Other Translations: Deutsch , English

From:

PreviousNext

Dīgha Nikāya 11 Zbirka dugih govora 11

Kevaṭṭasutta Razgovor sa Kevaddhom

Evaṁ me sutaṁ—Ovako sam čuo.

ekaṁ samayaṁ bhagavā nāḷandāyaṁ viharati pāvārikambavane. Jednom je Blaženi boravio kraj Nāḷande, u Pāvārikinom mangovom gaju.

Atha kho kevaṭṭo gahapatiputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho kevaṭṭo gahapatiputto bhagavantaṁ etadavoca: Onda Kevaddha, sin nekog kućedomaćina, dođe do Blaženog, sede sa strane, pa ovako reče:

“ayaṁ, bhante, nāḷandā iddhā ceva phītā ca bahujanā ākiṇṇamanussā bhagavati abhippasannā. Poštovani gospodine, ova Nāḷanda je bogata i prosperitetna, prepuna ljudi koji imaju poverenje u Blaženog.

Sādhu, bhante, bhagavā ekaṁ bhikkhuṁ samādisatu, yo uttari manussadhammā iddhipāṭihāriyaṁ karissati; Dobro bi bilo ako bi Blaženi rekao nekom monahu da koristeći svoje natprirodne moći izvede nekakvo čudo.

evāyaṁ nāḷandā bhiyyoso mattāya bhagavati abhippasīdissatī”ti. Na taj način će Nāḷanda steći još veće poverenje u Blaženog.”

Evaṁ vutte, bhagavā kevaṭṭaṁ gahapatiputtaṁ etadavoca: Kada to bi rečeno, Blaženi mu ovako odgovori:

“na kho ahaṁ, kevaṭṭa, bhikkhūnaṁ evaṁ dhammaṁ desemi: „Kevaddha, ja ne podučavam monahe na taj način:

‘etha tumhe, bhikkhave, gihīnaṁ odātavasanānaṁ uttari manussadhammā iddhipāṭihāriyaṁ karothā’”ti. ’Hajdete, monasi, koristeći svoje natprirodne moći, izvedite čudo pred u belo obučenim kućedomaćinima.’”

Dutiyampi kho kevaṭṭo gahapatiputto bhagavantaṁ etadavoca: Po drugi put Kevaddha, sin kućedomaćina, zatraži od Blaženog isto.

“nāhaṁ, bhante, bhagavantaṁ dhaṁsemi;

api ca evaṁ vadāmi:

‘ayaṁ, bhante, nāḷandā iddhā ceva phītā ca bahujanā ākiṇṇamanussā bhagavati abhippasannā.

Sādhu, bhante, bhagavā ekaṁ bhikkhuṁ samādisatu, yo uttari manussadhammā iddhipāṭihāriyaṁ karissati;

evāyaṁ nāḷandā bhiyyoso mattāya bhagavati abhippasīdissatī’”ti.

Dutiyampi kho bhagavā kevaṭṭaṁ gahapatiputtaṁ etadavoca: I Blaženi mu na isti način odgovori.

“na kho ahaṁ, kevaṭṭa, bhikkhūnaṁ evaṁ dhammaṁ desemi:

‘etha tumhe, bhikkhave, gihīnaṁ odātavasanānaṁ uttari manussadhammā iddhipāṭihāriyaṁ karothā’”ti.

Tatiyampi kho kevaṭṭo gahapatiputto bhagavantaṁ etadavoca: I po treći put Kevaddha, sin kućedomaćina, ovako reče Blaženom.

“nāhaṁ, bhante, bhagavantaṁ dhaṁsemi; „Ne navaljujem na Blaženog,

api ca evaṁ vadāmi: ali opet kažem:

‘ayaṁ, bhante, nāḷandā iddhā ceva phītā ca bahujanā ākiṇṇamanussā bhagavati abhippasannā. Poštovani gospodine, ova Nāḷanda je bogata i prosperitetna, prepuna ljudi koji imaju poverenje u Blaženog.

Sādhu, bhante, bhagavā ekaṁ bhikkhuṁ samādisatu, yo uttari manussadhammā iddhipāṭihāriyaṁ karissati. Dobro bi bilo ako bi Blaženi rekao nekom monahu da koristeći svoje natprirodne moći izvede nekakvo čudo.

Evāyaṁ nāḷandā bhiyyoso mattāya bhagavati abhippasīdissatī’”ti. Na taj način će Nāḷanda steći još veće poverenje u Blaženog.’”

1. Iddhipāṭihāriya 1. Činjenje čuda

“Tīṇi kho imāni, kevaṭṭa, pāṭihāriyāni mayā sayaṁ abhiññā sacchikatvā paveditāni. „Kevaddha, tri su vrste čuda koje objavljujem, pošto sam ih sam lično razumeo i iskusio.

Katamāni tīṇi? Koje tri?

Iddhipāṭihāriyaṁ, ādesanāpāṭihāriyaṁ, anusāsanīpāṭihāriyaṁ. To su čudo psihičke moći, čudo vidovitosti i čudo pouke.

Katamañca, kevaṭṭa, iddhipāṭihāriyaṁ? A kakvo je to čudo psihičke moći?

Idha, kevaṭṭa, bhikkhu anekavihitaṁ iddhividhaṁ paccanubhoti—ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hoti; āvibhāvaṁ tirobhāvaṁ tirokuṭṭaṁ tiropākāraṁ tiropabbataṁ asajjamāno gacchati seyyathāpi ākāse; pathaviyāpi ummujjanimujjaṁ karoti seyyathāpi udake; udakepi abhijjamāne gacchati seyyathāpi pathaviyaṁ; ākāsepi pallaṅkena kamati seyyathāpi pakkhī sakuṇo; imepi candimasūriye evaṁ mahiddhike evaṁ mahānubhāve pāṇinā parāmasati parimajjati; yāva brahmalokāpi kāyena vasaṁ vatteti. Tako, Kevaddha, monah ispoljava različite vrste natprirodnih moći: iz jednog bića se pretvara u mnogobrojna, a iz mnogobrojnih opet u jedno; iz vidljivog bića se pretvara u nevidljivo; nesmetano prolazi kroz zidove, bedeme i bregove, kao kroz vazduh; uranja u zemlju i izranja iz nje kao iz vode; hoda po vodi, a da je i ne ustalasa, kao po zemlji; kreće se vazduhom ukrštenih nogu, poput ptice; u stanju je da rukom dotakne i miluje Mesec i Sunce, tako moćne i velike; telesno se uzdiže, čak do sveta boga Brahme.

Tamenaṁ aññataro saddho pasanno passati taṁ bhikkhuṁ anekavihitaṁ iddhividhaṁ paccanubhontaṁ—ekopi hutvā bahudhā hontaṁ, bahudhāpi hutvā eko hontaṁ; āvibhāvaṁ tirobhāvaṁ; tirokuṭṭaṁ tiropākāraṁ tiropabbataṁ asajjamānaṁ gacchantaṁ seyyathāpi ākāse; pathaviyāpi ummujjanimujjaṁ karontaṁ seyyathāpi udake; udakepi abhijjamāne gacchantaṁ seyyathāpi pathaviyaṁ; ākāsepi pallaṅkena kamantaṁ seyyathāpi pakkhī sakuṇo; imepi candimasūriye evaṁ mahiddhike evaṁ mahānubhāve pāṇinā parāmasantaṁ parimajjantaṁ yāva brahmalokāpi kāyena vasaṁ vattentaṁ. I onda neki čovek ispunjen poverenjem sve to vidi,

Tamenaṁ so saddho pasanno aññatarassa assaddhassa appasannassa āroceti: pa ispriča nekome u kome nema poverenja, nema predanosti:

‘acchariyaṁ vata bho, abbhutaṁ vata bho, samaṇassa mahiddhikatā mahānubhāvatā. ’Zadivljujuće je to, poštovani, čudesno je to, koliko asketa ima moći, koliko snage!

Amāhaṁ bhikkhuṁ addasaṁ anekavihitaṁ iddhividhaṁ paccanubhontaṁ—ekopi hutvā bahudhā hontaṁ, bahudhāpi hutvā eko hontaṁ …pe… yāva brahmalokāpi kāyena vasaṁ vattentan’ti. Svojim sam ga očima video kako ispoljava različite vrste natprirodnih moći: … telesno se uzdiže, čak do sveta boga Brahme.

Tamenaṁ so assaddho appasanno taṁ saddhaṁ pasannaṁ evaṁ vadeyya: Na to bi mu ovaj u kojem nema poverenje, nema predanosti mogao reći:

‘atthi kho, bho, gandhārī nāma vijjā. ’Postoji čarolija po imenu gandhāri.

Tāya so bhikkhu anekavihitaṁ iddhividhaṁ paccanubhoti—ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hoti …pe… yāva brahmalokāpi kāyena vasaṁ vattetī’ti. Koristeći se njome, taj monah sva ta čuda izvodi.’

Taṁ kiṁ maññasi, kevaṭṭa, „Šta misliš, Kevaddho?

api nu so assaddho appasanno taṁ saddhaṁ pasannaṁ evaṁ vadeyyā”ti? Da li bi mu ovaj u kojem nema poverenje, nema predanosti mogao tako reći?”

“Vadeyya, bhante”ti. „Mogao bi, poštovani.”

“Imaṁ kho ahaṁ, kevaṭṭa, iddhipāṭihāriye ādīnavaṁ sampassamāno iddhipāṭihāriyena aṭṭīyāmi harāyāmi jigucchāmi. Kevaddha, udviđajući tu opasnost, ja upravo zato čudom izvedenim naprirodnim moćima bivam zgrožen, postiđen i zgađen.

2. Ādesanāpāṭihāriya 2. Čudo vidovitosti

Katamañca, kevaṭṭa, ādesanāpāṭihāriyaṁ? A kakvo je to čudo vidovitosti?

Idha, kevaṭṭa, bhikkhu parasattānaṁ parapuggalānaṁ cittampi ādisati, cetasikampi ādisati, vitakkitampi ādisati, vicāritampi ādisati: Tako, Kevaddha, monah drugih bića, objavljuje um, mentalno stanje, misli, razmišljanje drugih osoba:

‘evampi te mano, itthampi te mano, itipi te cittan’ti. ’Takve su ti misli, razmišljaš o tome i tome, stanje tvog uma je takvo.’

Tamenaṁ aññataro saddho pasanno passati taṁ bhikkhuṁ parasattānaṁ parapuggalānaṁ cittampi ādisantaṁ, cetasikampi ādisantaṁ, vitakkitampi ādisantaṁ, vicāritampi ādisantaṁ: I onda neki čovek ispunjen poverenjem sve to vidi,

‘evampi te mano, itthampi te mano, itipi te cittan’ti.

Tamenaṁ so saddho pasanno aññatarassa assaddhassa appasannassa āroceti: pa ispriča nekome u kome nema poverenja, nema predanosti:

‘acchariyaṁ vata bho, abbhutaṁ vata bho, samaṇassa mahiddhikatā mahānubhāvatā. ’Zadivljujuće je to, poštovani, čudesno je to, koliko asketa ima moći, koliko snage!

Amāhaṁ bhikkhuṁ addasaṁ parasattānaṁ parapuggalānaṁ cittampi ādisantaṁ, cetasikampi ādisantaṁ, vitakkitampi ādisantaṁ, vicāritampi ādisantaṁ: Svojim sam očima video tog monaha kako objavljuje um, mentalno stanje, misli, razmišljanje drugih bića, drugih osoba:

“evampi te mano, itthampi te mano, itipi te cittan”’ti. ’Takve su ti misli, razmišljaš o tome i tome, stanje tvog uma je takvo.’

Tamenaṁ so assaddho appasanno taṁ saddhaṁ pasannaṁ evaṁ vadeyya: Na to bi mu ovaj u kojem nema poverenje, nema predanosti mogao reći:

‘atthi kho, bho, maṇikā nāma vijjā; ’Postoji čarolija po imenu maṇikā.

tāya so bhikkhu parasattānaṁ parapuggalānaṁ cittampi ādisati, cetasikampi ādisati, vitakkitampi ādisati, vicāritampi ādisati: Koristeći se njome, Kevaddho, monah objavljuje um, mentalno stanje, misli, razmišljanje drugih bića, drugih osoba.’

“evampi te mano, itthampi te mano, itipi te cittan”’ti.

Taṁ kiṁ maññasi, kevaṭṭa, „Šta misliš, Kevaddho?

api nu so assaddho appasanno taṁ saddhaṁ pasannaṁ evaṁ vadeyyā”ti? Da li bi mu ovaj u kojem nema poverenje, nema predanosti mogao tako reći?”

“Vadeyya, bhante”ti. „Mogao bi, poštovani.”

“Imaṁ kho ahaṁ, kevaṭṭa, ādesanāpāṭihāriye ādīnavaṁ sampassamāno ādesanāpāṭihāriyena aṭṭīyāmi harāyāmi jigucchāmi. Kevaddha, udviđajući tu opasnost u vidovitosti, ja upravo zato vidovitošću bivam zgrožen, postiđen i zgađen.

3. Anusāsanīpāṭihāriya 3. Čudo pouke

Katamañca, kevaṭṭa, anusāsanīpāṭihāriyaṁ? A kakvo je to čudo pouke?

Idha, kevaṭṭa, bhikkhu evamanusāsati: Tako, Kevaddho, monah savetuje:

‘evaṁ vitakketha, mā evaṁ vitakkayittha, evaṁ manasikarotha, mā evaṁ manasākattha, idaṁ pajahatha, idaṁ upasampajja viharathā’ti. ’Ovako bi trebalo da razmišljaš, a ne onako; usmeri pažnju na to, ne na ono; ovo napusti i živi posvetivši se onome.’

Idaṁ vuccati, kevaṭṭa, anusāsanīpāṭihāriyaṁ. To se, Kevaddho, naziva čudom pouke.

Puna caparaṁ, kevaṭṭa, idha tathāgato loke uppajjati arahaṁ sammāsambuddho …pe… Sem toga, Tathāgata se pojavi u ovome svetu, plemenit i potpuno probuđen, usavršen u znanju i ponašanju, srećan, znalac svetova, nenadmašni vodič onima kojima je potreban putokaz, učitelj božanskim i ljudskim bićima, budan, blažen. Snagom vlastite spoznaje razumeo je i zna da objasni ovaj svet, njegove dobre i zle duhove, božanstva, pokolenja isposnika i sveštenika, plemenitih i običnih ljudi. On propoveda učenje i slovom i duhom, divno na početku, divno u sredini, divno na kraju; upućuje na potpuno savršen i pročišćen svetački život. …

Evaṁ kho, kevaṭṭa, bhikkhu sīlasampanno hoti …pe… Na taj način, Kevaddho, monah je usavršen u vrlini…

paṭhamaṁ jhānaṁ upasampajja viharati. On ulazi i ostaje na prvom stupnju zadubljenja.

Idampi vuccati, kevaṭṭa, anusāsanīpāṭihāriyaṁ …pe… I to se, Kevaddho, naziva čudom pouke…

dutiyaṁ jhānaṁ …pe… drugo zadubljenje…

tatiyaṁ jhānaṁ …pe… treće zadubljenje…

catutthaṁ jhānaṁ upasampajja viharati. On ulazi i ostaje na četvrtom stupnju zadubljenja.

Idampi vuccati, kevaṭṭa, anusāsanīpāṭihāriyaṁ …pe… I to se, Kevaddho, naziva čudom pouke…

ñāṇadassanāya cittaṁ abhinīharati abhininnāmeti …pe… Svoj um okreće i usmerava ka znanju i viđenju…

idampi vuccati, kevaṭṭa, anusāsanīpāṭihāriyaṁ …pe… I to se, Kevaddho, naziva čudom pouke…

nāparaṁ itthattāyāti pajānāti …pe… On razume: ’…nema više preporađanja u bilo koji oblik bivanja’.

idampi vuccati, kevaṭṭa, anusāsanīpāṭihāriyaṁ. I to se, Kevaddho, naziva čudom pouke…

Imāni kho, kevaṭṭa, tīṇi pāṭihāriyāni mayā sayaṁ abhiññā sacchikatvā paveditāni. „Kevaddho, to su tri vrste čuda koje objavljujem, pošto sam ih sam lično razumeo i iskusio.

4. Bhūtanirodhesakabhikkhuvatthu 4. Priča o monaku u potrazi za krajem počela

Bhūtapubbaṁ, kevaṭṭa, imasmiññeva bhikkhusaṅghe aññatarassa bhikkhuno evaṁ cetaso parivitakko udapādi: Jednom je, Kevaddo, u ovoj monaškoj zajednici nekom monahu pala na um ovakva misao:

‘kattha nu kho ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṁ—pathavīdhātu āpodhātu tejodhātu vāyodhātū’ti? ’Gde li to ova četiri velika počela nestaju bez ostatka, a to su: zemlja, voda, vatra i vazduh?’

Atha kho so, kevaṭṭa, bhikkhu tathārūpaṁ samādhiṁ samāpajji, yathāsamāhite citte devayāniyo maggo pāturahosi. Onda taj monah utonu u takvu vrstu koncentracije, pri kojoj se u tako smirenom umu otvori put ka božanstvima.

Atha kho so, kevaṭṭa, bhikkhu yena cātumahārājikā devā tenupasaṅkami; upasaṅkamitvā cātumahārājike deve etadavoca: Tako monah ode do božanstava sveta četiri kralja i kada je stigao, upita ih:

‘kattha nu kho, āvuso, ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṁ—pathavīdhātu āpodhātu tejodhātu vāyodhātū’ti? ’Poštovani, gde li to ova četiri velika počela nestaju bez ostatka, a to su: zemlja, voda, vatra i vazduh?’

Evaṁ vutte, kevaṭṭa, cātumahārājikā devā taṁ bhikkhuṁ etadavocuṁ: Kada to bi rečeno, božanstva mu ovako odgovoriše:

‘mayampi kho, bhikkhu, na jānāma: ’Monaše, mi to ne znamo.

“yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṁ—pathavīdhātu āpodhātu tejodhātu vāyodhātū”ti.

Atthi kho, bhikkhu, cattāro mahārājāno amhehi abhikkantatarā ca paṇītatarā ca. Ali postoje četiri velika kralja, koji su uzvišeniji i suptilniji od nas.

Te kho etaṁ jāneyyuṁ: Oni bi trebalo to da znaju.’

“yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṁ—pathavīdhātu āpodhātu tejodhātu vāyodhātū”’ti.

Atha kho so, kevaṭṭa, bhikkhu yena cattāro mahārājāno tenupasaṅkami; upasaṅkamitvā cattāro mahārāje etadavoca: Onda taj monah ode do četiri velika kralja i kada je stigao, upita ih:

‘kattha nu kho, āvuso, ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṁ—pathavīdhātu āpodhātu tejodhātu vāyodhātū’ti? ’Poštovani, gde li to ova četiri velika počela nestaju bez ostatka, a to su: zemlja, voda, vatra i vazduh?’

Evaṁ vutte, kevaṭṭa, cattāro mahārājāno taṁ bhikkhuṁ etadavocuṁ: Kada to bi rečeno, četiri velika kralja mu ovako odgovoriše:

‘mayampi kho, bhikkhu, na jānāma: ’Monaše, mi to ne znamo.

“yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṁ—pathavīdhātu, āpodhātu tejodhātu vāyodhātū”ti.

Atthi kho, bhikkhu, tāvatiṁsā nāma devā amhehi abhikkantatarā ca paṇītatarā ca. Ali postoje božanstva neba trideset trojice, koja su uzvišenija i suptilnija od nas.

Te kho etaṁ jāneyyuṁ: Oni bi trebalo to da znaju.’

“yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṁ—pathavīdhātu āpodhātu tejodhātu vāyodhātū”’ti.

Atha kho so, kevaṭṭa, bhikkhu yena tāvatiṁsā devā tenupasaṅkami; upasaṅkamitvā tāvatiṁse deve etadavoca: Tako monah ode do božanstava sveta trideset trojicea i kad je stigao, upita ih:

‘kattha nu kho, āvuso, ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṁ—pathavīdhātu āpodhātu tejodhātu vāyodhātū’ti? ’Poštovani, gde li to ova četiri velika počela nestaju bez ostatka, a to su: zemlja, voda, vatra i vazduh?’

Evaṁ vutte, kevaṭṭa, tāvatiṁsā devā taṁ bhikkhuṁ etadavocuṁ: Kada to bi rečeno, božanstva neba trideset trojice mu ovako odgovoriše:

‘mayampi kho, bhikkhu, na jānāma: ’Monaše, mi to ne znamo.

“yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṁ—pathavīdhātu āpodhātu tejodhātu vāyodhātū”ti.

Atthi kho, bhikkhu, sakko nāma devānamindo amhehi abhikkantataro ca paṇītataro ca. Ali postoji Sakka, vladar bogova, koji je uzvišeniji i suptilniji od nas.

So kho etaṁ jāneyya: On bi to trebalo da zna.’

“yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṁ—pathavīdhātu āpodhātu tejodhātu vāyodhātū”’ti.

Atha kho so, kevaṭṭa, bhikkhu yena sakko devānamindo tenupasaṅkami; upasaṅkamitvā sakkaṁ devānamindaṁ etadavoca: Tako monah ode do Sakke, vladara bogova, i kada je stigao, upita ga:

‘kattha nu kho, āvuso, ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṁ—pathavīdhātu āpodhātu tejodhātu vāyodhātū’ti? ’Poštovani, gde li to ova četiri velika počela nestaju bez ostatka, a to su: zemlja, voda, vatra i vazduh?’

Evaṁ vutte, kevaṭṭa, sakko devānamindo taṁ bhikkhuṁ etadavoca: Kada to bi rečeno, Sakka, vladar bogova, ovako mu odgovori:

‘ahampi kho, bhikkhu, na jānāmi: ’Monaše, ja to ne znam.

“yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṁ—pathavīdhātu āpodhātu tejodhātu vāyodhātū”ti.

Atthi kho, bhikkhu, yāmā nāma devā …pe… Ali postoje božanstva sveta Yāme…

suyāmo nāma devaputto … božanstvo Suyāma…

tusitā nāma devā … božanstva Tusitā neba…

santussito nāma devaputto … božanstvo Santussita…

nimmānaratī nāma devā … božanstva koja se oduševljavaju stvaranjem…

sunimmito nāma devaputto … božanstvo Sunimmita…

paranimmitavasavattī nāma devā … paranimmitavasavattī božanstva…

vasavattī nāma devaputto amhehi abhikkantataro ca paṇītataro ca. božanski sin Vasavattī, koji je uzvišeniji i suptilniji od nas.

So kho etaṁ jāneyya: Ono bi to trebalo da zna.’

“yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṁ—pathavīdhātu āpodhātu tejodhātu vāyodhātū”’ti.

Atha kho so, kevaṭṭa, bhikkhu yena vasavattī devaputto tenupasaṅkami; upasaṅkamitvā vasavattiṁ devaputtaṁ etadavoca: Tako monah ode do božanstva Vasavattīja i kada je stigao, upita ga:

‘kattha nu kho, āvuso, ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṁ—pathavīdhātu āpodhātu tejodhātu vāyodhātū’ti? ’Poštovani, gde li to ova četiri velika počela nestaju bez ostatka, a to su: zemlja, voda, vatra i vazduh?’

Evaṁ vutte, kevaṭṭa, vasavattī devaputto taṁ bhikkhuṁ etadavoca: Kada to bi rečeno, Vasavattī mu ovako odgovori:

‘ahampi kho, bhikkhu, na jānāmi: ’Monaše, ja to ne znam.

“yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṁ—pathavīdhātu āpodhātu tejodhātu vāyodhātū”ti.

Atthi kho, bhikkhu, brahmakāyikā nāma devā amhehi abhikkantatarā ca paṇītatarā ca. Ali postoje božanstva u pratnji boga Brahme, koja su uzvišenija i suptilnija od mene.

Te kho etaṁ jāneyyuṁ: Ona bi to trebalo da znaju.’

“yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṁ—pathavīdhātu āpodhātu tejodhātu vāyodhātū”’ti.

Atha kho so, kevaṭṭa, bhikkhu tathārūpaṁ samādhiṁ samāpajji, yathāsamāhite citte brahmayāniyo maggo pāturahosi. Onda taj monah utonu u takvu vrstu koncentracije, pri kojoj se u tako smirenom umu otvori put ka svetu Brahme.

Atha kho so, kevaṭṭa, bhikkhu yena brahmakāyikā devā tenupasaṅkami; upasaṅkamitvā brahmakāyike deve etadavoca: Tako monah ode do božanstava u pratnji boga Brahme i kada je stigao, upita ih:

‘kattha nu kho, āvuso, ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṁ—pathavīdhātu āpodhātu tejodhātu vāyodhātū’ti? ’Gde li to ova četiri velika počela nestaju bez ostatka, a to su: zemlja, voda, vatra i vazduh?’

Evaṁ vutte, kevaṭṭa, brahmakāyikā devā taṁ bhikkhuṁ etadavocuṁ: Kada to bi rečeno, božanstva mu ovako odgovoriše:

‘mayampi kho, bhikkhu, na jānāma: ’Monaše, mi to ne znamo.

“yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṁ—pathavīdhātu āpodhātu tejodhātu vāyodhātū”ti.

Atthi kho, bhikkhu, brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhabyānaṁ amhehi abhikkantataro ca paṇītataro ca. Ali postoji Brahmā, veliki Brahmā, neporaženi, nepobedivi, univerzalni mudrac, silni, vrhovno božanstvo, tvorac, kreator, najbolji, roditelj, regulator, otac onima koji su rođeni i onima koji će tek biti rođeni. On je uzvišeniji i suptilniji od nas.

So kho etaṁ jāneyya: Ono bi to trebalo da zna.’

“yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṁ—pathavīdhātu āpodhātu tejodhātu vāyodhātū”’ti.

‘Kahaṁ panāvuso, etarahi so mahābrahmā’ti? ’Ali, poštovani, gde je sada veliki Brahmā?’

‘Mayampi kho, bhikkhu, na jānāma, yattha vā brahmā yena vā brahmā yahiṁ vā brahmā; ’Monaše, mi ne znamo gde je Brahmā, kako je Brahmā, ni odakle će doći;

api ca, bhikkhu, yathā nimittā dissanti, āloko sañjāyati, obhāso pātubhavati, brahmā pātubhavissati, brahmuno hetaṁ pubbanimittaṁ pātubhāvāya, yadidaṁ āloko sañjāyati, obhāso pātubhavatī’ti. ali kada se pojave znaci, pojavi svetlost, kada sjaj postane vidljiv, tada će se Brahmā pojaviti. Jer to su predznaci njegovog pojavljivanja.

Atha kho so, kevaṭṭa, mahābrahmā nacirasseva pāturahosi. I ubrzo se, Kevaddho, Brahmā zaista pojavio.

Atha kho so, kevaṭṭa, bhikkhu yena so mahābrahmā tenupasaṅkami; upasaṅkamitvā taṁ mahābrahmānaṁ etadavoca: Onda monah priđe velikom Brahmi i upita ga:

‘kattha nu kho, āvuso, ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṁ—pathavīdhātu āpodhātu tejodhātu vāyodhātū’ti? ’Poštovani, gde li to ova četiri velika počela nestaju bez ostatka, a to su: zemlja, voda, vatra i vazduh?’

Evaṁ vutte, kevaṭṭa, so mahābrahmā taṁ bhikkhuṁ etadavoca: Kada to bi rečeno, Veliki Brahmā ovako mu odgovori:

‘ahamasmi, bhikkhu, brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhabyānan’ti. ’Ja sam Brahmā, veliki Brahmā, neporaženi, nepobedivi, univerzalni mudrac, silni, vrhovno božanstvo, tvorac, kreator, najbolji, roditelj, regulator, otac onima koji su rođeni i onima koji će tek biti rođeni.

Dutiyampi kho so, kevaṭṭa, bhikkhu taṁ mahābrahmānaṁ etadavoca: Po drugi put…

‘na khohaṁ taṁ, āvuso, evaṁ pucchāmi:

“tvamasi brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhabyānan”ti.

Evañca kho ahaṁ taṁ, āvuso, pucchāmi:

“kattha nu kho, āvuso, ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṁ—pathavīdhātu āpodhātu tejodhātu vāyodhātū”’ti?

Dutiyampi kho so, kevaṭṭa, mahābrahmā taṁ bhikkhuṁ etadavoca:

‘ahamasmi, bhikkhu, brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhabyānan’ti.

Tatiyampi kho so, kevaṭṭa, bhikkhu taṁ mahābrahmānaṁ etadavoca: Po treći put monah ovako reče velikom Brahmi:

‘na khohaṁ taṁ, āvuso, evaṁ pucchāmi: ’Poštovani, ja vas ne pitam da li ste vi

“tvamasi brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhabyānan”ti. Brahmā, veliki Brahmā, neporaženi, nepobedivi, univerzalni mudrac, silni, vrhovno božanstvo, tvorac, kreator, najbolji, roditelj, regulator, otac onima koji su rođeni i onima koji će tek biti rođeni.

Evañca kho ahaṁ taṁ, āvuso, pucchāmi: Ja vas pitam sledeće:

“kattha nu kho, āvuso, ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṁ—pathavīdhātu āpodhātu tejodhātu vāyodhātū”’ti? ’Poštovani, gde li to ova četiri velika počela nestaju bez ostatka, a to su: zemlja, voda, vatra i vazduh?’

Atha kho so, kevaṭṭa, mahābrahmā taṁ bhikkhuṁ bāhāyaṁ gahetvā ekamantaṁ apanetvā taṁ bhikkhuṁ etadavoca: Onda Brahmā uhvati monaha za ruku i povede ga u stranu, pa reče:

‘ime kho maṁ, bhikkhu, brahmakāyikā devā evaṁ jānanti, “natthi kiñci brahmuno aññātaṁ, natthi kiñci brahmuno adiṭṭhaṁ, natthi kiñci brahmuno aviditaṁ, natthi kiñci brahmuno asacchikatan”ti. ’Ova božanstva iz moje pratnje veruju: „Ne postoji ništa što Brahmā ne zna, ne vidi, ne razume i nije iskusio.”

Tasmāhaṁ tesaṁ sammukhā na byākāsiṁ. Zato ti pred njima nisam rekao

Ahampi kho, bhikkhu, na jānāmi yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṁ—pathavīdhātu āpodhātu tejodhātu vāyodhātūti. da ni ja ne znam gde četiri velika počela nestaju bez ostatka, a to su: zemlja, voda, vatra i vazduh?

Tasmātiha, bhikkhu, tuyhevetaṁ dukkaṭaṁ, tuyhevetaṁ aparaddhaṁ, yaṁ tvaṁ taṁ bhagavantaṁ atidhāvitvā bahiddhā pariyeṭṭhiṁ āpajjasi imassa pañhassa veyyākaraṇāya. Zato si, monaše, učinio pogrešno, učinio rđavo, što si u traženju odgovora na svoje pitanje preskočio Blaženoga.

Gaccha tvaṁ, bhikkhu, tameva bhagavantaṁ upasaṅkamitvā imaṁ pañhaṁ puccha, yathā ca te bhagavā byākaroti, tathā naṁ dhāreyyāsī’ti. Idi, monaše, do Blaženog i postavi mu pitanje, a ono što ti on odgovori, dobro zapamti.

Atha kho so, kevaṭṭa, bhikkhu—seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ samiñjeyya; evameva brahmaloke antarahito mama purato pāturahosi. Na to, Kevaddo, onaj monah hitro, kao kada bi snažan čovek ispružio savijenu ruku ili savio ispruženu ruku, nestade iz sveta Brahme i pojavi se preda mnom.

Atha kho so, kevaṭṭa, bhikkhu maṁ abhivādetvā ekamantaṁ nisīdi, ekamantaṁ nisinno kho, kevaṭṭa, so bhikkhu maṁ etadavoca: Poklonivši se, sede on sa strane i ovako mi reče:

‘kattha nu kho, bhante, ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṁ—pathavīdhātu āpodhātu tejodhātu vāyodhātū’ti? ’Poštovani gospodine, gde li to ova četiri velika počela nestaju bez ostatka, a to su: zemlja, voda, vatra i vazduh?’

4.1. Tīradassisakuṇupamā 4.1. Poređenje sa pticom koja traži kopno

Evaṁ vutte, ahaṁ, kevaṭṭa, taṁ bhikkhuṁ etadavocaṁ—Kad to bi rečeno, Kevaddo, ovako mu odgovorih:

bhūtapubbaṁ, bhikkhu, sāmuddikā vāṇijā tīradassiṁ sakuṇaṁ gahetvā nāvāya samuddaṁ ajjhogāhanti. ’Monaše, jednom se neki trgovac, ponevši sa sobom pticu, otisnuo na pučinu.

Te atīradakkhiniyā nāvāya tīradassiṁ sakuṇaṁ muñcanti. I kada nisu nigde mogli da vide kopno, pustili bi je da poleti.

So gacchateva puratthimaṁ disaṁ, gacchati dakkhiṇaṁ disaṁ, gacchati pacchimaṁ disaṁ, gacchati uttaraṁ disaṁ, gacchati uddhaṁ disaṁ, gacchati anudisaṁ. Ona je letela na istok, jug, zapad i sever, nagore i naokolo.

Sace so samantā tīraṁ passati, tathāgatakova hoti. Ako je bilo gde videla kopno, do njega bi odletela.

Sace pana so samantā tīraṁ na passati, tameva nāvaṁ paccāgacchati. Ako pak nigde nije videla kopno, vratila bi se pravo na brod.

Evameva kho tvaṁ, bhikkhu, yato yāva brahmalokā pariyesamāno imassa pañhassa veyyākaraṇaṁ nājjhagā, atha mamaññeva santike paccāgato. Na isti način, otišavši čak do sveta Brahme sa svojim pitanjem, vratio si se pravo kod mene.

Na kho eso, bhikkhu, pañho evaṁ pucchitabbo: Ali tvoje pitanje ne bi trebalo postaviti na ovaj način:

‘kattha nu kho, bhante, ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṁ—pathavīdhātu āpodhātu tejodhātu vāyodhātū’ti? ’Poštovani gospodine, gde li to ova četiri velika počela nestaju bez ostatka, a to su: zemlja, voda, vatra i vazduh?’

Evañca kho eso, bhikkhu, pañho pucchitabbo: Trebalo bi ga postaviti ovako:

‘Kattha āpo ca pathavī, ’Gde to voda i zemlja,

tejo vāyo na gādhati; vatra i vazduh uporišta nemaju;

Kattha dīghañca rassañca, gde to dugo i kratko,

aṇuṁ thūlaṁ subhāsubhaṁ; fino i grubo, lepo i ružno,

Kattha nāmañca rūpañca, gde ime i oblik

asesaṁ uparujjhatī’ti. nestaju bez ostatka?’

Tatra veyyākaraṇaṁ bhavati: Na to je odgovor ovakav:

‘Viññāṇaṁ anidassanaṁ, ’Svet bez manifestovanja,

anantaṁ sabbatopabhaṁ; bez kraja, sva blistava,

Ettha āpo ca pathavī, tu voda i zemlja,

tejo vāyo na gādhati. vatra i vazduh uporišta nemaju;

Ettha dīghañca rassañca, tu dugo i kratko,

aṇuṁ thūlaṁ subhāsubhaṁ; fino i grubo, lepo i ružno,

Ettha nāmañca rūpañca, tu ime i oblik

asesaṁ uparujjhati; nestaju bez ostatka.

Viññāṇassa nirodhena, sa prestankom svesti,

etthetaṁ uparujjhatī’”ti. sve to tu nestaje,’”

Idamavoca bhagavā. Tako reče Blaženi.

Attamano kevaṭṭo gahapatiputto bhagavato bhāsitaṁ abhinandīti. Zadovoljan, Kevaddho, sin kućedomaćina, obradova se rečima Blaženoga.

Kevaṭṭasuttaṁ niṭṭhitaṁ ekādasamaṁ.
PreviousNext