ nīcaṁ āsanaṁ gahetvā ekamantaṁ nisīdi. a lutalica Poṭṭhapāda odabra jedno niže, sa strane.
Ekamantaṁ nisinnaṁ kho poṭṭhapādaṁ paribbājakaṁ bhagavā etadavoca: Kad je tako uradio, Blaženi ga upita:
“kāya nuttha, poṭṭhapāda, etarahi kathāya sannisinnā, kā ca pana vo antarākathā vippakatā”ti? „Radi kakvog razgovora ste se ovde okupili, Poṭṭhapāda? U kakvom sam vas to razgovoru prekinuo?”
1.1. Abhisaññānirodhakathā 1.1. O prestanku opažaja
Evaṁ vutte, poṭṭhapādo paribbājako bhagavantaṁ etadavoca: A Poṭṭhapāda mu odgovori:
“tiṭṭhatesā, bhante, kathā, yāya mayaṁ etarahi kathāya sannisinnā. „Ostavimo na stranu razgovor radi kojeg smo se ovdeokupili.
Nesā, bhante, kathā bhagavato dullabhā bhavissati pacchāpi savanāya. Neće biti teško Blaženom da o tome čuje kasnije.
Purimāni, bhante, divasāni purimatarāni, nānātitthiyānaṁ samaṇabrāhmaṇānaṁ kotūhalasālāya sannisinnānaṁ sannipatitānaṁ abhisaññānirodhe kathā udapādi: Pre nekoliko dana različiti askete i brahmani sedeli su u dvorani za debate i povela se među njima ovakva diskusija:
‘kathaṁ nu kho, bho, abhisaññānirodho hotī’ti? ’Kako se događa prestanak opažaja?’
Tatrekacce evamāhaṁsu: Neki od njih rekoše:
‘ahetū appaccayā purisassa saññā uppajjantipi nirujjhantipi. ’Opažaji u osobi nastaju i prestaju bez ikakvog uzroka i razloga.
Yasmiṁ samaye uppajjanti, saññī tasmiṁ samaye hoti. Kada nastanu, čovek opaža.
Yasmiṁ samaye nirujjhanti, asaññī tasmiṁ samaye hotī’ti. Kada prestanu, čovek ne opaža.’
Ittheke abhisaññānirodhaṁ paññapenti. Tako su oni objasnili prestanak opažaja.
Tamañño evamāha: Ali neki drugi rekoše:
‘na kho pana metaṁ, bho, evaṁ bhavissati. ’Ne, nije tako, gospodo!
Saññā hi, bho, purisassa attā. Opažaj je sopstvo te osobe.
Sā ca kho upetipi apetipi. Ono dolazi i odlazi.
Yasmiṁ samaye upeti, saññī tasmiṁ samaye hoti. Kada je ono u njoj, ta osoba opaža.
Yasmiṁ samaye apeti, asaññī tasmiṁ samaye hotī’ti. Kada je sopstvo napusti, ta osobe ne opaža.’
Ittheke abhisaññānirodhaṁ paññapenti. Tako su oni objasnili prestanak opažaja.
Tamañño evamāha: Ali neki drugi rekoše:
‘na kho pana metaṁ, bho, evaṁ bhavissati. ’Ne, nije tako, gospodo!
Santi hi, bho, samaṇabrāhmaṇā mahiddhikā mahānubhāvā. Ima asketa i brahmana sa velikom moći, sa velikim uticajem.
Te imassa purisassa saññaṁ upakaḍḍhantipi apakaḍḍhantipi. Oni su ti koji daju i oduzimaju opažaj osobi.
Yasmiṁ samaye upakaḍḍhanti, saññī tasmiṁ samaye hoti. Kada vam ga daju, tada opažate.
Yasmiṁ samaye apakaḍḍhanti, asaññī tasmiṁ samaye hotī’ti. Kada vam ga oduzmu, tada ne opažate.’
Ittheke abhisaññānirodhaṁ paññapenti. Tako su oni objasnili prestanak opažaja.
Tamañño evamāha: Ali neki drugi rekoše:
‘na kho pana metaṁ, bho, evaṁ bhavissati. ’Ne, nije tako, gospodo!
Santi hi, bho, devatā mahiddhikā mahānubhāvā. Ima božanstava sa velikom moći, sa velikim uticajem.
Tā imassa purisassa saññaṁ upakaḍḍhantipi apakaḍḍhantipi. Ona su ta koja daju i oduzimaju opažaj osobi.
Yasmiṁ samaye upakaḍḍhanti, saññī tasmiṁ samaye hoti. Kada vam ga daju, tada opažate.
Yasmiṁ samaye apakaḍḍhanti, asaññī tasmiṁ samaye hotī’ti. Kada vam ga oduzmu, tada ne opažate.’
Ittheke abhisaññānirodhaṁ paññapenti. Tako su oni objasnili prestanak opažaja.
Tassa mayhaṁ, bhante, bhagavantaṁyeva ārabbha sati udapādi: Sve to me je podsetilo na Blaženog:
‘aho nūna bhagavā, aho nūna sugato, yo imesaṁ dhammānaṁ sukusalo’ti. ’Ah, sigurno je Blaženi, potpuno probuđeni, izuzetno vešt u takvim stvarima.’
Bhagavā, bhante, kusalo, bhagavā pakataññū abhisaññānirodhassa. Jer Blaženi do kraja razume prestanak opažaja.
Kathaṁ nu kho, bhante, abhisaññānirodho hotī”ti? Pa kako to onda, Blaženi, nastaje prestanak opažaja?”
1.2. Sahetukasaññuppādanirodhakathā 1.2. Opažaj nastaje zbog uzroka
“Tatra, poṭṭhapāda, ye te samaṇabrāhmaṇā evamāhaṁsu: „U pogledu toga, Poṭṭhapāda, oni askete i brahmani koji kažu:
‘ahetū appaccayā purisassa saññā uppajjantipi nirujjhantipī’ti, āditova tesaṁ aparaddhaṁ.
Taṁ kissa hetu? A zašto?
Sahetū hi, poṭṭhapāda, sappaccayā purisassa saññā uppajjantipi nirujjhantipi. Zato što opažaji u osobi nastaju i prestaju sa uzrokom i razlogom.
Sikkhā ekā saññā uppajjati, sikkhā ekā saññā nirujjhati. Neki opažaji nastaju kao rezultat vežbanja, dok drugi opažaji tako prestaju.
Kā ca sikkhā”ti? Bhagavā avoca. A kakvo je to vežbanje?” upita Blaženi.
“Idha, poṭṭhapāda, tathāgato loke uppajjati arahaṁ, sammāsambuddho …pe… „Poṭṭhapāda, Tathāgata se pojavi u ovome svetu, plemenit i potpuno probuđen, usavršen u znanju i ponašanju, srećan, znalac svetova, nenadmašni vodič onima kojima je potreban putokaz, učitelj božanskim i ljudskim bićima, budan, blažen. Snagom vlastite spoznaje razumeo je i zna da objasni ovaj svet, njegove dobre i zle duhove, božanstva, pokolenja isposnika i sveštenika, plemenitih i običnih ljudi. On propoveda učenje i slovom i duhom, divno na početku, divno u sredini, divno na kraju; upućuje na potpuno savršen i pročišćen svetački život. …
Evaṁ kho, poṭṭhapāda, bhikkhu sīlasampanno hoti Na taj način, Poṭṭhapāda, monah je usavršen u vrlini…
…pe…
tassime pañcanīvaraṇe pahīne attani samanupassato pāmojjaṁ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṁ vedeti, sukhino cittaṁ samādhiyati. Kada vidi da je ovih pet prepreka prevladao u sebi, u monahu se rađa radost; sa radošću, u njemu se rađa ushićenje. Onome ko je ushićen, telo postaje smireno; a onaj čije je telo smireno, oseća zadovoljstvo. Sa osećajem zadovoljstvo, um postaje koncentrisan.
So vivicceva kāmehi, vivicca akusalehi dhammehi, savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati. Sasvim obuzdanih čula, bez mentalnih nečistoća, ulazi tako monah i ostaje na prvom stupnju zadubljenja, praćenim usmerenom mišlju i istraživanjem, uz ushićenje i zadovoljstvo rođeno iz osame.
Tassa yā purimā kāmasaññā, sā nirujjhati. Sa time čulni opažaji koje je ranije imao prestaju.
Vivekajapītisukhasukhumasaccasaññā tasmiṁ samaye hoti, vivekajapītisukhasukhumasaccasaññīyeva tasmiṁ samaye hoti. Tom prilikom on ima suptilni i istinski opažaj ushićenja i zadovoljstva rođenog iz osame; i on postaje svestan tog suptilnog i istinskog opažaja ushićenja i zadovoljstva rođenog iz osame.
Evampi sikkhā ekā saññā uppajjati, sikkhā ekā saññā nirujjhati. Na taj način neki opažaji nastaju kao rezultat vežbanja, dok drugi opažaji tako prestaju.
Ayaṁ sikkhā”ti bhagavā avoca. To je takvo vežbanje,” reče Blaženi.
“Puna caparaṁ, poṭṭhapāda, bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati. A zatim, Poṭṭhapāda, sa smirivanjem usmerene misli i istraživanja, ulazi on i ostaje na drugom stupnju zadubljenja, koji karakterišu kako samopouzdanje i sabranost uma, oslobođenog usmerene mislii i istraživanja, tako i ushićenje i zadovoljstvo rođeni iz koncentracije.
Tassa yā purimā vivekajapītisukhasukhumasaccasaññā, sā nirujjhati. Sa time suptilni i istinski opažaj ushićenja i zadovoljstva rođen iz osame koji je ranije imao prestaje.
Samādhijapītisukhasukhumasaccasaññā tasmiṁ samaye hoti, samādhijapītisukhasukhumasaccasaññīyeva tasmiṁ samaye hoti. Tom prilikom javlja se suptilni i istinski opažaj ushićenja i zadovoljstva rođen iz koncentracije; i on postaje svestan tog suptilnog i instinskog osećaja ushićenja i zadovoljstva rođenog iz koncentracije.
Evampi sikkhā ekā saññā uppajjati, sikkhā ekā saññā nirujjhati. Na taj način neki opažaji nastaju kao rezultat vežbanja, dok drugi opažaji tako prestaju.
Ayampi sikkhā”ti bhagavā avoca. To je takvo vežbanje,” reče Blaženi.
“Puna caparaṁ, poṭṭhapāda, bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṁvedeti, yaṁ taṁ ariyā ācikkhanti: ‘upekkhako satimā sukhavihārī’ti, tatiyaṁ jhānaṁ upasampajja viharati. A zatim, Poṭṭhapāda, sa slabljenjem ushićenja monah ostaje spokojan, svestan i s jasnim razumevanjem, sa fizičkim osećajem zadovoljstva. Monah ulazi i ostaje na trećem stupnju zadubljenja, o kojem plemeniti kažu: ‘Srećan je čovek ispunjen spokojstvom i svesnošću!’
Tassa yā purimā samādhijapītisukhasukhumasaccasaññā, sā nirujjhati. Sa time suptilni i istinski opažaj ushićenja i zadovoljstva rođen iz koncentracije koji je do tada imao prestaje.
Upekkhāsukhasukhumasaccasaññā tasmiṁ samaye hoti, upekkhāsukhasukhumasaccasaññīyeva tasmiṁ samaye hoti. Tom prilikom on ima suptilni i istinski opažaj spokojstva i sreće; i on postaje svestan tog suptilnog i istinskgo opažaja spokojstva i sreće.
Evampi sikkhā ekā saññā uppajjati, sikkhā ekā saññā nirujjhati. Na taj način neki opažaji nastaju kao rezultat vežbanja, dok drugi opažaji tako prestaju.
Ayampi sikkhā”ti bhagavā avoca. To je takvo vežbanje,” reče Blaženi.
“Puna caparaṁ, poṭṭhapāda, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati. A zatim, Poṭṭhapāda, sa napuštanjem zadovoljstva i bola, kao i s ranijim nestankom radosti i žalosti, monah ulazi i ostaje na četvrtom stupnju zadubljenja, koji nije ni bolan ni prijatan, a čini ga čista svesnost, zasnovana na spokojstvu.
Tassa yā purimā upekkhāsukhasukhumasaccasaññā, sā nirujjhati. Sa time suptilni i istinski opažaj spokojstva i sreće koji je do tada imao prestaje.
Adukkhamasukhasukhumasaccasaññā tasmiṁ samaye hoti, adukkhamasukhasukhumasaccasaññīyeva tasmiṁ samaye hoti. Tom prilikom on ima suptilni i istinski opažaj ni bola ni prijatnosti; i on postaje svestan tog suptilnog i istinskog opažaja ni bola ni prijatnosti.
Evampi sikkhā ekā saññā uppajjati, sikkhā ekā saññā nirujjhati. Na taj način neki opažaji nastaju kao rezultat vežbanja, dok drugi opažaji tako prestaju.
Ayampi sikkhā”ti bhagavā avoca. To je takvo vežbanje,” reče Blaženi.
“Puna caparaṁ, poṭṭhapāda, bhikkhu sabbaso rūpasaññānaṁ samatikkamā paṭighasaññānaṁ atthaṅgamā nānattasaññānaṁ amanasikārā ‘ananto ākāso’ti ākāsānañcāyatanaṁ upasampajja viharati. A zatim, Poṭṭhapāda, sa potpunim nadilaženjem opažanja oblika, sa nestankom opažanja čulnih utisaka, sa neobraćanjem pažnje na opažanje različitosti, svestan da ‘prostor jeste beskrajan’, monah ulazi i ostaje u području beskonačnog prostora.
Tassa yā purimā rūpasaññā, sā nirujjhati. Sa time opažaji oblika koje je do tada imao prestaju.
Ākāsānañcāyatanasukhumasaccasaññā tasmiṁ samaye hoti, ākāsānañcāyatanasukhumasaccasaññīyeva tasmiṁ samaye hoti. Tom prilikom javlja se suptilni i istinski opažaj područja beskrajnog prostora; i on postaje svestan tog suptilnog i istinskog opažaja područja beskonačnog prostora.
Evampi sikkhā ekā saññā uppajjati, sikkhā ekā saññā nirujjhati. Na taj način neki opažaji nastaju kao rezultat vežbanja, dok drugi opažaji tako prestaju.
Ayampi sikkhā”ti bhagavā avoca. To je takvo vežbanje,” reče Blaženi.
“Puna caparaṁ, poṭṭhapāda, bhikkhu sabbaso ākāsānañcāyatanaṁ samatikkamma ‘anantaṁ viññāṇan’ti viññāṇañcāyatanaṁ upasampajja viharati.
Tassa yā purimā ākāsānañcāyatanasukhumasaccasaññā, sā nirujjhati. Sa time suptilni i istinski opažaj beskonačnog prostora koji je do tada imao prestaje.
Viññāṇañcāyatanasukhumasaccasaññā tasmiṁ samaye hoti, viññāṇañcāyatanasukhumasaccasaññīyeva tasmiṁ samaye hoti. Tom prilikom nastaje suptilni i istinski opažaj bezgranične svesti; i on postaje svestan tog suptilnog i istinskog opažaja bezgranične svesti.
Evampi sikkhā ekā saññā uppajjati, sikkhā ekā saññā nirujjhati. Na taj način neki opažaji nastaju kao rezultat vežbanja, dok drugi opažaji tako prestaju.
Ayampi sikkhā”ti bhagavā avoca. To je takvo vežbanje,” reče Blaženi.
“Puna caparaṁ, poṭṭhapāda, bhikkhu sabbaso viññāṇañcāyatanaṁ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanaṁ upasampajja viharati. A zatim, sa potpunim nadilaženjem područja bezgranične svesti, svestan da ‘nema ničega’, monah ulazi i boravi u području ničega.
Tassa yā purimā viññāṇañcāyatanasukhumasaccasaññā, sā nirujjhati. Sa time suptilni i istinski opažaj bezgranične svesti koji je do tada imao prestaje.
Ākiñcaññāyatanasukhumasaccasaññā tasmiṁ samaye hoti, ākiñcaññāyatanasukhumasaccasaññīyeva tasmiṁ samaye hoti. Tom prilikom nastaje suptilni i istinski opažaj područja ničega; i on postaje svestan tog suptilnog i istinskog opažaja područja ničega.
Evampi sikkhā ekā saññā uppajjati, sikkhā ekā saññā nirujjhati. Na taj način neki opažaji nastaju kao rezultat vežbanja, dok drugi opažaji tako prestaju.
Ayampi sikkhā”ti bhagavā avoca. To je takvo vežbanje,” reče Blaženi.
“Yato kho, poṭṭhapāda, bhikkhu idha sakasaññī hoti, so tato amutra tato amutra anupubbena saññaggaṁ phusati. Poṭṭhapāda, od trenutka kada je monah ovako preuzeo odgovornost za svoje opažaje, on napreduje od jednog stupnja ka drugom, postupno dosežući vrhunac opažaja.
Tassa saññagge ṭhitassa evaṁ hoti: I ostajući na vrhuncu opažaja, on pomisli:
‘cetayamānassa me pāpiyo, acetayamānassa me seyyo. ’Namera je loša za mene. Bolje je da je nemam.
Ahañceva kho pana ceteyyaṁ, abhisaṅkhareyyaṁ, imā ca me saññā nirujjheyyuṁ, aññā ca oḷārikā saññā uppajjeyyuṁ;
yannūnāhaṁ na ceva ceteyyaṁ na ca abhisaṅkhareyyan’ti. Zašto ne bih odustao kako od namere, tako i od stremljenja?’
So na ceva ceteti, na ca abhisaṅkharoti. I tako on odustaje kako od namere, tako i od stremljenja.
Tassa acetayato anabhisaṅkharoto tā ceva saññā nirujjhanti, aññā ca oḷārikā saññā na uppajjanti. Onda ti opažaji prestanu u njemu i drugi, grublji opažaji ne nastaju.
So nirodhaṁ phusati. Stiže on do prestanka
Evaṁ kho, poṭṭhapāda, anupubbābhisaññānirodhasampajānasamāpatti hoti. I to je, Poṭṭhapāda, način na koji se dostiže prestanak sve više rafiniranih opažaja, pri punoj svesnosti.
Taṁ kiṁ maññasi, poṭṭhapāda, Kako stoji stvar, Poṭṭhapāda?
api nu te ito pubbe evarūpā anupubbābhisaññānirodhasampajānasamāpatti sutapubbā”ti?
“No hetaṁ, bhante. „Ne, poštovani gospodine.
Evaṁ kho ahaṁ, bhante, bhagavato bhāsitaṁ ājānāmi: Kako ja razumem, Blaženi je rekao sledeće:
‘yato kho, poṭṭhapāda, bhikkhu idha sakasaññī hoti, so tato amutra tato amutra anupubbena saññaggaṁ phusati, Poṭṭhapāda, od trenutka kada je monah ovako preuzeo odgovornost za svoje opažaje, on napreduje od jednog stupnja ka drugom, postupno dosežući vrhunac opažaja…
tassa saññagge ṭhitassa evaṁ hoti: I stojeći na vrhuncu opažaja, on pomisli:
“cetayamānassa me pāpiyo, acetayamānassa me seyyo. ’Namera je loša za mene. Bolje je da je nemam.
Ahañceva kho pana ceteyyaṁ abhisaṅkhareyyaṁ, imā ca me saññā nirujjheyyuṁ, aññā ca oḷārikā saññā uppajjeyyuṁ; Ako bih imao nameru, stremio, ovi opažaji bi u meni nestali, a neki grublji opažaji bi nastali.
yannūnāhaṁ na ceva ceteyyaṁ, na ca abhisaṅkhareyyan”ti. Zašto ne bih odustao kako od namere, tako i od stremljenja?’
So na ceva ceteti, na cābhisaṅkharoti, tassa acetayato anabhisaṅkharoto tā ceva saññā nirujjhanti, aññā ca oḷārikā saññā na uppajjanti. Onda ti opažaji prestanu u njemu i drugi, grublji opažaji ne nastaju.
So nirodhaṁ phusati. Stiže on do prestanka
Evaṁ kho, poṭṭhapāda, anupubbābhisaññānirodhasampajānasamāpatti hotī’”ti. I to je, Poṭṭhapāda, način na koji se dostiže prestanak sve više rafiniranih opažaja, pri punoj svesnosti.”
“Evaṁ, poṭṭhapādā”ti. „Tako je, Poṭṭhapāda.”
“Ekaññeva nu kho, bhante, bhagavā saññaggaṁ paññapeti, udāhu puthūpi saññagge paññapetī”ti? „Poštovani gospodine, da li vi podučavate da je vrhunac opažaja samo jedan ili ih ima više?”
“Ekampi kho ahaṁ, poṭṭhapāda, saññaggaṁ paññapemi, puthūpi saññagge paññapemī”ti. „Podučavam da je i jedan i da ih je više.”
“Yathā kathaṁ pana, bhante, bhagavā ekampi saññaggaṁ paññapeti, puthūpi saññagge paññapetī”ti? „Na koji način je jedan, a na koji način ih je više?”
“Yathā yathā kho, poṭṭhapāda, nirodhaṁ phusati tathā tathāhaṁ saññaggaṁ paññapemi. „Vrhunac opažaja opisujem u skladu sa načinom na koji neko dostiže prestanak.
Evaṁ kho ahaṁ, poṭṭhapāda, ekampi saññaggaṁ paññapemi, puthūpi saññagge paññapemī”ti. „Na ta način podučavam da je i jedan vrhunac opažaja i da ih je više.”
“Saññā nu kho, bhante, paṭhamaṁ uppajjati, pacchā ñāṇaṁ, udāhu ñāṇaṁ paṭhamaṁ uppajjati, pacchā saññā, udāhu saññā ca ñāṇañca apubbaṁ acarimaṁ uppajjantī”ti? „Ali, poštovani, da li prvo nastaje opažaj, a zatim znanje? Ili prvo nastaje znanje, a zatim opažaj? Ili oboje nastaju istovremeno?”
“Saññā kho, poṭṭhapāda, paṭhamaṁ uppajjati, pacchā ñāṇaṁ, saññuppādā ca pana ñāṇuppādo hoti. „Prvo nastaje opažaj, a zatim znanje. Nastanak opažaja vodi do nastanka znanja.
So evaṁ pajānāti: I monah razume:
‘idappaccayā kira me ñāṇaṁ udapādī’ti. ’Moje znanje nastalo je na osnovu posebnog uslova’.
Iminā kho etaṁ, poṭṭhapāda, pariyāyena veditabbaṁ—Na taj način treba razumeti da
yathā saññā paṭhamaṁ uppajjati, pacchā ñāṇaṁ, saññuppādā ca pana ñāṇuppādo hotī”ti. prvo nastaje opažaj, a zatim znanje, da nastanak opažaja vodi do nastanka znanja.”
1.3. Saññāattakathā 1.3. Opažaj i sopstvo
“Saññā nu kho, bhante, purisassa attā, udāhu aññā saññā añño attā”ti? „Poštovani gospodine, je li opažaj sopstvo neke osobe ili su opažaj i sopstvo dve različite stvari?”
“Kaṁ pana tvaṁ, poṭṭhapāda, attānaṁ paccesī”ti? „Ali, Poṭṭhapāda, da li ti pretpostavljaš postojanje stvarnog sopstva?”
“Oḷārikaṁ kho ahaṁ, bhante, attānaṁ paccemi rūpiṁ cātumahābhūtikaṁ kabaḷīkārāhārabhakkhan”ti. „Da, poštovani, pretpostavljam postojanje stvarnog sopstva, koje je fizičko, sačinjeno od četiri osnovna elementa i konzumira čvrstu hranu.”
“Oḷāriko ca hi te, poṭṭhapāda, attā abhavissa rūpī cātumahābhūtiko kabaḷīkārāhārabhakkho. Evaṁ santaṁ kho te, poṭṭhapāda, aññāva saññā bhavissati añño attā. „Ali sa postojanjem takvog grubog sopstva, koje je fizičko, sačinjeno od četiri osnovna elementa i konzumira čvrstu hranu, opažaj bi bio jedna stvar, a sopstvo druga.”
Tadamināpetaṁ, poṭṭhapāda, pariyāyena veditabbaṁ yathā aññāva saññā bhavissati añño attā. Postoji, Poṭṭhapāda, još jedan način da se razume kako su opažaj i sopstvo dve različite stvari.
Tiṭṭhateva sāyaṁ, poṭṭhapāda, oḷāriko attā rūpī cātumahābhūtiko kabaḷīkārāhārabhakkho, atha imassa purisassa aññā ca saññā uppajjanti, aññā ca saññā nirujjhanti. I sve dok postoji takvo grubo sopstvo, još uvek će neki opažaji nastajati u toj osobi, a drugi nestajati.
Iminā kho etaṁ, poṭṭhapāda, pariyāyena veditabbaṁ yathā aññāva saññā bhavissati añño attā”ti. Na taj način treba razumeti da su opažaj i sopstvo dve različite stvari.”
“Manomayaṁ kho ahaṁ, bhante, attānaṁ paccemi sabbaṅgapaccaṅgiṁ ahīnindriyan”ti. Poštovani, ja pretpostavljam postojanje umom stvorenog sopstva, koje je potpuno u svim svojim različitim delovima i ne manjka mu nijedna sposobnost.”
“Manomayo ca hi te, poṭṭhapāda, attā abhavissa sabbaṅgapaccaṅgī ahīnindriyo, evaṁ santampi kho te, poṭṭhapāda, aññāva saññā bhavissati añño attā. „Ali i sa postojanjem takvog umom stvorenog sopstva, koje je potpuno u svim svojim različitim delovima i ne manjka mu nijedna sposobnost, opažaj bi bio jedna stvar, a sopstvo druga.
Tadamināpetaṁ, poṭṭhapāda, pariyāyena veditabbaṁ yathā aññāva saññā bhavissati añño attā. Postoji, Poṭṭhapāda, još jedan način da se razume kako su opažaj i sopstvo dve različite stvari.
Tiṭṭhateva sāyaṁ, poṭṭhapāda, manomayo attā sabbaṅgapaccaṅgī ahīnindriyo, atha imassa purisassa aññā ca saññā uppajjanti, aññā ca saññā nirujjhanti. I sve dok postoji takvo umom stvoreno sopstvo, još uvek će neki opažaji nastajati u toj osobi, a drugi nestajati.
Imināpi kho etaṁ, poṭṭhapāda, pariyāyena veditabbaṁ yathā aññāva saññā bhavissati añño attā”ti. I na ovaj način treba razumeti da su opažaj i sopstvo dve različite stvari.”
“Arūpiṁ kho ahaṁ, bhante, attānaṁ paccemi saññāmayan”ti. „Poštovani, ja pretpostavljam postojanje nematerijalnog sopstva, sačinjenog od opažaja.”
“Arūpī ca hi te, poṭṭhapāda, attā abhavissa saññāmayo, evaṁ santampi kho te, poṭṭhapāda, aññāva saññā bhavissati añño attā. „Ali i sa postojanjem takvog nematerijalnog sopstva, sačinjenog od opažaja, opažaj bi bio jedna stvar, a sopstvo druga.
Tadamināpetaṁ, poṭṭhapāda, pariyāyena veditabbaṁ yathā aññāva saññā bhavissati añño attā. Postoji, Poṭṭhapāda, još jedan način da se razume kako su opažaj i sopstvo dve različite stvari.
Tiṭṭhateva sāyaṁ, poṭṭhapāda, arūpī attā saññāmayo, atha imassa purisassa aññā ca saññā uppajjanti, aññā ca saññā nirujjhanti. I sve dok postoji takvo nematerijalno sopstvo, još uvek će neki opažaji nastajati u toj osobi, a drugi nestajati.
Imināpi kho etaṁ, poṭṭhapāda, pariyāyena veditabbaṁ yathā aññāva saññā bhavissati añño attā”ti. I na ovaj način treba razumeti da su opažaj i sopstvo dve različite stvari.”
“Sakkā panetaṁ, bhante, mayā ñātuṁ: „Poštovani, mogu li ja da znam je li
‘saññā purisassa attā’ti vā ‘aññāva saññā añño attā’ti vā”ti? opažaj sopstvo neke osobe ili su opažaj i sopstvo dve različite stvari?”
“Dujjānaṁ kho etaṁ, poṭṭhapāda, tayā aññadiṭṭhikena aññakhantikena aññarucikena aññatrāyogena aññatrācariyakena: „Teško je za tebe da to znaš, jer imaš drugačije gledište, uverenje, verovanje, praksu i tradiciju.”
‘saññā purisassa attā’ti vā, ‘aññāva saññā añño attāti’ vā”ti.
“Sacetaṁ, bhante, mayā dujjānaṁ aññadiṭṭhikena aññakhantikena aññarucikena aññatrāyogena aññatrācariyakena: „Ako je pitanje sopstva i opažaja teško za nekoga kao što sam ja, sa drugačijim gledištem, uverenjem, verovanjem, prakso, i tradicijom,
‘saññā purisassa attā’ti vā, ‘aññāva saññā añño attā’ti vā;
kiṁ pana, bhante, ‘sassato loko, idameva saccaṁ moghamaññan’”ti? recite mi onda je li ovo tačno: ’Ovaj svet je večan. To je jedina istina i sve drugo je pogrešno’.”
“Abyākataṁ kho etaṁ, poṭṭhapāda, mayā: „Ja tako nešto ne podučavam, Poṭṭhapāda.”
‘sassato loko, idameva saccaṁ moghamaññan’”ti.
“Kiṁ pana, bhante, ‘asassato loko, idameva saccaṁ moghamaññan’”ti? „A da li je onda ovo tačno: ’Ovaj svet nije večan. To je jedina istina i sve drugo je pogrešno’.”
“Etampi kho, poṭṭhapāda, mayā abyākataṁ: „Ja ni tako nešto ne podučavam, Poṭṭhapāda.”
‘asassato loko, idameva saccaṁ moghamaññan’”ti.
“Kiṁ pana, bhante, ‘antavā loko …pe… „A da li je onda ovo tačno: ’Ovaj svet nije beskrajan…’
‘anantavā loko … ’Ovaj svet je beskrajan…’
‘taṁ jīvaṁ taṁ sarīraṁ … ’Duša i telo su jedna ista stvar…’
‘aññaṁ jīvaṁ aññaṁ sarīraṁ … ’Duša i telo su dve različite stvari…’
‘hoti tathāgato paraṁ maraṇā … ’Tathāgata postoji posle smrti…’
‘na hoti tathāgato paraṁ maraṇā … ’Tathāgata ne postoji posle smrti…’
‘hoti ca na ca hoti tathāgato paraṁ maraṇā … ’Tathāgata i postoji i ne postoji posle smrti.’
‘neva hoti na na hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan’”ti? ’Tathāgata niti postoji, niti ne postoji posle smrti. To je jedina istina i sve drugo je pogrešno’.”
“Etampi kho, poṭṭhapāda, mayā abyākataṁ: „Ja ni tako nešto ne podučavam, Poṭṭhapāda.”
‘neva hoti na na hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan’”ti.
“Kasmā panetaṁ, bhante, bhagavatā abyākatan”ti? „A zašto Blaženi ne podučava takve stvari?”
“Na hetaṁ, poṭṭhapāda, atthasaṁhitaṁ na dhammasaṁhitaṁ nādibrahmacariyakaṁ, na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṁvattati, Zato što, Poṭṭhapāda, te stvari nisu korisne, niti važne za utemeljenje svetačkog života, ne vode do otrežnjenja, hlađenja strasti, prestanka, smirenja, neposrednog znanja, probuđenja, nibbāne.
tasmā etaṁ mayā abyākatan”ti. Zato ja ne podučavam takve stvari.”
“Kiṁ pana, bhante, bhagavatā byākatan”ti? „A šta to Blaženi podučava?”
“Idaṁ dukkhanti kho, poṭṭhapāda, mayā byākataṁ. Ayaṁ dukkhasamudayoti kho, poṭṭhapāda, mayā byākataṁ. Ayaṁ dukkhanirodhoti kho, poṭṭhapāda, mayā byākataṁ. Ayaṁ dukkhanirodhagāminī paṭipadāti kho, poṭṭhapāda, mayā byākatan”ti. „Poṭṭhapāda, ja podučavam: ’Ovo je patnja’. Ja podučavam: ’Ovo je nastanak patnje’. Ja podučavam: ’Ovo je prestanak patnje’. Ja podučavam: ’Ovo je put koji vodi do prestanka patnje’.”
“Kasmā panetaṁ, bhante, bhagavatā byākatan”ti? „A zašto Blaženi podučava takve stvari?”
“Etañhi, poṭṭhapāda, atthasaṁhitaṁ, etaṁ dhammasaṁhitaṁ, etaṁ ādibrahmacariyakaṁ, etaṁ nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṁvattati; Zato što, Poṭṭhapāda, te stvari jesu korisne, važne za utemeljenje svetačkog života i vode do otrežnjenja, hlađenja strasti, prestanka, smirenja, neposrednog znanja, probuđenja, nibbāne.
tasmā etaṁ mayā byākatan”ti. Zato ja podučavam takve stvari.”
“Evametaṁ, bhagavā, evametaṁ, sugata. „Istina je, Blaženi! Istina je, Srećni!
Yassadāni, bhante, bhagavā kālaṁ maññatī”ti. „Vreme je da poštovani uradi kako misli da treba.”
Atha kho bhagavā uṭṭhāyāsanā pakkāmi. Na to Blaženi ustade sa svog mesta i otide.
Atha kho te paribbājakā acirapakkantassa bhagavato poṭṭhapādaṁ paribbājakaṁ samantato vācā sannitodakena sañjhabbharimakaṁsu: Ne dugo pošto je Blaženi otišao, isti oni lutalice se okupiše oko Poṭṭhapāde i žestoko ga kritikovaše:
“evameva panāyaṁ bhavaṁ poṭṭhapādo yaññadeva samaṇo gotamo bhāsati, taṁ tadevassa abbhanumodati: „Šta god da je asketa Gotama rekao, Poṭṭhapāda se sa njim saglasio:
‘evametaṁ, bhagavā, evametaṁ, sugatā’ti. „Istina je, Blaženi! Istina je, Srećni!
Na kho pana mayaṁ kiñci samaṇassa gotamassa ekaṁsikaṁ dhammaṁ desitaṁ ājānāma: Videli smo da asketa Gotama nije dao bilo kakav konačan odgovor na to
‘sassato loko’ti vā, ‘asassato loko’ti vā, ‘antavā loko’ti vā, ‘anantavā loko’ti vā, ‘taṁ jīvaṁ taṁ sarīran’ti vā, ‘aññaṁ jīvaṁ aññaṁ sarīran’ti vā, ‘hoti tathāgato paraṁ maraṇā’ti vā, ‘na hoti tathāgato paraṁ maraṇā’ti vā, ‘hoti ca na ca hoti tathāgato paraṁ maraṇā’ti vā, ‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti vā”ti. da li je ovaj svet večan ili nije; da li je ovaj svet beskrajan ili nije; da li je duša isto što i telo ili nije; da li Tathāgata postoji posle smrti ili ne, da li i postoji i ne postoji ili niti postoji, niti ne postoji.”
Evaṁ vutte, poṭṭhapādo paribbājako te paribbājake etadavoca: Na to im lutalica Poṭṭhapāda odgovori:
“ahampi kho, bho, na kiñci samaṇassa gotamassa ekaṁsikaṁ dhammaṁ desitaṁ ājānāmi: „I ja razumem da asketa Gotama nije dao bilo kakav konačan odgovor u vezi sa tim pitanjima.
‘sassato loko’ti vā, ‘asassato loko’ti vā …pe…
‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti vā;
api ca samaṇo gotamo bhūtaṁ tacchaṁ tathaṁ paṭipadaṁ paññapeti dhammaṭṭhitataṁ dhammaniyāmataṁ. Pa ipak, asketa Gotama podučava istinit, tačan i koristan put vežbanja, koji je u utemeljen u Dhammi, u skladu sa Dhammom.
Bhūtaṁ kho pana tacchaṁ tathaṁ paṭipadaṁ paññapentassa dhammaṭṭhitataṁ dhammaniyāmataṁ, kathañhi nāma mādiso viññū samaṇassa gotamassa subhāsitaṁ subhāsitato nābbhanumodeyyā”ti? A sa onim što je istinit, tačan i koristan put vežbanja, utemeljen u Dhammi, u skladu sa Dhammom, i što je asketa Gotama dobro izrekao, kako razuman čovek kao što sam ja može da se sa tim ne saglasi?”
2. Cittahatthisāriputtapoṭṭhapādavatthu 2. O Ćitti, sinu krotitelja slonova
Atha kho dvīhatīhassa accayena citto ca hatthisāriputto poṭṭhapādo ca paribbājako yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā citto hatthisāriputto bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Dva ili tri dana kasnije, Ćitta, sin krotitelja slonova, i lutalica Poṭṭhapāda odoše do Blaženoga. Kada su stigli, Ćitta se pokloni i sede sa strane.
Poṭṭhapādo pana paribbājako bhagavatā saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. A lutalica Poṭṭhapāda se učtivo pozdravi sa Blaženim. Kad taj učtivi i prijateljski razgovor bi završen, sede on sa strane
Ekamantaṁ nisinno kho poṭṭhapādo paribbājako bhagavantaṁ etadavoca: i ispriča Blaženom šta se dogodilo pošto je ovaj otišao. Na to mu Blaženi reče:
“tadā maṁ, bhante, te paribbājakā acirapakkantassa bhagavato samantato vācāsannitodakena sañjhabbharimakaṁsu:
‘evameva panāyaṁ bhavaṁ poṭṭhapādo yaññadeva samaṇo gotamo bhāsati, taṁ tadevassa abbhanumodati:
“evametaṁ, bhagavā, evametaṁ, sugatā”ti.
Na kho pana mayaṁ kiñci samaṇassa gotamassa ekaṁsikaṁ dhammaṁ desitaṁ ājānāma:
“sassato loko”ti vā, “asassato loko”ti vā, “antavā loko”ti vā, “anantavā loko”ti vā, “taṁ jīvaṁ taṁ sarīran”ti vā, “aññaṁ jīvaṁ aññaṁ sarīran”ti vā, “hoti tathāgato paraṁ maraṇā”ti vā, “na hoti tathāgato paraṁ maraṇā”ti vā, “hoti ca na ca hoti tathāgato paraṁ maraṇā”ti vā, “neva hoti na na hoti tathāgato paraṁ maraṇā”ti vā’ti.
Evaṁ vuttāhaṁ, bhante, te paribbājake etadavocaṁ:
‘ahampi kho, bho, na kiñci samaṇassa gotamassa ekaṁsikaṁ dhammaṁ desitaṁ ājānāmi:
“sassato loko”ti vā, “asassato loko”ti vā …pe…
“neva hoti na na hoti tathāgato paraṁ maraṇā”ti vā;
api ca samaṇo gotamo bhūtaṁ tacchaṁ tathaṁ paṭipadaṁ paññapeti dhammaṭṭhitataṁ dhammaniyāmataṁ.
Bhūtaṁ kho pana tacchaṁ tathaṁ paṭipadaṁ paññapentassa dhammaṭṭhitataṁ dhammaniyāmataṁ, kathañhi nāma mādiso viññū samaṇassa gotamassa subhāsitaṁ subhāsitato nābbhanumodeyyā’”ti?
“Sabbeva kho ete, poṭṭhapāda, paribbājakā andhā acakkhukā;
tvaṁyeva nesaṁ eko cakkhumā. Jedini si ti među njima koji vidiš.
Ekaṁsikāpi hi kho, poṭṭhapāda, mayā dhammā desitā paññattā; Jer ja sam izložio stvari koje su izvesne
anekaṁsikāpi hi kho, poṭṭhapāda, mayā dhammā desitā paññattā. i one stvari koje su neizvesne.
Katame ca te, poṭṭhapāda, mayā anekaṁsikā dhammā desitā paññattā? A koje sam to stvari izložio kao neizvesne?
‘Sassato loko’ti kho, poṭṭhapāda, mayā anekaṁsiko dhammo desito paññatto; ’Ovaj svet je večan’…
‘asassato loko’ti kho, poṭṭhapāda, mayā anekaṁsiko dhammo desito paññatto; ’Ovaj svet nije večan’…
‘antavā loko’ti kho, poṭṭhapāda …pe… ’Ovaj svet je konačan’…
‘anantavā loko’ti kho, poṭṭhapāda … ’Ovaj svet je beskonačan’…
‘taṁ jīvaṁ taṁ sarīran’ti kho, poṭṭhapāda … ’Duša i telo su jedna ista stvar’…
‘aññaṁ jīvaṁ aññaṁ sarīran’ti kho, poṭṭhapāda … ’Duša i telo su dve različite stvari’…
‘hoti tathāgato paraṁ maraṇā’ti kho, poṭṭhapāda … ’Tathāgata postoji posle smrti’…
na hoti tathāgato paraṁ maraṇā’ti kho, poṭṭhapāda … ’Tathāgata ne postoji posle smrti’…
‘hoti ca na ca hoti tathāgato paraṁ maraṇā’ti kho, poṭṭhapāda … ’Tathāgata i postoji i ne postoji posle smrti’…
‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti kho, poṭṭhapāda, mayā anekaṁsiko dhammo desito paññatto. ’Tathāgata niti postoji niti ne postoji posle smrti’. Sve to sam, Poṭṭhapāda, izložio kao neizvesno.
Kasmā ca te, poṭṭhapāda, mayā anekaṁsikā dhammā desitā paññattā? A zašto?
Na hete, poṭṭhapāda, atthasaṁhitā na dhammasaṁhitā na ādibrahmacariyakā na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṁvattanti. Zato što, Poṭṭhapāda, te stvari nisu korisne, nisu važne za utemeljenje svetačkog života i ne vode do otrežnjenja, hlađenja strasti, prestanka, smirenja, neposrednog znanja, probuđenja, nibbāne.
Tasmā te mayā anekaṁsikā dhammā desitā paññattā. Zato sam te stvari izložio kao neizvesne.
2.1. Ekaṁsikadhammā 2.1. Ono što je izvesno
Katame ca te, poṭṭhapāda, mayā ekaṁsikā dhammā desitā paññattā? A koje sam to stvari izložio kao izvesne?
Idaṁ dukkhanti kho, poṭṭhapāda, mayā ekaṁsiko dhammo desito paññatto. ’Ovo je patnja’…
Ayaṁ dukkhasamudayoti kho, poṭṭhapāda, mayā ekaṁsiko dhammo desito paññatto. ’Ovo je nastanak patnje’…
Ayaṁ dukkhanirodhoti kho, poṭṭhapāda, mayā ekaṁsiko dhammo desito paññatto. ’Ovo je prestanak patnje’…
Ayaṁ dukkhanirodhagāminī paṭipadāti kho, poṭṭhapāda, mayā ekaṁsiko dhammo desito paññatto. ’Ovo je put koji vodi do prestanka patnje’.
Kasmā ca te, poṭṭhapāda, mayā ekaṁsikā dhammā desitā paññattā? A zašto sam te stvari izložio kao izvesne?
Ete hi, poṭṭhapāda, atthasaṁhitā, ete dhammasaṁhitā, ete ādibrahmacariyakā ete nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṁvattanti. Zato što, Poṭṭhapāda, te stvari jesu korisne, važne za utemeljenje svetačkog života i vode do otrežnjenja, hlađenja strasti, prestanka, smirenja, neposrednog znanja, probuđenja, nibbāne.
Tasmā te mayā ekaṁsikā dhammā desitā paññattā. Zato sam te stvari izložio kao izvesne.
Santi, poṭṭhapāda, eke samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino: Ima asketa i brahmana koji zastupaju ovako učenje, ovakvo gledište:
‘ekantasukhī attā hoti arogo paraṁ maraṇā’ti. ’Sopstvo posle smrti je potpuno srećno i pošteđeno svake bolesti.’
Tyāhaṁ upasaṅkamitvā evaṁ vadāmi: Otišao sam do njih i pitao ih:
‘saccaṁ kira tumhe āyasmanto evaṁvādino evaṁdiṭṭhino: ’Prijatelji, da li vi uistinu zastupate ovakvo učenje, takvo gledište:
“ekantasukhī attā hoti arogo paraṁ maraṇā”’ti? sopstvo posle smrti je potpuno srećno i pošteđeno svake bolesti?’
Te ce me evaṁ puṭṭhā ‘āmā’ti paṭijānanti. A oni mi odgovoriše: ’Tako je’.
Tyāhaṁ evaṁ vadāmi: Onda sam ih upitao:
‘api pana tumhe āyasmanto ekantasukhaṁ lokaṁ jānaṁ passaṁ viharathā’ti? ’Prijatelji, pošto živite u ovome svetu, da li ga znate i vidite kao jedno potpuno srećno mesto?’
Iti puṭṭhā ‘no’ti vadanti. A oni mi odgovoriše: ’Ne’.
Tyāhaṁ evaṁ vadāmi: Onda sam ih dalje pitao:
‘api pana tumhe āyasmanto ekaṁ vā rattiṁ ekaṁ vā divasaṁ upaḍḍhaṁ vā rattiṁ upaḍḍhaṁ vā divasaṁ ekantasukhiṁ attānaṁ sañjānāthā’ti? ’Jeste li doživeli jednu jedinu noć ili dan ili makar pola noći ili dana koji su bili potpuno srećni?’
Iti puṭṭhā ‘no’ti vadanti. A oni mi odgovoriše: ’Nismo’.
Tyāhaṁ evaṁ vadāmi: Onda sam ih dalje pitao:
‘api pana tumhe āyasmanto jānātha: ’A da li vi, prijatelji, možda znate:
“ayaṁ maggo ayaṁ paṭipadā ekantasukhassa lokassa sacchikiriyāyā”’ti? „Ovo je put, ovo je praksa kojom bi se moglo stići u jedan potpuno srećan svet”?’
Iti puṭṭhā ‘no’ti vadanti. A oni mi odgovoriše: ’Ne znamo’.
Tyāhaṁ evaṁ vadāmi: Onda sam ih dalje pitao:
‘api pana tumhe āyasmanto yā tā devatā ekantasukhaṁ lokaṁ upapannā, tāsaṁ bhāsamānānaṁ saddaṁ suṇātha: ’Jeste li čuli glasove božanstava koja su se preporodila u jednom potpuno srećnom svetu, kako kažu:
“suppaṭipannāttha, mārisā, ujuppaṭipannāttha, mārisā, ekantasukhassa lokassa sacchikiriyāya; ’Vežbajte dobro, časna gospodo, vežbajte ispravno, tako da stignete do jednog potpuno srećnog sveta.
mayampi hi, mārisā, evaṁpaṭipannā ekantasukhaṁ lokaṁ upapannā”’ti? Jer tako smo mi vežbali, pa smo se preporodili u jednom potpuno srećnom svetu’?
Iti puṭṭhā ‘no’ti vadanti. A oni mi odgovoriše: ’Nismo’.
Taṁ kiṁ maññasi, poṭṭhapāda, „Šta misliš, Poṭṭhapāda?
nanu evaṁ sante tesaṁ samaṇabrāhmaṇānaṁ appāṭihīrakataṁ bhāsitaṁ sampajjatī”ti? Ako je to tako, nije li onda sve to što ti askete i brahmani govore besmislica?”
“Addhā kho, bhante, evaṁ sante tesaṁ samaṇabrāhmaṇānaṁ appāṭihīrakataṁ bhāsitaṁ sampajjatī”ti. „Mislim da jeste, poštovani gospodine.”
“Seyyathāpi, poṭṭhapāda, puriso evaṁ vadeyya: „Zamisli, Poṭṭhapāda, da neki čovek kaže:
‘ahaṁ yā imasmiṁ janapade janapadakalyāṇī, taṁ icchāmi taṁ kāmemī’ti. ’Koja god da je najlepša devojka u ovoj zemlji, upravo nju želim, upravo za njom čeznem!’
Tamenaṁ evaṁ vadeyyuṁ: Onda ga drugi ljudi pitaju:
‘ambho purisa, yaṁ tvaṁ janapadakalyāṇiṁ icchasi kāmesi, jānāsi taṁ janapadakalyāṇiṁ khattiyī vā brāhmaṇī vā vessī vā suddī vā’ti? ’Gospodine, ta najlepša devojka za kojom čeznete – znate li je li ona iz plemićke, brahmanske, ratarske ili najamničke kaste?’
Iti puṭṭho ‘no’ti vadeyya. Kad ga tako upitaju, on kaže: ’Ne znam’.
Tamenaṁ evaṁ vadeyyuṁ: Onda ga dalje pitaju:
‘ambho purisa, yaṁ tvaṁ janapadakalyāṇiṁ icchasi kāmesi, jānāsi taṁ janapadakalyāṇiṁ evaṁnāmā evaṅgottāti vā, dīghā vā rassā vā majjhimā vā kāḷī vā sāmā vā maṅguracchavī vāti, amukasmiṁ gāme vā nigame vā nagare vā’ti? ’Gospodine, ta najlepša devojka za kojom čeznete – znate li je li njeno ime ili ime klana kojem pripada? Je li visoka, niska ili srednje visine?’ Jel i joj put tamna, smeđa i svetla? Iz kojeg sela, varoši ili grada dolazi?’
Iti puṭṭho ‘no’ti vadeyya. Kad ga tako upitaju, on kaže: ’Ne znam’.
Tamenaṁ evaṁ vadeyyuṁ: Onda ga drugi ljudi pitaju:
‘ambho purisa, yaṁ tvaṁ na jānāsi na passasi, taṁ tvaṁ icchasi kāmesī’ti? ’Gospodine, da li vi to čeznete za nekim koga niti znate, niti ste ga ikada videli?’
Iti puṭṭho ‘āmā’ti vadeyya. Kad ga tako upitaju, on kaže: ’Tako je’.
Taṁ kiṁ maññasi, poṭṭhapāda, Pa šta onda misliš, Poṭṭhapāda?
nanu evaṁ sante tassa purisassa appāṭihīrakataṁ bhāsitaṁ sampajjatī”ti? Ako je to tako, nije li sve što taj čovek govori jedna besmislica?”
“Addhā kho, bhante, evaṁ sante tassa purisassa appāṭihīrakataṁ bhāsitaṁ sampajjatī”ti. „Mislim da jeste, poštovani gospodine.”
“Evameva kho, poṭṭhapāda, ye te samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino: Isto je tako sa onim asketama i brahmanima koji zastupaju takvo učenje, takvo gledište…
‘ekantasukhī attā hoti arogo paraṁ maraṇā’ti.
Tyāhaṁ upasaṅkamitvā evaṁ vadāmi:
‘saccaṁ kira tumhe āyasmanto evaṁvādino evaṁdiṭṭhino:
“ekantasukhī attā hoti arogo paraṁ maraṇā”’ti?
Te ce me evaṁ puṭṭhā ‘āmā’ti paṭijānanti.
Tyāhaṁ evaṁ vadāmi:
‘api pana tumhe āyasmanto ekantasukhaṁ lokaṁ jānaṁ passaṁ viharathā’ti?
Iti puṭṭhā ‘no’ti vadanti.
Tyāhaṁ evaṁ vadāmi:
‘api pana tumhe āyasmanto ekaṁ vā rattiṁ ekaṁ vā divasaṁ upaḍḍhaṁ vā rattiṁ upaḍḍhaṁ vā divasaṁ ekantasukhiṁ attānaṁ sañjānāthā’ti?
Iti puṭṭhā ‘no’ti vadanti.
Tyāhaṁ evaṁ vadāmi:
‘api pana tumhe āyasmanto jānātha:
“ayaṁ maggo ayaṁ paṭipadā ekantasukhassa lokassa sacchikiriyāyā”’ti?
Iti puṭṭhā ‘no’ti vadanti.
Tyāhaṁ evaṁ vadāmi:
‘api pana tumhe āyasmanto yā tā devatā ekantasukhaṁ lokaṁ upapannā, tāsaṁ bhāsamānānaṁ saddaṁ suṇātha:
“suppaṭipannāttha, mārisā, ujuppaṭipannāttha, mārisā, ekantasukhassa lokassa sacchikiriyāya;
mayampi hi, mārisā, evaṁpaṭipannā ekantasukhaṁ lokaṁ upapannā”’ti?
Iti puṭṭhā ‘no’ti vadanti.
Taṁ kiṁ maññasi, poṭṭhapāda, nanu evaṁ sante tesaṁ samaṇabrāhmaṇānaṁ appāṭihīrakataṁ bhāsitaṁ sampajjatī”ti? Pa šta onda misliš, Poṭṭhapāda, ako je to tako, nije li onda sve to što ti askete i brahmani govore besmislica?”
“Addhā kho, bhante, evaṁ sante tesaṁ samaṇabrāhmaṇānaṁ appāṭihīrakataṁ bhāsitaṁ sampajjatī”ti. „Mislim da jeste, poštovani gospodine.”
“Seyyathāpi, poṭṭhapāda, puriso cātumahāpathe nisseṇiṁ kareyya pāsādassa ārohaṇāya. Zamisli čoveka koji bi pravio stepenište kojima će se penjati u kuću na raskršću.
Tamenaṁ evaṁ vadeyyuṁ: Onda ga drugi ljudi pitaju:
‘ambho purisa, yassa tvaṁ pāsādassa ārohaṇāya nisseṇiṁ karosi, jānāsi taṁ pāsādaṁ puratthimāya vā disāya dakkhiṇāya vā disāya pacchimāya vā disāya uttarāya vā disāya ucco vā nīco vā majjhimo vā’ti? ’Gospodine, ovo su stepenice za buduću kuću – da li znate hoće li ona biti okrenuta ka istoku, zapadu, severu ili jugu, hoće li biti visoka, niska i srednje visine?’
Iti puṭṭho ‘no’ti vadeyya. Kad ga tako upitaju, on kaže: ’Ne znam’.
Tamenaṁ evaṁ vadeyyuṁ: Onda ga dalje pitaju:
‘ambho purisa, yaṁ tvaṁ na jānāsi na passasi, tassa tvaṁ pāsādassa ārohaṇāya nisseṇiṁ karosī’ti? ’Zar vi onda ni ne znate, niti vidite za kakvu vrstu kuće gradite stepenište?’
Iti puṭṭho ‘āmā’ti vadeyya. Kad ga tako upitaju, on kaže: ’Tako je’.
Taṁ kiṁ maññasi, poṭṭhapāda, Pa šta onda misliš, Poṭṭhapāda,
nanu evaṁ sante tassa purisassa appāṭihīrakataṁ bhāsitaṁ sampajjatī”ti? ako je to tako, nije li sve što taj čovek govori jedna besmislica?”
“Addhā kho, bhante, evaṁ sante tassa purisassa appāṭihīrakataṁ bhāsitaṁ sampajjatī”ti. „Mislim da jeste, poštovani gospodine.”
“Evameva kho, poṭṭhapāda, ye te samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino: Isto je tako sa onim asketama i brahmanima koji zastupaju takvo učenje, takvo gledište…
‘ekantasukhī attā hoti arogo paraṁ maraṇā’ti.
Tyāhaṁ upasaṅkamitvā evaṁ vadāmi:
‘saccaṁ kira tumhe āyasmanto evaṁvādino evaṁdiṭṭhino:
“ekantasukhī attā hoti arogo paraṁ maraṇā”’ti?
Te ce me evaṁ puṭṭhā ‘āmā’ti paṭijānanti.
Tyāhaṁ evaṁ vadāmi:
‘api pana tumhe āyasmanto ekantasukhaṁ lokaṁ jānaṁ passaṁ viharathā’ti?
Iti puṭṭhā ‘no’ti vadanti.
Tyāhaṁ evaṁ vadāmi:
‘api pana tumhe āyasmanto ekaṁ vā rattiṁ ekaṁ vā divasaṁ upaḍḍhaṁ vā rattiṁ upaḍḍhaṁ vā divasaṁ ekantasukhiṁ attānaṁ sañjānāthā’ti?
Iti puṭṭhā ‘no’ti vadanti.
Tyāhaṁ evaṁ vadāmi:
‘api pana tumhe āyasmanto jānātha ayaṁ maggo ayaṁ paṭipadā ekantasukhassa lokassa sacchikiriyāyā’ti?
Iti puṭṭhā ‘no’ti vadanti.
Tyāhaṁ evaṁ vadāmi:
‘api pana tumhe āyasmanto yā tā devatā ekantasukhaṁ lokaṁ upapannā tāsaṁ devatānaṁ bhāsamānānaṁ saddaṁ suṇātha:
“suppaṭipannāttha, mārisā, ujuppaṭipannāttha, mārisā, ekantasukhassa lokassa sacchikiriyāya;
mayampi hi, mārisā, evaṁ paṭipannā ekantasukhaṁ lokaṁ upapannā”’ti?
Iti puṭṭhā ‘no’ti vadanti.
Taṁ kiṁ maññasi, poṭṭhapāda, nanu evaṁ sante tesaṁ samaṇabrāhmaṇānaṁ appāṭihīrakataṁ bhāsitaṁ sampajjatī”ti? Pa šta onda misliš, Poṭṭhapāda, ako je to tako, nije li onda sve to što ti askete i brahmani govore besmislica?”
“Addhā kho, bhante, evaṁ sante tesaṁ samaṇabrāhmaṇānaṁ appāṭihīrakataṁ bhāsitaṁ sampajjatī”ti. „Mislim da jeste, poštovani gospodine.”
2.2. Tayoattapaṭilābha 2.2. Stečeno sopstvo
“Tayo kho me, poṭṭhapāda, attapaṭilābhā—„Poṭṭhapāda, postoje ove tri vrste stečenog sopstva:
oḷāriko attapaṭilābho, manomayo attapaṭilābho, arūpo attapaṭilābho. materijalno, umom stvoreno i nematerijalno stečeno sopstvo.
Katamo ca, poṭṭhapāda, oḷāriko attapaṭilābho? A kakvo je to materijalno stečeno sopstvo?
Rūpī cātumahābhūtiko kabaḷīkārāhārabhakkho, ayaṁ oḷāriko attapaṭilābho. To je ono fizičko, načinjeno od četiri velika elementa, koje živi zahvaljujući hrani koju jede.
Katamo manomayo attapaṭilābho? A kakvo je to umom stvoreno stečeno sopstvo?
Rūpī manomayo sabbaṅgapaccaṅgī ahīnindriyo, ayaṁ manomayo attapaṭilābho. To je ono fizičko, umom stvoreno celovito u svim svojim delovima, ne manjka mu nijedna sposobnost.
Katamo arūpo attapaṭilābho? A kakvo je to nematerijalno stečeno sopstvo?
Arūpī saññāmayo, ayaṁ arūpo attapaṭilābho. To je ono bez oblika, stvoreno opažajem.
Oḷārikassapi kho ahaṁ, poṭṭhapāda, attapaṭilābhassa pahānāya dhammaṁ desemi: Ja Dhammu podučavam radi napuštanja materijalnog stečenog sopstva:
‘yathāpaṭipannānaṁ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṁ vepullattañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissathā’ti. ’Kada neko vežba na pravi način, oslobađa se loših stanja u sebi i jača ona stanja koja ga pročišćuju, tada on, zahvaljujući sopstvenom neposrednom znanju, ovde i sada dostiže i boravi u oslobođenosti uma i oslobođenosti mudrošću.
Siyā kho pana te, poṭṭhapāda, evamassa: Poṭṭhapāda, ti možda pomišljaš:
‘saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṁ vepullattañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissati, dukkho ca kho vihāro’ti. ’Možda se neko oslobodi loših stanja i ojača ona koja ga pročišćuju. I tada on, zahvaljujući sopstvenom neposrednom znanju, ovde i sada dostiže i boravi u oslobođenosti uma i oslobođenosti mudrošću. Ali takav život ipak jeste patnja.’
Na kho panetaṁ, poṭṭhapāda, evaṁ daṭṭhabbaṁ. No, nemoj tako na to gledati.
Saṅkilesikā ceva dhammā pahīyissanti, vodāniyā ca dhammā abhivaḍḍhissanti, paññāpāripūriṁ vepullattañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissati, pāmujjañceva bhavissati pīti ca passaddhi ca sati ca sampajaññañca sukho ca vihāro. Kada neko napusti loša stanja, a ona pročišćujuća ojača, takav razumevši to sopstvenim neposrednim znanjem, ovde i sada dostiže i boravi u oslobođenosti uma i oslobođenosti mudrošću. I tada postoje samo radost i ushićenje, smirenje, svenost i jasno razumevanje. A takav život jeste blaženstvo!
Manomayassapi kho ahaṁ, poṭṭhapāda, attapaṭilābhassa pahānāya dhammaṁ desemi: Ja, Poṭṭhapāda, Dhammu podučavam radi napuštanja umom stvorenog stečeno sopstva…
‘yathāpaṭipannānaṁ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṁ vepullattañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissathā’ti.
Siyā kho pana te, poṭṭhapāda, evamassa:
‘saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṁ vepullattañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissati, dukkho ca kho vihāro’ti.
Na kho panetaṁ, poṭṭhapāda, evaṁ daṭṭhabbaṁ.
Saṅkilesikā ceva dhammā pahīyissanti, vodāniyā ca dhammā abhivaḍḍhissanti, paññāpāripūriṁ vepullattañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissati, pāmujjañceva bhavissati pīti ca passaddhi ca sati ca sampajaññañca sukho ca vihāro.
Arūpassapi kho ahaṁ, poṭṭhapāda, attapaṭilābhassa pahānāya dhammaṁ desemi: Ja, Poṭṭhapāda, Dhammu podučavam radi napuštanja nematerijalnog stečeno sopstva…
‘yathāpaṭipannānaṁ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṁ vepullattañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissathā’ti.
Siyā kho pana te, poṭṭhapāda, evamassa:
‘saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṁ vepullattañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissati, dukkho ca kho vihāro’ti.
Na kho panetaṁ, poṭṭhapāda, evaṁ daṭṭhabbaṁ.
Saṅkilesikā ceva dhammā pahīyissanti, vodāniyā ca dhammā abhivaḍḍhissanti, paññāpāripūriṁ vepullattañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissati, pāmujjañceva bhavissati pīti ca passaddhi ca sati ca sampajaññañca sukho ca vihāro.
Pare ce, poṭṭhapāda, amhe evaṁ puccheyyuṁ: Ako bi me, Poṭṭhapāda, drugi upitali:
‘katamo pana so, āvuso, oḷāriko attapaṭilābho, yassa tumhe pahānāya dhammaṁ desetha, yathāpaṭipannānaṁ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṁ vepullattañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissathā’ti, tesaṁ mayaṁ evaṁ puṭṭhā evaṁ byākareyyāma: ’Prijatelju, kakvo je to materijalno stečeno sopstvo, radi čijeg napuštanja podučavaš Dhammu…?’ ovako bi im trebalo odgovoriti:
‘ayaṁ vā so, āvuso, oḷāriko attapaṭilābho, yassa mayaṁ pahānāya dhammaṁ desema, yathāpaṭipannānaṁ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṁ vepullattañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissathā’ti. ’To je ono materijalno stečeno sopstvo, radi čijeg napuštanja podučavam Dhammu…’
Pare ce, poṭṭhapāda, amhe evaṁ puccheyyuṁ: Ako bi nas, Poṭṭhapāda, drugi upitali:
‘katamo pana so, āvuso, manomayo attapaṭilābho, yassa tumhe pahānāya dhammaṁ desetha, yathāpaṭipannānaṁ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṁ vepullattañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissathā’ti? ’Prijatelju, kakvo je to umom stvoreno stečeno sopstvo, radi čijeg napuštanja podučavaš Dhammu…?’
Tesaṁ mayaṁ evaṁ puṭṭhā evaṁ byākareyyāma: ovako bi im trebalo odgovoriti:
‘ayaṁ vā so, āvuso, manomayo attapaṭilābho yassa mayaṁ pahānāya dhammaṁ desema, yathāpaṭipannānaṁ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṁ vepullattañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissathā’ti. ’To je ono umom stvoreno stečeno sopstvo, radi čijeg napuštanja podučavam Dhammu…’
Pare ce, poṭṭhapāda, amhe evaṁ puccheyyuṁ: Ako bi nas, Poṭṭhapāda, drugi upitali:
‘katamo pana so, āvuso, arūpo attapaṭilābho, yassa tumhe pahānāya dhammaṁ desetha, yathāpaṭipannānaṁ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṁ vepullattañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissathā’ti? ’Prijatelju, kakvo je to nematerijalno stečeno sopstvo, radi čijeg napuštanja podučavaš Dhammu…?’
Tesaṁ mayaṁ evaṁ puṭṭhā evaṁ byākareyyāma: ovako bi im trebalo odgovoriti:
‘ayaṁ vā so, āvuso, arūpo attapaṭilābho yassa mayaṁ pahānāya dhammaṁ desema, yathāpaṭipannānaṁ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṁ vepullattañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissathā’ti. ’To je ono nematerijalno stečeno sopstvo, radi čijeg napuštanja podučavam Dhammu…’
Taṁ kiṁ maññasi, poṭṭhapāda, Pa šta onda misliš, Poṭṭhapāda,
nanu evaṁ sante sappāṭihīrakataṁ bhāsitaṁ sampajjatī”ti? ako tako odgovorimo, da li će ta tvrdnja biti čvrsto utemeljena?”
“Addhā kho, bhante, evaṁ sante sappāṭihīrakataṁ bhāsitaṁ sampajjatī”ti. „Svakako da hoće, poštovani gospodine.”
“Seyyathāpi, poṭṭhapāda, puriso nisseṇiṁ kareyya pāsādassa ārohaṇāya tasseva pāsādassa heṭṭhā. „Zamisli čoveka koji bi pravio stepenište za kuću, koje se upravo ispod nje.
Tamenaṁ evaṁ vadeyyuṁ: Onda ga drugi ljudi pitaju:
‘ambho purisa, yassa tvaṁ pāsādassa ārohaṇāya nisseṇiṁ karosi, jānāsi taṁ pāsādaṁ, puratthimāya vā disāya dakkhiṇāya vā disāya pacchimāya vā disāya uttarāya vā disāya ucco vā nīco vā majjhimo vā’ti? ’Gospodine, ovo su stepenice za buduću kuću – da li znate hoće li ona biti okrenuta ka istoku, zapadu, severu ili jugu, hoće li biti visoka, niska i srednje visine?’
So evaṁ vadeyya: A on im ovako kaže:
‘ayaṁ vā so, āvuso, pāsādo, yassāhaṁ ārohaṇāya nisseṇiṁ karomi, tasseva pāsādassa heṭṭhā’ti. ’Ja to, prijatelju, pravim stepenište za kuću, koje će biti upravo ispod nje.’
Taṁ kiṁ maññasi, poṭṭhapāda, Pa šta onda misliš, Poṭṭhapāda,
nanu evaṁ sante tassa purisassa sappāṭihīrakataṁ bhāsitaṁ sampajjatī”ti? ako tako odgovori, da li će tvrdnja tog čoveka biti čvrsto utemeljena?”
“Addhā kho, bhante, evaṁ sante tassa purisassa sappāṭihīrakataṁ bhāsitaṁ sampajjatī”ti. „Svakako da hoće, poštovani gospodine.”
“Evameva kho, poṭṭhapāda, pare ce amhe evaṁ puccheyyuṁ: Isto tako, Poṭṭhapāda, ako bi nas drugi upitali…
‘katamo pana so, āvuso, oḷāriko attapaṭilābho …pe…
katamo pana so, āvuso, manomayo attapaṭilābho …pe…
katamo pana so, āvuso, arūpo attapaṭilābho, yassa tumhe pahānāya dhammaṁ desetha, yathāpaṭipannānaṁ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṁ vepullattañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissathā’ti?
Tesaṁ mayaṁ evaṁ puṭṭhā evaṁ byākareyyāma:
‘ayaṁ vā so, āvuso, arūpo attapaṭilābho, yassa mayaṁ pahānāya dhammaṁ desema, yathāpaṭipannānaṁ vo saṅkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṁ vepullattañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissathā’ti.
Taṁ kiṁ maññasi, poṭṭhapāda, nanu evaṁ sante sappāṭihīrakataṁ bhāsitaṁ sampajjatī”ti?
“Addhā kho, bhante, evaṁ sante sappāṭihīrakataṁ bhāsitaṁ sampajjatī”ti.
Evaṁ vutte, citto hatthisāriputto bhagavantaṁ etadavoca: Kada je Blaženi završio, Ćitta, sin krotitelja slonova, reče:
“yasmiṁ, bhante, samaye oḷāriko attapaṭilābho hoti, moghassa tasmiṁ samaye manomayo attapaṭilābho hoti, mogho arūpo attapaṭilābho hoti; „Poštovani gospodine, kada god postoji materijalno stečeno sopstvo, da li tada umom stvoreno stečeno sopstvo i nematerijalno stečeno sopstvo ne postoje?
oḷāriko vāssa attapaṭilābho tasmiṁ samaye sacco hoti. Da li tada zaista postoji samo materijalno stečeno sopstvo?
Yasmiṁ, bhante, samaye manomayo attapaṭilābho hoti, moghassa tasmiṁ samaye oḷāriko attapaṭilābho hoti, mogho arūpo attapaṭilābho hoti; Kada god postoji nematerijalno pretpostavljeno sopstvo, da li tada materijalno pretpostavljeno sopstvo i umom stvoreno pretpostavljeno sopstvo ne postoje?
manomayo vāssa attapaṭilābho tasmiṁ samaye sacco hoti. Da li tada zaista postoji samo umom stvoreno stečeno sopstvo?
Yasmiṁ, bhante, samaye arūpo attapaṭilābho hoti, moghassa tasmiṁ samaye oḷāriko attapaṭilābho hoti, mogho manomayo attapaṭilābho hoti; „Poštovani gospodine, kada god postoji nematerijalno stečeno sopstvo, da li tada materijalno i umom stvoreno stečeno sopstvo ne postoje?
arūpo vāssa attapaṭilābho tasmiṁ samaye sacco hotī”ti. Da li tada zaista postoji samo nematerijalno stečeno sopstvo?”
“Yasmiṁ, citta, samaye oḷāriko attapaṭilābho hoti, neva tasmiṁ samaye manomayo attapaṭilābhoti saṅkhaṁ gacchati, na arūpo attapaṭilābhoti saṅkhaṁ gacchati; „Ćitta, kada god postoji materijalno stečeno sopstvo, smatra se da nema umom stvorenog stečenog sopstva, smatra se da nema nematerijalnog stečenog sopstva,
oḷāriko attapaṭilābhotveva tasmiṁ samaye saṅkhaṁ gacchati. već samo materijalnog.
Yasmiṁ, citta, samaye manomayo attapaṭilābho hoti, neva tasmiṁ samaye oḷāriko attapaṭilābhoti saṅkhaṁ gacchati, na arūpo attapaṭilābhoti saṅkhaṁ gacchati; Kada god postoji umom stvoreno stečeno sopstvo, smatra se da nema materijalnog stečenog sopstva, smatra se da nema nematerijalnog stečenog sopstva,
manomayo attapaṭilābhotveva tasmiṁ samaye saṅkhaṁ gacchati. već samo umom stvorenog.
Yasmiṁ, citta, samaye arūpo attapaṭilābho hoti, neva tasmiṁ samaye oḷāriko attapaṭilābhoti saṅkhaṁ gacchati, na manomayo attapaṭilābhoti saṅkhaṁ gacchati; Kada god postoji nematerijalno stečeno sopstvo, smatra se da nema materijalnog stečenog sopstva, smatra se da nema umom stvorenog stečenog sopstva,
arūpo attapaṭilābhotveva tasmiṁ samaye saṅkhaṁ gacchati. već samo nematerijalnog.
Sace taṁ, citta, evaṁ puccheyyuṁ: Ćitta, zamisli da te neko pita:
‘ahosi tvaṁ atītamaddhānaṁ, na tvaṁ nāhosi; ’Jesi li postojao u prošlosti ili nisi?
bhavissasi tvaṁ anāgatamaddhānaṁ, na tvaṁ na bhavissasi; Hoćeš li postojati u budućnosti ili nećeš?
atthi tvaṁ etarahi, na tvaṁ natthī’ti. Da li postojiš sada ili ne?
Evaṁ puṭṭho tvaṁ, citta, kinti byākareyyāsī”ti? Kako bi odgovorio?”
“Sace maṁ, bhante, evaṁ puccheyyuṁ:
‘ahosi tvaṁ atītamaddhānaṁ, na tvaṁ na ahosi;
bhavissasi tvaṁ anāgatamaddhānaṁ, na tvaṁ na bhavissasi;
atthi tvaṁ etarahi, na tvaṁ natthī’ti.
Evaṁ puṭṭho ahaṁ, bhante, evaṁ byākareyyaṁ: ovako bih odgovorio:
‘ahosāhaṁ atītamaddhānaṁ, nāhaṁ na ahosiṁ; ’Postojao sam u prošlosti;
bhavissāmahaṁ anāgatamaddhānaṁ, nāhaṁ na bhavissāmi; postojaću u budućnosti;
atthāhaṁ etarahi, nāhaṁ natthī’ti. postojim i sada.’
Evaṁ puṭṭho ahaṁ, bhante, evaṁ byākareyyan”ti. Tako bih odgovorio.”
“Sace pana taṁ, citta, evaṁ puccheyyuṁ: Ali, Ćitta, zamisli da te neko pita:
‘yo te ahosi atīto attapaṭilābho, sova te attapaṭilābho sacco, mogho anāgato, mogho paccuppanno? ’To stečeno sopstvo koje si imao u prošlosti, je li ono stvarno stečeno sopstvo, a ono buduće stečeno sopstvo je nepostojeće, kao što je to i ovo sada?
Yo te bhavissati anāgato attapaṭilābho, sova te attapaṭilābho sacco, mogho atīto, mogho paccuppanno? Ili to stečeno sopstvo koje ćeš imati u budućnosti, je li ono stvarno stečeno sopstvo, a ono stečeno sopstvo koje si imao u prošlosti je nepostojeće, kao što je to i ovo sada?
Yo te etarahi paccuppanno attapaṭilābho, sova te attapaṭilābho sacco, mogho atīto, mogho anāgato’ti. Ili to stečeno sopstvo koje imaš sada, je li ono stvarno stečeno sopstvo, a ono stečeno sopstvo koje ćeš imati u budućnosti je nepostojeće, kao što je i ono koje si imao u prošlosti?’
Evaṁ puṭṭho tvaṁ, citta, kinti byākareyyāsī”ti? Kako bi odgovorio?”
“Sace pana maṁ, bhante, evaṁ puccheyyuṁ:
‘yo te ahosi atīto attapaṭilābho, sova te attapaṭilābho sacco, mogho anāgato, mogho paccuppanno.
Yo te bhavissati anāgato attapaṭilābho, sova te attapaṭilābho sacco, mogho atīto, mogho paccuppanno.
Yo te etarahi paccuppanno attapaṭilābho, sova te attapaṭilābho sacco, mogho atīto, mogho anāgato’ti.
Evaṁ puṭṭho ahaṁ, bhante, evaṁ byākareyyaṁ: ovako bih odgovorio:
‘yo me ahosi atīto attapaṭilābho, sova me attapaṭilābho tasmiṁ samaye sacco ahosi, mogho anāgato, mogho paccuppanno. ’Stečeno sopstvo koje sam imao u prošlosti, bilo je stvarno tada, a ono buduće i sadašnje je bilo nepostojeće.
Yo me bhavissati anāgato attapaṭilābho, sova me attapaṭilābho tasmiṁ samaye sacco bhavissati, mogho atīto, mogho paccuppanno. Stečeno sopstvo koje ću imati u budućnosti, biće stvarno tada, a ono prošlo i sadašnje će biti nepostojeće.
Yo me etarahi paccuppanno attapaṭilābho, sova me attapaṭilābho sacco, mogho atīto, mogho anāgato’ti. Stečeno sopstvo koje imam sada, jeste stvarno tada, a ono prošlo i buduće je nepostojeće.’
Evaṁ puṭṭho ahaṁ, bhante, evaṁ byākareyyan”ti. Tako bih odgovorio.”
“Evameva kho, citta, yasmiṁ samaye oḷāriko attapaṭilābho hoti, neva tasmiṁ samaye manomayo attapaṭilābhoti saṅkhaṁ gacchati, na arūpo attapaṭilābhoti saṅkhaṁ gacchati. „Na isti način, Ćitta, kada postoji materijalno stečeno sopstvo, računa se da su nepostojeći umom stvoreno stečeno sopstvo i nematerijalno stečeno sopstvo –
Oḷāriko attapaṭilābhotveva tasmiṁ samaye saṅkhaṁ gacchati. postoji samo ono materijalno.
Yasmiṁ, citta, samaye manomayo attapaṭilābho hoti …pe… Na isti način, Ćitta, kada postoji umom stvoreno stečeno sopstvo…
yasmiṁ, citta, samaye arūpo attapaṭilābho hoti, neva tasmiṁ samaye oḷāriko attapaṭilābhoti saṅkhaṁ gacchati, na manomayo attapaṭilābhoti saṅkhaṁ gacchati; Na isti način, Ćitta, kada postoji nematerijalno stečeno sopstvo, računa se da su nepostojeći materijalno stečeno sopstvo i umom stvoreno stečeno sopstvo –
arūpo attapaṭilābhotveva tasmiṁ samaye saṅkhaṁ gacchati. postoji samo ono nematerijalno.
Seyyathāpi, citta, gavā khīraṁ, khīramhā dadhi, dadhimhā navanītaṁ, navanītamhā sappi, sappimhā sappimaṇḍo. Kao što od krave nastaje mleko, od mleka nastaje pavlaka, od pavlake nastaje buter, od butera nastaje ghi, od ghija nastaje krem; a za krem se kaže da je najbolji.
Yasmiṁ samaye khīraṁ hoti, neva tasmiṁ samaye dadhīti saṅkhaṁ gacchati, na navanītanti saṅkhaṁ gacchati, na sappīti saṅkhaṁ gacchati, na sappimaṇḍoti saṅkhaṁ gacchati; I kada imamo mleko, ne govorimo o pavlaci, buteru, ghiju ili kremu,
khīrantveva tasmiṁ samaye saṅkhaṁ gacchati. već govorimo o mleku;
Yasmiṁ samaye dadhi hoti …pe… kada imamo pavlaku…
navanītaṁ hoti … kada imamo buter…
sappi hoti … kad imamo ghi…
sappimaṇḍo hoti, neva tasmiṁ samaye khīranti saṅkhaṁ gacchati, na dadhīti saṅkhaṁ gacchati, na navanītanti saṅkhaṁ gacchati, na sappīti saṅkhaṁ gacchati; I kada imamo krem, ne govorimo omleku, pavlaci, buteru ili ghiju,
sappimaṇḍotveva tasmiṁ samaye saṅkhaṁ gacchati. već govorimo o kremu.
Evameva kho, citta, yasmiṁ samaye oḷāriko attapaṭilābho hoti …pe… Isto tako, kada imamo materijalno stečeno sopstvo…
yasmiṁ, citta, samaye manomayo attapaṭilābho hoti …pe… kada imamo umom stvoreno stečeno sopstvo…
yasmiṁ, citta, samaye arūpo attapaṭilābho hoti, neva tasmiṁ samaye oḷāriko attapaṭilābhoti saṅkhaṁ gacchati, na manomayo attapaṭilābhoti saṅkhaṁ gacchati; kada imamo nematerijalno stečeno sopstvo, ne govorimo o materijalnom i umom stvorenom stečeno sopstvu;
arūpo attapaṭilābhotveva tasmiṁ samaye saṅkhaṁ gacchati. postoji samo ono nematerijalno.
Imā kho, citta, lokasamaññā lokaniruttiyo lokavohārā lokapaññattiyo, yāhi tathāgato voharati aparāmasan”ti. Jer, Ćitta, to su samo uobičajeni nazivi, izrazi, reči, oznake koje Tathāgata koristi, a da se za njih ne vezuje.”
Evaṁ vutte, poṭṭhapādo paribbājako bhagavantaṁ etadavoca: Kada ovo bi rečeno, lutalica Poṭṭhapāda ovako odgovori:
“abhikkantaṁ, bhante, abhikkantaṁ, bhante. „Zadivljujuće je to, poštovani gospodine, čudesno je to!
Seyyathāpi, bhante, nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya: ‘cakkhumanto rūpāni dakkhantī’ti; evamevaṁ bhagavatā anekapariyāyena dhammo pakāsito. Baš kao kad bi neko ispravio ono što je stajalo naglavce, otkrio skriveno, pokazao put zalutalome ili upalio svetiljku u tami, tako da oni koji imaju oči mogu da vide, tako je i učitelj Gotama, na više različitih načina, razjasnio Dhammu.
Esāhaṁ, bhante, bhagavantaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca. Uzimam učitelja Gotamu za utočište, njegovo učenje i zajednicu monaha za utočište.
Upāsakaṁ maṁ bhagavā dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatan”ti. Neka me učitelj Gotama prihvati kao svog nezaređenog sledbenika koji, odsad pa do kraja života, pronađe svoje utočište!
2.3. Cittahatthisāriputtaupasampadā 2.3. Zamonašenje Ćitte, sina krotitelja slonova
Citto pana hatthisāriputto bhagavantaṁ etadavoca: A Ćitta, sin krotitelja slonova, se ovako obrati Blaženom:
“abhikkantaṁ, bhante, abhikkantaṁ, bhante. „Zadivljujuće je to, poštovani gospodine, čudesno je to!
Seyyathāpi, bhante, nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya: ‘cakkhumanto rūpāni dakkhantī’ti; evamevaṁ bhagavatā anekapariyāyena dhammo pakāsito. Baš kao kad bi neko ispravio ono što je stajalo naglavce, otkrio skriveno, pokazao put zalutalome ili upalio svetiljku u tami, tako da oni koji imaju oči mogu da vide, tako je i učitelj Gotama, na više različitih načina, razjasnio Dhammu.
Esāhaṁ, bhante, bhagavantaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca. Uzimam učitelja Gotamu za utočište, njegovo učenje i zajednicu monaha za utočište.
Labheyyāhaṁ, bhante, bhagavato santike pabbajjaṁ, labheyyaṁ upasampadan”ti. Neka me učitelj Gotama prihvati kao zaređenog sledbenika i neka primim puno zaređenje.”
Alattha kho citto hatthisāriputto bhagavato santike pabbajjaṁ, alattha upasampadaṁ. I tako Ćitta, sin krotitelja slonova, bi primljen među beskućnike i primi od Blaženog puno zaređenje.
Acirūpasampanno kho panāyasmā citto hatthisāriputto eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi. Ne zadugo posle potpunog zaređenja, boraveći u meditaciji, povučen, marljiv, predan i odlučan, poštovani Ćitta, stekavši neposredno znanje, ovde i sada dostiže i ostade na krajnjem cilju svetačkog života, radi kojeg sinovi dobrih porodica napuštaju dom i odlaze u beskućnike.
“khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthAttāyā”ti abbhaññāsi. Neposredno je znao: „Ovo je poslednje rođenje, proživljen je svetački život, učinjeno što je trebalo učiniti. Nema više preporađanja u bilo koji oblik bivanja.”
Aññataro kho panāyasmā citto hatthisāriputto arahataṁ ahosīti. I poštovani Ćitta postade jedan od arahanata.
Poṭṭhapādasuttaṁ niṭṭhitaṁ navamaṁ.