Other Translations: Deutsch , English

From:

PreviousNext

Dīgha Nikāya 16 Zbirka dugih govora 16

Mahāparinibbānasutta Dugi govor o konačnom oslobođenju

Evaṁ me sutaṁ—Ovako sam čuo.

ekaṁ samayaṁ bhagavā rājagahe viharati gijjhakūṭe pabbate. Jednom je Blaženi boravio kraj Rāđagahe, na Lešinarevoj hridi.

Tena kho pana samayena rājā māgadho ajātasattu vedehiputto vajjī abhiyātukāmo hoti. A u to vreme Ađātasattu Vedehiputta, kralj Magadhe, nameravao je da povede rat protiv Vađđija.

So evamāha: Ovako je govorio:

“ahaṁ hime vajjī evaṁmahiddhike evaṁmahānubhāve ucchecchāmi vajjī, vināsessāmi vajjī, anayabyasanaṁ āpādessāmī”ti. „Te Vađđije, makoliko da su snažni i moćni, ja ću razoriti, izazvati njihovu propast, dovesti do uništenja.”

Atha kho rājā māgadho ajātasattu vedehiputto vassakāraṁ brāhmaṇaṁ magadhamahāmattaṁ āmantesi: Onda kralj Ađātasattu reče svom glavnom savetniku brahmanu Vassakāri:

“ehi tvaṁ, brāhmaṇa, yena bhagavā tenupasaṅkama; upasaṅkamitvā mama vacanena bhagavato pāde sirasā vandāhi, appābādhaṁ appātaṅkaṁ lahuṭṭhānaṁ balaṁ phāsuvihāraṁ puccha: „Hajde, brahmane, idi do Blaženog, pokloni mu se do nogu u moje ime i upitaj ga živi li bez poteškoća, ima li kakvih bolesti, služe li ga zdravlje i snaga, živi li udobno.

‘rājā, bhante, māgadho ajātasattu vedehiputto bhagavato pāde sirasā vandati, appābādhaṁ appātaṅkaṁ lahuṭṭhānaṁ balaṁ phāsuvihāraṁ pucchatī’ti.

Evañca vadehi: Takođe mu reci:

‘rājā, bhante, māgadho ajātasattu vedehiputto vajjī abhiyātukāmo. ’Poštovani gospodine, Ađātasattu Vedehiputta, kralj Magadhe, namerava da povede rat protiv Vađđija.

So evamāha: On ovako kaže:

“ahaṁ hime vajjī evaṁmahiddhike evaṁmahānubhāve ucchecchāmi vajjī, vināsessāmi vajjī, anayabyasanaṁ āpādessāmī”’ti.

Yathā te bhagavā byākaroti, taṁ sādhukaṁ uggahetvā mama āroceyyāsi. Dobro zapamti šta će ti Blaženi na to odgovoriti i dođi da mi to preneseš.

Na hi tathāgatā vitathaṁ bhaṇantī”ti. Tathāgate ne govore laži.”

1. Vassakārabrāhmaṇa 1. Brahman Vassakāra

“Evaṁ, bho”ti kho vassakāro brāhmaṇo magadhamahāmatto rañño māgadhassa ajātasattussa vedehiputtassa paṭissutvā bhaddāni bhaddāni yānāni yojetvā bhaddaṁ bhaddaṁ yānaṁ abhiruhitvā bhaddehi bhaddehi yānehi rājagahamhā niyyāsi, yena gijjhakūṭo pabbato tena pāyāsi. „Da, vaše visočanstvo,” odgovori brahman i naredi da se pripremi veliki broj svečanih kočija, pope se na jednu od njih i praćen ostalima izveze se iz Rađagahe ka Lešinarevoj hridi.

Yāvatikā yānassa bhūmi, yānena gantvā, yānā paccorohitvā pattikova yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṁ sammodi. Vozio se u kočiji dokle je bilo moguće, pa onda sa nje siđe i peške stiže do Blaženog. Kada je stigao, pozdravi se sa njim,

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho vassakāro brāhmaṇo magadhamahāmatto bhagavantaṁ etadavoca: a kad taj učtivi i prijateljski razgovor bi završen, sede sa strane i reče:

“rājā, bho gotama, māgadho ajātasattu vedehiputto bhoto gotamassa pāde sirasā vandati, appābādhaṁ appātaṅkaṁ lahuṭṭhānaṁ balaṁ phāsuvihāraṁ pucchati. „Poštovani gospodine, Ađātasattu Vedehiputta, kralj Magadhe, klanja se do nogu Blaženog i pita ga živi li bez poteškoća, ima li kakvih bolesti, služe li ga zdravlje i snaga, živi li udobno.

Rājā, bho gotama, māgadho ajātasattu vedehiputto vajjī abhiyātukāmo. Takođe, kralj Ađātasattu namerava da povede rat protiv Vađđija.

So evamāha: On ovako kaže:

‘ahaṁ hime vajjī evaṁmahiddhike evaṁmahānubhāve ucchecchāmi vajjī, vināsessāmi vajjī, anayabyasanaṁ āpādessāmī’”ti. „Te Vađđije, makoliko da su snažni i moćni, ja ću razoriti, izazvati njihovu propast, dovesti do uništenja.”

2. Rājaaparihāniyadhamma 2. Načela na kojima zajednica opstaje

Tena kho pana samayena āyasmā ānando bhagavato piṭṭhito ṭhito hoti bhagavantaṁ bījayamāno. Tom prilikom poštovani Ānanda je stajao kraj Blaženog i hladio ga lepezom.

Atha kho bhagavā āyasmantaṁ ānandaṁ āmantesi: Onda mu Blaženi reče:

“kinti te, ānanda, sutaṁ, ‘vajjī abhiṇhaṁ sannipātā sannipātabahulā’”ti? (1) „Ānanda, jesi li čuo kako se Vađđi često okupljaju u svom veću, kako se redovno sastaju?”

“Sutaṁ metaṁ, bhante: ‘vajjī abhiṇhaṁ sannipātā sannipātabahulā’”ti. „Da, poštovani gospodine, čuo sam o tome.”

“Yāvakīvañca, ānanda, vajjī abhiṇhaṁ sannipātā sannipātabahulā bhavissanti, vuddhiyeva, ānanda, vajjīnaṁ pāṭikaṅkhā, no parihāni. „Ānanda, sve dok se Vađđi često okupljaju u svom veću, redovno sastaju, može se očekivati da oni napreduju, a ne da propadaju.

Kinti te, ānanda, sutaṁ, ‘vajjī samaggā sannipatanti, samaggā vuṭṭhahanti, samaggā vajjikaraṇīyāni karontī’”ti? (2) A jesi li, Ānanda, čuo kako se Vađđiji u slozi sastaju, u slozi razilaze, u slozi svoje poslove obavljaju?”

“Sutaṁ metaṁ, bhante: ‘vajjī samaggā sannipatanti, samaggā vuṭṭhahanti, samaggā vajjikaraṇīyāni karontī’”ti. ”Da, poštovani gospodine, čuo sam o tome.”

“Yāvakīvañca, ānanda, vajjī samaggā sannipatissanti, samaggā vuṭṭhahissanti, samaggā vajjikaraṇīyāni karissanti, vuddhiyeva, ānanda, vajjīnaṁ pāṭikaṅkhā, no parihāni. „Ānanda, sve dok se Vađđiji u slozi sastaju, u slozi razilaze, u slozi svoje poslove obavljaju, može se očekivati da oni napreduju, a ne da propadaju.

Kinti te, ānanda, sutaṁ, ‘vajjī apaññattaṁ na paññapenti, paññattaṁ na samucchindanti, yathāpaññatte porāṇe vajjidhamme samādāya vattantī’”ti? (3) A jesi li, Ānanda, čuo da Vađđiji ne proglašavaju pravilom nešto što već ne važi kao pravilo, ne ukidaju ono što već važi kao pravilo i drže se onoga što znaju kao svoj zakon od davnina?”

“Sutaṁ metaṁ, bhante: ‘vajjī apaññattaṁ na paññapenti, paññattaṁ na samucchindanti, yathāpaññatte porāṇe vajjidhamme samādāya vattantī’”ti. „Da, poštovani gospodine, čuo sam o tome.”

“Yāvakīvañca, ānanda, vajjī apaññattaṁ na paññapessanti, paññattaṁ na samucchindissanti, yathāpaññatte porāṇe vajjidhamme samādāya vattissanti, vuddhiyeva, ānanda, vajjīnaṁ pāṭikaṅkhā, no parihāni. „Ānanda, sve dok Vađđiji ne proglašavaju pravilom nešto što već ne važi kao pravilo, ne ukidaju ono što već važi kao pravilo i drže se onoga što znaju kao svoj zakon od davnina, može se očekivati da oni napreduju, a ne da propadaju.

Kinti te, ānanda, sutaṁ, ‘vajjī ye te vajjīnaṁ vajjimahallakā, te sakkaronti garuṁ karonti mānenti pūjenti, tesañca sotabbaṁ maññantī’”ti? (4) A jesi li, Ānanda, čuo da Vađđiji poštuju one među sobom koji su stari, ophode se sa njima sa poštovanjem, uvažavaju i slave, smatraju da njihove reči vredi saslušati?”

“Sutaṁ metaṁ, bhante: ‘vajjī ye te vajjīnaṁ vajjimahallakā, te sakkaronti garuṁ karonti mānenti pūjenti, tesañca sotabbaṁ maññantī’”ti. „Da, poštovani gospodine, čuo sam o tome.”

“Yāvakīvañca, ānanda, vajjī ye te vajjīnaṁ vajjimahallakā, te sakkarissanti garuṁ karissanti mānessanti pūjessanti, tesañca sotabbaṁ maññissanti, vuddhiyeva, ānanda, vajjīnaṁ pāṭikaṅkhā, no parihāni. „Ānanda, sve dok Vađđiji poštuju one među sobom koji su stari, ophode se sa njima sa poštovanjem, uvažavaju i slave, smatraju da njihove reči vredi saslušati, može se očekivati da oni napreduju, a ne da propadaju.

Kinti te, ānanda, sutaṁ, ‘vajjī yā tā kulitthiyo kulakumāriyo, tā na okkassa pasayha vāsentī’”ti? (5) A jesi li, Ānanda, čuo da Vađđiji poštuju žene i devojke među sobom i ne prisiljavaju ih otmicom da žive sa njima?”

“Sutaṁ metaṁ, bhante: ‘vajjī yā tā kulitthiyo kulakumāriyo tā na okkassa pasayha vāsentī’”ti. „Da, poštovani gospodine, čuo sam o tome.”

“Yāvakīvañca, ānanda, vajjī yā tā kulitthiyo kulakumāriyo, tā na okkassa pasayha vāsessanti, vuddhiyeva, ānanda, vajjīnaṁ pāṭikaṅkhā, no parihāni. „Ānanda, sve dok Vađđiji poštuju žene i devojke među sobom i ne prisiljavaju ih otmicom da žive sa njima, može se očekivati da oni napreduju, a ne da propadaju.

Kinti te, ānanda, sutaṁ, ‘vajjī yāni tāni vajjīnaṁ vajjicetiyāni abbhantarāni ceva bāhirāni ca, tāni sakkaronti garuṁ karonti mānenti pūjenti, tesañca dinnapubbaṁ katapubbaṁ dhammikaṁ baliṁ no parihāpentī’”ti? (6) A jesi li, Ānanda, čuo da Vađđiji poštuju svoja svetilišta, bilo da su u gradu ili izvan, uvažavaju i slave, ne uskraćuju im ono što im s pravom pripada, baš kao što su to činili i ranije?”

“Sutaṁ metaṁ, bhante: ‘vajjī yāni tāni vajjīnaṁ vajjicetiyāni abbhantarāni ceva bāhirāni ca, tāni sakkaronti garuṁ karonti mānenti pūjenti tesañca dinnapubbaṁ katapubbaṁ dhammikaṁ baliṁ no parihāpentī’”ti. „Da, poštovani gospodine, čuo sam o tome.”

“Yāvakīvañca, ānanda, vajjī yāni tāni vajjīnaṁ vajjicetiyāni abbhantarāni ceva bāhirāni ca, tāni sakkarissanti garuṁ karissanti mānessanti pūjessanti, tesañca dinnapubbaṁ katapubbaṁ dhammikaṁ baliṁ no parihāpessanti, vuddhiyeva, ānanda, vajjīnaṁ pāṭikaṅkhā, no parihāni. „Ānanda, sve dok Vađđiji poštuju svoja svetilišta, bilo da su u gradu ili izvan, uvažavaju i slave, ne uskraćuju im ono što im s pravom pripada, baš kao što su to činili i ranije, može se očekivati da oni napreduju, a ne da propadaju.

Kinti te, ānanda, sutaṁ, ‘vajjīnaṁ arahantesu dhammikā rakkhāvaraṇagutti susaṁvihitā, kinti anāgatā ca arahanto vijitaṁ āgaccheyyuṁ, āgatā ca arahanto vijite phāsu vihareyyun’”ti? (7) A jesi li, Ānanda, čuo da Vađđiji grade boravišta za arahante,4 staraju se o njima, snabdevaju onim što im je potrebno, tako da oni vrli askete koji ne žive u njihovoj zemlji požele da tu dođu, a oni koji su već tu, žive zadovoljni, može se očekivati da oni napreduju, a ne da propadaju?”

“Sutaṁ metaṁ, bhante ‘vajjīnaṁ arahantesu dhammikā rakkhāvaraṇagutti susaṁvihitā kinti anāgatā ca arahanto vijitaṁ āgaccheyyuṁ, āgatā ca arahanto vijite phāsu vihareyyun’”ti. „Da, poštovani gospodine, čuo sam o tome.”

“Yāvakīvañca, ānanda, vajjīnaṁ arahantesu dhammikā rakkhāvaraṇagutti susaṁvihitā bhavissati, kinti anāgatā ca arahanto vijitaṁ āgaccheyyuṁ, āgatā ca arahanto vijite phāsu vihareyyunti. Vuddhiyeva, ānanda, vajjīnaṁ pāṭikaṅkhā, no parihānī”ti. „Ānanda, sve dok Vađđiji grade boravišta za arahante, staraju se o njima, snabdevaju onim što im je potrebno, tako da oni vrli askete koji ne žive u njihovoj zemlji požele da tu dođu, a oni koji su već tu, žive zadovoljni, može se očekivati da Vađđiji napreduju, a ne da propadaju.

Atha kho bhagavā vassakāraṁ brāhmaṇaṁ magadhamahāmattaṁ āmantesi: Onda Blaženi reče brahmanu Vassakāri:

“ekamidāhaṁ, brāhmaṇa, samayaṁ vesāliyaṁ viharāmi sārandade cetiye. „Brahmane, jednom sam živeo blizu Vesālija, kraj Sārandada svetilišta.

Tatrāhaṁ vajjīnaṁ ime satta aparihāniye dhamme desesiṁ. Tu sam podučio Vađđije ovih sedam načela nepropadanja.

Yāvakīvañca, brāhmaṇa, ime satta aparihāniyā dhammā vajjīsu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu vajjī sandississanti, vuddhiyeva, brāhmaṇa, vajjīnaṁ pāṭikaṅkhā, no parihānī”ti. Brahmane, sve dok oni budu imali čvrsto uporište među Vađđijima, sve dok ih se oni budu pridržavali, može se očekivati da Vađđi napreduju, a ne da propadaju.”

Evaṁ vutte, vassakāro brāhmaṇo magadhamahāmatto bhagavantaṁ etadavoca: Kada je ovo bilo izgovoreno, brahman Vassakāra reče Blaženom:

“ekamekenapi, bho gotama, aparihāniyena dhammena samannāgatānaṁ vajjīnaṁ vuddhiyeva pāṭikaṅkhā, no parihāni. „Poštovani Gotama, ako se budu pridržavali makar samo jednog od tih načela, Vađđiji će napredovati, a ne propadati.

Ko pana vādo sattahi aparihāniyehi dhammehi. A pogotovo svih sedam!

Akaraṇīyāva, bho gotama, vajjī raññā māgadhena ajātasattunā vedehiputtena yadidaṁ yuddhassa, aññatra upalāpanāya aññatra mithubhedā. Kralj Ađātasattu in ne može pobediti ratom, poštovani Gotama, već samo glasinama, samo ako unese razdor među njih.

Handa ca dāni mayaṁ, bho gotama, gacchāma, bahukiccā mayaṁ bahukaraṇīyā”ti. „A sada je, poštovani Gotama, vreme da krenem. Vrlo sam zauzet i mnogo toga treba još uraditi.”

“Yassadāni tvaṁ, brāhmaṇa, kālaṁ maññasī”ti. „Učini, brahmane, onako kako misliš da treba.”

Atha kho vassakāro brāhmaṇo magadhamahāmatto bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā pakkāmi. Na to brahman Vassakāra, saglasan i obradovan onim što je Blaženi rekao, ustade sa svog mesta i otide.

3. Bhikkhuaparihāniyadhamma 3. Načela na kojima monasi opstaju

Atha kho bhagavā acirapakkante vassakāre brāhmaṇe magadhamahāmatte āyasmantaṁ ānandaṁ āmantesi: Ne dugo pošto je brahman Vassakāra otišao, Blaženi reče Ānandi:

“gaccha tvaṁ, ānanda, yāvatikā bhikkhū rājagahaṁ upanissāya viharanti, te sabbe upaṭṭhānasālāyaṁ sannipātehī”ti. „Hajde, Ānanda, obiđi monahe koji žive u okolini Rāđagahe i reci im da se okupe u velikoj dvorani.”

“Evaṁ, bhante”ti kho āyasmā ānando bhagavato paṭissutvā yāvatikā bhikkhū rājagahaṁ upanissāya viharanti, te sabbe upaṭṭhānasālāyaṁ sannipātetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho āyasmā ānando bhagavantaṁ etadavoca: „Da, poštovani gospodine,” odgovori Ananda i učini kako je njega zatraženo, pa obavesti Blaženog:

“sannipatito, bhante, bhikkhusaṅgho, yassadāni, bhante, bhagavā kālaṁ maññatī”ti. „Monaška zajednica je okupljena. Poštovani gospodine, vreme je da uradite ono što mislite da treba.”

Atha kho bhagavā uṭṭhāyāsanā yena upaṭṭhānasālā tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. A Blaženi ustade sa svog mesta i otide do velike dvorane. Tamo sede na unapred pripremljeno mesto.

Nisajja kho bhagavā bhikkhū āmantesi: Sedeći tako, reče on monasima:

“satta vo, bhikkhave, aparihāniye dhamme desessāmi, „Monasi, izložiću vam sedam načela na kojima monasi opstaju, ne propadaju.

taṁ suṇātha, sādhukaṁ manasikarotha, bhāsissāmī”ti. Slušajte i dobro zapamtite šta ću vam reći.”

“Evaṁ, bhante”ti kho te bhikkhū bhagavato paccassosuṁ. „Da, poštovani gospodine,” odgovoriše monasi.

Bhagavā etadavoca: A Blaženi ovako nastavi:

“Yāvakīvañca, bhikkhave, bhikkhū abhiṇhaṁ sannipātā sannipātabahulā bhavissanti, vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni. (1) „Monasi, sve dok se monasi često okupljaju, redovno sastaju, može se očekivati da oni napreduju, a ne da propadaju.

Yāvakīvañca, bhikkhave, bhikkhū samaggā sannipatissanti, samaggā vuṭṭhahissanti, samaggā saṅghakaraṇīyāni karissanti, vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni. (2) Sve dok se monasi u slozi sastaju, u slozi razilaze, u slozi svoje poslove obavljaju, može se očekivati da oni napreduju, a ne da propadaju.

Yāvakīvañca, bhikkhave, bhikkhū apaññattaṁ na paññapessanti, paññattaṁ na samucchindissanti, yathāpaññattesu sikkhāpadesu samādāya vattissanti, vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni. (3) Sve dok monasi ne proglašavaju pravilom nešto što već ne važi kao pravilo, ne ukidaju ono što već važi kao pravilo i drže se onoga što znaju kao svoja pravila vežbanja, može se očekivati da oni napreduju, a ne da propadaju.

Yāvakīvañca, bhikkhave, bhikkhū ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā, te sakkarissanti garuṁ karissanti mānessanti pūjessanti, tesañca sotabbaṁ maññissanti, vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni. (4) Sve dok monasi poštuju one među sobom koji su stariji po monaškom stažu, ophode se sa njima sa poštovanjem, uvažavaju i slave, smatraju da njihove reči vredi saslušati, može se očekivati da oni napreduju, a ne da propadaju.

Yāvakīvañca, bhikkhave, bhikkhū uppannāya taṇhāya ponobbhavikāya na vasaṁ gacchissanti, vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni. (5) Sve dok monasi ne potpadnu pod uticaj žudnje za novim preporađanjem, može se očekivati da oni napreduju, a ne da propadaju.

Yāvakīvañca, bhikkhave, bhikkhū āraññakesu senāsanesu sāpekkhā bhavissanti, vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni. (6) Sve dok monasi s radošću žive u svojim boravištima u šumi, može se očekivati da oni napreduju, a ne da propadaju.

Yāvakīvañca, bhikkhave, bhikkhū paccattaññeva satiṁ upaṭṭhapessanti: ‘kinti anāgatā ca pesalā sabrahmacārī āgaccheyyuṁ, āgatā ca pesalā sabrahmacārī phāsu vihareyyun’ti. Vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni. (7) Monasi, sve dok monasi svaki za sebe neguju svesnost, tako da njihovi vrli saputnici u svetačkom životu mogu da im se pridruže, a potom da sa njima ugodno žive, može se očekivati da oni napreduju, a ne da propadaju.

Yāvakīvañca, bhikkhave, ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandississanti, vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni. Sve dok ovih sedam načela budu imali čvrsto uporište među monasima, sve dok ih se oni budu pridržavali, može se očekivati da monasi napreduju, a ne da propadaju.

Aparepi vo, bhikkhave, satta aparihāniye dhamme desessāmi, taṁ suṇātha, sādhukaṁ manasikarotha, bhāsissāmī”ti. Monasi, izložiću vam još sedam načela na kojima monasi opstaju, ne propadaju. Slušajte i dobro zapamtite šta ću vam reći.”

“Evaṁ, bhante”ti kho te bhikkhū bhagavato paccassosuṁ. „Da, poštovani gospodine,” odgovoriše monasi.

Bhagavā etadavoca: A Blaženi ovako nastavi:

“Yāvakīvañca, bhikkhave, bhikkhū na kammārāmā bhavissanti na kammaratā na kammārāmatamanuyuttā, vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni. (1) „Monasi, sve dok monasi ne vole suviše svoje poslove,1 ne raduju im se i ne oduševljavaju se njima, može se očekivati da oni napreduju, a ne da propadaju.

Yāvakīvañca, bhikkhave, bhikkhū na bhassārāmā bhavissanti na bhassaratā na bhassārāmatamanuyuttā, vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni. (2) Sve dok monasi ne vole suviše razgovor, ne raduju mu se i ne oduševljavaju se njime, može se očekivati da oni napreduju, a ne da propadaju.

Yāvakīvañca, bhikkhave, bhikkhū na niddārāmā bhavissanti na niddāratā na niddārāmatamanuyuttā, vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni. (3) Sve dok monasi ne vole suviše spavanje, ne raduju mu se i ne oduševljavaju se njime, može se očekivati da oni napreduju, a ne da propadaju.

Yāvakīvañca, bhikkhave, bhikkhū na saṅgaṇikārāmā bhavissanti na saṅgaṇikaratā na saṅgaṇikārāmatamanuyuttā, vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni. (4) Sve dok monasi ne vole suviše druženje, ne raduju mu se i ne oduševljavaju se njime, može se očekivati da oni napreduju, a ne da propadaju.

Yāvakīvañca, bhikkhave, bhikkhū na pāpicchā bhavissanti na pāpikānaṁ icchānaṁ vasaṁ gatā, vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni. (5) Sve dok monasi nemaju loše želje, nisu pod njihovim uticajem, može se očekivati da oni napreduju, a ne da propadaju.

Yāvakīvañca, bhikkhave, bhikkhū na pāpamittā bhavissanti na pāpasahāyā na pāpasampavaṅkā, vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni. (6) Sve dok monasi nisu sa rđavim prijateljima, sa rđavim drugovima, nisu sa njima bliski, može se očekivati da oni napreduju, a ne da propadaju.

Yāvakīvañca, bhikkhave, bhikkhū na oramattakena visesādhigamena antarāvosānaṁ āpajjissanti, vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni. (7) Sve dok se monasi ne zaustave na nižim postignućima i ulažu napor da dostignu i ona viša, sve dok ne uđu u tok, može se očekivati da oni napreduju, a ne da propadaju.

Yāvakīvañca, bhikkhave, ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandississanti, vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni. Sve dok ovih sedam načela budu imali čvrsto uporište među monasima, sve dok ih se oni budu pridržavali, može se očekivati da monasi napreduju, a ne da propadaju.

Aparepi vo, bhikkhave, satta aparihāniye dhamme desessāmi …pe…. Monasi, izložiću vam još sedam načela na kojima monasi opstaju, ne propadaju…

Yāvakīvañca, bhikkhave, bhikkhū saddhā bhavissanti …pe… „Monasi, sve dok monasi budu ispunjeni poverenjem…

hirimanā bhavissanti … stidom zbog svega loše učinjenog…

ottappī bhavissanti … strahom od svega loše učinjenog…

bahussutā bhavissanti … sve dok su učeni…

āraddhavīriyā bhavissanti … energični…

upaṭṭhitassatī bhavissanti … sa čvrsto uspostavljenom svesnošću…

paññavanto bhavissanti, vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni. mudri, može se očekivati da oni napreduju, a ne da propadaju.

Yāvakīvañca, bhikkhave, ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandississanti, vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni. Sve dok ovih sedam načela budu imali čvrsto uporište među monasima, sve dok ih se oni budu pridržavali, može se očekivati da monasi napreduju, a ne da propadaju.

Aparepi vo, bhikkhave, satta aparihāniye dhamme desessāmi, taṁ suṇātha, sādhukaṁ manasikarotha, bhāsissāmī”ti. Monasi, izložiću vam još sedam načela na kojima monasi opstaju, ne propadaju. Slušajte i dobro zapamtite šta ću vam reći.”

“Evaṁ, bhante”ti kho te bhikkhū bhagavato paccassosuṁ. „Da, poštovani gospodine,”, odgovoriše monasi.

Bhagavā etadavoca: A Blaženi ovako nastavi:

“Yāvakīvañca, bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāvessanti …pe… „Monasi, sve dok monasi budu razvijali svesnost kao elemenat probuđenja…

dhammavicayasambojjhaṅgaṁ bhāvessanti … istraživanje pojava…

vīriyasambojjhaṅgaṁ bhāvessanti … energičnost…

pītisambojjhaṅgaṁ bhāvessanti … ushićenje…

passaddhisambojjhaṅgaṁ bhāvessanti … smirenje…

samādhisambojjhaṅgaṁ bhāvessanti … koncentraciju…

upekkhāsambojjhaṅgaṁ bhāvessanti, vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni. spokojstvo kao elemenat probuđenja, može se očekivati da oni napreduju, a ne da propadaju.

Yāvakīvañca, bhikkhave, ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandississanti, vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā no parihāni. Sve dok ovih sedam načela budu imali čvrsto uporište među monasima, sve dok ih se oni budu pridržavali, može se očekivati da monasi napreduju, a ne da propadaju.

Aparepi vo, bhikkhave, satta aparihāniye dhamme desessāmi, taṁ suṇātha, sādhukaṁ manasikarotha, bhāsissāmī”ti. Monasi, izložiću vam još sedam načela na kojima monasi opstaju, ne propadaju. Slušajte i dobro zapamtite šta ću vam reći.”

“Evaṁ, bhante”ti kho te bhikkhū bhagavato paccassosuṁ. „Da, poštovani gospodine,” odgovoriše monasi.

Bhagavā etadavoca: A Blaženi ovako nastavi:

“Yāvakīvañca, bhikkhave, bhikkhū aniccasaññaṁ bhāvessanti …pe… „Monasi, sve dok monasi budu razvijali opažaj prolaznosti…

anattasaññaṁ bhāvessanti … opažaj nepostojanja trajnog sopstva…

asubhasaññaṁ bhāvessanti … opažaj odbojnosti…

ādīnavasaññaṁ bhāvessanti … opažaj opasnosti…

pahānasaññaṁ bhāvessanti … opažaj napuštanja…

virāgasaññaṁ bhāvessanti … opažaj hlađenja strasti…

nirodhasaññaṁ bhāvessanti, vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni. opažaj prestanka, može se očekivati da oni napreduju, a ne da propadaju.

Yāvakīvañca, bhikkhave, ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandississanti, vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni. Sve dok ovih sedam načela budu imali čvrsto uporište među monasima, sve dok ih se oni budu pridržavali, može se očekivati da monasi napreduju, a ne da propadaju.

Cha vo, bhikkhave, aparihāniye dhamme desessāmi, taṁ suṇātha, sādhukaṁ manasikarotha, bhāsissāmī”ti. Monasi, izložiću vam još šest načela na kojima monasi opstaju, ne propadaju. Slušajte i dobro zapamtite šta ću vam reći.”

“Evaṁ, bhante”ti kho te bhikkhū bhagavato paccassosuṁ. „Da, poštovani gospodine,” odgovoriše monasi.

Bhagavā etadavoca: A Blaženi ovako nastavi:

“Yāvakīvañca, bhikkhave, bhikkhū mettaṁ kāyakammaṁ paccupaṭṭhāpessanti sabrahmacārīsu āvi ceva raho ca, vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni. (1) „Monasi, sve dok monasi budu blago postupali telom prema svojim saputnicima u svetačkom životu, kako javno, tako i nasamo, može se očekivati da oni napreduju, a ne da propadaju.

Yāvakīvañca, bhikkhave, bhikkhū mettaṁ vacīkammaṁ paccupaṭṭhāpessanti …pe… (2-3) Sve dok monasi budu blago postupali govorom…

mettaṁ manokammaṁ paccupaṭṭhāpessanti sabrahmacārīsu āvi ceva raho ca, vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni. umom prema svojim saputnicima u svetačkom životu, kako javno, tako i nasamo, može se očekivati da oni napreduju, a ne da propadaju.

Yāvakīvañca, bhikkhave, bhikkhū, ye te lābhā dhammikā dhammaladdhā antamaso pattapariyāpannamattampi tathārūpehi lābhehi appaṭivibhattabhogī bhavissanti sīlavantehi sabrahmacārīhi sādhāraṇabhogī, vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni. Sve dok monasi budu bez predomišljanja delili ono što su na propisan način dobili, čak i hranu u svojoj prosjačkoj zdeli, koristili zajedno sa svojim saputnicima u svetačkom životu, može se očekivati da oni napreduju, a ne da propadaju.

Yāvakīvañca, bhikkhave, bhikkhū yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññūpasatthāni aparāmaṭṭhāni samādhisaṁvattanikāni tathārūpesu sīlesu sīlasāmaññagatā viharissanti sabrahmacārīhi āvi ceva raho ca, vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni. Sve dok monasi budu živeli u skladu sa pravilima koja dele sa svojim saputnicima u svetačkom životu, kako javno, tako i nasamo – pravilima koja su bez kršenja, nedostataka, prljanja, defekta, već oslobađaju, a mudri ih hvale, bez vezivanja za njih, pravilima koja doprinose koncentraciji – može se očekivati da oni napreduju, a ne da propadaju.

Yāvakīvañca, bhikkhave, bhikkhū yāyaṁ diṭṭhi ariyā niyyānikā, niyyāti takkarassa sammā dukkhakkhayāya, tathārūpāya diṭṭhiyā diṭṭhisāmaññagatā viharissanti sabrahmacārīhi āvi ceva raho ca, vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni. Sve dok monasi vođeni ispravnim razumevanjem – plemenitim, oslobađajućim, onoga ko u skladu sa njim živi vodi do potpunog okončanja patnje – budu i javno i nasamo živeli među svojim saputnicima u svetačkom životu koji dele isto takvo razumevanje, može se očekivati da oni napreduju, a ne da propadaju.

Yāvakīvañca, bhikkhave, ime cha aparihāniyā dhammā bhikkhūsu ṭhassanti, imesu ca chasu aparihāniyesu dhammesu bhikkhū sandississanti, vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihānī”ti. Sve dok ovih šest načela budu imali čvrsto uporište među monasima, sve dok ih se oni budu pridržavali, može se očekivati da monasi napreduju, a ne da propadaju.”

(…)

Tatra sudaṁ bhagavā rājagahe viharanto gijjhakūṭe pabbate etadeva bahulaṁ bhikkhūnaṁ dhammiṁ kathaṁ karoti: Dok je živeo kraj Rāđagahe, na Lešinarevoj hridi, Blaženi je često govorio monasima o Dhammi:

“iti sīlaṁ, iti samādhi, iti paññā. „Postoji vrlina, postoji koncentracija, postoji mudrost.

Sīlaparibhāvito samādhi mahapphalo hoti mahānisaṁso. Kada se vežba zajedno sa vrlinom, koncentracija donosi veliki plod, velike zasluge.

Samādhiparibhāvitā paññā mahapphalā hoti mahānisaṁsā. Kada se vežba zajedno sa koncentracijom, mudrost donosi veliki plod, velike zasluge.

Paññāparibhāvitaṁ cittaṁ sammadeva āsavehi vimuccati, seyyathidaṁ—Kada se vežba sa mudrošću, um postaje potpuno oslobođen otrova, a to su

kāmāsavā, bhavāsavā, avijjāsavā”ti. otrov žudnje za čulnim zadovoljstvima, otrov žudnje za večnim postojanjem i otrov neznanja.”

Atha kho bhagavā rājagahe yathābhirantaṁ viharitvā āyasmantaṁ ānandaṁ āmantesi: Kada je ostao kraj Rāđagahe koliko je želeo, Blaženi reče poštovanom Ānandi:

“āyāmānanda, yena ambalaṭṭhikā tenupasaṅkamissāmā”ti. „Hajde, Ānanda, idemo do Ambalaṭṭhike.”

“Evaṁ, bhante”ti kho āyasmā ānando bhagavato paccassosi. „Da, poštovani gospodine,” odgovori Ānanda.

Atha kho bhagavā mahatā bhikkhusaṅghena saddhiṁ yena ambalaṭṭhikā tadavasari. I tako Blaženi, praćen velikom grupom monaha, stiže u Ambalaṭṭhiku.

Tatra sudaṁ bhagavā ambalaṭṭhikāyaṁ viharati rājāgārake. Tu se smestio u odmorištu koje je podigao kralj.

Tatrāpi sudaṁ bhagavā ambalaṭṭhikāyaṁ viharanto rājāgārake etadeva bahulaṁ bhikkhūnaṁ dhammiṁ kathaṁ karoti: Dok je tu boravio, Blaženi je često govorio monasima o Dhammi:

“iti sīlaṁ iti samādhi iti paññā. „Postoji vrlina, postoji koncentracija, postoji mudrost.

Sīlaparibhāvito samādhi mahapphalo hoti mahānisaṁso. Kada se vežba zajedno sa vrlinom, koncentracija donosi veliki plod, velike zasluge.

Samādhiparibhāvitā paññā mahapphalā hoti mahānisaṁsā. Kada se vežba zajedno sa koncentracijom, mudrost donosi veliki plod, velike zasluge.

Paññāparibhāvitaṁ cittaṁ sammadeva āsavehi vimuccati, seyyathidaṁ—Kada se vežba sa mudrošću, um postaje potpuno oslobođen otrova, a to su

kāmāsavā, bhavāsavā, avijjāsavā”ti. otrov žudnje za čulnim zadovoljstvima, otrov žudnje za večnim postojanjem i otrov neznanja.”

Atha kho bhagavā ambalaṭṭhikāyaṁ yathābhirantaṁ viharitvā āyasmantaṁ ānandaṁ āmantesi: Kada je ostao kraj Ambalaṭṭike koliko je želeo, Blaženi reče poštovanom Ānandi:

“āyāmānanda, yena nāḷandā tenupasaṅkamissāmā”ti. „Hajde, Ānanda, idemo do Nāḷande.”

“Evaṁ, bhante”ti kho āyasmā ānando bhagavato paccassosi. „Da, poštovani gospodine,” odgovori Ānanda.

Atha kho bhagavā mahatā bhikkhusaṅghena saddhiṁ yena nāḷandā tadavasari, I tako Blaženi, praćen velikom grupom monaha, stiže u Nāḷandu.

tatra sudaṁ bhagavā nāḷandāyaṁ viharati pāvārikambavane. Tu se smestio u Pāvārikinom mangovom gaju.

4. Sāriputtasīhanāda 4. Sāriputtin lavovski rik

Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā sāriputto bhagavantaṁ etadavoca: Tu poštovani Sāriputta dođe do Blaženog, pokloni mu se i sede sa strane. Dok je tako sedeo, ovako reče Blaženom:

“evaṁ pasanno ahaṁ, bhante, bhagavati; „Ah, Blaženi, ja ovako verujem:

na cāhu na ca bhavissati na cetarahi vijjati añño samaṇo vā brāhmaṇo vā bhagavatā bhiyyobhiññataro yadidaṁ sambodhiyan”ti. ’Nije bilo, neće biti, niti sada postoji asketa ili brahman koji nadilazi Blaženog u višem znanju o potpunom probuđenju’.”

“Uḷārā kho te ayaṁ, sāriputta, āsabhī vācā bhāsitā, ekaṁso gahito, sīhanādo nadito:

‘evaṁpasanno ahaṁ, bhante, bhagavati; ’Ovako verujem, Blaženi:

na cāhu na ca bhavissati na cetarahi vijjati añño samaṇo vā brāhmaṇo vā bhagavatā bhiyyobhiññataro yadidaṁ sambodhiyan’ti. ’Nije bilo, neće biti, niti sada postoji asketa ili brahman koji nadilazi Blaženog u višem znanju o potpunom probuđenju’.”

Kiṁ te, sāriputta, ye te ahesuṁ atītamaddhānaṁ arahanto sammāsambuddhā, sabbe te bhagavanto cetasā ceto paricca viditā: Sāriputta, plemenite, potpuno probuđene Bude koji su živeli u prošlosti, da li si znao sve te Blažene pronikavši svojim umom u njihov um ovako:

‘evaṁsīlā te bhagavanto ahesuṁ itipi, evaṁdhammā evaṁpaññā evaṁvihārī evaṁvimuttā te bhagavanto ahesuṁ itipī’”ti? ’Ovakva je vrlina tih Blaženih, ovakvo učenje, ovakva mudrost, ovakvo življenje, ovakvo oslobođenje’?”

“No hetaṁ, bhante”. „Ne, poštovani gospodine.”

“Kiṁ pana te, sāriputta, ye te bhavissanti anāgatamaddhānaṁ arahanto sammāsambuddhā, sabbe te bhagavanto cetasā ceto paricca viditā: A one plemenite, potpuno probuđene Bude koji će tek živeti u budućnosti, da li znaš sve te Blažene pronikavši svojim umom u njihov um ovako:

‘evaṁsīlā te bhagavanto bhavissanti itipi, evaṁdhammā evaṁpaññā evaṁvihārī evaṁvimuttā te bhagavanto bhavissanti itipī’”ti? ’Ovakva je vrlina tih Blaženih, ovakvo učenje, ovakva mudrost, ovakvo življenje, ovakvo oslobođenje’?”

“No hetaṁ, bhante”. „Ne, poštovani gospodine.”

“Kiṁ pana te, sāriputta, ahaṁ etarahi arahaṁ sammāsambuddho cetasā ceto paricca vidito: A mene koji sam sada plemeniti, potpuno probuđeni Buda, da li si pronikao svojim umom u moj um ovako:

‘evaṁsīlo bhagavā itipi, evaṁdhammo evaṁpañño evaṁvihārī evaṁvimutto bhagavā itipī’”ti? ’Ovakva je vrlina Blaženog, ovakvo učenje, ovakva mudrost, ovakvo življenje, ovakvo oslobođenje’?”

“No hetaṁ, bhante”. „Ne, poštovani gospodine.”

“Ettha ca hi te, sāriputta, atītānāgatapaccuppannesu arahantesu sammāsambuddhesu cetopariyañāṇaṁ natthi. „Dakle, Sāriputta, ti ne znaš umove prošlih, budućih i sadašnjeg plemenitog, potpuno probuđenoga.

Atha kiñcarahi te ayaṁ, sāriputta, uḷārā āsabhī vācā bhāsitā, ekaṁso gahito, sīhanādo nadito: Kako onda možeš reći tako hrabre reči, odlučne reči, pravi lavovski rik:

‘evaṁpasanno ahaṁ, bhante, bhagavati; na cāhu na ca bhavissati na cetarahi vijjati añño samaṇo vā brāhmaṇo vā bhagavatā bhiyyobhiññataro yadidaṁ sambodhiyan’”ti? ’Nije bilo, neće biti, niti sada postoji asketa ili brahman koji nadilazi Blaženog u višem znanju o potpunom probuđenju’.”

“Na kho me, bhante, atītānāgatapaccuppannesu arahantesu sammāsambuddhesu cetopariyañāṇaṁ atthi, „Poštovani gospodine, ja ne znam umove prošlih, budućih i sadašnjeg plemenitog, potpuno probuđenoga.

api ca me dhammanvayo vidito. Ali sam do takvog zaključka došao zaključivanjem zasnovanim na Dhammi.

Seyyathāpi, bhante, rañño paccantimaṁ nagaraṁ daḷhuddhāpaṁ daḷhapākāratoraṇaṁ ekadvāraṁ, Baš kao što u kraljevom gradu na granici, jakom utvrđenju opasanom zidinama, postoji samo jedna kapija

tatrassa dovāriko paṇḍito viyatto medhāvī aññātānaṁ nivāretā ñātānaṁ pavesetā. i na njoj stoji mudar, umešan, inteligentan stražar.

So tassa nagarassa samantā anupariyāyapathaṁ anukkamamāno na passeyya pākārasandhiṁ vā pākāravivaraṁ vā, antamaso biḷāranikkhamanamattampi. I on ne pušta da uđu oni koje ne poznaje, a pušta one koje poznaje. A onda neko obiđe oko tog grada i ne vidi nijednu pukotinu u zidu, nijedan otvor čak ni toliko mali da bi mačka mogla kroz njega da se provuče.

Tassa evamassa: Takav bi čovek mogao zaključiti:

‘ye kho keci oḷārikā pāṇā imaṁ nagaraṁ pavisanti vā nikkhamanti vā, sabbe te imināva dvārena pavisanti vā nikkhamanti vā’ti. ’Svako živo biće koje bi ušlo ili izašlo iz ovoga grada, moralo bi da to učini kroz ovu kapiju’.

Evameva kho me, bhante, dhammanvayo vidito: Na isti način sam, poštovani gospodine, do takvog zaključka došao razmišljanjem zasnovanim na Dhammi:

‘ye te, bhante, ahesuṁ atītamaddhānaṁ arahanto sammāsambuddhā, sabbe te bhagavanto pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe catūsu satipaṭṭhānesu supatiṭṭhitacittā sattabojjhaṅge yathābhūtaṁ bhāvetvā anuttaraṁ sammāsambodhiṁ abhisambujjhiṁsu. ’Oni u prošlosti, plemeniti i potpuno probuđeni, svi ti Blaženi su savladali pet prepreka, razumeli svojom mudrošću nečistoće uma koje ga slabe, učvrstili svoj um u četiri temelja svesnosti, razvili sedam elemenata probuđenja, te tako stekli više znanje o nenadmašnom potpunom probuđenju.

Yepi te, bhante, bhavissanti anāgatamaddhānaṁ arahanto sammāsambuddhā, sabbe te bhagavanto pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe catūsu satipaṭṭhānesu supatiṭṭhitacittā satta bojjhaṅge yathābhūtaṁ bhāvetvā anuttaraṁ sammāsambodhiṁ abhisambujjhissanti. Isto tako, oni u budućnosti, plemeniti i potpuno probuđeni, svi ti Blaženi će savladati pet prepreka, razumeti svojom mudrošću nečistoće uma koje ga slabe, učvrstiti svoj um u četiri temelja svesnosti, razviti sedam elemenata probuđenja, te tako steći više znanje o nenadmašnom potpunom probuđenju.

Bhagavāpi, bhante, etarahi arahaṁ sammāsambuddho pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe catūsu satipaṭṭhānesu supatiṭṭhitacitto satta bojjhaṅge yathābhūtaṁ bhāvetvā anuttaraṁ sammāsambodhiṁ abhisambuddho’”ti. Isto tako, Blaženi, koji je sada plemeniti i potpuno probuđeni, jeste savladao pet prepreka, razumeo svojom mudrošću nečistoće uma koje ga slabe, učvrstio svoj um u četiri temelja svesnosti, razvio sedam elemenata probuđenja, te tako stekao više znanje o nenadmašnom potpunom probuđenju.”

Tatrapi sudaṁ bhagavā nāḷandāyaṁ viharanto pāvārikambavane etadeva bahulaṁ bhikkhūnaṁ dhammiṁ kathaṁ karoti: A dok je boravio kraj Nāḷande, u Pāvārikinom mangovom gaju, Blaženi je monasima često govorio o Dhammi:

“iti sīlaṁ, iti samādhi, iti paññā. „Postoji vrlina, postoji koncentracija, postoji mudrost.

Sīlaparibhāvito samādhi mahapphalo hoti mahānisaṁso. Kada se vežba zajedno sa vrlinom, koncentracija donosi veliki plod, velike zasluge.

Samādhiparibhāvitā paññā mahapphalā hoti mahānisaṁsā. Kada se vežba zajedno sa koncentracijom, mudrost donosi veliki plod, velike zasluge.

Paññāparibhāvitaṁ cittaṁ sammadeva āsavehi vimuccati, seyyathidaṁ—Kada se vežba sa mudrošću, um postaje potpuno oslobođen otrova, a to su

kāmāsavā, bhavāsavā, avijjāsavā”ti. otrov žudnje za čulnim zadovoljstvima, otrov žudnje za večnim postojanjem i otrov neznanja.”

5. Dussīlaādīnava 5. Opasnost slabe vrline

Atha kho bhagavā nāḷandāyaṁ yathābhirantaṁ viharitvā āyasmantaṁ ānandaṁ āmantesi: Kada je ostao kraj Nāḷande koliko je želeo, Blaženi reče poštovanom Ānandi:

“āyāmānanda, yena pāṭaligāmo tenupasaṅkamissāmā”ti. „Hajde, Ānanda, idemo do Pāṭaligāme.”

“Evaṁ, bhante”ti kho āyasmā ānando bhagavato paccassosi. „Da, poštovani gospodine,” odgovori Ānanda.

Atha kho bhagavā mahatā bhikkhusaṅghena saddhiṁ yena pāṭaligāmo tadavasari. I tako Blaženi, praćen velikom grupom monaha, stiže u Pāṭaligāmu.

Assosuṁ kho pāṭaligāmikā upāsakā: “bhagavā kira pāṭaligāmaṁ anuppatto”ti. A nezaređeni sledbenici iz Pāṭaligāme dočuše: „Priča se da je Blaženi došao u Pāṭaligāmu.”

Atha kho pāṭaligāmikā upāsakā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho pāṭaligāmikā upāsakā bhagavantaṁ etadavocuṁ: Onda oni dođoše do Blaženog, pokloniše mu se i sedoše sa strane. Dok su tako sedeli, ovako mu rekoše:

“adhivāsetu no, bhante, bhagavā āvasathāgāran”ti. „Poštovani gospodine, molimo vas da prihvatite naš poziv da prenoćite u našem odmorištu.”

Adhivāsesi bhagavā tuṇhībhāvena. I Blaženi to ćutke prihvati.

Atha kho pāṭaligāmikā upāsakā bhagavato adhivāsanaṁ viditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā yena āvasathāgāraṁ tenupasaṅkamiṁsu; upasaṅkamitvā sabbasanthariṁ āvasathāgāraṁ santharitvā āsanāni paññapetvā udakamaṇikaṁ patiṭṭhāpetvā telapadīpaṁ āropetvā yena bhagavā tenupasaṅkamiṁsu, upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho pāṭaligāmikā upāsakā bhagavantaṁ etadavocuṁ: Videvši da se Blaženi saglasio, nezaređeni sledbenici iz Pāṭaligāme ustadoše sa svojih mesta, pa poklonivši se Blaženom i pazeći da im on ostane sa desne strane, otidoše do odmorišta. Kada su stigli, raširiše prostirke posvuda po podu, pripremiše mesta za sedenje, napuniše posude sa vodom, upališe uljane lampe, te se vratiše do Blaženog. Kada su stigli, pokloniše mu se, pa stadoše sa strane. Stojeći tako sa strane, ovako rekoše Blaženom:

“sabbasantharisanthataṁ, bhante, āvasathāgāraṁ, āsanāni paññattāni, udakamaṇiko patiṭṭhāpito, telapadīpo āropito; „Poštovani gospodine, prostirke su raširene posvuda po podu, mesta za sedenje pripremljena, posude sa vodom napunjene, uljane lampe upaljene.

yassadāni, bhante, bhagavā kālaṁ maññatī”ti. „Vreme je da poštovani uradi kako misli da treba.”

Atha kho bhagavā sāyanhasamayaṁ nivāsetvā pattacīvaramādāya saddhiṁ bhikkhusaṅghena yena āvasathāgāraṁ tenupasaṅkami; upasaṅkamitvā pāde pakkhāletvā āvasathāgāraṁ pavisitvā majjhimaṁ thambhaṁ nissāya puratthābhimukho nisīdi. Na to se Blaženi obuče, uze ogrtač i prosjačku zdelu, te zajedno sa monasima ode do odmorišta, opra noge,2 pa uđe u njega i sede licem okrenut prema istoku, naslonjen na središnji stub.

Bhikkhusaṅghopi kho pāde pakkhāletvā āvasathāgāraṁ pavisitvā pacchimaṁ bhittiṁ nissāya puratthābhimukho nisīdi bhagavantameva purakkhatvā. Monasi isto tako opraše noge, pa uđoše u odmorište i sedoše uz zapadni zid, okrenuti ka istoku, tako da je Blaženi bio pred njima.

Pāṭaligāmikāpi kho upāsakā pāde pakkhāletvā āvasathāgāraṁ pavisitvā puratthimaṁ bhittiṁ nissāya pacchimābhimukhā nisīdiṁsu bhagavantameva purakkhatvā. I nezaređeni sledbenici iz Pāṭaligāme opraše noge, pa uđoše u odmorište i sedoše uz istočni zid, okrenuti ka zapadu, tako da je Blaženi bio pred njima.

(…)

Atha kho bhagavā pāṭaligāmike upāsake āmantesi: Onda Blaženi reče sledbenicima iz Pāṭaligāme:

“pañcime, gahapatayo, ādīnavā dussīlassa sīlavipattiyā. „Kućedomaćini, pet je opasnosti za onoga ko je bez vrline, ko je izgubio vrlinu.

Katame pañca? Kojih pet?

Idha, gahapatayo, dussīlo sīlavipanno pamādādhikaraṇaṁ mahatiṁ bhogajāniṁ nigacchati. Takav zbog svoje nepromišljenosti trpi veliki gubitak imetka.

Ayaṁ paṭhamo ādīnavo dussīlassa sīlavipattiyā. To je prva opasnost za njega.

Puna caparaṁ, gahapatayo, dussīlassa sīlavipannassa pāpako kittisaddo abbhuggacchati. Dalje, onaj ko je bez vrline, ko je izgubio vrlinu, izbija na loš glas.

Ayaṁ dutiyo ādīnavo dussīlassa sīlavipattiyā. To je druga opasnost za njega.

Puna caparaṁ, gahapatayo, dussīlo sīlavipanno yaññadeva parisaṁ upasaṅkamati—yadi khattiyaparisaṁ yadi brāhmaṇaparisaṁ yadi gahapatiparisaṁ yadi samaṇaparisaṁ—avisārado upasaṅkamati maṅkubhūto. Dalje, onaj ko je bez vrline, ko je izgubio vrlinu, u kojem god društvu da se nađe – plemića, brahmana, kućedomaćina ili asketa – oseća nesigurnost, ne sme ništa da prozbori.

Ayaṁ tatiyo ādīnavo dussīlassa sīlavipattiyā. To je treća opasnost za njega.

Puna caparaṁ, gahapatayo, dussīlo sīlavipanno sammūḷho kālaṁ karoti. Dalje, onaj ko je bez vrline, ko je izgubio vrlinu, umire zbunjen.

Ayaṁ catuttho ādīnavo dussīlassa sīlavipattiyā. To je četvrta opasnost za njega.

Puna caparaṁ, gahapatayo, dussīlo sīlavipanno kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati. Dalje, onaj ko je bez vrline, ko je izgubio vrlinu, posle sloma tela, posle smrti, preporađa se u svetu lišavanja, na lošem odredištu, u nižim svetovima, čak u paklu.

Ayaṁ pañcamo ādīnavo dussīlassa sīlavipattiyā. To je peta opasnost za njega.

Ime kho, gahapatayo, pañca ādīnavā dussīlassa sīlavipattiyā. Tih je pet opasnosti, kućedomaćini, za onoga ko je bez vrline, ko je izgubio vrlinu.

6. Sīlavantaānisaṁsa 6. Koristi od snažne vrline

Pañcime, gahapatayo, ānisaṁsā sīlavato sīlasampadāya. Kućedomaćini, isto tako pet je koristi za onoga ko ima vrlinu, ko je razvio vrlinu.

Katame pañca? Kojih pet?

Idha, gahapatayo, sīlavā sīlasampanno appamādādhikaraṇaṁ mahantaṁ bhogakkhandhaṁ adhigacchati. Onaj ko ima vrlinu, ko je razvio vrlinu, zbog svoje promišljenosti veliki imetak stiče.

Ayaṁ paṭhamo ānisaṁso sīlavato sīlasampadāya. To je prva korist za njega.

Puna caparaṁ, gahapatayo, sīlavato sīlasampannassa kalyāṇo kittisaddo abbhuggacchati. Dalje, o onome ko ima vrlinu, ko je razvio vrlinu, širi se dobar glas.

Ayaṁ dutiyo ānisaṁso sīlavato sīlasampadāya. To je druga korist za njega.

Puna caparaṁ, gahapatayo, sīlavā sīlasampanno yaññadeva parisaṁ upasaṅkamati—yadi khattiyaparisaṁ yadi brāhmaṇaparisaṁ yadi gahapatiparisaṁ yadi samaṇaparisaṁ visārado upasaṅkamati amaṅkubhūto. Dalje, onaj ko ima vrlinu, ko je razvio vrlinu, u kojem god društvu da se nađe – plemića, brahmana, kućedomaćina ili asketa – oseća sigurnost, sme da govori.

Ayaṁ tatiyo ānisaṁso sīlavato sīlasampadāya. To je treća korist za njega.

Puna caparaṁ, gahapatayo, sīlavā sīlasampanno asammūḷho kālaṁ karoti. Dalje, onaj ko ima vrlinu, ko je razvio vrlinu, ne umire zbunjen.

Ayaṁ catuttho ānisaṁso sīlavato sīlasampadāya. To je četvrta korist za njega.

Puna caparaṁ, gahapatayo, sīlavā sīlasampanno kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjati. Dalje, onaj ko ima vrlinu, ko je razvio vrlinu, posle sloma tela, posle smrti, preporađa se na dobrom odredištu, čak u nebeskom svetu.

Ayaṁ pañcamo ānisaṁso sīlavato sīlasampadāya. To je peta korist za njega.

Ime kho, gahapatayo, pañca ānisaṁsā sīlavato sīlasampadāyā”ti. Tih je pet koristi, kućedomaćini, za onoga ko ima vrlinu, ko je razvio vrlinu.”

Atha kho bhagavā pāṭaligāmike upāsake bahudeva rattiṁ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṁsetvā uyyojesi: Pošto je Blaženi tokom dobrog dela noći nezaređene sledbenike iz Pāṭaligāme upućivao, podsticao, nadahnjivao i obradovao govorom o Dhammi, na kraju im reče:

“abhikkantā kho, gahapatayo, ratti, yassadāni tumhe kālaṁ maññathā”ti. „Na izmaku je noć, kućedomaćini, vreme je da učinite ono što mislite da treba.”

“Evaṁ, bhante”ti kho pāṭaligāmikā upāsakā bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkamiṁsu. „Da, poštovani,” odgovoriše kućedomaćini iz Pāṭaligāme, pa ustadoše sa svojih mesta, pokloniše se Blaženom i pazeći da im ovaj ostane sa desne strane, otidoše.

Atha kho bhagavā acirapakkantesu pāṭaligāmikesu upāsakesu suññāgāraṁ pāvisi. Ne dugo pošto su kućedomaćini iz Pāṭaligāme otišli, Blaženi se udalji na osamljeno mesto.

7. Pāṭaliputtanagaramāpana 7. Gradnja utvrđenja

Tena kho pana samayena sunidhavassakārā magadhamahāmattā pāṭaligāme nagaraṁ māpenti vajjīnaṁ paṭibāhāya. A u to vreme Sunidha i Vassakārā, glavni savetnici kralja Māgadhe, u Pāṭaligāmi su podizali utvrđenje kao odbranu od napada Vađđija.

Tena samayena sambahulā devatāyo sahasseva pāṭaligāme vatthūni pariggaṇhanti. U isto vreme mnogo božanstava, na hiljade njih, boravila su na različitim mestima u Pāṭaligāmi.

Yasmiṁ padese mahesakkhā devatā vatthūni pariggaṇhanti, mahesakkhānaṁ tattha raññaṁ rājamahāmattānaṁ cittāni namanti nivesanāni māpetuṁ. Na istim onim mestima na kojim su boravila velika božanstva, na tim mestima su moćni gospodari i kraljevi savetnici nameravali da sebi podignu kuće.

Yasmiṁ padese majjhimā devatā vatthūni pariggaṇhanti, majjhimānaṁ tattha raññaṁ rājamahāmattānaṁ cittāni namanti nivesanāni māpetuṁ. Na istim onim mestima na kojim su boravila božanstva srednjeg ranga, na tim mestima su gospodari i kraljevi savetnici srednjeg ranga nameravali da sebi podignu kuće.

Yasmiṁ padese nīcā devatā vatthūni pariggaṇhanti, nīcānaṁ tattha raññaṁ rājamahāmattānaṁ cittāni namanti nivesanāni māpetuṁ. Na istim onim mestima na kojim su boravila niža božanstva, na tim mestima su niži gospodari i kraljevi savetnici nameravali da sebi podignu kuće.

Addasā kho bhagavā dibbena cakkhunā visuddhena atikkantamānusakena tā devatāyo sahasseva pāṭaligāme vatthūni pariggaṇhantiyo. I vide Blaženi svojim duhovnim okom, pročišćenim i superiornim u odnosu na ljudsko, da su ta božanstva, na hiljade njih, zauzela zemljište u Pāṭaligāmi.

Atha kho bhagavā rattiyā paccūsasamayaṁ paccuṭṭhāya āyasmantaṁ ānandaṁ āmantesi: Onda pred zoru, ustavši sa svog mesta, Blaženi reče poštovanom Ānandi:

“Ke nu kho, ānanda, pāṭaligāme nagaraṁ māpentī”ti? „Ko to, Ānanda, pravi utvrđenje u Pāṭaligāmi?”

“Sunidhavassakārā, bhante, magadhamahāmattā pāṭaligāme nagaraṁ māpenti vajjīnaṁ paṭibāhāyā”ti. „Sunidha i Vassakārā, poštovani gospodine, glavni savetnici kralja Māgadhe, podižu u Pāṭaligāmi utvrđenje kao odbranu od napada Vađđija.”

“Seyyathāpi, ānanda, devehi tāvatiṁsehi saddhiṁ mantetvā; „Ānanda, baš kao da su se konsultovali sa božanstvima neba trideset trojice,

evameva kho, ānanda, sunidhavassakārā magadhamahāmattā pāṭaligāme nagaraṁ māpenti vajjīnaṁ paṭibāhāya. tako Sunidha i Vassakārā, glavni savetnici kralja Māgadhe, podižu u Pāṭaligāmi utvrđenje kao odbranu od napada Vađđija.

Idhāhaṁ, ānanda, addasaṁ dibbena cakkhunā visuddhena atikkantamānusakena sambahulā devatāyo sahasseva pāṭaligāme vatthūni pariggaṇhantiyo. Ovde sam, Ānanda, video duhovnim okom, pročišćenim i superiornim u odnosu na ljudsko, da su božanstva, na hiljade njih, zauzela zemljište u Pāṭaligāmi.

Yasmiṁ, ānanda, padese mahesakkhā devatā vatthūni pariggaṇhanti, mahesakkhānaṁ tattha raññaṁ rājamahāmattānaṁ cittāni namanti nivesanāni māpetuṁ. Na istim onim mestima na kojim su boravila velika božanstva, na tim mestima su moćni gospodari i kraljevi savetnici nameravali da sebi podignu kuće.

Yasmiṁ padese majjhimā devatā vatthūni pariggaṇhanti, majjhimānaṁ tattha raññaṁ rājamahāmattānaṁ cittāni namanti nivesanāni māpetuṁ. Na istim onim mestima na kojim su boravila božanstva srednjeg ranga, na tim mestima su gospodari i kraljevi savetnici srednjeg ranga nameravali da sebi podignu kuće.

Yasmiṁ padese nīcā devatā vatthūni pariggaṇhanti, nīcānaṁ tattha raññaṁ rājamahāmattānaṁ cittāni namanti nivesanāni māpetuṁ. Na istim onim mestima na kojim su boravila niža božanstva, na tim mestima su niži gospodari i kraljevi savetnici nameravali da sebi podignu kuće.

Yāvatā, ānanda, ariyaṁ āyatanaṁ yāvatā vaṇippatho idaṁ agganagaraṁ bhavissati pāṭaliputtaṁ puṭabhedanaṁ. Ānanda, sve dok postoji područje Arijevaca, sve dok se ovde putevi ukrštaju, ovaj trgovački grad Pāṭaliputta će biti glavni među gradovima.

Pāṭaliputtassa kho, ānanda, tayo antarāyā bhavissanti—Ali za Pāṭaliputtu, Ānanda, postoje  ove tri opasnosti:

aggito vā udakato vā mithubhedā vā”ti. požar, poplava i razjedinjenost.

Atha kho sunidhavassakārā magadhamahāmattā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavatā saddhiṁ sammodiṁsu, Onda Sunidha i Vassakārā, glavni savetnici kralja Māgadhe, dođoše do Blaženog i učtivo se sa njim pozdraviše.

sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ aṭṭhaṁsu, ekamantaṁ ṭhitā kho sunidhavassakārā magadhamahāmattā bhagavantaṁ etadavocuṁ: Kada taj učtivi i prijateljski razgovor bi završen, stadoše oni sa strane i rekoše mu:

“adhivāsetu no bhavaṁ gotamo ajjatanāya bhattaṁ saddhiṁ bhikkhusaṅghenā”ti. „Neka Blaženi zajedno sa monaškom zajednicom prihvati od nas poziv za obrok sutra.”

Adhivāsesi bhagavā tuṇhībhāvena. I Blaženi to ćutke prihvati.

Atha kho sunidhavassakārā magadhamahāmattā bhagavato adhivāsanaṁ viditvā yena sako āvasatho tenupasaṅkamiṁsu; upasaṅkamitvā sake āvasathe paṇītaṁ khādanīyaṁ bhojanīyaṁ paṭiyādāpetvā bhagavato kālaṁ ārocāpesuṁ: Znajući da je Blaženi prihvatio, Sunidha i Vassakārā, glavni savetnici kralja Māgadhe, otidoše svome domu. Kada su stigli, dadoše da se pripreme različita ukusna jela i mnogo poslastica, pa poručiše Blaženom:

“kālo, bho gotama, niṭṭhitaṁ bhattan”ti. „Vreme je, učitelju Gotama, obrok je spreman”.

Atha kho bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya saddhiṁ bhikkhusaṅghena yena sunidhavassakārānaṁ magadhamahāmattānaṁ āvasatho tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. A ujutru se Blaženi obuče, uze svoju prosjačku zdelu i gornji ogrtač, pa praćen velikom grupom monaha krenu put doma Sunidhe i Vassakāre, glavnih savetnika kralja Māgadhe.

Atha kho sunidhavassakārā magadhamahāmattā buddhappamukhaṁ bhikkhusaṅghaṁ paṇītena khādanīyena bhojanīyena sahatthā santappesuṁ sampavāresuṁ. Kad je stigao, sede na unapred pripremljeno mesto. A Sunidha i Vassakāra, glavni savetnici kralja Māgadhe, svojim su rukama poslužili i različitim vrstama jela ugostili i nahranili monašku zajednicu predvođenu Blaženim.

Atha kho sunidhavassakārā magadhamahāmattā bhagavantaṁ bhuttāviṁ onītapattapāṇiṁ aññataraṁ nīcaṁ āsanaṁ gahetvā ekamantaṁ nisīdiṁsu. Kada je Blaženi jeo i oprao ruke i prosjačku zdelu, Sunidha i Vassakāra odabraše niža mesta i sedoše sa strane.

Ekamantaṁ nisinne kho sunidhavassakāre magadhamahāmatte bhagavā imāhi gāthāhi anumodi: Dok su tako sedeli sa strane, Blaženi izrazi svoje odobravanje ovim stihovima:

“Yasmiṁ padese kappeti, „Na mestu na kojem živi,

vāsaṁ paṇḍitajātiyo; nahranivši onoga ko je

Sīlavantettha bhojetvā, mudar i čestit, obuzdan,

saññate brahmacārayo. ko svetačkim životom živi,

Yā tattha devatā āsuṁ, neka svoj dar posveti bogovima

tāsaṁ dakkhiṇamādise; koji su na tom mestu.

Tā pūjitā pūjayanti, Tako slavljeni, oni slave njega,

mānitā mānayanti naṁ. tako poštovani, njega poštuju.

Tato naṁ anukampanti, Saosećanja za njega imaju,

mātā puttaṁva orasaṁ; kao i majka za dete svoje.

Devatānukampito poso, A čovek bogovima mio,

sadā bhadrāni passatī”ti. uvek vidi ono što je dobro.”

Atha kho bhagavā sunidhavassakāre magadhamahāmatte imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi. Kada je tako Sunidhi i Vassakāri, glavnim savetnicima kralja Māgadhe, izrazio svoje zadovoljstvo, Blaženi usta sa mesta na kojem je sedeo i otide.

Tena kho pana samayena sunidhavassakārā magadhamahāmattā bhagavantaṁ piṭṭhito piṭṭhito anubandhā honti: A tom prilikom su Sunidha i Vassakārā pratili Blaženog u stopu (razmišljajući):

“yenajja samaṇo gotamo dvārena nikkhamissati, taṁ gotamadvāraṁ nāma bhavissati. „Na koju gradsku kapiju asketa Gotama bude izašao, ta će se zvati ’Gotamina kapija’.

Yena titthena gaṅgaṁ nadiṁ tarissati, taṁ gotamatitthaṁ nāma bhavissatī”ti. Na kojem gazu asketa Gotama bude prešao reku Gang, taj će se zvati ’Gotamin gaz’.”

Atha kho bhagavā yena dvārena nikkhami, taṁ gotamadvāraṁ nāma ahosi. I zaista, na koju gradsku kapiju je asketa Gotama izašao, ta postade „Gotamina kapija.”

Atha kho bhagavā yena gaṅgā nadī tenupasaṅkami. Onda Blaženi dođe do reke Gang.

Tena kho pana samayena gaṅgā nadī pūrā hoti samatittikā kākapeyyā. I tom prilikom je reka Gang bila je nadošla do vrha, tako da je iz nje mogao da pije gavran stojeći na obali.

Appekacce manussā nāvaṁ pariyesanti, appekacce uḷumpaṁ pariyesanti, appekacce kullaṁ bandhanti apārā, pāraṁ gantukāmā. Neki ljudi tragali su za čamcima, neki drugi tragali su za skelom, a neki su pravili splavove ne bi li prešli na drugu obalu.

Atha kho bhagavā—seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ samiñjeyya; evameva—gaṅgāya nadiyā orimatīre antarahito pārimatīre paccuṭṭhāsi saddhiṁ bhikkhusaṅghena. Na to Blaženi hitro, kao kada bi snažan čovek ispružio savijenu ruku ili savio ispruženu ruku, zajedno za monaškom zajednicom nestade sa ove obale Ganga i nađe se na drugoj.

Addasā kho bhagavā te manusse appekacce nāvaṁ pariyesante appekacce uḷumpaṁ pariyesante appekacce kullaṁ bandhante apārā pāraṁ gantukāme. I vide Blaženi kako neki ljudi tragaju za čamcima, neki drugi tragaju za skelom, a neki prave splavove ne bi li prešli na drugu obalu.

Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi: Onda Blaženi, razumevši značenje svega toga, izgovori ove nadahnute reči:

“Ye taranti aṇṇavaṁ saraṁ, „Oni koji pređu uskomešanu bujicu, čine to

Setuṁ katvāna visajja pallalāni; podigavši most; takvi za sobom močvaru ostave.

Kullañhi jano bandhati, I dok obični ljudi još uvek splav svezuju,

Tiṇṇā medhāvino janā”ti. oštroumni su već na obali drugoj.”

Paṭhamabhāṇavāro.

8. Ariyasaccakathā 8. Govor o plemenitim istinama

Atha kho bhagavā āyasmantaṁ ānandaṁ āmantesi: Onda Blaženi reče poštovanom Ānandi:

“āyāmānanda, yena koṭigāmo tenupasaṅkamissāmā”ti. „Hajde, Ānanda, idemo do Koṭigāme.”

“Evaṁ, bhante”ti kho āyasmā ānando bhagavato paccassosi. „Da, poštovani gospodine,” odgovori Ānanda.

Atha kho bhagavā mahatā bhikkhusaṅghena saddhiṁ yena koṭigāmo tadavasari. I tako Blaženi, praćen velikom grupom monaha, stiže u Koṭigāmu.

Tatra sudaṁ bhagavā koṭigāme viharati. Tu se on smestio.

Tatra kho bhagavā bhikkhū āmantesi: I tu on reče monasima:

“Catunnaṁ, bhikkhave, ariyasaccānaṁ ananubodhā appaṭivedhā evamidaṁ dīghamaddhānaṁ sandhāvitaṁ saṁsaritaṁ mamañceva tumhākañca. „Monasi, zato što nismo razumeli četiri plemenite istine, nismo proniknuli u četiri plemenite istine, i za mene i za vas bilo je dugo putovanje krugom preporađanja.

Katamesaṁ catunnaṁ? A koje četiri?

Dukkhassa, bhikkhave, ariyasaccassa ananubodhā appaṭivedhā evamidaṁ dīghamaddhānaṁ sandhāvitaṁ saṁsaritaṁ mamañceva tumhākañca. Zato što nismo razumeli, zato što nismo proniknuli u plemenitu istinu o patnji,

Dukkhasamudayassa, bhikkhave, ariyasaccassa ananubodhā appaṭivedhā evamidaṁ dīghamaddhānaṁ sandhāvitaṁ saṁsaritaṁ mamañceva tumhākañca. plemenitu istinu o nastanku patnje,

Dukkhanirodhassa, bhikkhave, ariyasaccassa ananubodhā appaṭivedhā evamidaṁ dīghamaddhānaṁ sandhāvitaṁ saṁsaritaṁ mamañceva tumhākañca. plemenitu istinu o prestanku patnje

Dukkhanirodhagāminiyā paṭipadāya, bhikkhave, ariyasaccassa ananubodhā appaṭivedhā evamidaṁ dīghamaddhānaṁ sandhāvitaṁ saṁsaritaṁ mamañceva tumhākañca. i plemenitu istinu o putu koji vodi do prestanka patnje.

Tayidaṁ, bhikkhave, dukkhaṁ ariyasaccaṁ anubuddhaṁ paṭividdhaṁ, dukkhasamudayaṁ ariyasaccaṁ anubuddhaṁ paṭividdhaṁ, dukkhanirodhaṁ ariyasaccaṁ anubuddhaṁ paṭividdhaṁ, dukkhanirodhagāminī paṭipadā ariyasaccaṁ anubuddhaṁ paṭividdhaṁ, ucchinnā bhavataṇhā, khīṇā bhavanetti, natthi dāni punabbhavo”ti. Ali sada je, monasi, shvaćena, sada je proniknuta plemenita istina o patnji, plemenita istina o nastanku patnje, plemenita istina o prestanku patnje i plemenita istina o putu koji vodi do prestanka patnje. Razorena je žudnja za večnim postojanjem, uništeno ono što vodi ka preporađanju, nema više novih života.”

Idamavoca bhagavā. Tako reče Blaženi.

Idaṁ vatvāna sugato athāparaṁ etadavoca satthā: A zatim i ovo dodade učitelj:

“Catunnaṁ ariyasaccānaṁ, „Zato što četiri plemenite istine

yathābhūtaṁ adassanā; toliko dugo ne videsmo;

Saṁsitaṁ dīghamaddhānaṁ, dugo je bilo i naše putovanje

tāsu tāsveva jātisu. iz života u život.

Tāni etāni diṭṭhāni, Ali sada kada su istine uočene,

bhavanetti samūhatā; vezanost za preporađanje nestala je.

Ucchinnaṁ mūlaṁ dukkhassa, Presečen je koren patnje,

natthi dāni punabbhavo”ti. novih života više nema.”

Tatrapi sudaṁ bhagavā koṭigāme viharanto etadeva bahulaṁ bhikkhūnaṁ dhammiṁ kathaṁ karoti: Dok je živeo kraj Koṭigāme, Blaženi je često govorio monasima o Dhammi:

“iti sīlaṁ, iti samādhi, iti paññā. „Postoji vrlina, postoji koncentracija, postoji mudrost.

Sīlaparibhāvito samādhi mahapphalo hoti mahānisaṁso. Kada se vežba zajedno sa vrlinom, koncentracija donosi veliki plod, velike zasluge.

Samādhiparibhāvitā paññā mahapphalā hoti mahānisaṁsā. Kada se vežba zajedno sa koncentracijom, mudrost donosi veliki plod, velike zasluge.

Paññāparibhāvitaṁ cittaṁ sammadeva āsavehi vimuccati, seyyathidaṁ—Kada se vežba sa mudrošću, um postaje potpuno oslobođen nečistoća, a to su

kāmāsavā, bhavāsavā, avijjāsavā”ti. otrov žudnje za čulnim zadovoljstvima, otrov žudnje za večnim postojanjem i otrov neznanja.”

9. Anāvattidhammasambodhiparāyaṇa 9. Smrt u Nādiki

Atha kho bhagavā koṭigāme yathābhirantaṁ viharitvā āyasmantaṁ ānandaṁ āmantesi: Kada je ostao kraj Koṭigāme koliko je želeo, Blaženi reče poštovanom Ānandi:

“āyāmānanda, yena nātikā tenupaṅkamissāmā”ti. „Hajde, Ānanda, idemo do Nādike.”

“Evaṁ, bhante”ti kho āyasmā ānando bhagavato paccassosi. „Da, poštovani gospodine,” odgovori Ānanda.

Atha kho bhagavā mahatā bhikkhusaṅghena saddhiṁ yena nātikā tadavasari. I tako Blaženi, praćen velikom grupom monaha, stiže u Nādiku.

Tatrapi sudaṁ bhagavā nātike viharati giñjakāvasathe. Tu se smestio u dvorani od cigala.

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca: Onda poštovani Ānanda dođe do Blaženog, pokloni mu se i sede sa strane. Sedeći tako, reče on Blaženom:

“sāḷho nāma, bhante, bhikkhu nātike kālaṅkato, tassa kā gati, ko abhisamparāyo? „Poštovani gospodine, monah po imenu Sāḷha je umro u Nādiki. Kakva je njegova sudbina, koje je mesto njegovog preporađanja?

Nandā nāma, bhante, bhikkhunī nātike kālaṅkatā, tassā kā gati, ko abhisamparāyo? Monahinja po imenu Nandā je umrla u Nādiki. Kakva je njena sudbina, koje je mesto njenog preporađanja?

Sudatto nāma, bhante, upāsako nātike kālaṅkato, tassa kā gati, ko abhisamparāyo? Nezaređeni sledbenik po imenu Sudatto je umro u Nādiki. Kakva je njegova sudbina, koje je mesto njegovog preporađanja?

Sujātā nāma, bhante, upāsikā nātike kālaṅkatā, tassā kā gati, ko abhisamparāyo? Nezaređena sledbenica po imenu Suđātā je umrla u Nādiki. Kakva je njena sudbina, koje je mesto njenog preporađanja?

Kukkuṭo nāma, bhante, upāsako nātike kālaṅkato, tassa kā gati, ko abhisamparāyo? Nezaređeni sledbenik po imenu Kukkuta je umro u Nādiki. Kakva je njegova sudbina, koje je mesto njegovog preporađanja?

Kāḷimbo nāma, bhante, upāsako …pe… Nezaređeni sledbenik po imenu Kālimba…

nikaṭo nāma, bhante, upāsako … Nezaređeni sledbenik po imenu Nikaṭo…

kaṭissaho nāma, bhante, upāsako … Nezaređeni sledbenik po imenu Katissaha…

tuṭṭho nāma, bhante, upāsako … Nezaređeni sledbenik po imenu Tuṭṭha…

santuṭṭho nāma, bhante, upāsako … Nezaređeni sledbenik po imenu Santuṭṭha…

bhaddo nāma, bhante, upāsako … Nezaređeni sledbenik po imenu Bhaddha…

subhaddo nāma, bhante, upāsako nātike kālaṅkato, tassa kā gati, ko abhisamparāyo”ti? Nezaređeni sledbenik po imenu Subhadda je umro u Nādiki. Kakva je njegova sudbina, koje je mesto njegovog preporađanja?

“Sāḷho, ānanda, bhikkhu āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi. Ānanda, pošto je uklonio nečistoće i zahvaljujući mudrosti u ovom životu dostigao oslobođenje uma lišeno nečistoća, monah Sāḷha je sam za sebe iskusio višu mudrost.

Nandā, ānanda, bhikkhunī pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātikā tattha parinibbāyinī anāvattidhammā tasmā lokā. Monahinja Nandā je raskinula pet nižih okova i spontano se preporodila u drugom svetu. Tamo će dostići konačno oslobođenje, tako da se više nikada ne vrati u ovaj svet.

Sudatto, ānanda, upāsako tiṇṇaṁ saṁyojanānaṁ parikkhayā rāgadosamohānaṁ tanuttā sakadāgāmī sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karissati. Nezaređeni sledbenik Sudatto je raskinuo tri okova i smanjio pohlepu, mržnju i obmanutost, tako da će se vratiti kao sakadagamin još jednom u ovaj svet da potpuno okonča patnju.

Sujātā, ānanda, upāsikā tiṇṇaṁ saṁyojanānaṁ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā. Nezaređena sledbenica Suđātā, Ānanda, raskinula je tri okova i ušla u tok, tako da se više ne mogu preporoditi na mestu patnje i sigurno će postati probuđena.

Kukkuṭo, ānanda, upāsako pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā. Nezaređeni sledbenik Kukkuta je raskinuo tri okova i spontano se preporodio u drugom svetu. Tamo će dostići konačno oslobođenje, tako da se više nikada ne vrati u ovaj svet.

Kāḷimbo, ānanda, upāsako …pe… Nezaređeni sledbenici Kāḷimbo…

nikaṭo, ānanda, upāsako … Nikaṭo…

kaṭissaho, ānanda, upāsako … Kiṭissaho…

tuṭṭho, ānanda, upāsako … Tuṭṭho…

santuṭṭho, ānanda, upāsako … Santuṭṭho…

bhaddo, ānanda, upāsako … Bhadda…

subhaddo, ānanda, upāsako pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā. nezaređeni sledbenik Subhadda je raskinuo pet nižih okova i spontano se preporodio u drugom svetu. Tamo će dostići konačno oslobođenje, tako da se više nikada ne vrati u ovaj svet.

Paropaññāsaṁ, ānanda, nātike upāsakā kālaṅkatā, pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā. Preko pedeset sledbenika je umrlo u Nādiki i pošto su raskinuli pet nižih okova i spontano se preporodili u drugom svetu, tamo će dostići konačno oslobođenje, tako da se više nikada ne vrate u ovaj svet.

Sādhikā navuti, ānanda, nātike upāsakā kālaṅkatā tiṇṇaṁ saṁyojanānaṁ parikkhayā rāgadosamohānaṁ tanuttā sakadāgāmino sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karissanti. Preko devedeset sledbenika je umrlo u Nādiki i pošto su raskinuli tri okova i smanjili pohlepu, mržnju i obmanutost, vratiće se kao sakadagamini još jednom u ovaj svet da potpuno okončaju patnju.

Sātirekāni, ānanda, pañcasatāni nātike upāsakā kālaṅkatā, tiṇṇaṁ saṁyojanānaṁ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā. Više od petsto sledbenika je umrlo u Nādiki i pošto su raskinuli tri okova, ušli su u tok, više se ne mogu preporoditi na mestu patnje i sigurno će postati probuđeni.

10. Dhammādāsadhammapariyāya 10. Ogledalo Dhamme

Anacchariyaṁ kho panetaṁ, ānanda, yaṁ manussabhūto kālaṁ kareyya. Ānanda, nema ničeg neobičnog u tome da ljudsko biće umre.

Tasmiṁyeva kālaṅkate tathāgataṁ upasaṅkamitvā etamatthaṁ pucchissatha, vihesā hesā, ānanda, tathāgatassa. Ako bi svaki put kad neko umre ti došao do Tathāgate i pitao ga isto ovo što sada pitaš, to bi bilo mučno za Tathāgatu.

Tasmātihānanda, dhammādāsaṁ nāma dhammapariyāyaṁ desessāmi, yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaṁ byākareyya: Zato ću te poučiti metodu nazvanom ogledalo Dhamma, pomoću kojeg plemeniti učenik, ukoliko želi, može objasniti sam za sebe:

‘khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo’ti. „Ja sam siguran da se neću preporoditi u paklu, u životinjskoj materici, u svetu duhova, u svetu lišavanja, na mestu patnje. Ja sam ušao u tok i više se ne mogu preporoditi na mestu patnje. Sigurno ću dostići krajnji cilj potpunog probuđenja.”

Katamo ca so, ānanda, dhammādāso dhammapariyāyo, yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaṁ byākareyya: A kakav je to metod nazvan ’ogledalo Dhamme’?

‘khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo’ti?

Idhānanda, ariyasāvako buddhe aveccappasādena samannāgato hoti: Tako, Ānanda, plemeniti učenik poseduje potpuno poverenje u Budu:

‘itipi so bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṁ buddho bhagavā’ti. ’Zaista je Blaženi plemenit i potpuno probuđen, usavršen u znanju i ponašanju, srećan, znalac svetova, nenadmašni vodič onima kojima je potreban putokaz, učitelj božanskim i ljudskim bićima, budan, blažen’.

Dhamme aveccappasādena samannāgato hoti: On poseduje potpuno poverenje u Dhammu:

‘svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opaneyyiko paccattaṁ veditabbo viññūhī’ti. ’Blaženi je dobro izložio Dhammu, ona je vidljiva ovde i sada, vanvremena, poziva da je lično istražimo, praktikujemo i postanemo mudri razumevši je svako sam za sebe.’

Saṅghe aveccappasādena samannāgato hoti: On poseduje potpuno poverenje u monašku zajednicu:

‘suppaṭipanno bhagavato sāvakasaṅgho, ujuppaṭipanno bhagavato sāvakasaṅgho, ñāyappaṭipanno bhagavato sāvakasaṅgho, sāmīcippaṭipanno bhagavato sāvakasaṅgho yadidaṁ cattāri purisayugāni aṭṭha purisapuggalā, esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassā’ti. ’Zajednica učenika Blaženog vežba na pravi način, vežba na direktan način, vežba na mudar način, vežba na valjan način. Četiri para osoba, osam vrsta ljudi, ta zajednica učenika Blaženog vredna je darova, vredna gostoprimstva, vredna pohvala i vredna poštovanja, ona je nenadmašno polje sticanja zasluga u ovome svetu.’

Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññūpasatthehi aparāmaṭṭhehi samādhisaṁvattanikehi. On takođe poseduje vrlinu kakva priliči plemenitima, nenarušenu, neuprljanu, čistu, neukaljanu, oslobađajuću, vrlinu kakvu mudri hvale, a potpomaže koncentraciju.

Ayaṁ kho so, ānanda, dhammādāso dhammapariyāyo, yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaṁ byākareyya: To je, Ānanda, metod nazvan ogledalo Dhamme, uz pomoć kojeg plemeniti učenik, ukoliko želi, može objasniti sam za sebe:

‘khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo’”ti. „Ja sam siguran da se neću preporoditi u paklu, u životinjskoj materici, u svetu duhova, u svetu lišavanja, na mestu patnje. Ja sam ušao u tok i ne mogu završiti u paklu. Sigurno ću dostići potpuno probuđenje.”

Tatrapi sudaṁ bhagavā nātike viharanto giñjakāvasathe etadeva bahulaṁ bhikkhūnaṁ dhammiṁ kathaṁ karoti: Dok je živeo kraj Nādike, Blaženi je često govorio monasima o Dhammi:

“Iti sīlaṁ iti samādhi iti paññā. „Postoji vrlina, postoji koncentracija, postoji mudrost.

Sīlaparibhāvito samādhi mahapphalo hoti mahānisaṁso. Kada se vežba zajedno sa vrlinom, koncentracija donosi veliki plod, velike zasluge.

Samādhiparibhāvitā paññā mahapphalā hoti mahānisaṁsā. Kada se vežba zajedno sa koncentracijom, mudrost donosi veliki plod, velike zasluge.

Paññāparibhāvitaṁ cittaṁ sammadeva āsavehi vimuccati, seyyathidaṁ—Kada se vežba sa mudrošću, um postaje potpuno oslobođen otrova, a to su

kāmāsavā, bhavāsavā, avijjāsavā”ti. otrov žudnje za čulnim zadovoljstvima, otrov žudnje za večnim postojanjem i otrov neznanja.”

(…)

Atha kho bhagavā nātike yathābhirantaṁ viharitvā āyasmantaṁ ānandaṁ āmantesi: Kada je ostao kraj Nādike koliko je želeo, Blaženi reče poštovanom Ānandi:

“āyāmānanda, yena vesālī tenupasaṅkamissāmā”ti. „Hajde, Ānanda, idemo do Vesālīja.”

“Evaṁ, bhante”ti kho āyasmā ānando bhagavato paccassosi. „Da, poštovani gospodine,” odgovori Ānanda.

Atha kho bhagavā mahatā bhikkhusaṅghena saddhiṁ yena vesālī tadavasari. I tako Blaženi, praćen velikom grupom monaha, stiže u Vesālī,

Tatra sudaṁ bhagavā vesāliyaṁ viharati ambapālivane. te se smesti u gaju kurtizane Ambapāli.

Tatra kho bhagavā bhikkhū āmantesi: I tu on ovako reče monasima:

“Sato, bhikkhave, bhikkhu vihareyya sampajāno, „Monasi, monah treba da poseduje svesnost i jasno razumevanje,

ayaṁ vo amhākaṁ anusāsanī. to vam je moj savet.

Kathañca, bhikkhave, bhikkhu sato hoti? A kako to monah poseduje svesnost?

Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Tako što boravi kontemplirajući telo kao telo, marljiv, s jasnim razumevanjem i svesnošću, odloživši sa strane gramzivost i odbojnost prema ovom svetu;

Vedanāsu vedanānupassī …pe… boravi kontemplirajući osećaje kao osećaje…

citte cittānupassī …pe… boravi kontemplirajući um kao um…

dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. boravi kontemplirajući objekte uma kao objekte uma, marljiv, s jasnim razumevanjem i svesnošću, odloživši sa strane gramzivost i odbojnost prema ovom svetu.

Evaṁ kho, bhikkhave, bhikkhu sato hoti. Tako monah poseduje svesnost.

Kathañca, bhikkhave, bhikkhu sampajāno hoti? A kako to monah poseduje svesno razumevanje?

Idha, bhikkhave, bhikkhu abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, samiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Tako što, monasi, kad odlazi i dolazi, monah postupa sa jasnim razumevanjem; kad gleda pravo i kad gleda u stranu, postupa sa jasnim razumevanjem; kad savija i kad pruža svoje udove, postupa sa jasnim razumevanjem; kad oblači svoj donji ogrtač, kad nosi spoljašnji ogrtač i zdelu za prošenje hrane, postupa sa jasnim razumevanjem; kad jede, pije, žvaće i guta hranu, postupa sa jasnim razumevanjem; kad obavlja veliku i malu nuždu, postupa sa jasnim razumevanjem; kad hoda, stoji, sedi, leže i ustaje, govori i ćuti, postupa sa jasnim razumevanjem.

Evaṁ kho, bhikkhave, bhikkhu sampajāno hoti. Tako monah poseduje jasno razumevanje.

Sato, bhikkhave, bhikkhu vihareyya sampajāno, Monasi, monah treba da živi sa svesnošću i jasnim razumevanjem,

ayaṁ vo amhākaṁ anusāsanī”ti. to vam je moj savet.

11. Ambapālīgaṇikā 11. Kurtizana Ambapālī

Assosi kho ambapālī gaṇikā: “bhagavā kira vesāliṁ anuppatto vesāliyaṁ viharati mayhaṁ ambavane”ti. I doču kurtizana Ambapālī: „Priča se da je Blaženi stigao u Vesālī, da boravi kraj Vesālīja, u mom mangovom gaju.”

Atha kho ambapālī gaṇikā bhaddāni bhaddāni yānāni yojāpetvā bhaddaṁ bhaddaṁ yānaṁ abhiruhitvā bhaddehi bhaddehi yānehi vesāliyā niyyāsi. Yena sako ārāmo tena pāyāsi. Onda ona naredi da se pripremi veliki broj svečanih kočija, pope se na jednu od njih i praćena ostalima izveze se iz Vesālīja ka svom gaju.

Yāvatikā yānassa bhūmi, yānena gantvā, yānā paccorohitvā pattikāva yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Vozila se kočijama dokle je to bilo moguće, a onda siđe i peške otide do Blaženoga. Kada je stigla, pokloni mu se, pa sede sa strane.

Ekamantaṁ nisinnaṁ kho ambapāliṁ gaṇikaṁ bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṁsesi. Dok je tako sedela, Blaženi je uputi, podstaknu, nadahnu i ohrabri govorom o Dhammi.

Atha kho ambapālī gaṇikā bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṁsitā bhagavantaṁ etadavoca: Onda kurtizana Ambapālī reče Blaženom:

“adhivāsetu me, bhante, bhagavā svātanāya bhattaṁ saddhiṁ bhikkhusaṅghenā”ti. „Poštovani gospodine, molim vas da zajedno sa monaškom zajednicom prihvatite moj poziv za sutrašnji obrok.”

Adhivāsesi bhagavā tuṇhībhāvena. Blaženi ćutke prihvati ovaj poziv.

Atha kho ambapālī gaṇikā bhagavato adhivāsanaṁ viditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi. Razumevši da je Blaženi prihvatio poziv, kurtizana Ambapālī se pokloni, pa pazeći da joj Blaženi ostane sa desne strane, otide.

Assosuṁ kho vesālikā licchavī: “bhagavā kira vesāliṁ anuppatto vesāliyaṁ viharati ambapālivane”ti. Dočuše i Liććhavī iz Vesālija: „Priča se da je Blaženi stigao u Vesālī, da boravi kraj Vesālīja, u Ambapālīnom mangovom gaju.”

Atha kho te licchavī bhaddāni bhaddāni yānāni yojāpetvā bhaddaṁ bhaddaṁ yānaṁ abhiruhitvā bhaddehi bhaddehi yānehi vesāliyā niyyiṁsu. Onda narediše da se pripremi veliki broj svečanih kočija, popeše se na njih i izvezoše iz Vesālīja.

Tatra ekacce licchavī nīlā honti nīlavaṇṇā nīlavatthā nīlālaṅkārā, ekacce licchavī pītā honti pītavaṇṇā pītavatthā pītālaṅkārā, ekacce licchavī lohitā honti lohitavaṇṇā lohitavatthā lohitālaṅkārā, ekacce licchavī odātā honti odātavaṇṇā odātavatthā odātālaṅkārā. Neki od njih bili su plavi, plavo obojenog lica, u plavom odelu, sa plavim ukrasima. Drugi su bili žuti, žuto obojenog lica, u žutom odelu, sa žutim ukrasima. Neki drugi su bili crveni, crveno obojenog lica, u crvenom odelu, sa crvenim ukrasima. Neki drugi su bili beli, belo obojenog lica, u belom odelu, sa belim ukrasima.

Atha kho ambapālī gaṇikā daharānaṁ daharānaṁ licchavīnaṁ akkhena akkhaṁ cakkena cakkaṁ yugena yugaṁ paṭivaṭṭesi. I tako kurtizana Ambapālī naiđe na putu na te Liććhavī mladiće, kola u kola, točak u točak, rudu u rudu.

Atha kho te licchavī ambapāliṁ gaṇikaṁ etadavocuṁ: A Liććhavī joj rekoše:

“kiṁ, je ambapāli, daharānaṁ daharānaṁ licchavīnaṁ akkhena akkhaṁ cakkena cakkaṁ yugena yugaṁ paṭivaṭṭesī”ti? „Zašto si ti, javna ženo, preprečila put Liććhavī mladićima, kola u kola, rudu u rudu, točak u točak?”

“Tathā hi pana me, ayyaputtā, bhagavā nimantito svātanāya bhattaṁ saddhiṁ bhikkhusaṅghenā”ti. „Zato što se, mlada gospodo, vraćam od Blaženog, koji je prihvatio moj poziv za sutrašnji obrok, zajedno sa celom monaškom zajednicom.”

“Dehi, je ambapāli, etaṁ bhattaṁ satasahassenā”ti. „Ambapāli, prepusti nam taj obrok za stotinu hiljada!”

“Sacepi me, ayyaputtā, vesāliṁ sāhāraṁ dassatha, evamahaṁ taṁ bhattaṁ na dassāmī”ti. „Čak i kada biste mi, mlada gospodo, dali čitav Vesālī, zajedno sa svim njegovim bogatstvom, ne bih vam prepustila taj obrok.”

Atha kho te licchavī aṅguliṁ phoṭesuṁ: A Liććhavī pljesnuše rukama:

“jitamha vata bho ambakāya, jitamha vata bho ambakāyā”ti. „Ah, izigrala nas je ova javna žena, porazila nas je ova javna žena!”

Atha kho te licchavī yena ambapālivanaṁ tena pāyiṁsu. Potom produžiše ka Ambapālinom gaju.

Addasā kho bhagavā te licchavī dūratova āgacchante. I Blaženi ih vide još iz daleka kako dolaze,

Disvāna bhikkhū āmantesi: pa reče monasima:

“yesaṁ, bhikkhave, bhikkhūnaṁ devā tāvatiṁsā adiṭṭhapubbā, oloketha, bhikkhave, licchaviparisaṁ; „Monasi, oni koji nikada ranije nisu videli božanstva neba trideset trojice, neka dobro zagledaju ovu grupu Liććhavīja,

apaloketha, bhikkhave, licchaviparisaṁ; neka je dobro prouče,

upasaṁharatha, bhikkhave, licchaviparisaṁ—dobro osmotre.

tāvatiṁsasadisan”ti. Jer oni su poput božanstava neba trideset trojice.”

Atha kho te licchavī yāvatikā yānassa bhūmi, yānena gantvā, yānā paccorohitvā pattikāva yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Liććhavī su se vozili kočijama dokle je to bilo moguće, a onda siđoše i peške otidoše do Blaženoga. Kada su stigli, pokloniše mu se, pa sedoše sa strane.

Ekamantaṁ nisinne kho te licchavī bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṁsesi. Dok su tako sedeli, Blaženi ih uputi, podstaknu, nadahnu i ohrabri govorom o Dhammi.

Atha kho te licchavī bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṁsitā bhagavantaṁ etadavocuṁ: Onda mladi Liććhavī reče Blaženom:

“adhivāsetu no, bhante, bhagavā svātanāya bhattaṁ saddhiṁ bhikkhusaṅghenā”ti. „Poštovani gospodine, molim vas da zajedno sa monaškom zajednicom prihvatite naš poziv za sutrašnji obrok.”

Atha kho bhagavā te licchavī etadavoca: Ali Blaženi odgovori:

“adhivutthaṁ kho me, licchavī, svātanāya ambapāliyā gaṇikāya bhattan”ti. „Liććhavī, već sam prihvatio poziv kurtizane Ambapāli za sutrašnji obrok.”

Atha kho te licchavī aṅguliṁ phoṭesuṁ: Na to Liććhavī pljesnuše rukama:

“jitamha vata bho ambakāya, jitamha vata bho ambakāyā”ti. „Ah, izigrala nas je ta javna žena, porazila nas je ta javna žena!”

Atha kho te licchavī bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkamiṁsu. Potom oni iskazaše svoje zadovoljstvo i radost zbog govora o Dhammi, ustadoše sa mesta na kojem su sedeli i pošto su se poklonili Blaženom, udaljiše se, pazeći da im on ostane sa desne strane.

Atha kho ambapālī gaṇikā tassā rattiyā accayena sake ārāme paṇītaṁ khādanīyaṁ bhojanīyaṁ paṭiyādāpetvā bhagavato kālaṁ ārocāpesi: A kurtizana Ambapāli dade da se u njenom gaju pripreme različita ukusna jela i mnogo poslastica, pa poruči Blaženom:

“kālo, bhante, niṭṭhitaṁ bhattan”ti. „Vreme je, poštovani gospodine, obrok je spreman.”

Atha kho bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya saddhiṁ bhikkhusaṅghena yena ambapāliyā gaṇikāya nivesanaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. A Blaženi se ujutro obukao, uze svoju prosjačku zdelu i gornji ogrtač, pa zajedno praćen monasima krenu put doma kurtizane Ambapāli i tamo sede na pripremljeno mesto.

Atha kho ambapālī gaṇikā buddhappamukhaṁ bhikkhusaṅghaṁ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. Onda Ambapāli svojim rukama posluži i različitim vrstama jela ugosti monašku zajednicu predvođenu Blaženim.

Atha kho ambapālī gaṇikā bhagavantaṁ bhuttāviṁ onītapattapāṇiṁ aññataraṁ nīcaṁ āsanaṁ gahetvā ekamantaṁ nisīdi. Kad je Blaženi jeo i izvadio ruke iz činije, Ambapālia sede na niže mesto, sa strane.

Ekamantaṁ nisinnā kho ambapālī gaṇikā bhagavantaṁ etadavoca: Dok je tako sedela, reče ona Blaženom:

“imāhaṁ, bhante, ārāmaṁ buddhappamukhassa bhikkhusaṅghassa dammī”ti. „Poštovani gospodine, želela bih da svoj gaj poklonim monaškoj zajednici predvođenoj Blaženim.”

Paṭiggahesi bhagavā ārāmaṁ. I prihvati Blaženi ovaj dar.

Atha kho bhagavā ambapāliṁ gaṇikaṁ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṁsetvā uṭṭhāyāsanā pakkāmi. Na kraju je uputi, podstaknu, nadahnu i ohrabri svojim govorom o Dhammi, te ustade i udalji se.

Tatrapi sudaṁ bhagavā vesāliyaṁ viharanto ambapālivane etadeva bahulaṁ bhikkhūnaṁ dhammiṁ kathaṁ karoti: Dok je živeo kraj Vesālija, u Ambalātikinom mangovom gaju, Blaženi je često govorio monasima o Dhammi:

“iti sīlaṁ, iti samādhi, iti paññā. „Postoji vrlina, postoji koncentracija, postoji mudrost.

Sīlaparibhāvito samādhi mahapphalo hoti mahānisaṁso. Kada se vežba zajedno sa vrlinom, koncentracija donosi veliki plod, velike zasluge.

Samādhiparibhāvitā paññā mahapphalā hoti mahānisaṁsā. Kada se vežba zajedno sa koncentracijom, mudrost donosi veliki plod, velike zasluge.

Paññāparibhāvitaṁ cittaṁ sammadeva āsavehi vimuccati, seyyathidaṁ—Kada se vežba sa mudrošću, um postaje potpuno oslobođen otrova, a to su

kāmāsavā, bhavāsavā, avijjāsavā”ti. otrov žudnje za čulnim zadovoljstvima, otrov žudnje za večnim postojanjem i otrov neznanja.”

12. Veḷuvagāmavassūpagamana 12. Približavanje vasse u selu Veluva

Atha kho bhagavā ambapālivane yathābhirantaṁ viharitvā āyasmantaṁ ānandaṁ āmantesi: Kada je ostao u Ambalātikinom gaju koliko je želeo, Blaženi reče poštovanom Ānandi:

“āyāmānanda, yena veḷuvagāmako tenupasaṅkamissāmā”ti. „Hajde, Ānanda, idemo do sela Veḷuva.”

“Evaṁ, bhante”ti kho āyasmā ānando bhagavato paccassosi. „Da, poštovani gospodine,” odgovori Ānanda.

Atha kho bhagavā mahatā bhikkhusaṅghena saddhiṁ yena veḷuvagāmako tadavasari. I tako Blaženi, praćen velikom grupom monaha, stiže u Veḷuvu

Tatra sudaṁ bhagavā veḷuvagāmake viharati. i u njoj se smestio.

Tatra kho bhagavā bhikkhū āmantesi: Tu on reče monasima:

“etha tumhe, bhikkhave, samantā vesāliṁ yathāmittaṁ yathāsandiṭṭhaṁ yathāsambhattaṁ vassaṁ upetha. „Hajde, monasi, nađite u okolini Vesalija10 sebi boravište kod svojih prijatelja, svojih poznanika, svojih sledbenika.

Ahaṁ pana idheva veḷuvagāmake vassaṁ upagacchāmī”ti. A ja ću ceo period monsuna provesti u Beḷuvi.”

“Evaṁ, bhante”ti kho te bhikkhū bhagavato paṭissutvā samantā vesāliṁ yathāmittaṁ yathāsandiṭṭhaṁ yathāsambhattaṁ vassaṁ upagacchiṁsu. Monasi se saglasiše sa tim i svako sebi pronađe boravište,

Bhagavā pana tattheva veḷuvagāmake vassaṁ upagacchi. dok je Blaženi ostao upravo tu, u malom selu Veḷuva.

Atha kho bhagavato vassūpagatassa kharo ābādho uppajji, bāḷhā vedanā vattanti māraṇantikā. I dok je tu boravio, javiše se oštri bolovi u Blaženom, toliko snažni da je bio na ivici smrti.

Tā sudaṁ bhagavā sato sampajāno adhivāsesi avihaññamāno. Blaženi ih umiri tako što je ustalio svesnost i jasno razumevanje, tako da ga ti bolovi više nisu uznemiravali.

Atha kho bhagavato etadahosi: Onda se u Blaženom javi misao:

“na kho metaṁ patirūpaṁ, yvāhaṁ anāmantetvā upaṭṭhāke anapaloketvā bhikkhusaṅghaṁ parinibbāyeyyaṁ. „Ne bi mi priličilo ako bih ušao u konačno oslobođenje, a da prethodno to ne najavim svojim pratiocima i monaškoj zajednici.

Yannūnāhaṁ imaṁ ābādhaṁ vīriyena paṭipaṇāmetvā jīvitasaṅkhāraṁ adhiṭṭhāya vihareyyan”ti. Kako bi bilo ako bih, svojom energijom umirivši bolove, još neko vreme produžio život?”

Atha kho bhagavā taṁ ābādhaṁ vīriyena paṭipaṇāmetvā jīvitasaṅkhāraṁ adhiṭṭhāya vihāsi. Blaženi tako i učini.

Atha kho bhagavato so ābādho paṭippassambhi. I bolovi u Blaženom se umiriše.

Atha kho bhagavā gilānā vuṭṭhito aciravuṭṭhito gelaññā vihārā nikkhamma vihārapacchāyāyaṁ paññatte āsane nisīdi. Kada su se bolovi umirili, izašavši iz bolova, oporavivši se od bolesti, Blaženi izađe iz svog boravišta i sede na pripremljeno mesto u hladu.

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca: A Ānanda dođe do njega, pokloni mu se i sede sa strane. Dok je tako sedeo, reče on Blaženom:

“diṭṭho me, bhante, bhagavato phāsu; diṭṭhaṁ me, bhante, bhagavato khamanīyaṁ, api ca me, bhante, madhurakajāto viya kāyo, disāpi me na pakkhāyanti, dhammāpi maṁ na paṭibhanti bhagavato gelaññena. „Vidim, poštovani gospodine, da vam je bolje, vidim da možete da podnesete bolove. Ali isto tako vidim da je telo Blaženog slabo i iznureno. Zbog bolesti Blaženog ja sâm sam bio pometen, nisam jasno video stvari.

Api ca me, bhante, ahosi kācideva assāsamattā: Ali uteha mi beše da

‘na tāva bhagavā parinibbāyissati, na yāva bhagavā bhikkhusaṅghaṁ ārabbha kiñcideva udāharatī’”ti. Blaženi neće ući u konačno oslobođenje pre nego što se obrati monaškoj zajednici.”

“Kiṁ panānanda, bhikkhusaṅgho mayi paccāsīsati? „Ali šta to još, Ānanda, monaška zajednica očekuje od mene?

Desito, ānanda, mayā dhammo anantaraṁ abāhiraṁ karitvā. Ono što sam podučavao nisam delio na unutrašnje i spoljašnje.

Natthānanda, tathāgatassa dhammesu ācariyamuṭṭhi. Nema ničeg skrivenog što bi ostalo u učiteljevoj stisnutoj šaci.

Yassa nūna, ānanda, evamassa: Isto tako, Ānanda, ko god bi pomislio ovako:

‘ahaṁ bhikkhusaṅghaṁ pariharissāmī’ti vā ‘mamuddesiko bhikkhusaṅgho’ti vā, so nūna, ānanda, bhikkhusaṅghaṁ ārabbha kiñcideva udāhareyya. ’Ja ću sada predvoditi monašku zajednicu’ ili ’Ja sam taj koji će davati uputstva monaškoj zajednici’, neka priča kako hoće.

Tathāgatassa kho, ānanda, na evaṁ hoti: Ali Tathāgata tako ne razmišlja

‘ahaṁ bhikkhusaṅghaṁ pariharissāmī’ti vā ‘mamuddesiko bhikkhusaṅgho’ti vā.

Sakiṁ, ānanda, tathāgato bhikkhusaṅghaṁ ārabbha kiñcideva udāharissati.

Ahaṁ kho panānanda, etarahi jiṇṇo vuddho mahallako addhagato vayo anuppatto. Star sam Ānanda, vremešan, na leđima mi je breme godina, poodmakao sam stazom života i stigao do njenog poslednjeg dela:

Āsītiko me vayo vattati. osamdeset mi je godina.

Seyyathāpi, ānanda, jajjarasakaṭaṁ veṭhamissakena yāpeti; Baš kao što se stara, rasklimatana kola kotrljaju još samo zahvaljujući tome što su vezana jakim konopcima,

evameva kho, ānanda, veṭhamissakena maññe tathāgatassa kāyo yāpeti. isto tako i moje telo nastavlja da se kreće samo zahvaljujući tome što kao da je vezano jakim konopcima, tako mi izgleda.

Yasmiṁ, ānanda, samaye tathāgato sabbanimittānaṁ amanasikārā ekaccānaṁ vedanānaṁ nirodhā animittaṁ cetosamādhiṁ upasampajja viharati, phāsutaro, ānanda, tasmiṁ samaye tathāgatassa kāyo hoti. Tek kada Tathāgata uđe u sabranost uma bez ikakvog posebnog znaka, neki osećaji prestanu da ga muče, zato što ne usmerava pažnju na bilo kakav znak. I tada je njegovom telu lakše.

Tasmātihānanda, attadīpā viharatha attasaraṇā anaññasaraṇā, dhammadīpā dhammasaraṇā anaññasaraṇā. Zato, Ānanda, budi sam sebi svetlo, budi sam sebi utočište, a ne neko drugi. Neka Dhamma bude tvoje svetlo, tvoje utočište, a ne nešto drugo.

Kathañcānanda, bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo, dhammadīpo dhammasaraṇo anaññasaraṇo? A kako je to monah sam sebi svetlo, sam sebi utočište, a ne neko drugi, kako je Dhamma njegovo svetlo, njegovo utočište, a ne nešto drugo?

Idhānanda, bhikkhu kāye kāyānupassī viharati atāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ. Tako, Ānanda, monah boravi kontemplirajući telo kao telo, marljiv, s jasnim razumevanjem i svesnošću, odloživši sa strane gramzivost i odbojnost prema ovom svetu…

Vedanāsu …pe… osećaje kao osećaje…

citte …pe… um kao um…

dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ. boravi kontemplirajući objekte uma kao objekte uma, marljiv, s jasnim razumevanjem i svesnošću, odloživši sa strane gramzivost i odbojnost prema ovom svetu.

Evaṁ kho, ānanda, bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo, dhammadīpo dhammasaraṇo anaññasaraṇo. Na taj način, Ānanda, monah je sam sebi svetlo, sam sebi utočište, a ne neko drugi. Na taj način Dhamma je njegovo svetlo, njegovo utočište, a ne nešto drugo.

Ye hi keci, ānanda, etarahi vā mama vā accayena attadīpā viharissanti attasaraṇā anaññasaraṇā, dhammadīpā dhammasaraṇā anaññasaraṇā, tamatagge me te, ānanda, bhikkhū bhavissanti ye keci sikkhākāmā”ti. Koji god su monasi sada ili posle moje smrti sami svoje svetlo, sami svoje utočište, a ne bilo ko drugi, kojima je god Dhamma svetlo i utočite, a ne nešto drugo, ti će među mojim monasima iz mraka izaći na najveće svetlo, samo ako budu vežbali.

Dutiyabhāṇavāro.

13. Nimittobhāsakathā 13. O Budinom nagoveštaju

Atha kho bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya vesāliṁ piṇḍāya pāvisi. Jednoga jutra Blaženi se obuče, uze svoju prosjačku zdelu i gornji ogrtač, pa krenu put Vesālija da prosi hranu.

Vesāliyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto āyasmantaṁ ānandaṁ āmantesi: Kad je prošao Vesāli i vratio se iz prošenja hrane, posle obroka, reče on poštovanom Ānandi:

“gaṇhāhi, ānanda, nisīdanaṁ, „Ānanda, uzmi prostirke za sedenje,

yena cāpālaṁ cetiyaṁ tenupasaṅkamissāma divā vihārāyā”ti. pa hajdemo do Ćāpāla svetilišta, da tamo provedemo ostatak dana.”

“Evaṁ, bhante”ti kho āyasmā ānando bhagavato paṭissutvā nisīdanaṁ ādāya bhagavantaṁ piṭṭhito piṭṭhito anubandhi. „Da, poštovani gospodine,” odgovori Ānanda, uze prostirke, pa krenu za Blaženim, prateći ga u stopu.

Atha kho bhagavā yena cāpālaṁ cetiyaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Kad je Blaženi stigao do svetilišta, sede on tamo na pripremljeno mesto.

Āyasmāpi kho ānando bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. A poštovani Ānanda se pokloni Blaženom, pa sede sa strane.

Ekamantaṁ nisinnaṁ kho āyasmantaṁ ānandaṁ bhagavā etadavoca: Dok je tako sedeo, Blaženi mu reče:

“ramaṇīyā, ānanda, vesālī, ramaṇīyaṁ udenaṁ cetiyaṁ, ramaṇīyaṁ gotamakaṁ cetiyaṁ, ramaṇīyaṁ sattambaṁ cetiyaṁ, ramaṇīyaṁ bahuputtaṁ cetiyaṁ, ramaṇīyaṁ sārandadaṁ cetiyaṁ, ramaṇīyaṁ cāpālaṁ cetiyaṁ. „Ānanda, divan je Vesāli, divno je svetilište kralja Udene, divno je Gotamaka svetilište, divno je Sattamba svetilište, divno je Bahuputta svetilište, divno je Sārandada svetilište, divno je Ćāpāla svetilište.

Yassa kassaci, ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno kappaṁ vā tiṭṭheyya kappāvasesaṁ vā. I ko god je razvijao, često vežbao, ovladao, temeljno praktikovao, održavao, uvećavao i na pravi način koristio četiri puta ka duhovnim moćima, ukoliko poželi, može da živi pun životni vek ili još i malo duže.

Tathāgatassa kho, ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno, ānanda, tathāgato kappaṁ vā tiṭṭheyya kappāvasesaṁ vā”ti. Ānanda, Tathāgata je zaista razvijao, često vežbao, ovladao, temeljno praktikovao, održavao, uvećavao i na pravi način koristio četiri puta ka duhovnim moćima. Ukoliko poželi, on može da živi pun životni vek ili još i malo duže.”

Evampi kho āyasmā ānando bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṁ; Ali poštovani Ānanda, uprkos tome što je Blaženi načinio tako vidljiv znak, tako vidljivu sugestiju, to nije bio u stanju da razume.

na bhagavantaṁ yāci: Tako nije zamolio Blaženog:

“tiṭṭhatu, bhante, bhagavā kappaṁ, tiṭṭhatu sugato kappaṁ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan”ti, yathā taṁ mārena pariyuṭṭhitacitto. „Poštovani gospodine, neka Blaženi živi pun životni vek, neka Srećni živi pun životni vek, na korist mnogima, na sreću mnogima, iz saosećanja prema ovom svetu, na dobrobit, korist i sreću božanstvima i ljudima”, slično nekome kome je Māra zaposeo um.

Dutiyampi kho bhagavā …pe… Po drugi put…

tatiyampi kho bhagavā āyasmantaṁ ānandaṁ āmantesi: Po treći put, Blaženi reče poštovanom Ānandi:

“ramaṇīyā, ānanda, vesālī, ramaṇīyaṁ udenaṁ cetiyaṁ, ramaṇīyaṁ gotamakaṁ cetiyaṁ, ramaṇīyaṁ sattambaṁ cetiyaṁ, ramaṇīyaṁ bahuputtaṁ cetiyaṁ, ramaṇīyaṁ sārandadaṁ cetiyaṁ, ramaṇīyaṁ cāpālaṁ cetiyaṁ. „Ānanda, divan je Vesāli, divno je svetilište kralja Udene, divno je Gotamaka svetilište, divno je Sattamba svetilište, divno je Bahuputta svetilište, divno je Sārandada svetilište, divno je Ćāpāla svetilište.

Yassa kassaci, ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno kappaṁ vā tiṭṭheyya kappāvasesaṁ vā. I ko god je razvijao, često vežbao, ovladao, temeljno praktikovao, održavao, uvećavao i na pravi način koristio četiri puta ka duhovnim moćima, ukoliko poželi, može da živi pun životni vek ili još i malo duže.

Tathāgatassa kho, ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno, ānanda, tathāgato kappaṁ vā tiṭṭheyya kappāvasesaṁ vā”ti. Ānanda,  Tathāgata je zaista razvijao, često vežbao, ovladao, temeljno  praktikovao, održavao, uvećavao i na pravi način koristio četiri puta ka  duhovnim moćima. Ukoliko poželi, on može da živi pun životni vek ili još i malo duže.”

Evampi kho āyasmā ānando bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṁ; Ali poštovani Ānanda, uprkos tome što je Blaženi načinio tako vidljiv znak, tako vidljivu sugestiju, nije bio u stanju da to razume.

na bhagavantaṁ yāci: Tako nije zamolio Blaženog:

“tiṭṭhatu, bhante, bhagavā kappaṁ, tiṭṭhatu sugato kappaṁ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan”ti, yathā taṁ mārena pariyuṭṭhitacitto. „Poštovani gospodine, neka Blaženi poživi čitav eon, neka Srećni poživi čitav eon, na korist mnogima, na sreću mnogima, iz saosećanja prema ovom svetu, na dobrobit, korist i sreću božanskih i ljudskih bića”, slično nekome kome je Māra zaposeo um.

Atha kho bhagavā āyasmantaṁ ānandaṁ āmantesi: Onda Blaženi reče poštovanom Ānandi:

“gaccha tvaṁ, ānanda, „Idi Ānanda,

yassadāni kālaṁ maññasī”ti. sada je vreme da učiniš ono što misliš da treba.”

“Evaṁ, bhante”ti kho āyasmā ānando bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā avidūre aññatarasmiṁ rukkhamūle nisīdi. „Da, poštovani gospodine”, odgovori poštovani Ānanda i ustade sa svog mesta, pokloni se, pa pazeći da mu Blaženi ostane sa desne strane, otide do obližnjeg drveta i sede u njegovo podnožje.

14. Mārayācanakathā 14. Mārin zahtev

Atha kho māro pāpimā acirapakkante āyasmante ānande yena bhagavā tenupasaṅkami; upasaṅkamitvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho māro pāpimā bhagavantaṁ etadavoca: Onda Māra, Zli, ubrzo pošto je poštovani Ānanda otišao, dođe doBlaženog. Kad je stigao, stade sa strane, pa ovako reče Blaženom:

“parinibbātu dāni, bhante, bhagavā, parinibbātu sugato, parinibbānakālo dāni, bhante, bhagavato. „Uđite u parinibbānu sada, poštovani gospodine, uđite u parinibbānu, Srećni. Sada je vreme za konačno oslobođenje.

Bhāsitā kho panesā, bhante, bhagavatā vācā: Naime, Blaženi je ranije ovako rekao:

‘na tāvāhaṁ, pāpima, parinibbāyissāmi, yāva me bhikkhū na sāvakā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacārino, sakaṁ ācariyakaṁ uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti, uppannaṁ parappavādaṁ sahadhammena suniggahitaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desessantī’ti. ’Zli, neću ući u parinibbānu sve dok moji monasi nisu istinski učenici, ostvarili cilj, obučeni, samopouzdani, učeni, dobro poznaju učenje, vežbaju u skladu sa tim učenjem, zauzeli su ispravan kurs, žive u skladu sa učenjem i pošto su sve to naučili od svoga učitelja, to će i objaviti, propovedati, obznaniti, praktično pokazati, razjasniti, analizirati, učiniti lako razumljivim i – pošto su s dobrim razlogom kritikovali tvrdnje drugih koje su se pojavile – podučavati čudesnu Dhammu.’

Etarahi kho pana, bhante, bhikkhū bhagavato sāvakā viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacārino, sakaṁ ācariyakaṁ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti, uppannaṁ parappavādaṁ sahadhammena suniggahitaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desenti. I evo sada su vaši monasi upravo takvi.

Parinibbātu dāni, bhante, bhagavā, parinibbātu sugato, parinibbānakālo dāni, bhante, bhagavato. Uđite u parinibbānu sada, poštovani gospodine, uđite u parinibbānu, Srećni. Sada je vreme za konačno oslobođenje.

Bhāsitā kho panesā, bhante, bhagavatā vācā: Blaženi je i ovo rekao:

‘na tāvāhaṁ, pāpima, parinibbāyissāmi, yāva me bhikkhuniyo na sāvikā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacāriniyo, sakaṁ ācariyakaṁ uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti, uppannaṁ parappavādaṁ sahadhammena suniggahitaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desessantī’ti. ’Zli, neću ući u parinibbānu sve dok moje monahinje ne postanu plemenite učenice koje su obučene, uvežbane, vešte, učene, znaju Dhammu napamet… Dakle, sve dok nisu u stanju da podučavaju ovo čudesno učenje.’

Etarahi kho pana, bhante, bhikkhuniyo bhagavato sāvikā viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacāriniyo, sakaṁ ācariyakaṁ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti, uppannaṁ parappavādaṁ sahadhammena suniggahitaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desenti. I evo sada su vaše monahinje upravo takve.

Parinibbātu dāni, bhante, bhagavā, parinibbātu sugato, parinibbānakālo dāni, bhante, bhagavato. Uđite u parinibbānu sada, poštovani gospodine, uđite u parinibbānu, Srećni. Sada je vreme za konačno oslobođenje.

Bhāsitā kho panesā, bhante, bhagavatā vācā: Blaženi je i ovo rekao:

‘na tāvāhaṁ, pāpima, parinibbāyissāmi, yāva me upāsakā na sāvakā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacārino, sakaṁ ācariyakaṁ uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti, uppannaṁ parappavādaṁ sahadhammena suniggahitaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desessantī’ti. ’Zli, neću ući u parinibbānu sve dok moji nezaređeni sledbenici ne postanu plemeniti učenici koje su obučeni, uvežbani, vešti, učeni, znaju Dhammu napamet… Dakle, sve dok nisu u stanju da podučavaju ovo čudesno učenje.’

Etarahi kho pana, bhante, upāsakā bhagavato sāvakā viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacārino, sakaṁ ācariyakaṁ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti, uppannaṁ parappavādaṁ sahadhammena suniggahitaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desenti. I evo sada su vaši nezaređeni sledbenici upravo takvi.

Parinibbātu dāni, bhante, bhagavā, parinibbātu sugato, parinibbānakālo dāni, bhante, bhagavato. Uđite u parinibbānu sada, poštovani gospodine, uđite u parinibbānu, Srećni. Sada je vreme za konačno oslobođenje.

Bhāsitā kho panesā, bhante, bhagavatā vācā: Blaženi je i ovo rekao:

‘na tāvāhaṁ, pāpima, parinibbāyissāmi, yāva me upāsikā na sāvikā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacāriniyo, sakaṁ ācariyakaṁ uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti, uppannaṁ parappavādaṁ sahadhammena suniggahitaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desessantī’ti. ’Zli, neću ući u parinibbānu sve dok moje nezaređene sledbenice ne postanu plemenite učenice koje su obučene, uvežbane, vešte, učene, znaju Dhammu napamet… Dakle, sve dok nisu u stanju da podučavaju ovo čudesno učenje.’

Etarahi kho pana, bhante, upāsikā bhagavato sāvikā viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacāriniyo, sakaṁ ācariyakaṁ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti, uppannaṁ parappavādaṁ sahadhammena suniggahitaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desenti. I evo sada su vaše nezaređene sledbenice upravo takve.

Parinibbātu dāni, bhante, bhagavā, parinibbātu sugato, parinibbānakālo dāni, bhante, bhagavato. Uđite u parinibbānu sada, poštovani gospodine, uđite u parinibbānu, Srećni. Sada je vreme za konačno oslobođenje.

Bhāsitā kho panesā, bhante, bhagavatā vācā: Blaženi je takođe ovako rekao:

‘na tāvāhaṁ, pāpima, parinibbāyissāmi, yāva me idaṁ brahmacariyaṁ na iddhañceva bhavissati phītañca vitthārikaṁ bāhujaññaṁ puthubhūtaṁ yāva devamanussehi suppakāsitan’ti. ’Zli, neću ući u parinibbānu sve dok ovaj moj svetački život ne bude uspešan, prosperitetan i raširen, dostupan, poznat mnogima, dobro objašnjen božanskim i ljudskim bićima.’

Etarahi kho pana, bhante, bhagavato brahmacariyaṁ iddhañceva phītañca vitthārikaṁ bāhujaññaṁ puthubhūtaṁ, yāva devamanussehi suppakāsitaṁ. I evo sada je taj svetački život uspešan, prosperitetan i raširen, dostupan, poznat mnogima, dobro objašnjen božanskim i ljudskim bićima.

Parinibbātu dāni, bhante, bhagavā, parinibbātu sugato, parinibbānakālo dāni, bhante, bhagavato”ti. Uđite u parinibbānu sada, poštovani gospodine, uđite u parinibbānu, Srećni. Sada je vreme za konačno oslobođenje.”

Evaṁ vutte, bhagavā māraṁ pāpimantaṁ etadavoca: Čuvši to, Blaženi ovako odgovori Māri, Zlom:

“appossukko tvaṁ, pāpima, hohi, na ciraṁ tathāgatassa parinibbānaṁ bhavissati. „Ne brini se, Zli, nije mnogo vremena ostalo do parinibbāne Blaženog.

Ito tiṇṇaṁ māsānaṁ accayena tathāgato parinibbāyissatī”ti. Za tri meseca, računajući od sada, Tathāgata će ući u parinibbānu, konačno oslobođenje.”

15. Āyusaṅkhāraossajjana 15. Napuštanje životnog toka

Atha kho bhagavā cāpāle cetiye sato sampajāno āyusaṅkhāraṁ ossaji. I tako je Blaženi kod Ćāpāla svetilišta, svestan i jasno razumevajući, napustio životni tok.

Ossaṭṭhe ca bhagavatā āyusaṅkhāre mahābhūmicālo ahosi bhiṁsanako salomahaṁso, devadundubhiyo ca phaliṁsu. Sa napuštanjem životnog toka Blaženog, cela zemlja iznenada zadrhta, uz silnu grmljavinu, zastašujuću, od koje se kosa dizala na glavi.

Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi: Onda Blaženi, razumevši značenje svega toga, izgovori ove nadahnute stihove:

“Tulamatulañca sambhavaṁ, Neuporedivo poredeći sa daljim bivanjem,

Bhavasaṅkhāramavassaji muni; mudrac napusti proces postojanja.

Ajjhattarato samāhito, U sebi zadovoljan i koncentrisan,

Abhindi kavacamivattasambhavan”ti. kao mačem prekinu kontinuitet bivanja.

16. Mahābhūmicālahetu 16. Uzroci zemljotresa

Atha kho āyasmato ānandassa etadahosi: U tom poštovani Ānanda pomisli:

“acchariyaṁ vata bho, abbhutaṁ vata bho, mahā vatāyaṁ bhūmicālo; „Neobičan je, neverovatan je ovaj veliki zemljotres,

sumahā vatāyaṁ bhūmicālo bhiṁsanako salomahaṁso; devadundubhiyo ca phaliṁsu.

Ko nu kho hetu ko paccayo mahato bhūmicālassa pātubhāvāyā”ti?

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami,

upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi,

ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:

“acchariyaṁ, bhante, abbhutaṁ, bhante.

Mahā vatāyaṁ, bhante, bhūmicālo;

sumahā vatāyaṁ, bhante, bhūmicālo bhiṁsanako salomahaṁso; devadundubhiyo ca phaliṁsu.

Ko nu kho, bhante, hetu ko paccayo mahato bhūmicālassa pātubhāvāyā”ti?

“Aṭṭha kho ime, ānanda, hetū, aṭṭha paccayā mahato bhūmicālassa pātubhāvāya.

Katame aṭṭha? Kojih osam?

Ayaṁ, ānanda, mahāpathavī udake patiṭṭhitā, udakaṁ vāte patiṭṭhitaṁ, vāto ākāsaṭṭho. Hoti kho so, ānanda, samayo, yaṁ mahāvātā vāyanti. Mahāvātā vāyantā udakaṁ kampenti. Udakaṁ kampitaṁ pathaviṁ kampeti. Ova velika zemlja svoje uporište ima u vodi, voda svoje uporište ima u vazduhu, a vazduh je u prostoru. Dođe vreme kada se veliki vazduh zatalasa. Kada se veliki vazduh zatalasa, voda se zatrese. Kada se voda zatrese i zemlja se zatrese.

Ayaṁ paṭhamo hetu paṭhamo paccayo mahato bhūmicālassa pātubhāvāya. To je prvi razlog za tako veliki zemljotres.

Puna caparaṁ, ānanda, samaṇo vā hoti brāhmaṇo vā iddhimā cetovasippatto, devo vā mahiddhiko mahānubhāvo, tassa parittā pathavīsaññā bhāvitā hoti, appamāṇā āposaññā. So imaṁ pathaviṁ kampeti saṅkampeti sampakampeti sampavedheti. Takođe, ima asketa i brahmana sa psihičkim moćima, koji su ovladali svojim umom, i ima božanstava sa čudesnim moćima, velikim moćima. Kada neko od njih razvije opažaj zemlje kao veoma male i vode kao ogromne, tada je u stanju da učini da se zemlja snažno zatrese, zadrhti, pokrene.

Ayaṁ dutiyo hetu dutiyo paccayo mahato bhūmicālassa pātubhāvāya. To je drugi razlog za tako veliki zemljotres.

Puna caparaṁ, ānanda, yadā bodhisatto tusitakāyā cavitvā sato sampajāno mātukucchiṁ okkamati, tadāyaṁ pathavī kampati saṅkampati sampakampati sampavedhati. Takođe, kada se bodhisatta, svestan i sa jasnim razumevanjem, iz Tusita neba spusti u matericu svoje majke, tada se zemlja snažno zatrese, zadrhti, pokrene.

Ayaṁ tatiyo hetu tatiyo paccayo mahato bhūmicālassa pātubhāvāya. To je treći razlog za tako veliki zemljotres.

Puna caparaṁ, ānanda, yadā bodhisatto sato sampajāno mātukucchismā nikkhamati, tadāyaṁ pathavī kampati saṅkampati sampakampati sampavedhati. Takođe, kada bodhisatta izađe iz materice svoje majke, tada se zemlja snažno zatrese, zadrhti, pokrene.

Ayaṁ catuttho hetu catuttho paccayo mahato bhūmicālassa pātubhāvāya. To je četvrti razlog za tako veliki zemljotres.

Puna caparaṁ, ānanda, yadā tathāgato anuttaraṁ sammāsambodhiṁ abhisambujjhati, tadāyaṁ pathavī kampati saṅkampati sampakampati sampavedhati. Takođe, kada Tathāgata postaje potpuno probuđen, tada se zemlja snažno zatrese, zadrhti, pokrene.

Ayaṁ pañcamo hetu pañcamo paccayo mahato bhūmicālassa pātubhāvāya. To je peti razlog za tako veliki zemljotres.

Puna caparaṁ, ānanda, yadā tathāgato anuttaraṁ dhammacakkaṁ pavatteti, tadāyaṁ pathavī kampati saṅkampati sampakampati sampavedhati. Takođe, kada Tathāgata pokreće nenadmašni točak Dhamme, tada se zemlja snažno zatrese, zadrhti, pokrene.

Ayaṁ chaṭṭho hetu chaṭṭho paccayo mahato bhūmicālassa pātubhāvāya. To je šesti razlog za tako veliki zemljotres.

Puna caparaṁ, ānanda, yadā tathāgato sato sampajāno āyusaṅkhāraṁ ossajjati, tadāyaṁ pathavī kampati saṅkampati sampakampati sampavedhati. Takođe, kada Tathāgata, svestan i s jasnim razumevanjem, napušta svoj životni tok, tada se zemlja snažno zatrese, zadrhti, pokrene.

Ayaṁ sattamo hetu sattamo paccayo mahato bhūmicālassa pātubhāvāya. To je sedmi razlog za tako veliki zemljotres.

Puna caparaṁ, ānanda, yadā tathāgato anupādisesāya nibbānadhātuyā parinibbāyati, tadāyaṁ pathavī kampati saṅkampati sampakampati sampavedhati. Takođe, Ānanda, kada Tathāgata dostigne konačno oslobođenje, bez ostatka, tada se zemlja snažno zatrese, zadrhti, pokrene.

Ayaṁ aṭṭhamo hetu aṭṭhamo paccayo mahato bhūmicālassa pātubhāvāya. To je osmi razlog za tako veliki zemljotres.

Ime kho, ānanda, aṭṭha hetū, aṭṭha paccayā mahato bhūmicālassa pātubhāvāya. Ovo je, Ānanda, osam razloga za tako veliki zemljotres.

17. Aṭṭhaparisā 17. Osam zajednica

Aṭṭha kho imā, ānanda, parisā. Ānanda, postoji osam zajednica.

Katamā aṭṭha? Kojih osam?

Khattiyaparisā, brāhmaṇaparisā, gahapatiparisā, samaṇaparisā, cātumahārājikaparisā, tāvatiṁsaparisā, māraparisā, brahmaparisā. Zajednica plemića, brahmana, kućedomaćina, asketa, četiri velika kralja, trideset trojice, Mārina zajednica i Brahmina zajednica.

Abhijānāmi kho panāhaṁ, ānanda, anekasataṁ khattiyaparisaṁ upasaṅkamitā. I sećam se kako sam prilazio na stotine zajednica plemića.

Tatrapi mayā sannisinnapubbañceva sallapitapubbañca sākacchā ca samāpajjitapubbā. Sedeo sa njima, razgovarao, živo diskutovao.

Tattha yādisako tesaṁ vaṇṇo hoti, tādisako mayhaṁ vaṇṇo hoti. Yādisako tesaṁ saro hoti, tādisako mayhaṁ saro hoti. Kakav je god bio njihov izgled, takav je bio i moj. Kakav je god bio njihov glas, takav je bio i moj.

Dhammiyā kathāya sandassemi samādapemi samuttejemi sampahaṁsemi. I tu ih uputih, podstaknuh, nadahnuh i ohrabrih govorom o Dhammi.

Bhāsamānañca maṁ na jānanti: Dok sam im govorio oni nizu znali:

‘ko nu kho ayaṁ bhāsati devo vā manusso vā’ti? ’Ko to govori? Je li to božanstvo ili čovek?’

Dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṁsetvā antaradhāyāmi. Pošto sam ih uputio, podstaknuo, nadahnuo i ohrabrio govorom o Dhammi, ja bih se udaljio.

Antarahitañca maṁ na jānanti: A oni nizu znali:

‘ko nu kho ayaṁ antarahito devo vā manusso vā’ti? ’Ko je to otišao? Je li to bilo božanstvo ili čovek?’

Abhijānāmi kho panāhaṁ, ānanda, anekasataṁ brāhmaṇaparisaṁ …pe… I sećam se kako sam prilazio na stotine zajednica brahmana…

gahapatiparisaṁ … kućedomaćina…

samaṇaparisaṁ … asketa…

cātumahārājikaparisaṁ …

tāvatiṁsaparisaṁ …

māraparisaṁ …

brahmaparisaṁ upasaṅkamitā.

Tatrapi mayā sannisinnapubbañceva sallapitapubbañca sākacchā ca samāpajjitapubbā.

Tattha yādisako tesaṁ vaṇṇo hoti, tādisako mayhaṁ vaṇṇo hoti.

Yādisako tesaṁ saro hoti, tādisako mayhaṁ saro hoti.

Dhammiyā kathāya sandassemi samādapemi samuttejemi sampahaṁsemi. I tu ih uputih, podstaknuh, nadahnuh i ohrabrih govorom o Dhammi.

Bhāsamānañca maṁ na jānanti: Dok sam im govorio oni nizu znali:

‘ko nu kho ayaṁ bhāsati devo vā manusso vā’ti? ’Ko to govori? Je li to božanstvo ili čovek?’

Dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṁsetvā antaradhāyāmi. Pošto sam ih uputio, podstaknuo, nadahnuo i ohrabrio govorom o Dhammi, ja bih se udaljio.

Antarahitañca maṁ na jānanti: A oni nizu znali:

‘ko nu kho ayaṁ antarahito devo vā manusso vā’ti? ’Ko je to otišao? Je li to bilo božanstvo ili čovek?’

Imā kho, ānanda, aṭṭha parisā. To su, Ānanda, osam zejednica.

18. Aṭṭhaabhibhāyatana 18. Osam načina ovladavanja umom

Aṭṭha kho imāni, ānanda, abhibhāyatanāni. Ānanda, postoji osam načina ovladavanja umom.

Katamāni aṭṭha? Kojih osam?

Ajjhattaṁ rūpasaññī eko bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni. Kad neko u sebi opažajući oblike, vidi i spoljašnje oblike, male, lepe ili ružne.

‘Tāni abhibhuyya jānāmi passāmī’ti evaṁsaññī hoti. I zaključuje ovako: „Ovladavši njima, ja znam, ja vidim.”

Idaṁ paṭhamaṁ abhibhāyatanaṁ. To je prvi način ovladavanja umom.

Ajjhattaṁ rūpasaññī eko bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni. Kad neko u sebi opažajući oblike, vidi i spoljašnje oblike, ogromne, lepe ili ružne. I zaključuje ovako:

‘Tāni abhibhuyya jānāmi passāmī’ti evaṁsaññī hoti. I zaključuje ovako: „Ovladavši njima, ja znam, ja vidim.”

Idaṁ dutiyaṁ abhibhāyatanaṁ. To je drugi način ovladavanja umom.

Ajjhattaṁ arūpasaññī eko bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni. Kad neko ne opažajući oblike u sebi, vidi spoljašnje oblike, male, lepe ili ružne.

‘Tāni abhibhuyya jānāmi passāmī’ti evaṁsaññī hoti. I zaključuje ovako: ’Ovladavši njima, ja znam, ja vidim’.

Idaṁ tatiyaṁ abhibhāyatanaṁ. To je treći način ovladavanja umom.

Ajjhattaṁ arūpasaññī eko bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni. Kad neko ne opažajući oblike u sebi, vidi spoljašnje oblike, ogromne, lepe ili ružne.

‘Tāni abhibhuyya jānāmi passāmī’ti evaṁsaññī hoti. „Ovladavši njima, ja znam, ja vidim.”

Idaṁ catutthaṁ abhibhāyatanaṁ. To je četvrti način ovladavanja umom.

Ajjhattaṁ arūpasaññī eko bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni. Kad neko, ne opažajući u sebi oblike, vidi spoljašnje oblike, plave, plave boje, plave spoljašnjosti, plavog sjaja.

Seyyathāpi nāma umāpupphaṁ nīlaṁ nīlavaṇṇaṁ nīlanidassanaṁ nīlanibhāsaṁ. Seyyathā vā pana taṁ vatthaṁ bārāṇaseyyakaṁ ubhatobhāgavimaṭṭhaṁ nīlaṁ nīlavaṇṇaṁ nīlanidassanaṁ nīlanibhāsaṁ. Baš kao što je umā cvet plav, plave boje, plave spoljašnjosti, plavog sjaja. Ili kao što je tkanina iz Benaresa sa obe strane plava, plave boje, plave spoljašnjosti, plavog sjaja.

Evameva ajjhattaṁ arūpasaññī eko bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni. Na isti način neko, ne opažajući u sebi oblike, vidi spoljašnje oblike, plave, plave boje, plave spoljašnjosti, plavog sjaja.

‘Tāni abhibhuyya jānāmi passāmī’ti evaṁsaññī hoti. „Ovladavši njima, ja znam, ja vidim.”

Idaṁ pañcamaṁ abhibhāyatanaṁ. To je peti način ovladavanja umom.

Ajjhattaṁ arūpasaññī eko bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni. Kad neko, ne opažajući u sebi oblike, vidi spoljašnje oblike, žute, žute boje, žute spoljašnjosti, žutog sjaja.

Seyyathāpi nāma kaṇikārapupphaṁ pītaṁ pītavaṇṇaṁ pītanidassanaṁ pītanibhāsaṁ. Seyyathā vā pana taṁ vatthaṁ bārāṇaseyyakaṁ ubhatobhāgavimaṭṭhaṁ pītaṁ pītavaṇṇaṁ pītanidassanaṁ pītanibhāsaṁ. Baš kao što je kaṇikāra cvet žut, žute boje, žute spoljašnjosti, žutog sjaja. Ili kao što je tkanina iz Benaresa sa obe strane žuta, žute boje, žute spoljašnjosti, žutog sjaja.

Evameva ajjhattaṁ arūpasaññī eko bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni. Na isti način neko, ne opažajući u sebi oblike, vidi spoljašnje oblike, žute, žute boje, žute spoljašnjosti, žutog sjaja.

‘Tāni abhibhuyya jānāmi passāmī’ti evaṁsaññī hoti. I zaključuje ovako: „Ovladavši njima, ja znam, ja vidim.”

Idaṁ chaṭṭhaṁ abhibhāyatanaṁ. To je šesti način ovladavanja umom.

Ajjhattaṁ arūpasaññī eko bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni. Kad neko, ne opažajući u sebi oblike, vidi spoljašnje oblike, žute, žute boje, žute spoljašnjosti, žutog sjaja.

Seyyathāpi nāma bandhujīvakapupphaṁ lohitakaṁ lohitakavaṇṇaṁ lohitakanidassanaṁ lohitakanibhāsaṁ. Seyyathā vā pana taṁ vatthaṁ bārāṇaseyyakaṁ ubhatobhāgavimaṭṭhaṁ lohitakaṁ lohitakavaṇṇaṁ lohitakanidassanaṁ lohitakanibhāsaṁ. Baš kao što je bandhuđīvaka cvet crven, crvene boje, crvene spoljašnjosti, crvenog sjaja. Ili kao što je tkanina iz Benaresa sa obe strane crvena, crvene boje, crvene spoljašnjosti, crvenog sjaja.

Evameva ajjhattaṁ arūpasaññī eko bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni. Na isti način neko, ne opažajući u sebi oblike, vidi spoljašnje oblike, crvene, crvene boje, crvene spoljašnjosti, crvenog sjaja.

‘Tāni abhibhuyya jānāmi passāmī’ti evaṁsaññī hoti. I zaključuje ovako: „Ovladavši njima, ja znam, ja vidim.”

Idaṁ sattamaṁ abhibhāyatanaṁ. To je sedmi način ovladavanja umom.

Ajjhattaṁ arūpasaññī eko bahiddhā rūpāni passati odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni. Kad neko, ne opažajući u sebi oblike, vidi spoljašnje oblike, bele, bele boje, bele spoljašnjosti, belog sjaja.

Seyyathāpi nāma osadhitārakā odātā odātavaṇṇā odātanidassanā odātanibhāsā. Seyyathā vā pana taṁ vatthaṁ bārāṇaseyyakaṁ ubhatobhāgavimaṭṭhaṁ odātaṁ odātavaṇṇaṁ odātanidassanaṁ odātanibhāsaṁ. Baš kao što je jutarnja zvezda bela, bele boje, bele spoljašnjosti, belog sjaja. Ili kao što je tkanina iz Benaresa sa obe strane bela, bele boje, bele spoljašnjosti, belog sjaja.

Evameva ajjhattaṁ arūpasaññī eko bahiddhā rūpāni passati odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni. Na isti način neko, ne opažajući u sebi oblike, vidi spoljašnje oblike, crvene, crvene boje, crvene spoljašnjosti, crvenog sjaja.

‘Tāni abhibhuyya jānāmi passāmī’ti evaṁsaññī hoti. I zaključuje ovako: „Ovladavši njima, ja znam, ja vidim.”

Idaṁ aṭṭhamaṁ abhibhāyatanaṁ. To je osmi način ovladavanja umom.

Imāni kho, ānanda, aṭṭha abhibhāyatanāni. To su, Ānanda, osam načina ovladavanja umom.

19. Aṭṭhavimokkha 19. Osam oslobođenja

Aṭṭha kho ime, ānanda, vimokkhā. Ānanda, postoji osam oslobođenja.

Katame aṭṭha? Kojih osam?

Rūpī rūpāni passati, Neko ko ima materijalni oblik vidi materijalne oblike.

ayaṁ paṭhamo vimokkho. To je prvo oslobođenje.

Ajjhattaṁ arūpasaññī bahiddhā rūpāni passati, Neko ko ne opaža materijalne oblik interno, vidi materijalne oblike eksterno.

ayaṁ dutiyo vimokkho. To je drugo oslobođenje.

Subhanteva adhimutto hoti, Neko biva oslobođen zahvaljujući ideji lepoga.

ayaṁ tatiyo vimokkho. To je treće oslobođenje.

Sabbaso rūpasaññānaṁ samatikkamā paṭighasaññānaṁ atthaṅgamā nānattasaññānaṁ amanasikārā ‘ananto ākāso’ti ākāsānañcāyatanaṁ upasampajja viharati, Kroz potpuno nadilaženje opažanjâ materijalnog oblika, prestanka opažanjâ podražaja, neobraćanje pažnje na opažanja raznolikosti i (kontemplirajući) ’Prostor je beskrajan’, neko stiže i boravi u području beskonačnog prostora.

ayaṁ catuttho vimokkho. To je četvrto oslobođenje.

Sabbaso ākāsānañcāyatanaṁ samatikkamma ‘anantaṁ viññāṇan’ti viññāṇañcāyatanaṁ upasampajja viharati, Kroz potpuno nadilaženje područja beskonačnog prostora i (kontemplirajući) ’svest je bezgranična’, neko stiže i boravi u području bezgranične svesti.

ayaṁ pañcamo vimokkho. To je peto oslobođenje.

Sabbaso viññāṇañcāyatanaṁ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanaṁ upasampajja viharati, Kroz potpuno nadilaženje područja bezgranične svesti i (kontemplirajući) ’Ništa ne postoji’, neko stiže i boravi u području ničega.

ayaṁ chaṭṭho vimokkho. To je šesto oslobođenje.

Sabbaso ākiñcaññāyatanaṁ samatikkamma nevasaññānāsaññāyatanaṁ upasampajja viharati, Kroz potpuno nadilaženje područja ničega, neko stiže i boravi u području ni opažanja ni neopažanja.

ayaṁ sattamo vimokkho. To je sedmo oslobođenje.

Sabbaso nevasaññānāsaññāyatanaṁ samatikkamma saññāvedayitanirodhaṁ upasampajja viharati, Kroz potpuno nadilaženje područja ni opažanja ni neopažanja, neko stiže i boravi u prestanku opažanja i osećanja.

ayaṁ aṭṭhamo vimokkho. To je osmo oslobođenje.

Ime kho, ānanda, aṭṭha vimokkhā. To je, Ānanda, osam oslobođenja.

(…)

Ekamidāhaṁ, ānanda, samayaṁ uruvelāyaṁ viharāmi najjā nerañjarāya tīre ajapālanigrodhe paṭhamābhisambuddho. Ānanda, jednom sam boravio kraj Uruvela, na obali reke Nerañđāre, kraj banjanovog drveta, ne dugo posle probuđenja.

Atha kho, ānanda, māro pāpimā yenāhaṁ tenupasaṅkami; upasaṅkamitvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho, ānanda, māro pāpimā maṁ etadavoca: A Māra, Zli, dođe do mene i stade sa strane. Stojeći tako, reče mi:

‘parinibbātu dāni, bhante, bhagavā; parinibbātu sugato, parinibbānakālo dāni, bhante, bhagavato’ti. Uđite u parinibbānu sada, poštovani gospodine, uđite u parinibbānu, Srećni. Sada je vreme za konačno oslobođenje.”

Evaṁ vutte, ahaṁ, ānanda, māraṁ pāpimantaṁ etadavocaṁ: Čuvši ga, ovako mu odgovorih:

‘Na tāvāhaṁ, pāpima, parinibbāyissāmi, yāva me bhikkhū na sāvakā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacārino, sakaṁ ācariyakaṁ uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti, uppannaṁ parappavādaṁ sahadhammena suniggahitaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desessanti. ’Zli, neću ući u parinibbānu sve dok moji monasi nisu istinski učenici, ostvarili cilj, obučeni, samopouzdani, učeni, dobro poznaju učenje, vežbaju u skladu sa tim učenjem, zauzeli su ispravan kurs, žive u skladu sa učenjem i pošto su sve to naučili od svoga učitelja, to će i objaviti, propovedati, obznaniti, praktično pokazati, razjasniti, analizirati, učiniti lako razumljivim i – pošto su s dobrim razlogom kritikovali tvrdnje drugih koje su se pojavile – podučavati čudesnu Dhammu.’

Na tāvāhaṁ, pāpima, parinibbāyissāmi, yāva me bhikkhuniyo na sāvikā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacāriniyo, sakaṁ ācariyakaṁ uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti, uppannaṁ parappavādaṁ sahadhammena suniggahitaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desessanti. ’Zli, neću ući u nibbānu sve dok moje monahinje ne postanu plemenite učenice koje su obučene, uvežbane, vešte, učene, znaju Dhammu napamet… Dakle, sve dok nisu u stanju da podučavaju ovo čudesno učenje.’

Na tāvāhaṁ, pāpima, parinibbāyissāmi, yāva me upāsakā na sāvakā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacārino, sakaṁ ācariyakaṁ uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti, uppannaṁ parappavādaṁ sahadhammena suniggahitaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desessanti. ’Zli, neću ući u nibbānu sve dok moji nezaređeni sledbenici ne postanu plemeniti učenici koje su obučeni, uvežbani, vešti, učeni, znaju Dhammu napamet… Dakle, sve dok nisu u stanju da podučavaju ovo čudesno učenje.’

Na tāvāhaṁ, pāpima, parinibbāyissāmi, yāva me upāsikā na sāvikā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacāriniyo, sakaṁ ācariyakaṁ uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti, uppannaṁ parappavādaṁ sahadhammena suniggahitaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desessanti. ’Zli, neću ući u nibbānu sve dok moje nezaređene sledbenice ne postanu plemenite učenice koje su obučene, uvežbane, vešte, učene, znaju Dhammu napamet… Dakle, sve dok nisu u stanju da podučavaju ovo čudesno učenje.’

Na tāvāhaṁ, pāpima, parinibbāyissāmi, yāva me idaṁ brahmacariyaṁ na iddhañceva bhavissati phītañca vitthārikaṁ bāhujaññaṁ puthubhūtaṁ yāva devamanussehi suppakāsitan’ti. ’Zli, neću ući u nibbānu sve dok ovaj moj svetački život ne bude uspešan, prosperitetan i raširen, dostupan, poznat mnogima, dobro objašnjen božanskim i ljudskim bićima.’

Idāneva kho, ānanda, ajja cāpāle cetiye māro pāpimā yenāhaṁ tenupasaṅkami; upasaṅkamitvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho, ānanda, māro pāpimā maṁ etadavoca: Ānanda, danas mi je kraj Ćāpāla svetilišta ponovo prišao Māra, Zli, i podsetio me na ono što sam mu ranije rekao.:

‘parinibbātu dāni, bhante, bhagavā, parinibbātu sugato, parinibbānakālo dāni, bhante, bhagavato. Uđite u parinibbānu sada, poštovani gospodine, uđite u parinibbānu, Srećni. Sada je vreme za konačno oslobođenje.

Bhāsitā kho panesā, bhante, bhagavatā vācā: Naime, Blaženi je ranije ovako rekao:

“na tāvāhaṁ, pāpima, parinibbāyissāmi, yāva me bhikkhū na sāvakā bhavissanti …pe…

yāva me bhikkhuniyo na sāvikā bhavissanti …pe… sve dok moje monahinje… ne postanu plemenite učenice…

yāva me upāsakā na sāvakā bhavissanti …pe…

yāva me upāsikā na sāvikā bhavissanti …pe… sve dok moje nezaređene sledbenice… ne postanu plemenite učenice…

yāva me idaṁ brahmacariyaṁ na iddhañceva bhavissati phītañca vitthārikaṁ bāhujaññaṁ puthubhūtaṁ, yāva devamanussehi suppakāsitan”ti.

Etarahi kho pana, bhante, bhagavato brahmacariyaṁ iddhañceva phītañca vitthārikaṁ bāhujaññaṁ puthubhūtaṁ, yāva devamanussehi suppakāsitaṁ. Takođe mi je rekao da su svi moji uslovi sada ispunjeni.

Parinibbātu dāni, bhante, bhagavā, parinibbātu sugato, parinibbānakālo dāni, bhante, bhagavato’ti. ’Uđite u parinibbānu sada, poštovani gospodine, uđite u parinibbānu, Srećni. Sada je vreme za konačno oslobođenje.’

Evaṁ vutte, ahaṁ, ānanda, māraṁ pāpimantaṁ etadavocaṁ: Čuvši ga, ovako mu odgovorih:

‘appossukko tvaṁ, pāpima, hohi, na ciraṁ tathāgatassa parinibbānaṁ bhavissati. „Ne brini se, Zli, nije mnogo vremena ostalo do parinibbāne Blaženog.

Ito tiṇṇaṁ māsānaṁ accayena tathāgato parinibbāyissatī’ti. Za tri meseca, računajući od sada, Tathāgata će ući u parinibbānu, konačno oslobođenje.”

Idāneva kho, ānanda, ajja cāpāle cetiye tathāgatena satena sampajānena āyusaṅkhāro ossaṭṭho”ti. Tako je danas, kraj Ćāpāla svetilišta Tathāgata, svestan i s jasnim razumevanjem, napustio svoj životni tok.

20. Ānandayācanakathā 20. Ānandina molba

Evaṁ vutte, āyasmā ānando bhagavantaṁ etadavoca: Kada ovo bi izrečeno, poštovani Ānanda reče Blaženom:

“tiṭṭhatu, bhante, bhagavā kappaṁ, tiṭṭhatu sugato kappaṁ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan”ti. „Poštovani gospodine, neka Blaženi poživi čitav eon, neka Srećni poživi čitav eon, na korist mnogima, na sreću mnogima, iz saosećanja prema ovom svetu, na dobrobit, korist i sreću božanskih i ljudskih bića!”

“Alaṁ dāni, ānanda. „Prestani, Ānanda,

Mā tathāgataṁ yāci, akālo dāni, ānanda, tathāgataṁ yācanāyā”ti. ne moli Tathāgatu! Prilika za molbe je prošla!”

Dutiyampi kho āyasmā ānando …pe… Po drugi put…

tatiyampi kho āyasmā ānando bhagavantaṁ etadavoca: Po treći put reče Blaženom:

“tiṭṭhatu, bhante, bhagavā kappaṁ, tiṭṭhatu sugato kappaṁ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan”ti. „Poštovani gospodine, neka Blaženi poživi čitav eon, neka Srećni poživi čitav eon, na korist mnogima, na sreću mnogima, iz saosećanja prema ovom svetu, na dobrobit, korist i sreću božanskih i ljudskih bića!”

“Saddahasi tvaṁ, ānanda, tathāgatassa bodhin”ti? „Ānanda, da li ti imaš poverenje u Tathāgatino probuđenje?”

“Evaṁ, bhante”. „Imam, poštovani gospodine.”

“Atha kiñcarahi tvaṁ, ānanda, tathāgataṁ yāvatatiyakaṁ abhinippīḷesī”ti? „Pa zašto onda moliš Tathāgatu po treći put?”

“Sammukhā metaṁ, bhante, bhagavato sutaṁ sammukhā paṭiggahitaṁ: „Iz usta Blaženog sam čuo i naučio ovo:

‘yassa kassaci, ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno kappaṁ vā tiṭṭheyya kappāvasesaṁ vā. ’Ko god je razvijao, često vežbao, ovladao, temeljno praktikovao, održavao, uvećavao i na pravi način koristio četiri puta ka duhovnim moćima, ukoliko poželi, može da živi pun životni vek ili još i malo duže.

Tathāgatassa kho, ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkhamāno, ānanda, tathāgato kappaṁ vā tiṭṭheyya kappāvasesaṁ vā’”ti. Ānanda,  Tathāgata je zaista razvijao, često vežbao, ovladao, temeljno  praktikovao, održavao, uvećavao i na pravi način koristio četiri puta ka  duhovnim moćima. Ukoliko poželi, on može da živi pun životni vek ili još i malo duže.”

“Saddahasi tvaṁ, ānandā”ti? „Ānanda, da li ti u to veruješ?”

“Evaṁ, bhante”. „Verujem, poštovani gospodine.”

“Tasmātihānanda, tuyhevetaṁ dukkaṭaṁ, tuyhevetaṁ aparaddhaṁ, yaṁ tvaṁ tathāgatena evaṁ oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṁ, na tathāgataṁ yāci: „Upravo u tome je tvoja greška, tvoj propust, Ānanda. Uprkos tome što je Blaženi načinio tako vidljiv znak, tako vidljivu sugestiju, nisi bio u stanju da to razumeš. Tako nisi zamolio Blaženog:

‘tiṭṭhatu, bhante, bhagavā kappaṁ, tiṭṭhatu sugato kappaṁ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan’ti. ’Poštovani gospodine, neka Blaženi poživi čitav eon, neka Srećni poživi čitav eon, na korist mnogima, na sreću mnogima, iz saosećanja prema ovom svetu, na dobrobit, korist i sreću božanskih i ljudskih bića!’

Sace tvaṁ, ānanda, tathāgataṁ yāceyyāsi, dveva te vācā tathāgato paṭikkhipeyya, atha tatiyakaṁ adhivāseyya. Da si to učinio, ja bih odbio. A onda bih na treći zahtev prihvatio.

Tasmātihānanda, tuyhevetaṁ dukkaṭaṁ, tuyhevetaṁ aparaddhaṁ. Upravo u tome je tvoja greška, tvoj propust, Ānanda.

Ekamidāhaṁ, ānanda, samayaṁ rājagahe viharāmi gijjhakūṭe pabbate. Jednom sam, Ānanda, boravio kraj Rāđagahe, na Lešinarevoj hridi.

Tatrāpi kho tāhaṁ, ānanda, āmantesiṁ: Tu sam ti bio rekao:

‘ramaṇīyaṁ, ānanda, rājagahaṁ, ramaṇīyo, ānanda, gijjhakūṭo pabbato. ’Divna je Rāđagaha, divna je Lešinareva hrid.

Yassa kassaci, ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno kappaṁ vā tiṭṭheyya kappāvasesaṁ vā. I ko god je razvijao, često vežbao, ovladao, temeljno praktikovao, održavao, uvećavao i na pravi način koristio četiri puta ka duhovnim moćima, ukoliko poželi, može da živi pun životni vek ili još i malo duže.

Tathāgatassa kho, ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno, ānanda, tathāgato kappaṁ vā tiṭṭheyya kappāvasesaṁ vā’ti. Ānanda, Tathāgata je zaista razvijao, često vežbao, ovladao, temeljno  praktikovao, održavao, uvećavao i na pravi način koristio četiri puta ka  duhovnim moćima. Ukoliko poželi, on može da živi pun životni vek ili još i malo duže.”

Evampi kho tvaṁ, ānanda, tathāgatena oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṁ, na tathāgataṁ yāci: Ali uprkos tome što je Blaženi načinio tako vidljiv znak, tako vidljivu sugestiju, nisi bio u stanju da to razumeš. Tako nisi zamolio Blaženog:

‘tiṭṭhatu, bhante, bhagavā kappaṁ, tiṭṭhatu sugato kappaṁ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan’ti. ’Poštovani gospodine, neka Blaženi poživi čitav eon, neka Srećni poživi čitav eon, na korist mnogima, na sreću mnogima, iz saosećanja prema ovom svetu, na dobrobit, korist i sreću božanskih i ljudskih bića!’

Sace tvaṁ, ānanda, tathāgataṁ yāceyyāsi, dveva te vācā tathāgato paṭikkhipeyya, atha tatiyakaṁ adhivāseyya. Da si to učinio, ja bih odbio. A onda bih na treći zahtev prihvatio.

Tasmātihānanda, tuyhevetaṁ dukkaṭaṁ, tuyhevetaṁ aparaddhaṁ. Upravo u tome je tvoja greška, tvoj propust, Ānanda.

Ekamidāhaṁ, ānanda, samayaṁ tattheva rājagahe viharāmi gotamanigrodhe …pe… Jednom sam, Ānanda, boravio kraj Rāđagahe, kraj Gotaminog banjanovog drveta…

tattheva rājagahe viharāmi corapapāte … na Razbojničkoj steni…

tattheva rājagahe viharāmi vebhārapasse sattapaṇṇiguhāyaṁ … u Sattapaṇṇi pećini na obroncima Vebhāre…

tattheva rājagahe viharāmi isigilipasse kāḷasilāyaṁ … na Crnoj steni Isigili brda…

tattheva rājagahe viharāmi sītavane sappasoṇḍikapabbhāre … u senovitoj šumi kod Zmijske pećine…

tattheva rājagahe viharāmi tapodārāme … u manastiru sa toplim izvorima…

tattheva rājagahe viharāmi veḷuvane kalandakanivāpe … u Bambusovom gaju, na mestu gde se hrane veverice…

tattheva rājagahe viharāmi jīvakambavane … u Đivakovom mango gaju…

tattheva rājagahe viharāmi maddakucchismiṁ migadāye. Madakuććhi parku jelena.

Tatrāpi kho tāhaṁ, ānanda, āmantesiṁ: Tu sam ti bio rekao:

‘ramaṇīyaṁ, ānanda, rājagahaṁ, ramaṇīyo gijjhakūṭo pabbato, ramaṇīyo gotamanigrodho, ramaṇīyo corapapāto, ramaṇīyā vebhārapasse sattapaṇṇiguhā, ramaṇīyā isigilipasse kāḷasilā, ramaṇīyo sītavane sappasoṇḍikapabbhāro, ramaṇīyo tapodārāmo, ramaṇīyo veḷuvane kalandakanivāpo, ramaṇīyaṁ jīvakambavanaṁ, ramaṇīyo maddakucchismiṁ migadāyo. ’Divna je Rāđagaha, divan je Madakuććhi park jelena…

Yassa kassaci, ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā …pe… I ko god je razvijao, često vežbao, ovladao, temeljno praktikovao, održavao, uvećavao i na pravi način koristio četiri puta ka duhovnim moćima…

ākaṅkhamāno, ānanda, tathāgato kappaṁ vā tiṭṭheyya kappāvasesaṁ vā’ti. Ukoliko poželi, Tathāgata može da živi pun životni vek ili još i malo duže.”

Evampi kho tvaṁ, ānanda, tathāgatena oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṁ, na tathāgataṁ yāci: Ali uprkos tome što je Blaženi načinio tako vidljiv znak, tako vidljivu sugestiju, nisi bio u stanju da to razumeš.

‘tiṭṭhatu, bhante, bhagavā kappaṁ, tiṭṭhatu sugato kappaṁ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan’ti. Tako nisi zamolio Tathāgatu da poživi čitav eon.

Sace tvaṁ, ānanda, tathāgataṁ yāceyyāsi, dveva te vācā tathāgato paṭikkhipeyya, atha tatiyakaṁ adhivāseyya. Da si to učinio, ja bih odbio. A onda bih na treći zahtev prihvatio.

Tasmātihānanda, tuyhevetaṁ dukkaṭaṁ, tuyhevetaṁ aparaddhaṁ. Upravo u tome je tvoja greška, tvoj propust, Ānanda.

Ekamidāhaṁ, ānanda, samayaṁ idheva vesāliyaṁ viharāmi udene cetiye. Tako sam jednom živeo kraj Rāđagahe, kod svetilišta kralja Udene…

Tatrāpi kho tāhaṁ, ānanda, āmantesiṁ:

‘ramaṇīyā, ānanda, vesālī, ramaṇīyaṁ udenaṁ cetiyaṁ.

Yassa kassaci, ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno kappaṁ vā tiṭṭheyya kappāvasesaṁ vā.

Tathāgatassa kho, ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno, ānanda, tathāgato kappaṁ vā tiṭṭheyya kappāvasesaṁ vā’ti.

Evampi kho tvaṁ, ānanda, tathāgatena oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṁ, na tathāgataṁ yāci:

‘tiṭṭhatu, bhante, bhagavā kappaṁ, tiṭṭhatu sugato kappaṁ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan’ti.

Sace tvaṁ, ānanda, tathāgataṁ yāceyyāsi, dveva te vācā tathāgato paṭikkhipeyya, atha tatiyakaṁ adhivāseyya, tasmātihānanda, tuyhevetaṁ dukkaṭaṁ, tuyhevetaṁ aparaddhaṁ.

Ekamidāhaṁ, ānanda, samayaṁ idheva vesāliyaṁ viharāmi gotamake cetiye …pe…

idheva vesāliyaṁ viharāmi sattambe cetiye … kraj Sattamba svetilišta…

idheva vesāliyaṁ viharāmi bahuputte cetiye … svetilišta za nerotkinje…

idheva vesāliyaṁ viharāmi sārandade cetiye … kraj Sārandade svetilišta…

idāneva kho tāhaṁ, ānanda, ajja cāpāle cetiye āmantesiṁ: i sada kraj Ćāpāla svetilišta. I tu sam ti rekao:

‘ramaṇīyā, ānanda, vesālī, ramaṇīyaṁ udenaṁ cetiyaṁ, ramaṇīyaṁ gotamakaṁ cetiyaṁ, ramaṇīyaṁ sattambaṁ cetiyaṁ, ramaṇīyaṁ bahuputtaṁ cetiyaṁ, ramaṇīyaṁ sārandadaṁ cetiyaṁ, ramaṇīyaṁ cāpālaṁ cetiyaṁ. „Ānanda, divan je Vesāli, divno je svetilište kralja Udene, divno je Gotamaka svetilište, divno je Sattamba svetilište, divno je Bahuputta svetilište, divno je Sārandada svetilište, divno je Ćāpāla svetilište.

Yassa kassaci, ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno kappaṁ vā tiṭṭheyya kappāvasesaṁ vā. I ko god je razvijao, često vežbao, ovladao, temeljno praktikovao, održavao, uvećavao i na pravi način koristio četiri puta ka duhovnim moćima, ukoliko poželi, može da živi pun životni vek ili još i malo duže.

Tathāgatassa kho, ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno, ānanda, tathāgato kappaṁ vā tiṭṭheyya kappāvasesaṁ vā’ti. Ānanda, Tathāgata je zaista razvijao, često vežbao, ovladao, temeljno  praktikovao, održavao, uvećavao i na pravi način koristio četiri puta ka  duhovnim moćima. Ukoliko poželi, on može da živi pun životni vek ili još i malo duže.”

Evampi kho tvaṁ, ānanda, tathāgatena oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṁ, na tathāgataṁ yāci: Ali uprkos tome što je Blaženi načinio tako vidljiv znak, tako vidljivu sugestiju, nisi bio u stanju da to razumeš. Tako nisi zamolio Tathāgatu:

‘tiṭṭhatu bhagavā kappaṁ, tiṭṭhatu sugato kappaṁ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan’ti. Tako nisi zamolio Tathāgatu da poživi čitav eon.

Sace tvaṁ, ānanda, tathāgataṁ yāceyyāsi, dveva te vācā tathāgato paṭikkhipeyya, atha tatiyakaṁ adhivāseyya. Da si to učinio, ja bih odbio. A onda bih na treći zahtev prihvatio.

Tasmātihānanda, tuyhevetaṁ dukkaṭaṁ, tuyhevetaṁ aparaddhaṁ. Upravo u tome je tvoja greška, tvoj propust, Ānanda.

Nanu etaṁ, ānanda, mayā paṭikacceva akkhātaṁ: No, nisam li ja to već ranije govorio:

‘sabbeheva piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo. ’U svemu što je drago i blisko postoji razdvajanje, razilaženje, napuštanje.

Taṁ kutettha, ānanda, labbhā, yaṁ taṁ jātaṁ bhūtaṁ saṅkhataṁ palokadhammaṁ, taṁ vata mā palujjīti netaṁ ṭhānaṁ vijjati’. Gde je to moguće naći da nešto što je rođeno, nastalo, uslovljeno, po svojoj prirodi nestabilno, da tako nešto ne propadne? To ne postoji.’

Yaṁ kho panetaṁ, ānanda, tathāgatena cattaṁ vantaṁ muttaṁ pahīnaṁ paṭinissaṭṭhaṁ ossaṭṭho āyusaṅkhāro, ekaṁsena vācā bhāsitā: Blaženi je odustao, odrekao se, odvratio, okrenuo od i napustio životni tok. Zaista je on rekao:

‘na ciraṁ tathāgatassa parinibbānaṁ bhavissati. ’Nema još mnogo do Tathāgatinog konačno oslobođenja.

Ito tiṇṇaṁ māsānaṁ accayena tathāgato parinibbāyissatī’ti. Za tri meseca, računajući od sada, Tathāgata će ući u parinibbānu.’

Tañca tathāgato jīvitahetu puna paccāvamissatīti netaṁ ṭhānaṁ vijjati. Da mu se on života radi ponovo vrati, to nije moguće.

Āyāmānanda, yena mahāvanaṁ kūṭāgārasālā tenupasaṅkamissāmā”ti. A sada, Ānanda, hajdemo do Velike šume, do paviljona sa šiljatim krovom.”

“Evaṁ, bhante”ti kho āyasmā ānando bhagavato paccassosi. „Da, poštovani gospodine,” odgovori Ānanda.

Atha kho bhagavā āyasmatā ānandena saddhiṁ yena mahāvanaṁ kūṭāgārasālā tenupasaṅkami; upasaṅkamitvā āyasmantaṁ ānandaṁ āmantesi: Kada su stigli, reče on Ānandi:

“gaccha tvaṁ, ānanda, yāvatikā bhikkhū vesāliṁ upanissāya viharanti, te sabbe upaṭṭhānasālāyaṁ sannipātehī”ti. „Hajde, Ānanda, obiđi monahe koji žive u okolini Vesālija i reci im da se okupe u velikoj dvorani.”

“Evaṁ, bhante”ti kho āyasmā ānando bhagavato paṭissutvā yāvatikā bhikkhū vesāliṁ upanissāya viharanti, te sabbe upaṭṭhānasālāyaṁ sannipātetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho āyasmā ānando bhagavantaṁ etadavoca: „Da, poštovani gospodine”, odgovori on i pošto je okupio što je više mogao monaha, vrati se do Blaženog. Kad je stigao, pokloni mu se i reče:

“sannipatito, bhante, bhikkhusaṅgho, yassadāni, bhante, bhagavā kālaṁ maññatī”ti. „Monaška zajednica je okupljena, poštovani gospodine. Neka Blaženi učini ono što misli da treba.”

(…)

Atha kho bhagavā yenupaṭṭhānasālā tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Tako Blaženi otide do velike dvorane i sede na unapred pripremljeno mesto.

Nisajja kho bhagavā bhikkhū āmantesi: A onda reče monasima:

“tasmātiha, bhikkhave, ye te mayā dhammā abhiññā desitā, te vo sādhukaṁ uggahetvā āsevitabbā bhāvetabbā bahulīkātabbā, yathayidaṁ brahmacariyaṁ addhaniyaṁ assa ciraṭṭhitikaṁ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṁ. „Monasi, pošto ste dobro savladali učenje koje sam razumeo na osnovu sopstvenog iskustva i kojem sam vas podučio, treba da ga se držite, negujete, često praktikujete, tako da ovaj svetački život opstane što duže. To će biti na korist mnogima, na sreću mnogima, iz saosećanja prema ovom svetu, na dobrobit, korist i sreću božanskih i ljudskih bića.

Katame ca te, bhikkhave, dhammā mayā abhiññā desitā, ye vo sādhukaṁ uggahetvā āsevitabbā bhāvetabbā bahulīkātabbā, yathayidaṁ brahmacariyaṁ addhaniyaṁ assa ciraṭṭhitikaṁ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṁ. A kakvo je to učenje koje sam razumeo na osnovu sopstvenog iskustva i kojem sam vas podučio?

Seyyathidaṁ—cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañcindriyāni, pañca balāni, satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggo. To su četiri temelja svesnosti, četiri prave vrste nastojanja, četiri osnove duhovne moći, pet sposobnosti, pet snaga, sedam elemenata probuđenja, plemeniti osmostruki put.

Ime kho te, bhikkhave, dhammā mayā abhiññā desitā, ye vo sādhukaṁ uggahetvā āsevitabbā bhāvetabbā bahulīkātabbā, yathayidaṁ brahmacariyaṁ addhaniyaṁ assa ciraṭṭhitikaṁ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan”ti. To je, monasi, to učenje koje sam razumeo na osnovu sopstvenog iskustva i kojem sam vas podučio. To je učenje kojeg treba da se držite, negujete, često praktikujete, tako da ovaj svetački život opstane što duže, na korist mnogima, na sreću mnogima, iz saosećanja prema ovom svetu, na dobrobit, korist i sreću božanskih i ljudskih bića.”

Atha kho bhagavā bhikkhū āmantesi: Dalje Blaženi reče monasima:

“handa dāni, bhikkhave, āmantayāmi vo, „Monasi, sada vam i ovo kažem:

vayadhammā saṅkhārā, appamādena sampādetha. priroda svih uslovljenih stvari zaista jeste da propadaju. Naoružani svesnošću, vežbajte neumorno da stignete do cilja!

Naciraṁ tathāgatassa parinibbānaṁ bhavissati. Nema još mnogo do Tathāgatinog konačno oslobođenja.

Ito tiṇṇaṁ māsānaṁ accayena tathāgato parinibbāyissatī”ti. Tri meseca od sada, Tathāgata će ući u konačno oslobođenje.”

Idamavoca bhagavā. Tako reče Blaženi.

Idaṁ vatvāna sugato athāparaṁ etadavoca satthā: A zatim i ovo dodade učitelj:

“Paripakko vayo mayhaṁ, „Došao je trenutak,

parittaṁ mama jīvitaṁ; sasvim malo života mi još ostade.

Pahāya vo gamissāmi, Napustivši vas, odlazim,

kataṁ me saraṇamattano. jer samoga sebe uzeh za utočište.

Appamattā satīmanto, Budite pažljivi i svesni,

susīlā hotha bhikkhavo; negujte vrlinu, monasi moji.

Susamāhitasaṅkappā, Dobro odmerenim mislima,

sacittamanurakkhatha. zaštitite sopstveni um.

Yo imasmiṁ dhammavinaye, Ko u ovom učenju i praksi

appamatto vihassati; zaista marljiv živi,

Pahāya jātisaṁsāraṁ, napustivši krug preporađanja,

dukkhassantaṁ karissatī”ti. taj će na kraj patnje stići.

Tatiyo bhāṇavāro.

21. Nāgāpalokita 21. Slonovski pogled

Atha kho bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya vesāliṁ piṇḍāya pāvisi. A ujutru se Blaženi obuče, uze svoju prosjačku zdelu i gornji ogrtač, pa krenu put Vesālija da prosi hranu.

Vesāliyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto nāgāpalokitaṁ vesāliṁ apaloketvā āyasmantaṁ ānandaṁ āmantesi: Kad je prošao Vesāli i vraćao se iz prošenja hrane, posle obroka, okrenu se on ka Vesāliju „slonovskim pogledom”, pa reče:

“idaṁ pacchimakaṁ, ānanda, tathāgatassa vesāliyā dassanaṁ bhavissati. „Ānanda, ovo je poslednji pogled Tathāgate na Vesāli.

Āyāmānanda, yena bhaṇḍagāmo tenupasaṅkamissāmā”ti. Hajde, Ānanda, otići ćemo do Bhaṇde.”

“Evaṁ, bhante”ti kho āyasmā ānando bhagavato paccassosi. „Da, poštovani gospodine,” odgovori Ānanda.

Atha kho bhagavā mahatā bhikkhusaṅghena saddhiṁ yena bhaṇḍagāmo tadavasari. Onda Tathāgata, praćen velikom grupom monaha, stiže u Bhaṇdu.

Tatra sudaṁ bhagavā bhaṇḍagāme viharati. Dok je tu boravio,

Tatra kho bhagavā bhikkhū āmantesi: reče on monasima:

“catunnaṁ, bhikkhave, dhammānaṁ ananubodhā appaṭivedhā evamidaṁ dīghamaddhānaṁ sandhāvitaṁ saṁsaritaṁ mamañceva tumhākañca. „Monasi, zato što nismo razumeli, nismo pronicali u četiri stvari, i vi i ja smo dugo putovali ovim krugom preporađanja.

Katamesaṁ catunnaṁ? A koje četiri?

Ariyassa, bhikkhave, sīlassa ananubodhā appaṭivedhā evamidaṁ dīghamaddhānaṁ sandhāvitaṁ saṁsaritaṁ mamañceva tumhākañca. Zato što nismo razumeli, nismo proniknuli u plemenitu vrlinu, i vi i ja smo dugo putovali ovim krugom preporađanja.

Ariyassa, bhikkhave, samādhissa ananubodhā appaṭivedhā evamidaṁ dīghamaddhānaṁ sandhāvitaṁ saṁsaritaṁ mamañceva tumhākañca. Zato što nismo razumeli, nismo proniknuli u plemenitu koncentraciju, i vi i ja smo dugo putovali ovim krugom preporađanja.

Ariyāya, bhikkhave, paññāya ananubodhā appaṭivedhā evamidaṁ dīghamaddhānaṁ sandhāvitaṁ saṁsaritaṁ mamañceva tumhākañca. Zato što nismo razumeli, nismo proniknuli u plemenitu mudrost, i vi i ja smo dugo putovali ovim krugom preporađanja.

Ariyāya, bhikkhave, vimuttiyā ananubodhā appaṭivedhā evamidaṁ dīghamaddhānaṁ sandhāvitaṁ saṁsaritaṁ mamañceva tumhākañca. Zato što nismo razumeli, nismo proniknuli u plemenito oslobođenje, i vi i ja smo dugo putovali ovim krugom preporađanja.

Tayidaṁ, bhikkhave, ariyaṁ sīlaṁ anubuddhaṁ paṭividdhaṁ, ariyo samādhi anubuddho paṭividdho, ariyā paññā anubuddhā paṭividdhā, ariyā vimutti anubuddhā paṭividdhā, ucchinnā bhavataṇhā, khīṇā bhavanetti, natthi dāni punabbhavo”ti. Ali sada je, monasi, shvaćena, sada je proniknuta plemenita vrlina, plemenita koncentracija, plemenita mudrost i plemenito oslobođenje. Razorena je žudnja za večnim postojanjem, uništeno ono što vodi ka preporađanju, nema više novih života.”

Idamavoca bhagavā. Tako reče Blaženi.

Idaṁ vatvāna sugato athāparaṁ etadavoca satthā: A zatim i ovo dodade učitelj:

“Sīlaṁ samādhi paññā ca, „Vrlina, koncentracija, mudrost

vimutti ca anuttarā; i najviše oslobođenje.

Anubuddhā ime dhammā, Sve te stvari

gotamena yasassinā. razumeo je glasoviti Gotama.

Iti buddho abhiññāya, Tako Buda, razumevši je potpuno,

dhammamakkhāsi bhikkhunaṁ; objavi Dhammu monasima.

Dukkhassantakaro satthā, Učitelj što zaustavlja patlju,

cakkhumā parinibbuto”ti. onaj što jasno vidi, slobodan postade.

Tatrāpi sudaṁ bhagavā bhaṇḍagāme viharanto etadeva bahulaṁ bhikkhūnaṁ dhammiṁ kathaṁ karoti: Dok je živeo kraj Bhaṇde, Blaženi je često govorio monasima o Dhammi:

“iti sīlaṁ, iti samādhi, iti paññā. „Postoji vrlina, postoji koncentracija, postoji mudrost.

Sīlaparibhāvito samādhi mahapphalo hoti mahānisaṁso. Kada se vežba zajedno sa vrlinom, koncentracija donosi veliki plod, velike zasluge.

Samādhiparibhāvitā paññā mahapphalā hoti mahānisaṁsā. Kada se vežba zajedno sa koncentracijom, mudrost donosi veliki plod, velike zasluge.

Paññāparibhāvitaṁ cittaṁ sammadeva āsavehi vimuccati, seyyathidaṁ—Kada se vežba sa mudrošću, um postaje potpuno oslobođen otrova, a to su

kāmāsavā, bhavāsavā, avijjāsavā”ti. otrov žudnje za čulnim zadovoljstvima, otrov žudnje za večnim postojanjem i otrov neznanja.”

22. Catumahāpadesakathā 22. Četiri velika izvora učenja

Atha kho bhagavā bhaṇḍagāme yathābhirantaṁ viharitvā āyasmantaṁ ānandaṁ āmantesi: Kada je ostao kraj Bhaṇde koliko je želeo, Blaženi reče poštovanom Ānandi:

“āyāmānanda, yena hatthigāmo, „Hajde, Ānanda, idemo do Hatthigāme,

yena ambagāmo, do Anbagāme,

yena jambugāmo, do Đambugāme,

yena bhoganagaraṁ tenupasaṅkamissāmā”ti. do Bhoganagare.”

“Evaṁ, bhante”ti kho āyasmā ānando bhagavato paccassosi. „Da, poštovani gospodine,” odgovori Ānanda.

Atha kho bhagavā mahatā bhikkhusaṅghena saddhiṁ yena bhoganagaraṁ tadavasari. I tako Blaženi, praćen velikom grupom monaha, stiže u Bhoganāgaru.

Tatra sudaṁ bhagavā bhoganagare viharati ānande cetiye. Tu se smestio kraj Ānanda svetilišta.

Tatra kho bhagavā bhikkhū āmantesi: I tu on reče monasima:

“cattārome, bhikkhave, mahāpadese desessāmi, „Monasi, podučiću vas o četiri važna izvora.

taṁ suṇātha, sādhukaṁ manasikarotha, bhāsissāmī”ti. Slušajte i dobro zapamtite šta ću vam reći.”

“Evaṁ, bhante”ti kho te bhikkhū bhagavato paccassosuṁ. „Da, poštovani gospodine,” odgovoriše monasi.

Bhagavā etadavoca: A Blaženi ovako nastavi:

“Idha, bhikkhave, bhikkhu evaṁ vadeyya: (1) „Ima slučajeva, monasi, da neki monah ovako kaže:

‘sammukhā metaṁ, āvuso, bhagavato sutaṁ sammukhā paṭiggahitaṁ, ’Prijatelju, ovako sam čuo iz usta Blaženog, ovako sam naučio:

ayaṁ dhammo ayaṁ vinayo idaṁ satthusāsanan’ti. „Ovo je učenje, ovo su pravila, ovo je učiteljeva pouka.”’

Tassa, bhikkhave, bhikkhuno bhāsitaṁ neva abhinanditabbaṁ nappaṭikkositabbaṁ. Reči takvog monaha ne bi trebalo ni da odobravate, niti da odbacite.

Anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhukaṁ uggahetvā sutte osāretabbāni, vinaye sandassetabbāni. Umesto toga, treba da ih dobro zapamtite i uporedite sa ostalim govorima, potražite među ostalim pravilima.

Tāni ce sutte osāriyamānāni vinaye sandassiyamānāni na ceva sutte osaranti, na ca vinaye sandissanti, niṭṭhamettha gantabbaṁ: Ukoliko, upoređujući ih sa ostalim govorima i tražeći ih među ostalim pravilima, ne možete da ih nađete ni u govorima, ni u pravilima, donesite ovakav zaključak:

‘addhā idaṁ na ceva tassa bhagavato vacanaṁ; ’Nema sumnje da ovo nisu reči Blaženog.

imassa ca bhikkhuno duggahitan’ti. Ovaj monah je te reči loše zapamtio.’

Iti hetaṁ, bhikkhave, chaḍḍeyyātha. I zato bi trebalo da ih odbacite.

Tāni ce sutte osāriyamānāni vinaye sandassiyamānāni sutte ceva osaranti, vinaye ca sandissanti, niṭṭhamettha gantabbaṁ: Ali ukoliko upoređujući ih sa ostalim govorima i tražeći ih među ostalim pravilima, možete da ih nađete u govorima ili pravilima, donesite ovakav zaključak:

‘addhā idaṁ tassa bhagavato vacanaṁ; ’Nema sumnje da su ovo reči Blaženog.

imassa ca bhikkhuno suggahitan’ti. Ovaj monah je te reči dobro zapamtio.’

Idaṁ, bhikkhave, paṭhamaṁ mahāpadesaṁ dhāreyyātha. Zato treba da ih zapamtite kao prvi važan izvor Učenja.

Idha pana, bhikkhave, bhikkhu evaṁ vadeyya: (2) Isto tako, monasi, neki monah možda ovako kaže:

‘amukasmiṁ nāma āvāse saṅgho viharati sathero sapāmokkho.

Tassa me saṅghassa sammukhā sutaṁ sammukhā paṭiggahitaṁ, Iz usta tih monaha ovako sam čuo, ovako sam naučio:

ayaṁ dhammo ayaṁ vinayo idaṁ satthusāsanan’ti. „Ovo je učenje, ovo su pravila, ovo je učiteljeva pouka.”’

Tassa, bhikkhave, bhikkhuno bhāsitaṁ neva abhinanditabbaṁ nappaṭikkositabbaṁ. Reči takvog monaha ne bi trebalo ni da odobravate, niti da odbacite.

Anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhukaṁ uggahetvā sutte osāretabbāni, vinaye sandassetabbāni. Umesto toga, treba da ih dobro zapamtite i uporedite sa ostalim govorima, potražite među ostalim pravilima.

Tāni ce sutte osāriyamānāni vinaye sandassiyamānāni na ceva sutte osaranti, na ca vinaye sandissanti, niṭṭhamettha gantabbaṁ: Ukoliko, upoređujući ih sa ostalim govorima i tražeći ih među ostalim pravilima, ne možete da ih nađete ni u govorima, ni u pravilima, donesite ovakav zaključak:

‘addhā idaṁ na ceva tassa bhagavato vacanaṁ; ’Nema sumnje da ovo nisu reči Blaženog.

tassa ca saṅghassa duggahitan’ti. Monaška zajednica je te reči loše zapamtila.’

Itihetaṁ, bhikkhave, chaḍḍeyyātha. I zato bi trebalo da ih odbacite.

Tāni ce sutte osāriyamānāni vinaye sandassiyamānāni sutte ceva osaranti, vinaye ca sandissanti, niṭṭhamettha gantabbaṁ: Ali ukoliko upoređujući ih sa ostalim govorima i tražeći ih među ostalim pravilima, možete da ih nađete u govorima ili pravilima, donesite ovakav zaključak:

‘addhā idaṁ tassa bhagavato vacanaṁ; ’Nema sumnje da su ovo reči Blaženog.

tassa ca saṅghassa suggahitan’ti. Monaška zajednica je te reči dobro zapamtila.’

Idaṁ, bhikkhave, dutiyaṁ mahāpadesaṁ dhāreyyātha. Zato treba da ih zapamtite kao drugi važan izvor Učenja.

Idha pana, bhikkhave, bhikkhu evaṁ vadeyya: (3) Isto tako, monasi, neki monah možda ovako kaže:

‘amukasmiṁ nāma āvāse sambahulā therā bhikkhū viharanti bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā. ’U tom i tom mestu boravi nekoliko iskusnih monaha, učenih, čuvara tradicije, dobrih znalaca učenja, dobrih znalaca pravila, dobrih znalaca shematskih lista pojmova.

Tesaṁ me therānaṁ sammukhā sutaṁ sammukhā paṭiggahitaṁ—Iz usta tih monaha ovako sam čuo, ovako sam naučio:

ayaṁ dhammo ayaṁ vinayo idaṁ satthusāsanan’ti. „Ovo je učenje, ovo su pravila, ovo je učiteljeva pouka.”’

Tassa, bhikkhave, bhikkhuno bhāsitaṁ neva abhinanditabbaṁ … Reči takvog monaha ne bi trebalo ni da odobravate, niti da odbacite.

pe… Umesto toga, treba da ih dobro zapamtite i uporedite sa ostalim govorima, potražite među ostalim pravilima.

na ca vinaye sandissanti, niṭṭhamettha gantabbaṁ: Ukoliko, upoređujući ih sa ostalim govorima i tražeći ih među ostalim pravilima, ne možete da ih nađete ni u govorima, ni u pravilima, donesite ovakav zaključak:

‘addhā idaṁ na ceva tassa bhagavato vacanaṁ; ’Nema sumnje da ovo nisu reči Blaženog.

tesañca therānaṁ duggahitan’ti. Ti iskusni monasi su te reči loše zapamtili.’

Itihetaṁ, bhikkhave, chaḍḍeyyātha. I zato bi trebalo da ih odbacite.

Tāni ce sutte osāriyamānāni …pe… Ali ukoliko, upoređujući ih sa ostalim govorima i tražeći ih među ostalim pravilima,

vinaye ca sandissanti, niṭṭhamettha gantabbaṁ: možete da ih nađete u govorima ili pravilima, donesite ovakav zaključak:

‘addhā idaṁ tassa bhagavato vacanaṁ; ’Nema sumnje da su ovo reči Blaženog.

tesañca therānaṁ suggahitan’ti. Ti iskusni monasi su te reči dobro zapamtili.’

Idaṁ, bhikkhave, tatiyaṁ mahāpadesaṁ dhāreyyātha. Zato treba da ih zapamtite kao treći važan izvor Učenja.

Idha pana, bhikkhave, bhikkhu evaṁ vadeyya: (4) Isto tako, monasi, neki monah možda ovako kaže:

‘amukasmiṁ nāma āvāse eko thero bhikkhu viharati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo. ’U tom i tom mestu boravi jedan iskusan monah, učen, čuvar tradicije, dobar znalac učenja, dobar znalac pravila, dobar znalac shematskih lista pojmova.

Tassa me therassa sammukhā sutaṁ sammukhā paṭiggahitaṁ—Iz usta tog monaha ovako sam čuo, ovako sam naučio:

ayaṁ dhammo ayaṁ vinayo idaṁ satthusāsanan’ti. „Ovo je učenje, ovo su pravila, ovo je učiteljeva pouka.”’

Tassa, bhikkhave, bhikkhuno bhāsitaṁ neva abhinanditabbaṁ nappaṭikkositabbaṁ. Reči takvog monaha ne bi trebalo ni da odobravate, niti da odbacite.

Anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhukaṁ uggahetvā sutte osāretabbāni, vinaye sandassetabbāni. Umesto toga, treba da ih dobro zapamtite i uporedite sa ostalim govorima, potražite među ostalim pravilima.

Tāni ce sutte osāriyamānāni vinaye sandassiyamānāni na ceva sutte osaranti, na ca vinaye sandissanti, niṭṭhamettha gantabbaṁ: Ukoliko, upoređujući ih sa ostalim govorima i tražeći ih među ostalim pravilima, ne možete da ih nađete ni u govorima, ni u pravilima, donesite ovakav zaključak:

‘addhā idaṁ na ceva tassa bhagavato vacanaṁ; ’Nema sumnje da ovo nisu reči Blaženog.

tassa ca therassa duggahitan’ti. Taj iskusni monah je te reči loše zapamtio.’

Itihetaṁ, bhikkhave, chaḍḍeyyātha. Zato treba da ih odbacite.

Tāni ca sutte osāriyamānāni vinaye sandassiyamānāni sutte ceva osaranti, vinaye ca sandissanti, niṭṭhamettha gantabbaṁ: Ali ukoliko upoređujući ih sa ostalim govorima i tražeći ih među ostalim pravilima, možete da ih nađete u govorima ili pravilima, donesite ovakav zaključak:

‘addhā idaṁ tassa bhagavato vacanaṁ; ’Nema sumnje da su ovo reči Blaženog.

tassa ca therassa suggahitan’ti. Taj iskusni monah je te reči dobro zapamtio.’

Idaṁ, bhikkhave, catutthaṁ mahāpadesaṁ dhāreyyātha. Zato treba da ih zapamtite kao četvrti važan izvor Učenja.

Ime kho, bhikkhave, cattāro mahāpadese dhāreyyāthā”ti. Monasi, to su četiri važna izvora Učenja koja treba da zapamtite.

Tatrapi sudaṁ bhagavā bhoganagare viharanto ānande cetiye etadeva bahulaṁ bhikkhūnaṁ dhammiṁ kathaṁ karoti: Dok je živeo kraj Bhoganagare, kod Ānanda svetilišta, Blaženi je često govorio monasima o Dhammi:

“iti sīlaṁ, iti samādhi, iti paññā. „Postoji vrlina, postoji koncentracija, postoji mudrost.

Sīlaparibhāvito samādhi mahapphalo hoti mahānisaṁso. Kada se vežba zajedno sa vrlinom, koncentracija donosi veliki plod, velike zasluge.

Samādhiparibhāvitā paññā mahapphalā hoti mahānisaṁsā. Kada se vežba zajedno sa koncentracijom, mudrost donosi veliki plod, velike zasluge.

Paññāparibhāvitaṁ cittaṁ sammadeva āsavehi vimuccati, seyyathidaṁ—Kada se vežba sa mudrošću, um postaje potpuno oslobođen otrova, a to su

kāmāsavā, bhavāsavā, avijjāsavā”ti. otrov žudnje za čulnim zadovoljstvima, otrov žudnje za večnim postojanjem i otrov neznanja.”

23. Kammāraputtacundavatthu 23. O kovaču Ćundi

Atha kho bhagavā bhoganagare yathābhirantaṁ viharitvā āyasmantaṁ ānandaṁ āmantesi: Kada je ostao kraj Bhoganagare koliko je želeo, Blaženi reče poštovanom Ānandi:

“āyāmānanda, yena pāvā tenupasaṅkamissāmā”ti. „Hajde, Ānanda, idemo do Pāve.”

“Evaṁ, bhante”ti kho āyasmā ānando bhagavato paccassosi. „Da, poštovani gospodine,” odgovori Ānanda.

Atha kho bhagavā mahatā bhikkhusaṅghena saddhiṁ yena pāvā tadavasari. I tako Blaženi, praćen velikom grupom monaha, stiže u Pāvu.

Tatra sudaṁ bhagavā pāvāyaṁ viharati cundassa kammāraputtassa ambavane. Tu se smestio u mangovom gaju kovača Ćunde.

Assosi kho cundo kammāraputto: “bhagavā kira pāvaṁ anuppatto, pāvāyaṁ viharati mayhaṁ ambavane”ti. I doču kovač Ćunda: „Priča se da je Blaženi stigao u Pāvu, da boravi u mom mangovom gaju.”

Atha kho cundo kammāraputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Onda on otide do Blaženoga. Kada je stigao, pokloni mu se, pa sede sa strane.

Ekamantaṁ nisinnaṁ kho cundaṁ kammāraputtaṁ bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṁsesi. Dok je tako sedeo, Blaženi ga uputi, podstaknu, nadahnu i ohrabri govorom o Dhammi.

Atha kho cundo kammāraputto bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṁsito bhagavantaṁ etadavoca: Onda Ćunda reče Blaženom:

“adhivāsetu me, bhante, bhagavā svātanāya bhattaṁ saddhiṁ bhikkhusaṅghenā”ti. „Poštovani gospodine, molim vas da zajedno sa monaškom zajednicom prihvatite moj poziv za sutrašnji obrok.”

Adhivāsesi bhagavā tuṇhībhāvena. Blaženi ćutke prihvati ovaj poziv.

Atha kho cundo kammāraputto bhagavato adhivāsanaṁ viditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi. Razumevši da je Blaženi prihvatio poziv, kovač Ćunda se pokloni, pa pazeći da mu Blaženi ostane sa desne strane, otide.

Atha kho cundo kammāraputto tassā rattiyā accayena sake nivesane paṇītaṁ khādanīyaṁ bhojanīyaṁ paṭiyādāpetvā pahūtañca sūkaramaddavaṁ bhagavato kālaṁ ārocāpesi: Kada je zora svanula, kovač Ćunda imao je u svom domu mnoštvo vrlo ukusnih jela. Onda posla poruku Blaženom:

“kālo, bhante, niṭṭhitaṁ bhattan”ti. „Vreme je, poštovani gospodine, obrok je spreman.”

Atha kho bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya saddhiṁ bhikkhusaṅghena yena cundassa kammāraputtassa nivesanaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. A Blaženi se ujutro obukao, uze svoju prosjačku zdelu i gornji ogrtač, pa zajedno praćen monasima krenu put doma kovača Ćunde i tamo sede na pripremljeno mesto.

Nisajja kho bhagavā cundaṁ kammāraputtaṁ āmantesi: Dok je tako sedeo, reče on Ćundi:

“yaṁ te, cunda, sūkaramaddavaṁ paṭiyattaṁ, tena maṁ parivisa. „Ćunda, to jelo od pečuraka koje si pripremio, posluži ga samo meni.

Yaṁ panaññaṁ khādanīyaṁ bhojanīyaṁ paṭiyattaṁ, tena bhikkhusaṅghaṁ parivisā”ti. Ostalu hranu koju si pripremio ponudi monasima.”

“Evaṁ, bhante”ti kho cundo kammāraputto bhagavato paṭissutvā yaṁ ahosi sūkaramaddavaṁ paṭiyattaṁ, tena bhagavantaṁ parivisi. „Da, poštovani gospodine,” odgovori Ćunda, pa učini kako mu je rečeno.

Yaṁ panaññaṁ khādanīyaṁ bhojanīyaṁ paṭiyattaṁ, tena bhikkhusaṅghaṁ parivisi.

Atha kho bhagavā cundaṁ kammāraputtaṁ āmantesi: A Blaženi kasnije reče Ćundi:

“yaṁ te, cunda, sūkaramaddavaṁ avasiṭṭhaṁ, taṁ sobbhe nikhaṇāhi. „Ćunda, ono što je ostalo od tog jela od pečuraka zatrpaj u neku rupu.

Nāhaṁ taṁ, cunda, passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya, yassa taṁ paribhuttaṁ sammā pariṇāmaṁ gaccheyya aññatra tathāgatassā”ti. Ne vidim bilo koga u ovome svetu, sa njegovim božanstvima, Mārama i Brahmama, zajedno sa pokolenjem asketa i brahmana, plemenitih i običnih ljudi, ko to može da pojede i potpuno svari, osim Tathāgate.”

“Evaṁ, bhante”ti kho cundo kammāraputto bhagavato paṭissutvā yaṁ ahosi sūkaramaddavaṁ avasiṭṭhaṁ, taṁ sobbhe nikhaṇitvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. „Da, poštovani gospodine,” odgovori Ćunda, pa zatrpa tu hranu u neku rupu. Onda se vrati do Blaženog, pokloni mu se, pa sede sa strane.

Ekamantaṁ nisinnaṁ kho cundaṁ kammāraputtaṁ bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṁsetvā uṭṭhāyāsanā pakkāmi. Dok je tako sedeo, Blaženi ga uputi, podstaknu, nadahnu i ohrabri svojim govorom o Dhammi. Na kraju, ustade sa svog mesta i udalji se.

(…)

Atha kho bhagavato cundassa kammāraputtassa bhattaṁ bhuttāvissa kharo ābādho uppajji, lohitapakkhandikā pabāḷhā vedanā vattanti māraṇantikā. Ubrzo pošto je pojeo hranu koju mu je poslužio Ćunda, Blaženog počeše da muče jaki bolovi i krvava stolica, toliko snažni da je bio na ivici smrti.

Tā sudaṁ bhagavā sato sampajāno adhivāsesi avihaññamāno. Blaženi ih umiri tako što je ustalio svesnost i jasno razumevanje, tako da ga ti bolovi više nisu uznemiravali.

Atha kho bhagavā āyasmantaṁ ānandaṁ āmantesi: Onda Blaženi reče poštovanom Ānandi:

“āyāmānanda, yena kusinārā tenupasaṅkamissāmā”ti. „Ānanda, otići ćemo do Kusināre.”

“Evaṁ, bhante”ti kho āyasmā ānando bhagavato paccassosi. „Da, poštovani gospodine,” odgovori Ānanda.

Cundassa bhattaṁ bhuñjitvā, Pojevši hranu kovača Ćunde,

kammārassāti me sutaṁ; tako sam čuo,

Ābādhaṁ samphusī dhīro, mudroga silni bolovi zaokupiše,

pabāḷhaṁ māraṇantikaṁ. kao da je na samrti.

Bhuttassa ca sūkaramaddavena, Pošto je pojeo taj obrok,

Byādhippabāḷho udapādi satthuno; u Učitelju se jaka bolest pojavi.

Virecamāno bhagavā avoca, I dok se još sa bolovima borio,

“Gacchāmahaṁ kusināraṁ nagaran”ti. „Idem u Kusināru”, reče Blaženi.

24. Pānīyāharaṇa 24. Voda za piće

Atha kho bhagavā maggā okkamma yena aññataraṁ rukkhamūlaṁ tenupasaṅkami; upasaṅkamitvā āyasmantaṁ ānandaṁ āmantesi: Onda Blaženi skrete sa puta i dođe do nekog drveta, pa reče Ānandi:

“iṅgha me tvaṁ, ānanda, catugguṇaṁ saṅghāṭiṁ paññapehi, kilantosmi, ānanda, nisīdissāmī”ti. „Hajde, Ānanda, savij mi ogrtač načetvoro, pa ga prostri. Umoran sam, pa bih da sednem.”

“Evaṁ, bhante”ti kho āyasmā ānando bhagavato paṭissutvā catugguṇaṁ saṅghāṭiṁ paññapesi. „Da, poštovani gospodine,” odgovori Ānanda i pripremi mesto da učitelj sedne.

Nisīdi bhagavā paññatte āsane. I sede Blaženi na pripremljeno mesto,

Nisajja kho bhagavā āyasmantaṁ ānandaṁ āmantesi: Dok je tako sedeo, Blaženi reče Ānandi:

“iṅgha me tvaṁ, ānanda, pānīyaṁ āhara, pipāsitosmi, ānanda, pivissāmī”ti. „Hajde, Ānanda, donesi mi vode da pijem. Žedan sam.”

Evaṁ vutte, āyasmā ānando bhagavantaṁ etadavoca: Na to poštovani Ānanda reče:

“idāni, bhante, pañcamattāni sakaṭasatāni atikkantāni, taṁ cakkacchinnaṁ udakaṁ parittaṁ luḷitaṁ āvilaṁ sandati. „Poštovani gospodine, upravo sada je pet stotina zaprega prešlo preko ovog malog potoka. te sada to malo vode teče zamućeno, prljavo.

Ayaṁ, bhante, kakudhā nadī avidūre acchodakā sātodakā sītodakā setodakā suppatitthā ramaṇīyā. Poštovani gospodine, nije daleko odavde reka Kakudhā, teče čista, prijatna, sveža i bistra, sa lepim obalama, zadivljujuća.

Ettha bhagavā pānīyañca pivissati, gattāni ca sītī karissatī”ti. Tamo će Blaženi ugasiti žeđ i osvežiti telo.

Dutiyampi kho bhagavā āyasmantaṁ ānandaṁ āmantesi: Po drugi put Blaženi reče…

“iṅgha me tvaṁ, ānanda, pānīyaṁ āhara, pipāsitosmi, ānanda, pivissāmī”ti.

Dutiyampi kho āyasmā ānando bhagavantaṁ etadavoca: Po drugi poštovani Ānanda isto odgovori.

“idāni, bhante, pañcamattāni sakaṭasatāni atikkantāni, taṁ cakkacchinnaṁ udakaṁ parittaṁ luḷitaṁ āvilaṁ sandati.

Ayaṁ, bhante, kakudhā nadī avidūre acchodakā sātodakā sītodakā setodakā suppatitthā ramaṇīyā.

Ettha bhagavā pānīyañca pivissati, gattāni ca sītīkarissatī”ti.

Tatiyampi kho bhagavā āyasmantaṁ ānandaṁ āmantesi: Po treći put Blaženi reče…

“iṅgha me tvaṁ, ānanda, pānīyaṁ āhara, pipāsitosmi, ānanda, pivissāmī”ti.

“Evaṁ, bhante”ti kho āyasmā ānando bhagavato paṭissutvā pattaṁ gahetvā yena sā nadikā tenupasaṅkami. „Da, poštovani gospodine,” odgovori Ānanda, uze prosjačku zdelu i krenu ka potoku.

Atha kho sā nadikā cakkacchinnā parittā luḷitā āvilā sandamānā, āyasmante ānande upasaṅkamante acchā vippasannā anāvilā sandittha. A taj potok koji su prešle tolike zaprege, to malo vode što teče zamućeno, prljavo, dok joj je poštovani Ānanda prilazio, stade da teče čisto, bistro. nezamućeno.

Atha kho āyasmato ānandassa etadahosi: I pomisli poštovani Ānanda:

“acchariyaṁ vata bho, abbhutaṁ vata bho, tathāgatassa mahiddhikatā mahānubhāvatā. „Zadivljujuće je, čudesno kolika je čudotvorna moć, kolika snaga Tathāgate.

Ayañhi sā nadikā cakkacchinnā parittā luḷitā āvilā sandamānā mayi upasaṅkamante acchā vippasannā anāvilā sandatī”ti. Taj potok koji su prešla tolika kola, to malo vode što teče zamućeno, prljavo, dok sam joj prilazio, stade da teče čisto, bistro. nezamućeno.”

Pattena pānīyaṁ ādāya yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ etadavoca: I zahvati on vode u zdelu, te se vrati do Blaženog. Kada je prišao, reče:

“acchariyaṁ, bhante, abbhutaṁ, bhante, tathāgatassa mahiddhikatā mahānubhāvatā. „Zadivljujuće je, poštovani gospodine, čudesno je kolika je čudotvorna moć, kolika snaga Tathāgate.

Idāni sā bhante nadikā cakkacchinnā parittā luḷitā āvilā sandamānā mayi upasaṅkamante acchā vippasannā anāvilā sandittha. Taj potok koji su prešla tolika kola, to malo vode što teče zamućeno, prljavo, dok sam joj prilazio, stade da teče čisto, bistro. nezamućeno.

Pivatu bhagavā pānīyaṁ pivatu sugato pānīyan”ti. Napijte se ove vode, Blaženi, napijte se ove vode, Srećni!”

Atha kho bhagavā pānīyaṁ apāyi.

25. Pukkusamallaputtavatthu 25. O Pukkusa Mallaputti

Tena kho pana samayena pukkuso mallaputto āḷārassa kālāmassa sāvako kusinārāya pāvaṁ addhānamaggappaṭipanno hoti. Desilo se da je tom prilikom Pukkusa Mallaputta, učenik Ālāra Kālāme, išao dugim putem od Kusināre do Pāve.

Addasā kho pukkuso mallaputto bhagavantaṁ aññatarasmiṁ rukkhamūle nisinnaṁ. I vide on Blaženog kako sedi pod nekim drvetom, te mu priđe.

Disvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho pukkuso mallaputto bhagavantaṁ etadavoca: Kad je došao, pokloni mu se i sede sa strane. Dok je tako sedeo, Pukkusa Mallaputta, reče:

“acchariyaṁ, bhante, abbhutaṁ, bhante, santena vata, bhante, pabbajitā vihārena viharanti. „Zadivljujuće je, poštovani gospodine, čudesno je kako je život askete miran.

Bhūtapubbaṁ, bhante, āḷāro kālāmo addhānamaggappaṭipanno maggā okkamma avidūre aññatarasmiṁ rukkhamūle divāvihāraṁ nisīdi. Jednom je Ālāra Kāḷāma, idući dugo putem, skrenuo sa njega i seo pod neko drvo da sačeka da umine vrelina dana.

Atha kho, bhante, pañcamattāni sakaṭasatāni āḷāraṁ kālāmaṁ nissāya nissāya atikkamiṁsu. U tom pet stotina zaprega prođoše pored njega.

Atha kho, bhante, aññataro puriso tassa sakaṭasatthassa piṭṭhito piṭṭhito āgacchanto yena āḷāro kālāmo tenupasaṅkami; upasaṅkamitvā āḷāraṁ kālāmaṁ etadavoca: A neki čovek koji je išao odmah za njima priđe Ālāra Kāḷāmi upita ga:

‘api, bhante, pañcamattāni sakaṭasatāni atikkantāni addasā’ti? ’Poštovani gospodine, jeste li videli tih pet stotina zaprega koje su prošle?’

‘Na kho ahaṁ, āvuso, addasan’ti. ’Zaista ih nisam video, prijatelju.’

‘Kiṁ pana, bhante, saddaṁ assosī’ti? ’A jeste li čuli njihov zvuk?’

‘Na kho ahaṁ, āvuso, saddaṁ assosin’ti. ’Zaista nisam čuo.’

‘Kiṁ pana, bhante, sutto ahosī’ti? ’Da li ste vi možda spavali, poštovani gospodine?’

‘Na kho ahaṁ, āvuso, sutto ahosin’ti. ’Ne, prijatelju, nisam spavao.’

‘Kiṁ pana, bhante, saññī ahosī’ti? ’Da li ste bili svesni?’

‘Evamāvuso’ti. ’Jesam, prijatelju.’

‘So tvaṁ, bhante, saññī samāno jāgaro pañcamattāni sakaṭasatāni nissāya nissāya atikkantāni neva addasa, na pana saddaṁ assosi; ’Dakle, iako ste bili svesni i pažljivi kada je tih pet stotina zaprega prošlo pored vas, niste ih ni videli, ni čuli.

apisu te, bhante, saṅghāṭi rajena okiṇṇā’ti? Ali očigledno je vaš ogrtač sav prašnjav.’

‘Evamāvuso’ti. ’Tako je, moj prijatelju.’

Atha kho, bhante, tassa purisassa etadahosi: Onda onaj čovek pomisli:

‘acchariyaṁ vata bho, abbhutaṁ vata bho, santena vata bho pabbajitā vihārena viharanti. ’Zadivljujuće je, čudesno je kako je život askete miran.

Yatra hi nāma saññī samāno jāgaro pañcamattāni sakaṭasatāni nissāya nissāya atikkantāni neva dakkhati, na pana saddaṁ sossatī’ti. Iako svestan i pažljiv, ovaj asketa nije ni video, ni čuo kada je pet stotina kola prošlo pored njega!’

Āḷāre kālāme uḷāraṁ pasādaṁ pavedetvā pakkāmī”ti. Iskazavši veliko poštovanje za Ālāra Kāḷāmu, taj čovek produži dalje.”

“Taṁ kiṁ maññasi, pukkusa, „Pukkusa, šta misliš?

katamaṁ nu kho dukkarataraṁ vā durabhisambhavataraṁ vā—Šta je teže da prođe neopaženo –

yo vā saññī samāno jāgaro pañcamattāni sakaṭasatāni nissāya nissāya atikkantāni neva passeyya, na pana saddaṁ suṇeyya; da neko svestan i pažljiv ne vidi ni ne čuje pet stotina zaprega koje prolaze u blizini

yo vā saññī samāno jāgaro deve vassante deve gaḷagaḷāyante vijjullatāsu niccharantīsu asaniyā phalantiyā neva passeyya, na pana saddaṁ suṇeyyā”ti? ili da neko drugi, svestan i pažljiv, niti vidi, niti čuje provalu oblaka, kišu koja pljušti, a prate je munje i tutnjava gromova?”

“Kiñhi, bhante, karissanti pañca vā sakaṭasatāni cha vā sakaṭasatāni satta vā sakaṭasatāni aṭṭha vā sakaṭasatāni nava vā sakaṭasatāni, sakaṭasahassaṁ vā sakaṭasatasahassaṁ vā. ”Poštovani gospodine, petsto, šesto, sedam, osamsto, devetsto, hiljadu ili sto hiljada zaprega.

Atha kho etadeva dukkaratarañceva durabhisambhavatarañca yo saññī samāno jāgaro deve vassante deve gaḷagaḷāyante vijjullatāsu niccharantīsu asaniyā phalantiyā neva passeyya, na pana saddaṁ suṇeyyā”ti. Sve je to ništa, jer je mnogo teže da neko svestan i pažljiv, niti vidi, niti čuje provalu oblaka, kišu koja pljušti, a prate je munje i tutnjava gromova.”

“Ekamidāhaṁ, pukkusa, samayaṁ ātumāyaṁ viharāmi bhusāgāre. „Pukkusa, jednom sam živeo u Bhusāgāri.

Tena kho pana samayena deve vassante deve gaḷagaḷāyante vijjullatāsu niccharantīsu asaniyā phalantiyā avidūre bhusāgārassa dve kassakā bhātaro hatā cattāro ca balibaddā. I tu je bila provala oblaka, kiša koja pljušti, a prate je munje i tutnjava gromova. I nedaleko od Bhusāgāre grom ubi dva brata seljaka i četiri govečeta.

Atha kho, pukkusa, ātumāya mahājanakāyo nikkhamitvā yena te dve kassakā bhātaro hatā cattāro ca balibaddā tenupasaṅkami. Velika grupa ljudi okupila se na mestu gde se to desilo.

Tena kho panāhaṁ, pukkusa, samayena bhusāgārā nikkhamitvā bhusāgāradvāre abbhokāse caṅkamāmi. A ja sam tom prilikom bio izašao iz Bhusāgāre i meditirao u hodu, nedaleko od glavne kapije.

Atha kho, pukkusa, aññataro puriso tamhā mahājanakāyā yenāhaṁ tenupasaṅkami; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho ahaṁ, pukkusa, taṁ purisaṁ etadavocaṁ: Onda mi jedan čovek iz one grupe priđe i stade sa strane. Dok je tako stajao, upitah ga:

‘kiṁ nu kho eso, āvuso, mahājanakāyo sannipatito’ti? ’Prijatelju, zašto su se svi ti ljudi okupili?’

‘Idāni, bhante, deve vassante deve gaḷagaḷāyante vijjullatāsu niccharantīsu asaniyā phalantiyā dve kassakā bhātaro hatā cattāro ca balibaddā. ”Poštovani gospodine, bila je provala oblaka, kiša koja pljušti, a prate je munje i tutnjava gromova. I nedaleko odavde grom ubi dva brata seljaka i četiri govečeta.

Ettheso mahājanakāyo sannipatito. Onda se velika grupa ljudi okupila.

Tvaṁ pana, bhante, kva ahosī’ti? A vi, poštovani gospodine, gde ste vi bili za to vreme?’

‘Idheva kho ahaṁ, āvuso, ahosin’ti. ’Prijatelju, upravo ovde.’

‘Kiṁ pana, bhante, addasā’ti? ’A šta ste videli?’

‘Na kho ahaṁ, āvuso, addasan’ti. ’Nisam video ništa.’

‘Kiṁ pana, bhante, saddaṁ assosī’ti? ’A da li ste nešto čuli?’

‘Na kho ahaṁ, āvuso, saddaṁ assosin’ti. ’Ništa nisam ni čuo.’

‘Kiṁ pana, bhante, sutto ahosī’ti? ’Da li ste vi možda spavali, poštovani gospodine?’

‘Na kho ahaṁ, āvuso, sutto ahosin’ti. ’Ne, prijatelju, nisam spavao.’

‘Kiṁ pana, bhante, saññī ahosī’ti? ’Da li ste bili svesni?’

‘Evamāvuso’ti. ’Jesam, prijatelju.’

‘So tvaṁ, bhante, saññī samāno jāgaro deve vassante deve gaḷagaḷāyante vijjullatāsu niccharantīsu asaniyā phalantiyā neva addasa, na pana saddaṁ assosī’ti? ’Dakle, iako ste bili svesni i pažljivi, vi ništa niste ni videli ni čuli kada je bila provala oblaka.’

‘Evamāvuso’ti. ’Tako je, prijatelju.’

Atha kho, pukkusa, tassa purisassa etadahosi: Na to, Pukkusa, onaj čovek pomisli:

‘acchariyaṁ vata bho, abbhutaṁ vata bho, santena vata bho pabbajitā vihārena viharanti. ’Zadivljujuće je, čudesno je kako je život askete miran.

Yatra hi nāma saññī samāno jāgaro deve vassante deve gaḷagaḷāyante vijjullatāsu niccharantīsu asaniyā phalantiyā neva dakkhati, na pana saddaṁ sossatī’ti. Iako svestan i pažljiv, ovaj asketa nije ni video, ni čuo kada je bila provala oblaka, kiša koja pljušti, a prate je munje i tutnjava gromova.’

Mayi uḷāraṁ pasādaṁ pavedetvā maṁ abhivādetvā padakkhiṇaṁ katvā pakkāmī”ti. Iskazavši veliko poštovanje za mene, pokloni mi se, pa pazeći da mu ostanem sa desne strane, produži dalje.”

Evaṁ vutte, pukkuso mallaputto bhagavantaṁ etadavoca: Kad je to čuo, Pukkusa Mallaputta ovako reče Blaženom:

“esāhaṁ, bhante, yo me āḷāre kālāme pasādo taṁ mahāvāte vā ophuṇāmi sīghasotāya vā nadiyā pavāhemi. „Poverenje koje sam imao u Ālāra Kālāmu odbacujem, kao kad bih ga bacio u vetar ili u reku sa snažnom maticom da ga odnese.

Abhikkantaṁ, bhante, abhikkantaṁ, bhante. „Zadivljujuće je to, poštovani gospodine, čudesno je to!

Seyyathāpi, bhante, nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya: ‘cakkhumanto rūpāni dakkhantī’ti; evamevaṁ bhagavatā anekapariyāyena dhammo pakāsito. Baš kao kad bi neko ispravio ono što je stajalo naglavce, otkrio skriveno, pokazao put zalutalome ili upalio svetiljku u tami, tako da oni koji imaju oči mogu da vide, tako je i učitelj Gotama, na više različitih načina, razjasnio Dhammu.

Esāhaṁ, bhante, bhagavantaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca. Uzimam učitelja Gotamu za utočište, njegovo učenje i zajednicu monaha za utočište.

Upāsakaṁ maṁ bhagavā dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatan”ti. Neka me učitelj Gotama prihvati kao svog nezaređenog sledbenika koji, odsad pa do kraja života, pronađe svoje utočište!

Atha kho pukkuso mallaputto aññataraṁ purisaṁ āmantesi: Onda Pukkusa Mallaputa reče nekom čoveku iz svoje pratnje:

“iṅgha me tvaṁ, bhaṇe, siṅgīvaṇṇaṁ yugamaṭṭhaṁ dhāraṇīyaṁ āharā”ti. „Hajde, dobri čoveče, donesi mi dva ogrtača izvezena zlatom.”

“Evaṁ, bhante”ti kho so puriso pukkusassa mallaputtassa paṭissutvā taṁ siṅgīvaṇṇaṁ yugamaṭṭhaṁ dhāraṇīyaṁ āhari. „Da, poštovani gospodine,” odgovori on i donese dva ogrtača.

Atha kho pukkuso mallaputto taṁ siṅgīvaṇṇaṁ yugamaṭṭhaṁ dhāraṇīyaṁ bhagavato upanāmesi: Onda ih Pukkusa Mallaputa prinese Blaženom:

“idaṁ, bhante, siṅgīvaṇṇaṁ yugamaṭṭhaṁ dhāraṇīyaṁ, taṁ me bhagavā paṭiggaṇhātu anukampaṁ upādāyā”ti. „Poštovani gospodine, molim vas da iz saosećanja za mene prihvatite ove ogrtače kao dar.”

“Tena hi, pukkusa, ekena maṁ acchādehi, ekena ānandan”ti. „Pukkusa, jednim ogrni mene, a drugim Ānandu.”

“Evaṁ, bhante”ti kho pukkuso mallaputto bhagavato paṭissutvā ekena bhagavantaṁ acchādeti, ekena āyasmantaṁ ānandaṁ. „Da, poštovani gospodine”, odgovori Pukkusa Mallaputa, pa učini kako mu je rečeno.

Atha kho bhagavā pukkusaṁ mallaputtaṁ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṁsesi. Onda ga Blaženi uputi, podstaknu, nadahnu i ohrabri svojim govorom o Dhammi.

Atha kho pukkuso mallaputto bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṁsito uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi. Na kraju, tako upućen, podstaknut, nadahnut i ohrabren, Pukkusa Mallaputa ustade sa mesta na kojem je sedeo, pokloni se Blaženom i pazeći da mu on ostane sa desne strane, otide.

Atha kho āyasmā ānando acirapakkante pukkuse mallaputte taṁ siṅgīvaṇṇaṁ yugamaṭṭhaṁ dhāraṇīyaṁ bhagavato kāyaṁ upanāmesi. Ne dugo pošto je Pukkusa Mallaputa otišao, poštovani Ānanda prinese svoj zlatom izvezeni ogrtač Blaženom i ogrnu ga.

Taṁ bhagavato kāyaṁ upanāmitaṁ hataccikaṁ viya khāyati. I kada je to učinio, izgledalo je kao da je ogrtač iznenada izgubio svoj pređašnji sjaj.

Atha kho āyasmā ānando bhagavantaṁ etadavoca: Na to Ānanda reče Blaženom:

“acchariyaṁ, bhante, abbhutaṁ, bhante, yāva parisuddho, bhante, tathāgatassa chavivaṇṇo pariyodāto. „Zadivljujuće je, poštovani gospodine, čudesno je kako je čista i blistava koža Blaženog.

Idaṁ, bhante, siṅgīvaṇṇaṁ yugamaṭṭhaṁ dhāraṇīyaṁ bhagavato kāyaṁ upanāmitaṁ hataccikaṁ viya khāyatī”ti. Kada sam ovim zlatom izvezenim ogrtačem zaogrnuo Blaženog, on kao da je iznenada izgubio svoj sjaj!”

“Evametaṁ, ānanda, evametaṁ, ānanda, dvīsu kālesu ativiya tathāgatassa kāyo parisuddho hoti chavivaṇṇo pariyodāto. „Ānanda, koža Tathāgate postaje izuzetno čista i blistava u dve prilike.

Katamesu dvīsu? Koje dve?

Yañca, ānanda, rattiṁ tathāgato anuttaraṁ sammāsambodhiṁ abhisambujjhati, yañca rattiṁ anupādisesāya nibbānadhātuyā parinibbāyati. U noći kada Tathāgata stiče mudrost nenadmašnog, potpunog probuđenja i noći u kojoj doseže konačno oslobođenje od patnje.

Imesu kho, ānanda, dvīsu kālesu ativiya tathāgatassa kāyo parisuddho hoti chavivaṇṇo pariyodāto. To su dve prilike kada koža Tathāgate postaje izuzetno čista i blistava.

Ajja kho panānanda, rattiyā pacchime yāme kusinārāyaṁ upavattane mallānaṁ sālavane antarena yamakasālānaṁ tathāgatassa parinibbānaṁ bhavissati. Danas, Ānanda, tokom poslednje trećine noći, kraj Kusināre, u Upavattana sālovom gaju, između dva sālova drveta Tathāgata će dostići krajnje oslobođenje.

Āyāmānanda, yena kakudhā nadī tenupasaṅkamissāmā”ti. Hajde, Ānanda. idemo sada do reke Kakutthe.”

“Evaṁ, bhante”ti kho āyasmā ānando bhagavato paccassosi. „Da, poštovani gospodine,” odgovori Ānanda.

Siṅgīvaṇṇaṁ yugamaṭṭhaṁ, Dva zlatom optočena ogrtača

pukkuso abhihārayi; poklonio je Pukkusa.

Tena acchādito satthā, Kad se Učitelj jednim ogrnu,

hemavaṇṇo asobhathāti. njegova koža još više zablista.

(…)

Atha kho bhagavā mahatā bhikkhusaṅghena saddhiṁ yena kakudhā nadī tenupasaṅkami; upasaṅkamitvā kakudhaṁ nadiṁ ajjhogāhetvā nhatvā ca pivitvā ca paccuttaritvā yena ambavanaṁ tenupasaṅkami. Onda Blaženi, praćen velikom grupom monaha, otide do reke Kakudhe. Kad je stigao, uđe u reku, okupa se i napi. Zatim izađe na obalu i otide do mangovog gaja.

Upasaṅkamitvā āyasmantaṁ cundakaṁ āmantesi: Tu ovako reče poštovanom Ćundaki:

“iṅgha me tvaṁ, cundaka, catugguṇaṁ saṅghāṭiṁ paññapehi, kilantosmi, cundaka, nipajjissāmī”ti. „Hajde, Ćundaka, spoljni ogrtač presavij na četvoro, pa ga prostri. Umoran sam, pa bih da legnem.”

“Evaṁ, bhante”ti kho āyasmā cundako bhagavato paṭissutvā catugguṇaṁ saṅghāṭiṁ paññapesi. „Da, poštovani gospodine,” odgovori poštovani Ćundaka i uradi kako mu je rečeno.

Atha kho bhagavā dakkhiṇena passena sīhaseyyaṁ kappesi pāde pādaṁ accādhāya sato sampajāno uṭṭhānasaññaṁ manasikaritvā. A Blaženi leže da desnu stranu, u lavlji položaj, jedno stopalo povrh drugog, svestan i s jasnim razumevanjem, odredivši unapred vreme kada će ustati.

Āyasmā pana cundako tattheva bhagavato purato nisīdi. A poštovani Ćandaka sede kraj Blaženoga.

Gantvāna buddho nadikaṁ kakudhaṁ, Otišavši do reke Nadike,

Acchodakaṁ sātudakaṁ vippasannaṁ; čiste, prijatne i bistre vode,

Ogāhi satthā akilantarūpo, Učitelj uroni u nju, tela iznurenog,

Tathāgato appaṭimo ca loke. u ovom svetu nenadmašni Blaženi.

Nhatvā ca pivitvā cudatāri satthā, Kada se okupao i žeđ ugasio,

Purakkhato bhikkhugaṇassa majjhe; na obalu izađe, među monahe.

Vattā pavattā bhagavā idha dhamme, Pošto ih je tu podučio,

Upāgami ambavanaṁ mahesi. zaputi se on ka mangovom gaju.

Āmantayi cundakaṁ nāma bhikkhuṁ, Tu se obrati monahu Ćundaki:

Catugguṇaṁ santhara me nipajjaṁ; „Rasprosti mi ogrtač savijen načetvoro.”

So codito bhāvitattena cundo, I Ćundaka na poziv Obuzdanoga,

Catugguṇaṁ santhari khippameva; hitro položi savijeni ogrtač.

Nipajji satthā akilantarūpo, Na njega leže Učitelj tela iznurenoga,

Cundopi tattha pamukhe nisīdīti. a pred njim sede monah Ćundaka.

Atha kho bhagavā āyasmantaṁ ānandaṁ āmantesi: Onda Blaženi reče poštovanom Ānandi:

“siyā kho panānanda, cundassa kammāraputtassa koci vippaṭisāraṁ uppādeyya: „Može se dogoditi da kovač Ćunda bude potišten, ako ga neko kritikuje:

‘tassa te, āvuso cunda, alābhā tassa te dulladdhaṁ, yassa te tathāgato pacchimaṁ piṇḍapātaṁ paribhuñjitvā parinibbuto’ti. ’Prijatelju, Ćunda, gubitak je za tebe, veliki gubitak, da je Tathāgata umro pošto je pojeo hranu od tebe isprošenu.’

Cundassa, ānanda, kammāraputtassa evaṁ vippaṭisāro paṭivinetabbo: Takvu Ćundinu potištenost treba odagnati ovako:

‘tassa te, āvuso cunda, lābhā tassa te suladdhaṁ, ’Prijatelju Ćunda, dobitak je za tebe, veliki dobitak,

yassa te tathāgato pacchimaṁ piṇḍapātaṁ paribhuñjitvā parinibbuto. da je Tathāgata umro pošto je pojeo hranu od tebe isprošenu.

Sammukhā metaṁ, āvuso cunda, bhagavato sutaṁ sammukhā paṭiggahitaṁ: Prijatelju Ćunda, čuo sa iz usta Blaženog:

dveme piṇḍapātā samasamaphalā samavipākā, ativiya aññehi piṇḍapātehi mahapphalatarā ca mahānisaṁsatarā ca. ’Dve vrste isprošene hrane imaju isti dobar rezultat, donose isti dobar plod. One imaju mnogo veći rezultat, mnogo veći plod od bilo koje druge isprošene hrane.

Katame dve? A koje dve?

Yañca piṇḍapātaṁ paribhuñjitvā tathāgato anuttaraṁ sammāsambodhiṁ abhisambujjhati, yañca piṇḍapātaṁ paribhuñjitvā tathāgato anupādisesāya nibbānadhātuyā parinibbāyati. Ona posle koje je, pošto ju je pojeo, Blaženi dostigao potpuno probuđenje. I ona posle koje je, pošto ju je pojeo, Blaženi dostigao potpuno oslobođenje, bez ostatka.

Ime dve piṇḍapātā samasamaphalā samavipākā, ativiya aññehi piṇḍapātehi mahapphalatarā ca mahānisaṁsatarā ca. Te dve vrste isprošene hrane imaju isti dobar rezultat, donose isti dobar plod, veći od bilo koje druge isprošene hrane.

Āyusaṁvattanikaṁ āyasmatā cundena kammāraputtena kammaṁ upacitaṁ, vaṇṇasaṁvattanikaṁ āyasmatā cundena kammāraputtena kammaṁ upacitaṁ, sukhasaṁvattanikaṁ āyasmatā cundena kammāraputtena kammaṁ upacitaṁ, yasasaṁvattanikaṁ āyasmatā cundena kammāraputtena kammaṁ upacitaṁ, saggasaṁvattanikaṁ āyasmatā cundena kammāraputtena kammaṁ upacitaṁ, ādhipateyyasaṁvattanikaṁ āyasmatā cundena kammāraputtena kammaṁ upacitan’ti. Prijatelju Ćunda, ti si već stekao kammu koja vodi dugom životu, sreći, dobrom glasu, preporađanju u nebeskom svetu, kammu koja vodi ka dugom životu.’

Cundassa, ānanda, kammāraputtassa evaṁ vippaṭisāro paṭivinetabbo”ti. Ānanda, na taj način bi trebalo odagnati potištenost kovača Ćunde.”

Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi: Onda Blaženi, razumevši značenje svega toga, izgovori ove nadahnute stihove:

“Dadato puññaṁ pavaḍḍhati, U onoga ko daje, zasluge rastu,

Saṁyamato veraṁ na cīyati; u obuzdanome mržnja se ne gomila.

Kusalo ca jahāti pāpakaṁ, Čestiti čovek napušta zlodelo svako;

Rāgadosamohakkhayā sanibbuto”ti. bez pohlepe, mržnje i obmane, do kraja oslobođen postaje.

Catuttho bhāṇavāro.

26. Yamakasālā 26. Dva sālova drveta

Atha kho bhagavā āyasmantaṁ ānandaṁ āmantesi: Onda Blaženi reče poštovanom Ānandi:

“āyāmānanda, yena hiraññavatiyā nadiyā pārimaṁ tīraṁ, yena kusinārā upavattanaṁ mallānaṁ sālavanaṁ tenupasaṅkamissāmā”ti. „Hajde, Ānanda, otići ćemo do druge obale Hiraññavati reke, do Upavattana sālovog gaja kraj Kusināre.”

“Evaṁ, bhante”ti kho āyasmā ānando bhagavato paccassosi. „Da, poštovani gospodine,” odgovori Ānanda.

Atha kho bhagavā mahatā bhikkhusaṅghena saddhiṁ yena hiraññavatiyā nadiyā pārimaṁ tīraṁ, yena kusinārā upavattanaṁ mallānaṁ sālavanaṁ tenupasaṅkami. upasaṅkamitvā āyasmantaṁ ānandaṁ āmantesi: A Blaženi, praćen velikom grupom monaha, otide do druge obale Hiraññavati reke, do Upavattana sālovog gaja kraj Kusināre. Kad je stigao, reče on poštovanom Ānandi:

“iṅgha me tvaṁ, ānanda, antarena yamakasālānaṁ uttarasīsakaṁ mañcakaṁ paññapehi, kilantosmi, ānanda, nipajjissāmī”ti. „Umoran sam, Ānanda, hajde pripremi mi mesto da legnem između dva sālova drveta, sa glavom okrenutom ka severu.

“Evaṁ, bhante”ti kho āyasmā ānando bhagavato paṭissutvā antarena yamakasālānaṁ uttarasīsakaṁ mañcakaṁ paññapesi. „Da, poštovani gospodine,” odgovori Ānanda i pripremi mesto da učitelj legne.

Atha kho bhagavā dakkhiṇena passena sīhaseyyaṁ kappesi pāde pādaṁ accādhāya sato sampajāno. A Blaženi leže da desnu stranu, u lavlji položaj, jedno stopalo povrh drugog, svestan i s jasnim razumevanjem.

Tena kho pana samayena yamakasālā sabbaphāliphullā honti akālapupphehi. U tom, kada im vreme nije, sālova stabla procvetaše.

Te tathāgatassa sarīraṁ okiranti ajjhokiranti abhippakiranti tathāgatassa pūjāya.

Dibbānipi mandāravapupphāni antalikkhā papatanti, tāni tathāgatassa sarīraṁ okiranti ajjhokiranti abhippakiranti tathāgatassa pūjāya. Isto tako, latice sa nebeskog koralnog drveta počeše da padaju iz visina.

Dibbānipi candanacuṇṇāni antalikkhā papatanti, tāni tathāgatassa sarīraṁ okiranti ajjhokiranti abhippakiranti tathāgatassa pūjāya. U znak poštovanja prema Tathāgati, iz njegove krošnje počeše da padaju latice, svuda unaokolo, te prekriše čitavo njegovo telo.

Dibbānipi tūriyāni antalikkhe vajjanti tathāgatassa pūjāya. Isto tako, nebeski prah sandalovog drveta poče da pada iz visina, te prekri njegovo telo.

Dibbānipi saṅgītāni antalikkhe vattanti tathāgatassa pūjāya. U znak poštovanja prema Tathāgati, začula se nebeska muzika i isto tako nebesko pojanje.

Atha kho bhagavā āyasmantaṁ ānandaṁ āmantesi: Onda Blaženi reče poštovanom Ānandi:

“sabbaphāliphullā kho, ānanda, yamakasālā akālapupphehi.

Te tathāgatassa sarīraṁ okiranti ajjhokiranti abhippakiranti tathāgatassa pūjāya.

Dibbānipi mandāravapupphāni antalikkhā papatanti, tāni tathāgatassa sarīraṁ okiranti ajjhokiranti abhippakiranti tathāgatassa pūjāya.

Dibbānipi candanacuṇṇāni antalikkhā papatanti, tāni tathāgatassa sarīraṁ okiranti ajjhokiranti abhippakiranti tathāgatassa pūjāya.

Dibbānipi tūriyāni antalikkhe vajjanti tathāgatassa pūjāya.

Dibbānipi saṅgītāni antalikkhe vattanti tathāgatassa pūjāya.

Na kho, ānanda, ettāvatā tathāgato sakkato vā hoti garukato vā mānito vā pūjito vā apacito vā. „Ānanda sve ovo nije način na koji se Tāthagate poštuju i obožavaju, dive im se i klanjaju.

Yo kho, ānanda, bhikkhu vā bhikkhunī vā upāsako vā upāsikā vā dhammānudhammappaṭipanno viharati sāmīcippaṭipanno anudhammacārī, so tathāgataṁ sakkaroti garuṁ karoti māneti pūjeti apaciyati, paramāya pūjāya.

Tasmātihānanda, dhammānudhammappaṭipannā viharissāma sāmīcippaṭipannā anudhammacārinoti. Zato, Ānanda, i vi treba tako da vežbate: ‚Mi ćemo praktikovati Dhammu u skladu sa Dhammom, vežbati na pravi način, slediti Dhammu’.

Evañhi vo, ānanda, sikkhitabban”ti. To ti je Ānanda moj savet.”

27. Upavāṇatthera 27. Monah Upavāna

Tena kho pana samayena āyasmā upavāṇo bhagavato purato ṭhito hoti bhagavantaṁ bījayamāno. Tom prilikom poštovani Upavāṇa je sedeo kraj Blaženog i hladio ga lepezom.

Atha kho bhagavā āyasmantaṁ upavāṇaṁ apasāresi: Onda mu Blaženi reče:

“apehi, bhikkhu, mā me purato aṭṭhāsī”ti. „Pomeri se, monaše, nemoj stajati ispred mene.”

Atha kho āyasmato ānandassa etadahosi: Na to poštovani Ānanda pomisli:

“ayaṁ kho āyasmā upavāṇo dīgharattaṁ bhagavato upaṭṭhāko santikāvacaro samīpacārī. „Ovo je poštovani Upavāṇa, dugogodišnju lični pratilac Blaženog, bliska osoba, stalni saputnik.

Atha ca pana bhagavā pacchime kāle āyasmantaṁ upavāṇaṁ apasāreti: A ipak, u svom poslednjem času Blaženi mu je rekao:

‘apehi, bhikkhu, mā me purato aṭṭhāsī’ti. „Pomeri se, monaše, nemoj stajati ispred mene.”

Ko nu kho hetu, ko paccayo, yaṁ bhagavā āyasmantaṁ upavāṇaṁ apasāreti: Šta je uzrok, šta li je razlog da mu je to rekao?”

‘apehi, bhikkhu, mā me purato aṭṭhāsī’”ti?

Atha kho āyasmā ānando bhagavantaṁ etadavoca: Onda Ānanda reče Blaženom:

“ayaṁ, bhante, āyasmā upavāṇo dīgharattaṁ bhagavato upaṭṭhāko santikāvacaro samīpacārī. „Poštovani gospodine, ovo je poštovani Upavāṇa, dugogodišnju lični pratilac Blaženog, bliska osoba, stalni saputnik.

Atha ca pana bhagavā pacchime kāle āyasmantaṁ upavāṇaṁ apasāreti: A ipak, u svom poslednjem času Blaženi mu je rekao:

‘apehi, bhikkhu, mā me purato aṭṭhāsī’ti. „Pomeri se, monaše, nemoj stajati ispred mene.”

Ko nu kho, bhante, hetu, ko paccayo, yaṁ bhagavā āyasmantaṁ upavāṇaṁ apasāreti: Šta je uzrok, šta li je razlog da mu je to rekao?”

‘apehi, bhikkhu, mā me purato aṭṭhāsī’”ti?

“Yebhuyyena, ānanda, dasasu lokadhātūsu devatā sannipatitā tathāgataṁ dassanāya. „Ānanda, skoro sva božanstva iz deset hiljada božanskih svetova okupila su se ovde da vide Tathāgatu.

Yāvatā, ānanda, kusinārā upavattanaṁ mallānaṁ sālavanaṁ samantato dvādasa yojanāni, natthi so padeso vālaggakoṭinittudanamattopi mahesakkhāhi devatāhi apphuṭo. Dvanaest yođana oko ovo sālovog gaja nema mesta čak ni toliko da se igla provuče, a da ga nisu zauzela ta moćna božanstva.

Devatā, ānanda, ujjhāyanti: I ta božanstva su počela da negoduju:

‘dūrā ca vatamha āgatā tathāgataṁ dassanāya. ’Došli smo izdaleka da vidimo Tathāgatu.

Kadāci karahaci tathāgatā loke uppajjanti arahanto sammāsambuddhā. Zaista retko se Tathāgate pojavljuju u ovome svetu, plemeniti, potpuno probuđeni.

Ajjeva rattiyā pacchime yāme tathāgatassa parinibbānaṁ bhavissati. Danas, tokom poslednje trećine noći, Tathāgata će dostići konačno oslobođenje.

Ayañca mahesakkho bhikkhu bhagavato purato ṭhito ovārento, na mayaṁ labhāma pacchime kāle tathāgataṁ dassanāyā’”ti. Ovaj moćni monah je stao i zakrilio nam pogled. Nećemo videti Tathāgatu u njegovim poslednjim časovima!’”

“Kathaṁbhūtā pana, bhante, bhagavā devatā manasikarotī”ti? „Poštovani gospodine, o kakvim to božanstvima Blaženi govori?”

“Santānanda, devatā ākāse pathavīsaññiniyo kese pakiriya kandanti, bāhā paggayha kandanti, chinnapātaṁ papatanti, āvaṭṭanti, vivaṭṭanti: „Ānanda, tu su božanstva i na nebu i na zemlji, koja opažaju ovu zemlju. Raspletene kose i uzdignutih ruku, ona padaju kao pokošena, valjaju se po tlu i nariču:

‘atikhippaṁ bhagavā parinibbāyissati, atikhippaṁ sugato parinibbāyissati, atikhippaṁ cakkhuṁ loke antaradhāyissatī’ti. ’Prebrzo će Blaženi dostići konačno oslobođenje, prebrzo će Srećni dostići konačno oslobođenje! Prebrzo će oko ovoga sveta nestati!’

Santānanda, devatā pathaviyaṁ pathavīsaññiniyo kese pakiriya kandanti, bāhā paggayha kandanti, chinnapātaṁ papatanti, āvaṭṭanti, vivaṭṭanti:

‘atikhippaṁ bhagavā parinibbāyissati, atikhippaṁ sugato parinibbāyissati, atikhippaṁ cakkhuṁ loke antaradhāyissatī’ti.

Yā pana tā devatā vītarāgā, tā satā sampajānā adhivāsenti: Međutim, ima i božanstava koja su mirna, sa svesnošću i jasnim razumevanjem:

‘aniccā saṅkhārā, taṁ kutettha labbhā’”ti. ’Priroda svih uslovljenih stvari jeste da propadaju. Kako bi uopšte moglo biti drugačije?’”

28. Catusaṁvejanīyaṭhāna 28. Četiri mesta koja izazivaju poštovanje

“Pubbe, bhante, disāsu vassaṁvuṭṭhā bhikkhū āgacchanti tathāgataṁ dassanāya. „Poštovani gospodine, ranije, kada bi završili period vasse, monasi su obično dolazili sa različitih strana da vide Tathāgatu.

Te mayaṁ labhāma manobhāvanīye bhikkhū dassanāya, labhāma payirupāsanāya. Tada bismo imali priliku da vidimo te istaknute monahe, da im iskažemo poštovanje.

Bhagavato pana mayaṁ, bhante, accayena na labhissāma manobhāvanīye bhikkhū dassanāya, na labhissāma payirupāsanāyā”ti. Međutim, kada Blaženog više ne bude, nećemo imati priliku da vidimo te istaknute monahe, da im iskažemo poštovanje.”

“Cattārimāni, ānanda, saddhassa kulaputtassa dassanīyāni saṁvejanīyāni ṭhānāni. „Ānanda, postoje četiri mesta koja, kada ih vidi, izazivaju poštovanje u mladiću iz dobre porodice.

Katamāni cattāri? Koja četiri?

‘Idha tathāgato jāto’ti, ānanda, saddhassa kulaputtassa dassanīyaṁ saṁvejanīyaṁ ṭhānaṁ. Kada pomisli: ’Na ovom mestu je Tathāgata rođen,’ to u njemu budi poštovanje.

‘Idha tathāgato anuttaraṁ sammāsambodhiṁ abhisambuddho’ti, ānanda, saddhassa kulaputtassa dassanīyaṁ saṁvejanīyaṁ ṭhānaṁ. Kada pomisli: ’Na ovom mestu je Tathāgata dostigao nenadmašno, potpuno probuđenje,’ to u njemu budi poštovanje.

‘Idha tathāgatena anuttaraṁ dhammacakkaṁ pavattitan’ti, ānanda, saddhassa kulaputtassa dassanīyaṁ saṁvejanīyaṁ ṭhānaṁ. Kada pomisli: ’Na ovom mestu je Tathāgata pokrenuo nenadmašni točak Dhamme,’ to u njemu budi poštovanje.

‘Idha tathāgato anupādisesāya nibbānadhātuyā parinibbuto’ti, ānanda, saddhassa kulaputtassa dassanīyaṁ saṁvejanīyaṁ ṭhānaṁ. Kada pomisli: ’Na ovom mestu je Tathāgata dostigao potpuno oslobođenje, bez ostatka,’ to u njemu budi poštovanje.

Imāni kho, ānanda, cattāri saddhassa kulaputtassa dassanīyāni saṁvejanīyāni ṭhānāni. Ta četiri mesta koja izazivaju poštovanje treba da vidi mladić iz dobre porodice.

Āgamissanti kho, ānanda, saddhā bhikkhū bhikkhuniyo upāsakā upāsikāyo: Ānanda, kada ispunjeni poverenjem, monasi, monahinje, nezaređeni sledbenici i sledbenice pomisle:

‘idha tathāgato jāto’tipi, ‘idha tathāgato anuttaraṁ sammāsambodhiṁ abhisambuddho’tipi, ‘idha tathāgatena anuttaraṁ dhammacakkaṁ pavattitan’tipi, ‘idha tathāgato anupādisesāya nibbānadhātuyā parinibbuto’tipi. ’Na ovom mestu je Tathāgata rođen’, ’Na ovom mestu je Tathāgata dostigao nenadmašno, potpuno probuđenje’, ’Na ovom mestu je Tathāgata pokrenuo nenadmašni točak Dhamme’, ’Na ovom mestu je Tathāgata dostigao konačno oslobođenje, bez ostatka,’ to u njima budi poštovanje.

Ye hi keci, ānanda, cetiyacārikaṁ āhiṇḍantā pasannacittā kālaṁ karissanti, sabbe te kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjissantī”ti. I ko god, Ānanda, obilazeći ta četiri mesta umre na nekom od njih, uma ispunjenog poštovanjem, taj će se posle sloma tela, posle smrti preporoditi na dobrom odredištu, čak u nebeskom svetu.”

29. Ānandapucchākathā 29. Ānandina pitanja

“Kathaṁ mayaṁ, bhante, mātugāme paṭipajjāmā”ti? „Poštovani gospodine, kako monah da se odnositi prema osobama suprotnog pola?”

“Adassanaṁ, ānandā”ti. „Ne treba da ih posmatra.”

“Dassane, bhagavā, sati kathaṁ paṭipajjitabban”ti? „Ali ako ih, Blaženi, ipak vidi?”

“Anālāpo, ānandā”ti. „Ne treba da se upušta u razgovor.”

“Ālapantena pana, bhante, kathaṁ paṭipajjitabban”ti? „Ali ako ipak zapodene sa njima razgovor?”

“Sati, ānanda, upaṭṭhāpetabbā”ti. „Neka održava kontinuiranu svesnost, Ānanda.”

“Kathaṁ mayaṁ, bhante, tathāgatassa sarīre paṭipajjāmā”ti? „Blaženi, a kako treba postupati sa telom Tathāgate?”

“Abyāvaṭā tumhe, ānanda, hotha tathāgatassa sarīrapūjāya. „Ānanda, ne brini za Tathāgatino telo.

Iṅgha tumhe, ānanda, sāratthe ghaṭatha anuyuñjatha, sāratthe appamattā ātāpino pahitattā viharatha. Marljivi i odlučni, posvetite se najvišoj dobrobiti, najvišem cilju!

Santānanda, khattiyapaṇḍitāpi brāhmaṇapaṇḍitāpi gahapatipaṇḍitāpi tathāgate abhippasannā, te tathāgatassa sarīrapūjaṁ karissantī”ti. Ima dovoljno učenih plemića, brahmana, kućedomaćina sa poverenjem u Tathāgatu. Oni će se pobrinuti za osvećenje Tathāgatinih ostataka.”

“Kathaṁ pana, bhante, tathāgatassa sarīre paṭipajjitabban”ti? „Ali, poštovani gospodine, šta treba uraditi sa telom Tathāgate?”

“Yathā kho, ānanda, rañño cakkavattissa sarīre paṭipajjanti, evaṁ tathāgatassa sarīre paṭipajjitabban”ti. „Ānanda, isto ono što i sa telom vladara koji pokreće točak istine.”

“Kathaṁ pana, bhante, rañño cakkavattissa sarīre paṭipajjantī”ti? „A šta se radi sa telom vladara koji pokreće točak istine?”

“Rañño, ānanda, cakkavattissa sarīraṁ ahatena vatthena veṭhenti, ahatena vatthena veṭhetvā vihatena kappāsena veṭhenti, vihatena kappāsena veṭhetvā ahatena vatthena veṭhenti. „Ānanda, vladarevo telo se umota u čisto platno i onda u pamučnu tkaninu. A onda se još jednom obavije čistim platnom.

Etenupāyena pañcahi yugasatehi rañño cakkavattissa sarīraṁ veṭhetvā āyasāya teladoṇiyā pakkhipitvā aññissā āyasāya doṇiyā paṭikujjitvā sabbagandhānaṁ citakaṁ karitvā rañño cakkavattissa sarīraṁ jhāpenti. Kada je na taj način telo obavijeno pet stotina puta, stavlja se u gvozdeni kovčeg napunjen uljem, a pokrije gvozdenim poklopcem. Potom se napravi pogrebna lomača od raznog mirisnog drveta i zapali.

Cātumahāpathe rañño cakkavattissa thūpaṁ karonti. Na kraju se za vladara koji pokreće točak istine na raskršću podigne stupa.

Evaṁ kho, ānanda, rañño cakkavattissa sarīre paṭipajjanti. Na taj način postupaju sa telom vladara koji pokreće točak istine

Yathā kho, ānanda, rañño cakkavattissa sarīre paṭipajjanti, evaṁ tathāgatassa sarīre paṭipajjitabbaṁ. i tako treba postupiti i sa telom Tathāgate.

Cātumahāpathe tathāgatassa thūpo kātabbo. Na raskršću treba podići stupu za Tathāgatu.

Tattha ye mālaṁ vā gandhaṁ vā cuṇṇakaṁ vā āropessanti vā abhivādessanti vā cittaṁ vā pasādessanti tesaṁ taṁ bhavissati dīgharattaṁ hitāya sukhāya. A oni koji će kod te stupe prineti vence, mirisne štapiće ili mirisni prah, pokloniti se uma ispunjenog poštovanjem, to će biti na njihovu korist i sreću za dugo vremena.

30. Thūpārahapuggala 30. Ko je vredan stupe?

Cattārome, ānanda, thūpārahā. Ānanda, četiri vrste ljudi su vredne podizanja stupe.

Katame cattāro? Koje četiri?

Tathāgato arahaṁ sammāsambuddho thūpāraho, paccekasambuddho thūpāraho, tathāgatassa sāvako thūpāraho, rājā cakkavattī thūpārahoti. Tathāgata, plemeniti i potpuno probuđeni je vredan stupe. Utihnuli buda, probuđeni učenik Tathāgate i vladar koji pokreće točak istine su vredni stupe.

Kiñcānanda, atthavasaṁ paṭicca tathāgato arahaṁ sammāsambuddho thūpāraho? A zašto je Tathāgata, plemeniti i potpuno probuđeni vredan stupe?

‘Ayaṁ tassa bhagavato arahato sammāsambuddhassa thūpo’ti, ānanda, bahujanā cittaṁ pasādenti. Kada pomisle: ’Ovo je stupa Tathāgate, plemenitog i potpuno probuđenog’, tako se um mnogih pročišćuje.

Te tattha cittaṁ pasādetvā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti. A tako pročišćenog uma, oni će se posle sloma tela, posle smrti preporoditi na dobrom odredištu, čak u nebeskom svetu.

Idaṁ kho, ānanda, atthavasaṁ paṭicca tathāgato arahaṁ sammāsambuddho thūpāraho. Zbog toga je Tathāgata, plemeniti i potpuno probuđeni vredan stupe.

Kiñcānanda, atthavasaṁ paṭicca paccekasambuddho thūpāraho? A zašto je utihnuli buda vredan stupe?

‘Ayaṁ tassa bhagavato paccekasambuddhassa thūpo’ti, ānanda, bahujanā cittaṁ pasādenti. Kada pomisle: ’Ovo je stupa utihnulog bude’, to um mnogih pročišćuje.

Te tattha cittaṁ pasādetvā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti. A tako pročišćenog uma, oni će se posle sloma tela, posle smrti preporoditi na dobrom odredištu, čak u nebeskom svetu.

Idaṁ kho, ānanda, atthavasaṁ paṭicca paccekasambuddho thūpāraho. Zbog toga je utihnuli buda vredan stupe.

Kiñcānanda, atthavasaṁ paṭicca tathāgatassa sāvako thūpāraho? A zašto je probuđeni učenik Tathāgate vredan stupe?

‘Ayaṁ tassa bhagavato arahato sammāsambuddhassa sāvakassa thūpo’ti, ānanda, bahujanā cittaṁ pasādenti. Kada pomisle: ’Ovo je stupa učenika Tathāgate, plemenitog i potpuno probuđenog’, tako se um mnogih pročišćuje.

Te tattha cittaṁ pasādetvā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti. A tako pročišćenog uma, oni će se posle sloma tela, posle smrti preporoditi na dobrom odredištu, čak u nebeskom svetu.

Idaṁ kho, ānanda, atthavasaṁ paṭicca tathāgatassa sāvako thūpāraho. Zbog toga je probuđeni učenik Tathāgate vredan stupe.

Kiñcānanda, atthavasaṁ paṭicca rājā cakkavattī thūpāraho? A zašto je vladar koji pokreće točak istine vredan stupe?

‘Ayaṁ tassa dhammikassa dhammarañño thūpo’ti, ānanda, bahujanā cittaṁ pasādenti. Kada pomisle: ’Ovo je stupa vladara koji pokreće točak istine’, to um mnogih pročišćuje.

Te tattha cittaṁ pasādetvā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti. A tako pročišćenog uma, oni će se posle sloma tela, posle smrti preporoditi na dobrom odredištu, čak u nebeskom svetu.

Idaṁ kho, ānanda, atthavasaṁ paṭicca rājā cakkavattī thūpāraho. Zbog toga je vladar koji pokreće točak istine vredan stupe.

Ime kho, ānanda, cattāro thūpārahā”ti. To su, Ānanda, četiri vrste ljudi vrednih podizanja stupe.

31. Ānandaacchariyadhamma 31. Ānandine zadivljujuće osobine

Atha kho āyasmā ānando vihāraṁ pavisitvā kapisīsaṁ ālambitvā rodamāno aṭṭhāsi: Onda Ānanda uđe u prostoriju i naslonivši se na dovratak, zakuka:

“ahañca vatamhi sekho sakaraṇīyo, satthu ca me parinibbānaṁ bhavissati, yo mama anukampako”ti. „Avaj, ja sam još uvek samo učenik, neko ko još nije stigao na cilj, a moj učitelj, onaj ko ima saosećanje prema meni, dostići če uskoro konačno oslobođenje!”

Atha kho bhagavā bhikkhū āmantesi: A Blaženi upita druge monahe:

“kahaṁ nu kho, bhikkhave, ānando”ti? „Monasi, gde je Ānanda?”

“Eso, bhante, āyasmā ānando vihāraṁ pavisitvā kapisīsaṁ ālambitvā rodamāno ṭhito: „Eno ga, Blaženi, ušavši u prostoriju, naslonio se na dovratak i zakukako:

‘ahañca vatamhi sekho sakaraṇīyo, satthu ca me parinibbānaṁ bhavissati, yo mama anukampako’”ti. „Avaj, ja sam još uvek samo učenik, neko ko još nije stigao na cilj, a moj učitelj, onaj ko ima saosećanje prema meni, dostići če uskoro konačno oslobođenje!”

Atha kho bhagavā aññataraṁ bhikkhuṁ āmantesi: Na to Blaženi reče nekom monahu:

“ehi tvaṁ, bhikkhu, mama vacanena ānandaṁ āmantehi: „Hajde, monaše, idi do Āṇande

‘satthā taṁ, āvuso ānanda, āmantetī’”ti. i reci mu da ga učitelj zove.”

“Evaṁ, bhante”ti kho so bhikkhu bhagavato paṭissutvā yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmantaṁ ānandaṁ etadavoca: „Da, poštovani gospodine,” odgovori monah i prenese Ānandi šta mu je rečeno.

“satthā taṁ, āvuso ānanda, āmantetī”ti.

“Evamāvuso”ti kho āyasmā ānando tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ ānandaṁ bhagavā etadavoca: „Dobro, prijatelju,” reče Ānanda i otide do Blaženog. Kad je stigao, pokloni mu se i sede sa strane. Dok je tako sedeo, Blaženi mu reče:

“alaṁ, ānanda, mā soci mā paridevi, nanu etaṁ, ānanda, mayā paṭikacceva akkhātaṁ: „Dosta je bilo, Ānanda, ne kukaj! Nisam li već ranije objavio:

‘sabbeheva piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo’; ’U svemu što je drago i blisko postoji razdvajanje, razilaženje, napuštanje.’

taṁ kutettha, ānanda, labbhā. Yaṁ taṁ jātaṁ bhūtaṁ saṅkhataṁ palokadhammaṁ, ‘taṁ vata tathāgatassāpi sarīraṁ mā palujjī’ti netaṁ ṭhānaṁ vijjati. Kako bi moglo biti drugačije? Da ono što je rođeno, postoji, uslovljeno je, po prirodi svojoj prolazno, uključujući tu i telo Tathāgate, ne propadne, to je nemoguće.

Dīgharattaṁ kho te, ānanda, tathāgato paccupaṭṭhito mettena kāyakammena hitena sukhena advayena appamāṇena, mettena vacīkammena hitena sukhena advayena appamāṇena, mettena manokammena hitena sukhena advayena appamāṇena. Ānanda, ti si se jako dugo starao o Tathāgati svojim telesnim, verbalnim i mentalnim postupcima ispunjenim beskrajnom prijateljskom ljubavlju, korisnim, prijatnim i iskrenim.

Katapuññosi tvaṁ, ānanda, padhānamanuyuñja, khippaṁ hohisi anāsavo”ti. Ti si već stekao mnogo zasluga, Ānanda. Posveti se tome da što pre um potpuno pročistiš od svakog otrova!”

Atha kho bhagavā bhikkhū āmantesi: Dalje Blaženi reče monasima:

“yepi te, bhikkhave, ahesuṁ atītamaddhānaṁ arahanto sammāsambuddhā, tesampi bhagavantānaṁ etapparamāyeva upaṭṭhākā ahesuṁ, seyyathāpi mayhaṁ ānando. „Plemeniti i potpuno probuđeni koji su živeli u prošlosti imali su ličnog pratioca kao što ja sada imam Ānandu.

Yepi te, bhikkhave, bhavissanti anāgatamaddhānaṁ arahanto sammāsambuddhā, tesampi bhagavantānaṁ etapparamāyeva upaṭṭhākā bhavissanti, seyyathāpi mayhaṁ ānando. Plemeniti i potpuno probuđeni koji će tek doći imaće ličnog pratioca kao što ja sada imam Ānandu.

Paṇḍito, bhikkhave, ānando; Monasi, učen je Ānanda,

medhāvī, bhikkhave, ānando. mudar je Ānanda.

Jānāti ‘ayaṁ kālo tathāgataṁ dassanāya upasaṅkamituṁ bhikkhūnaṁ, ayaṁ kālo bhikkhunīnaṁ, ayaṁ kālo upāsakānaṁ, ayaṁ kālo upāsikānaṁ, ayaṁ kālo rañño rājamahāmattānaṁ titthiyānaṁ titthiyasāvakānan’ti. On dobro zna: ’Ovo je pravi trenutak za monaha koji je došao da vidi Tathāgatu. Ovo je pravi trenutak za monahinju, nezaređenog sledbenika i sledbenicu, za kralj i kraljevog savetnika, za sledbenike ostalih tradicija.’

Cattārome, bhikkhave, acchariyā abbhutā dhammā ānande. Monasi, četiri su zadivljujuće, čudesne osobine koje poseduje Ānanda.

Katame cattāro? Koje četiri?

Sace, bhikkhave, bhikkhuparisā ānandaṁ dassanāya upasaṅkamati, dassanena sā attamanā hoti. Ako grupa monaha dođe da poseti Ānandu, oni su radosni kada ga vide.

Tatra ce ānando dhammaṁ bhāsati, bhāsitenapi sā attamanā hoti. I ako tom prilikom Ānanda podučava Dhammu, oni su radosni zbog njegovog učenja.

Atittāva, bhikkhave, bhikkhuparisā hoti, atha kho ānando tuṇhī hoti. Radosni su čak i ako Ānanda ništa ne govori.

Sace, bhikkhave, bhikkhunīparisā ānandaṁ dassanāya upasaṅkamati, dassanena sā attamanā hoti. Ako grupa monahinja dođe da poseti Ānandu, one su radosne kada ga vide.

Tatra ce ānando dhammaṁ bhāsati, bhāsitenapi sā attamanā hoti. I ako tom prilikom Ānanda podučava Dhammu, one su radosne zbog njegovog učenja.

Atittāva, bhikkhave, bhikkhunīparisā hoti, atha kho ānando tuṇhī hoti. Radosne su čak i ako Ānanda ništa ne govori.

Sace, bhikkhave, upāsakaparisā ānandaṁ dassanāya upasaṅkamati, dassanena sā attamanā hoti. Ako grupa nezaređenih sledbenika dođe da poseti Ānandu, oni su radosni kada ga vide.

Tatra ce ānando dhammaṁ bhāsati, bhāsitenapi sā attamanā hoti. I ako tom prilikom Ānanda podučava Dhammu, oni su radosni zbog njegovog učenja.

Atittāva, bhikkhave, upāsakaparisā hoti, atha kho ānando tuṇhī hoti. Radosni su čak i ako Ānanda ništa ne govori.

Sace, bhikkhave, upāsikāparisā ānandaṁ dassanāya upasaṅkamati, dassanena sā attamanā hoti. Ako grupa nezaređenih sledbenica dođe da poseti Ānandu, one su radosne kada ga vide.

Tatra ce ānando dhammaṁ bhāsati, bhāsitenapi sā attamanā hoti. I ako tom prilikom Ānanda podučava Dhammu, one su radosne zbog njegovog učenja.

Atittāva, bhikkhave, upāsikāparisā hoti, atha kho ānando tuṇhī hoti. Radosne su čak i ako Ānanda ništa ne govori.

Ime kho, bhikkhave, cattāro acchariyā abbhutā dhammā ānande. To su, monasi, četiri zadivljujuće, čudesne osobine koje poseduje Ānanda.

Cattārome, bhikkhave, acchariyā abbhutā dhammā raññe cakkavattimhi. Monasi, četiri su zadivljujuće, čudesne osobine vladara koji pokreće točak istine.

Katame cattāro? Koje četiri?

Sace, bhikkhave, khattiyaparisā rājānaṁ cakkavattiṁ dassanāya upasaṅkamati, dassanena sā attamanā hoti. Ako grupa plemića dođe da poseti vladara koji pokreće točak istine, oni su radosni kada ga vide.

Tatra ce rājā cakkavattī bhāsati, bhāsitenapi sā attamanā hoti. I ako im tom prilikom vladar koji pokreće točak istine govori, oni su radosni zbog njegovog govora.

Atittāva, bhikkhave, khattiyaparisā hoti. Atha kho rājā cakkavattī tuṇhī hoti. Radosni su čak i ako im on ništa ne kaže.

Sace bhikkhave, brāhmaṇaparisā …pe… Ako grupa brahmana…

gahapatiparisā …pe… grupa kućedomaćina…

samaṇaparisā rājānaṁ cakkavattiṁ dassanāya upasaṅkamati, dassanena sā attamanā hoti. Ako grupa asketa dođe da poseti vladara koji pokreće točak istine, oni su radosni kada ga vide.

Tatra ce rājā cakkavattī bhāsati, bhāsitenapi sā attamanā hoti. I ako im tom prilikom vladar koji pokreće točak istine govori, oni su radosni zbog njegovog govora.

Atittāva, bhikkhave, samaṇaparisā hoti. Atha kho rājā cakkavattī tuṇhī hoti. Radosni su čak i ako im on ništa ne kaže.

Evameva kho, bhikkhave, cattārome acchariyā abbhutā dhammā ānande. Na isti takav način, monasi, četiri su zadivljujuće, čudesne osobine koje poseduje Ānanda.”

Sace, bhikkhave, bhikkhuparisā ānandaṁ dassanāya upasaṅkamati, dassanena sā attamanā hoti.

Tatra ce ānando dhammaṁ bhāsati, bhāsitenapi sā attamanā hoti.

Atittāva, bhikkhave, bhikkhuparisā hoti.

Atha kho ānando tuṇhī hoti.

Sace, bhikkhave bhikkhunīparisā …pe…

upāsakaparisā …pe…

upāsikāparisā ānandaṁ dassanāya upasaṅkamati, dassanena sā attamanā hoti.

Tatra ce ānando dhammaṁ bhāsati, bhāsitenapi sā attamanā hoti.

Atittāva, bhikkhave, upāsikāparisā hoti.

Atha kho ānando tuṇhī hoti.

Ime kho, bhikkhave, cattāro acchariyā abbhutā dhammā ānande”ti.

32. Mahāsudassanasuttadesanā 32. Priča o Mahāsudassani

Evaṁ vutte, āyasmā ānando bhagavantaṁ etadavoca: Kada ovo bi rečeno, poštovani Ānanda reče Blaženome:

“mā, bhante, bhagavā imasmiṁ khuddakanagarake ujjaṅgalanagarake sākhānagarake parinibbāyi. „Poštovani gospodine, neka Blaženi ne uđe u konačno oslobođenje u ovako malom mestu, ovako malom, zabačenom selu, u sred džungle.

Santi, bhante, aññāni mahānagarāni, seyyathidaṁ—Ima drugih mesta, velikih gradova kao što su

campā rājagahaṁ sāvatthī sāketaṁ kosambī bārāṇasī; Ćampā, Rāđagaha, Sāvatthi, Sāketa, Kosambi ili Bārāṇasī.

ettha bhagavā parinibbāyatu. Neka Blaženi tamo uđe u konačno oslobođenje.

Ettha bahū khattiyamahāsālā, brāhmaṇamahāsālā gahapatimahāsālā tathāgate abhippasannā. Jer tamo je mnogo dvorana koje su izgradili plemići, brahmani i kućedomaćini predani.

Te tathāgatassa sarīrapūjaṁ karissantī”ti Oni će organizovati osvećenje Tathāgatinih ostataka.”

“mā hevaṁ, ānanda, avaca, mā hevaṁ, ānanda, avaca: „Ānanda, nemoj tako govoriti, nemoj tako govoriti –

‘khuddakanagarakaṁ ujjaṅgalanagarakaṁ sākhānagarakan’ti. malo mesto, zabačeno selo, u sred džungle.

Bhūtapubbaṁ, ānanda, rājā mahāsudassano nāma ahosi cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Nekada davno, živeo je vladar po imenu Mahāsudassana, vladar koji pokreće točak istine, pravedni vladar, osvajač sve četiri strane sveta, koji je zemlju učinio stabilnom, opskrbljen sa sedam blaga.

Rañño, ānanda, mahāsudassanassa ayaṁ kusinārā kusāvatī nāma rājadhānī ahosi. I upravo ova Kusinārā je bila Kusāvati, prestonica kralja Mahāsudassane;

puratthimena ca pacchimena ca dvādasayojanāni āyāmena; uttarena ca dakkhiṇena ca sattayojanāni vitthārena. prostirala se dvanaest yođana u dužinu i sedam yođana u širinu.

Kusāvatī, ānanda, rājadhānī iddhā ceva ahosi phītā ca bahujanā ca ākiṇṇamanussā ca subhikkhā ca. Bila je tada prestonica Kusāvati bogata, prosperitetna, prepuna ljudi, sa obiljem hrane.

Seyyathāpi, ānanda, devānaṁ āḷakamandā nāma rājadhānī iddhā ceva hoti phītā ca bahujanā ca ākiṇṇayakkhā ca subhikkhā ca; Baš kao što je, Ānanda, Āḷakamandā prestonica bogova, bogata, prosperitetna, prepuna božanstava, veliki izvor hrane,

evameva kho, ānanda, kusāvatī rājadhānī iddhā ceva ahosi phītā ca bahujanā ca ākiṇṇamanussā ca subhikkhā ca. isto tako je Kusāvatī bio prestonica kralja Mahāsudassane.

Kusāvatī, ānanda, rājadhānī dasahi saddehi avivittā ahosi divā ceva rattiñca, seyyathidaṁ—I u njoj se uvek čulo, danju i noći, deset vrsta zvukova:

hatthisaddena assasaddena rathasaddena bherisaddena mudiṅgasaddena vīṇāsaddena gītasaddena saṅkhasaddena sammasaddena pāṇitāḷasaddena ‘asnātha pivatha khādathā’ti dasamena saddena. zvuk slonova, konja, kočija, velikih bubnjeva, malih bubnjeva, lauta, pesama, truba, cimbala, pljeskanja i povika: ’Jedite, pijte i uživajte’, kao desetog.

Gaccha tvaṁ, ānanda, kusināraṁ pavisitvā kosinārakānaṁ mallānaṁ ārocehi: Idi sada, Ānanda, do Kusināre i obavesti tamošnje Malle:

‘ajja kho, vāseṭṭhā, rattiyā pacchime yāme tathāgatassa parinibbānaṁ bhavissati. ’Danas, Vāseṭṭhe, u poslednjoj trećini noći, Tathāgata će ući u konačno oslobođenje.’

Abhikkamatha, vāseṭṭhā, abhikkamatha, vāseṭṭhā. Dođite, Vāseṭṭhe, dođite, Vāseṭṭhe.

Mā pacchā vippaṭisārino ahuvattha—Nemojte posle da se kajete:

amhākañca no gāmakkhette tathāgatassa parinibbānaṁ ahosi, na mayaṁ labhimhā pacchime kāle tathāgataṁ dassanāyā’”ti. „Kod nas je Tathāgata ušao u konačno oslobođenje, a nismo otišli da ga vidimo u tom poslednjem času!”

“Evaṁ, bhante”ti kho āyasmā ānando bhagavato paṭissutvā nivāsetvā pattacīvaramādāya attadutiyo kusināraṁ pāvisi. „Da, poštovani gospodine,” odgovori Ānanda, pa se obuče, uze prosjačku zdelu i gornji ogrtač, te praćen još jednim monahom ode do Kusināre.

33. Mallānaṁvandanā 33. Malle odaju počast

Tena kho pana samayena kosinārakā mallā sandhāgāre sannipatitā honti kenacideva karaṇīyena. A tom prilikom Malle iz Kusināre su se bili okupili nekim poslom u sali za skupove.

Atha kho āyasmā ānando yena kosinārakānaṁ mallānaṁ sandhāgāraṁ tenupasaṅkami; upasaṅkamitvā kosinārakānaṁ mallānaṁ ārocesi: Kad je došao do njih, poštovani Ānanda im reče:

“ajja kho, vāseṭṭhā, rattiyā pacchime yāme tathāgatassa parinibbānaṁ bhavissati. ’Danas, Vāseṭṭhe, u poslednjoj trećini noći, Tathāgata će ući u konačno oslobođenje.’

Abhikkamatha, vāseṭṭhā, abhikkamatha, vāseṭṭhā. Dođite, Vāseṭṭhe, dođite, Vāseṭṭhe.

Mā pacchā vippaṭisārino ahuvattha: Nemojte posle da se kajete:

‘amhākañca no gāmakkhette tathāgatassa parinibbānaṁ ahosi, na mayaṁ labhimhā pacchime kāle tathāgataṁ dassanāyā’”ti. ’Kod nas je Tathāgata ušao u konačno oslobođenje, a nismo otišli da ga vidimo u tom poslednjem času!’”

Idamāyasmato ānandassa vacanaṁ sutvā mallā ca mallaputtā ca mallasuṇisā ca mallapajāpatiyo ca aghāvino dummanā cetodukkhasamappitā appekacce kese pakiriya kandanti, bāhā paggayha kandanti, chinnapātaṁ papatanti, āvaṭṭanti vivaṭṭanti: Kada su čuli Ānandine reči, Malle, njihovi sinovi, snahe i supruge, ostadoše zatečeni, ožalošćeni, uma preplavljenog tugom. Neki od njih počeše da nariču, raspletene kose i uzdignutih ruku, pa zatim padoše kao pokošeni, valjajući se po tlu i naričući:

“atikhippaṁ bhagavā parinibbāyissati, atikhippaṁ sugato parinibbāyissati, atikhippaṁ cakkhuṁ loke antaradhāyissatī”ti. ’Prebrzo će Blaženi postati potpuno oslobođen, prebrzo će Srećni postati potpuno oslobođen! Prebrzo će oko ovoga sveta nestati!’

Atha kho mallā ca mallaputtā ca mallasuṇisā ca mallapajāpatiyo ca aghāvino dummanā cetodukkhasamappitā yena upavattanaṁ mallānaṁ sālavanaṁ yenāyasmā ānando tenupasaṅkamiṁsu. Onda Malle, njihovi sinovi, snahe i supruge, zatečeni, ožalošćeni, uma prepunog tuge, odoše sa poštovanim Ānandom do sālovog gaja.

Atha kho āyasmato ānandassa etadahosi: Kada su stigli, poštovani Ānanda pomisli:

“sace kho ahaṁ kosinārake malle ekamekaṁ bhagavantaṁ vandāpessāmi, avandito bhagavā kosinārakehi mallehi bhavissati, athāyaṁ ratti vibhāyissati. „Ako svi ovi Malleiz Kusināre budu išli jedan po jedan da se poklone Blaženom, to će potrajati i duže od ove noći.

Yannūnāhaṁ kosinārake malle kulaparivattaso kulaparivattaso ṭhapetvā bhagavantaṁ vandāpeyyaṁ: Kako bi bilo kada bi mu se poklonili porodica po porodica?” Tako i reče:

‘itthannāmo, bhante, mallo saputto sabhariyo sapariso sāmacco bhagavato pāde sirasā vandatī’”ti. „Poštovani gospodine, neka Malle, zajedno sa svojom porodicom, rodbinom i prijateljima, iskažu poštovanje Blaženom tako što će mu se do nogu pokloniti.”

Atha kho āyasmā ānando kosinārake malle kulaparivattaso kulaparivattaso ṭhapetvā bhagavantaṁ vandāpesi: Tako je i bilo,

“itthannāmo, bhante, mallo saputto sabhariyo sapariso sāmacco bhagavato pāde sirasā vandatī”ti.

Atha kho āyasmā ānando etena upāyena paṭhameneva yāmena kosinārake malle bhagavantaṁ vandāpesi. i na taj način Malle su završile iskazivanje poštovanja u prvoj trećini noći.

34. Subhaddaparibbājakavatthu 34. Priča o lutalici Subhaddi

Tena kho pana samayena subhaddo nāma paribbājako kusinārāyaṁ paṭivasati. Tom prilikom lutalica po imenu Subhadda je živeo u Kusināri.

Assosi kho subhaddo paribbājako: I doču lutalica Subhadda:

“ajja kira rattiyā pacchime yāme samaṇassa gotamassa parinibbānaṁ bhavissatī”ti. ’Kažu da će danas, u poslednjoj trećini noći, Tathāgata dostići konačno oslobođenje.’

Atha kho subhaddassa paribbājakassa etadahosi: Na to Subhadda ovako reče:

“sutaṁ kho pana metaṁ paribbājakānaṁ vuḍḍhānaṁ mahallakānaṁ ācariyapācariyānaṁ bhāsamānānaṁ: „Čuo sam od lutalica, starih, u poodmaklim godinama, učitelja i učiteljevih učitelja, kako govore:

‘kadāci karahaci tathāgatā loke uppajjanti arahanto sammāsambuddhā’ti. ’Zaista retko se Tathāgate pojavljuju u ovome svetu, plemeniti, potpuno probuđeni.’

Ajjeva rattiyā pacchime yāme samaṇassa gotamassa parinibbānaṁ bhavissati. Danas, tokom poslednje trećine noći, Tathāgata će dostići krajnje oslobođenje.

Atthi ca me ayaṁ kaṅkhādhammo uppanno, U meni još postoje sumnje,

evaṁ pasanno ahaṁ samaṇe gotame, ‘pahoti me samaṇo gotamo tathā dhammaṁ desetuṁ, yathāhaṁ imaṁ kaṅkhādhammaṁ pajaheyyan’”ti. ali verujem u asketu Gotamu ovako: ’Asketa Gotama može da me poduči Dhammi na takav način da moje sumnje ostanu iza mene’.”

Atha kho subhaddo paribbājako yena upavattanaṁ mallānaṁ sālavanaṁ, yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmantaṁ ānandaṁ etadavoca: Onda lutalica Subhadda otide do Upavattana sālovog gaja, tamo gde se i poštovani Ānanda nalazio. Kada je stigao, ovako on reče poštovanom Ānandi:

“sutaṁ metaṁ, bho ānanda, paribbājakānaṁ vuḍḍhānaṁ mahallakānaṁ ācariyapācariyānaṁ bhāsamānānaṁ: „Poštovani Ānanda, čuo sam od lutalica, starih, u poodmaklim godinama, učitelja i učiteljevih učitelja, kako govore:

‘kadāci karahaci tathāgatā loke uppajjanti arahanto sammāsambuddhā’ti. ’Zaista retko se Tathāgate pojavljuju u ovome svetu, plemeniti, potpuno probuđeni.’

Ajjeva rattiyā pacchime yāme samaṇassa gotamassa parinibbānaṁ bhavissati. Danas, tokom poslednje trećine noći, Tathāgata će dostići krajnje oslobođenje.

Atthi ca me ayaṁ kaṅkhādhammo uppanno—U meni još postoje sumnje,

evaṁ pasanno ahaṁ samaṇe gotame ‘pahoti me samaṇo gotamo tathā dhammaṁ desetuṁ, yathāhaṁ imaṁ kaṅkhādhammaṁ pajaheyyan’ti. ali verujem u asketu Gotamu ovako: ’Asketa Gotama može da me poduči Dhammi na takav način da moje sumnje ostanu iza mene’.

Sādhāhaṁ, bho ānanda, labheyyaṁ samaṇaṁ gotamaṁ dassanāyā”ti. Došao sam ovamo, Ānanda, i želeo bih da vidim asketu Gotamu.”

Evaṁ vutte, āyasmā ānando subhaddaṁ paribbājakaṁ etadavoca: Kada je ovo čuo, Ānanda mu reče:

“alaṁ, āvuso subhadda, mā tathāgataṁ viheṭhesi, kilanto bhagavā”ti. „Dovoljno je, prijatelju Subhadda! Ne otežavaj Tathagati, iscrpljen je Blaženi.”

Dutiyampi kho subhaddo paribbājako …pe… Po drugi put…

tatiyampi kho subhaddo paribbājako āyasmantaṁ ānandaṁ etadavoca:

“sutaṁ metaṁ, bho ānanda, paribbājakānaṁ vuḍḍhānaṁ mahallakānaṁ ācariyapācariyānaṁ bhāsamānānaṁ:

‘kadāci karahaci tathāgatā loke uppajjanti arahanto sammāsambuddhā’ti.

Ajjeva rattiyā pacchime yāme samaṇassa gotamassa parinibbānaṁ bhavissati.

Atthi ca me ayaṁ kaṅkhādhammo uppanno—

evaṁ pasanno ahaṁ samaṇe gotame, ‘pahoti me samaṇo gotamo tathā dhammaṁ desetuṁ, yathāhaṁ imaṁ kaṅkhādhammaṁ pajaheyyan’ti.

Sādhāhaṁ, bho ānanda, labheyyaṁ samaṇaṁ gotamaṁ dassanāyā”ti.

Tatiyampi kho āyasmā ānando subhaddaṁ paribbājakaṁ etadavoca: Po treći put lutalica isto zamoli poštovanog Ānandu

“alaṁ, āvuso subhadda, mā tathāgataṁ viheṭhesi, kilanto bhagavā”ti. i po treći put ovaj ga odbi.

Assosi kho bhagavā āyasmato ānandassa subhaddena paribbājakena saddhiṁ imaṁ kathāsallāpaṁ. A Blaženi doču o ćemu razgovaraju poštovani Ānanda i lutalica Subhadda.

Atha kho bhagavā āyasmantaṁ ānandaṁ āmantesi: Na to on reče Ānandi:

“alaṁ, ānanda, mā subhaddaṁ vāresi, labhataṁ, ānanda, subhaddo tathāgataṁ dassanāya. „Dosta, Ānanda, ne sprečavaju Subhaddu, pusti ga da vidi Tathāgatu.

Yaṁ kiñci maṁ subhaddo pucchissati, sabbaṁ taṁ aññāpekkhova pucchissati, no vihesāpekkho. Šta god da Subhadda želi da me pita, pitaće to sa namerom da stekne znanje, a ne da mi otežava.

Yañcassāhaṁ puṭṭho byākarissāmi, taṁ khippameva ājānissatī”ti. Šta god me bude pitao, brzo će razumeti moj odgovor.”

Atha kho āyasmā ānando subhaddaṁ paribbājakaṁ etadavoca: Na to poštovani Ānanda reče lutalici Subhaddi:

“gacchāvuso subhadda, karoti te bhagavā okāsan”ti. „Hajde, prijatelju Subhadda, Blaženi ti daje priliku da ga vidiš.”

Atha kho subhaddo paribbājako yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṁ sammodi, sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho subhaddo paribbājako bhagavantaṁ etadavoca: I priđe Subhadda Blaženom, pozdravi se sa njima, a kada taj učtivi i prijateljski razgovor bi završen, sede on sa strane. Sedeći tako sa strane, ovako reče Blaženom:

“yeme, bho gotama, samaṇabrāhmaṇā saṅghino gaṇino gaṇācariyā ñātā yasassino titthakarā sādhusammatā bahujanassa, „Poštovani Gotama, oni askete i brahmani koji imaju mnogo sledbenika, mnogo podržavalaca učitelji mnogima, dobro poznati, na dobrom glasu, utemeljitelji posebnih tradicija, oni koje mnogi obožavaju,

seyyathidaṁ—pūraṇo kassapo, makkhali gosālo, ajito kesakambalo, pakudho kaccāyano, sañcayo belaṭṭhaputto, nigaṇṭho nāṭaputto, takvi kao što su Pūraṇa Kassapa, Makkhali Gosāla, Ađita Kesakambala, Pakudha Kaććāyana, Sañćaya Belaṭṭhaputta i Nigaṇṭha Nāṭaputta,

sabbete sakāya paṭiññāya abbhaññiṁsu, sabbeva na abbhaññiṁsu, udāhu ekacce abbhaññiṁsu, ekacce na abbhaññiṁsū”ti? da li su oni direktno iskusili i dostigli ono o čemu podučavaju druge ili nisu ili neki od njih jesu, a drugi nisu?”

“Alaṁ, subhadda, tiṭṭhatetaṁ: „Dosta je, Subhadda, nemoj govoriti tako:

‘sabbete sakāya paṭiññāya abbhaññiṁsu, sabbeva na abbhaññiṁsu, udāhu ekacce abbhaññiṁsu, ekacce na abbhaññiṁsū’ti.

Dhammaṁ te, subhadda, desessāmi; Ja ću te podučiti Dhammi, Subhadda.

taṁ suṇāhi sādhukaṁ manasikarohi, bhāsissāmī”ti. Slušaj i dobro zapamti šta ću ti reći, a ja ću govoriti.”

“Evaṁ, bhante”ti kho subhaddo paribbājako bhagavato paccassosi. „Da, poštovani gospodine,” odgovori lutalica Subhadda.

Bhagavā etadavoca: A Blaženi ovako nastavi:

“Yasmiṁ kho, subhadda, dhammavinaye ariyo aṭṭhaṅgiko maggo na upalabbhati, samaṇopi tattha na upalabbhati. Dutiyopi tattha samaṇo na upalabbhati. Tatiyopi tattha samaṇo na upalabbhati. Catutthopi tattha samaṇo na upalabbhati. U kojem god učenju i praksi ne postoji plemeniti osmostruki put, tu ne postoji ni istinski asketa. Tu ne postoji ni drugi, ni treći, ni četvrti asketa.

Yasmiñca kho, subhadda, dhammavinaye ariyo aṭṭhaṅgiko maggo upalabbhati, samaṇopi tattha upalabbhati, dutiyopi tattha samaṇo upalabbhati, tatiyopi tattha samaṇo upalabbhati, catutthopi tattha samaṇo upalabbhati. U kojem god učenju i praksi da postoji plemeniti osmostruki put, tu postoji i istinski asketa. Tu postoji i drugi, treći i četvrti asketa.

Imasmiṁ kho, subhadda, dhammavinaye ariyo aṭṭhaṅgiko maggo upalabbhati, idheva, subhadda, samaṇo, idha dutiyo samaṇo, idha tatiyo samaṇo, idha catuttho samaṇo, suññā parappavādā samaṇebhi aññehi. U ovom učenju i praksi, Subhadda, postoji plemeniti osmostruki put. Otuda u njima postoji prvi, drugi, treći i četvrti istinski asketa. U drugim tradicijama nema asketa.

Ime ca, subhadda, bhikkhū sammā vihareyyuṁ, asuñño loko arahantehi assāti. Kada bi svi ti askete vežbali na pravi način, ovaj svet ne bi oskudevao u arahantima.”

Ekūnatiṁso vayasā subhadda, Dvadeset devet godina imadoh, Subhadda,

Yaṁ pabbajiṁ kiṅkusalānuesī; kada odoh u beskućnike da otkrijem šta je dobro;

Vassāni paññāsa samādhikāni, prođe više od pedeset godina,

Yato ahaṁ pabbajito subhadda; kako beskućnik postadoh.

Ñāyassa dhammassa padesavattī, Ja sam onaj koji na pravo učenje ukazuje,

Ito bahiddhā samaṇopi natthi. izvan njega istinskih asketa nema.

Dutiyopi samaṇo natthi. Drugih asketa nema.

Tatiyopi samaṇo natthi. Trećih asketa nema.

Catutthopi samaṇo natthi. Četvrtih asketa nema.

Suññā parappavādā samaṇebhi aññehi. Druge su tradicije bez asketa.

Ime ca, subhadda, bhikkhū sammā vihareyyuṁ, asuñño loko arahantehi assā”ti. Kada bi svi oni živeli ispravno, u svetu bi mnogo arahanta bilo.

Evaṁ vutte, subhaddo paribbājako bhagavantaṁ etadavoca: Čuvši ovo, lutalica Subhadda ovako odgovori:

“abhikkantaṁ, bhante, abhikkantaṁ, bhante. „Zadivljujuće je to, poštovani gospodine, čudesno je to!

Seyyathāpi, bhante, nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya: ‘cakkhumanto rūpāni dakkhantī’ti; evamevaṁ bhagavatā anekapariyāyena dhammo pakāsito. Baš kao kad bi neko ispravio ono što je stajalo naglavce, otkrio skriveno, pokazao put zalutalome ili upalio svetiljku u tami, tako da oni koji imaju oči mogu da vide, tako je i učitelj Gotama, na više različitih načina, razjasnio Dhammu.

Esāhaṁ, bhante, bhagavantaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca. Uzimam učitelja Gotamu za utočište, njegovo učenje i zajednicu monaha za utočište.

Labheyyāhaṁ, bhante, bhagavato santike pabbajjaṁ, labheyyaṁ upasampadan”ti. Neka me učitelj Gotama prihvati kao zaređenog sledbenika i neka primim puno zaređenje.”

“Yo kho, subhadda, aññatitthiyapubbo imasmiṁ dhammavinaye ākaṅkhati pabbajjaṁ, ākaṅkhati upasampadaṁ, so cattāro māse parivasati. Catunnaṁ māsānaṁ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya. „Subhadda, onaj ko je prethodno pripadao nekom drugom redu, a želi da se pridruži beskućnicima i primi puno zaređenje u učenju i pravilima, mora provesti četiri probna meseca.  Posle četiri probna meseca, ako su zadovoljni njime, monasi ga primaju u beskućništvo i daju mu puno zaređenje, tako da i sam postaje monah.

Api ca mettha puggalavemattatā viditā”ti. Ali, ja sam u ovoj stvari prihvatio da postoje individualne razlike.”

“Sace, bhante, aññatitthiyapubbā imasmiṁ dhammavinaye ākaṅkhantā pabbajjaṁ ākaṅkhantā upasampadaṁ cattāro māse parivasanti, catunnaṁ māsānaṁ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya. Ahaṁ cattāri vassāni parivasissāmi, catunnaṁ vassānaṁ accayena āraddhacittā bhikkhū pabbājentu upasampādentu bhikkhubhāvāyā”ti. „Poštovani gospodine, ako oni koji su prethodno pripadali nekom drugom redu, a žele da se pridruže beskućnicima i prime puno zaređenje u učenju i pravilima, moraju provesti četiri probna meseca, ja ću na probi provesti četiri godine. Posle te četiri godine neka me monasi, ako su zadovoljni mnome, prime u beskućništvo i daju mi puno zaređenje.”

Atha kho bhagavā āyasmantaṁ ānandaṁ āmantesi: Onda Blaženi reče poštovanom Ānandi:

“tenahānanda, subhaddaṁ pabbājehī”ti. „Hajde, Ānanda, primi Subhaddu u beskućnike.”

“Evaṁ, bhante”ti kho āyasmā ānando bhagavato paccassosi. „Da, poštovani gospodine,” odgovori Ānanda.

Atha kho subhaddo paribbājako āyasmantaṁ ānandaṁ etadavoca: Onda mu se lutalica Subhadda obrati ovim rečima:

“lābhā vo, āvuso ānanda; suladdhaṁ vo, āvuso ānanda, „Dobitak je, prijatelju Ānanda, veliki je dobitak

ye ettha satthu sammukhā antevāsikābhisekena abhisittā”ti. za one koje je u red primio lično učitelj.”

Alattha kho subhaddo paribbājako bhagavato santike pabbajjaṁ, alattha upasampadaṁ. I tako lutalica Subhadda bi primljen među beskućnike i primi od Blaženog puno zaređenje.

Acirūpasampanno kho panāyasmā subhaddo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti—tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi. Ne zadugo posle potpunog zaređenja, boraveći u meditaciji, povučen, marljiv, predan i odlučan, poštovani Subhadda, stekavši neposredno znanje, ovde i sada dostiže i ostade na krajnjem cilju svetačkog života, radi kojeg sinovi dobrih porodica napuštaju dom i odlaze u beskućnike.

“Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyā”ti abbhaññāsi. Neposredno je znao: „Ovo je poslednje rođenje, proživljen je svetački život, učinjeno što je trebalo učiniti. Nema više preporađanja u bilo koji oblik bivanja.”

Aññataro kho panāyasmā subhaddo arahataṁ ahosi. I poštovani Subhadda postade jedan od arahanata.

So bhagavato pacchimo sakkhisāvako ahosīti. Tako je on bio poslednji učenik Blaženog.

Pañcamo bhāṇavāro.

35. Tathāgatapacchimavācā 35. Poslednje Tathāgatine reči

Atha kho bhagavā āyasmantaṁ ānandaṁ āmantesi: Onda Blaženi reče poštovanom Ānandi:

“siyā kho panānanda, tumhākaṁ evamassa: „Ānanda, možda neko od vas ovako pomisli:

‘atītasatthukaṁ pāvacanaṁ, natthi no satthā’ti. ’Nema više učiteljeve reči, nema više našeg učitelja’.

Na kho panetaṁ, ānanda, evaṁ daṭṭhabbaṁ. Ali nemojte tako da razmišljate.

Yo vo, ānanda, mayā dhammo ca vinayo ca desito paññatto, so vo mamaccayena satthā. Učenje koje sam izložio i praksa u koju sam vas uputio, to će biti vaš učitelj kada mene više ne bude.

Yathā kho panānanda, etarahi bhikkhū aññamaññaṁ āvusovādena samudācaranti, na kho mamaccayena evaṁ samudācaritabbaṁ. Isto tako, Ānanda, sada monasi jedan drugog oslovljavaju sa ’prijatelju’. Ali kada mene ne bude, ne treba tako da rade.

Theratarena, ānanda, bhikkhunā navakataro bhikkhu nāmena vā gottena vā āvusovādena vā samudācaritabbo. Stariji monasi bi trebalo mlađe monahe da oslovljavaju po imenu, klanu ili sa ’prijatelju’.

Navakatarena bhikkhunā therataro bhikkhu ‘bhante’ti vā ‘āyasmā’ti vā samudācaritabbo. Mlađi monasi bi starije trebalo da oslovljavaju sa ‚’gospodine’ ili ’poštovani’.

Ākaṅkhamāno, ānanda, saṅgho mamaccayena khuddānukhuddakāni sikkhāpadāni samūhanatu. Ako tako želi, kada mene ne bude, Sangha može da napusti manje važna pravila.

Channassa, ānanda, bhikkhuno mamaccayena brahmadaṇḍo dātabbo”ti. A za monaha koji pogreši, pa to skriva, neka sledi ’Brahmina kazna’.”

“Katamo pana, bhante, brahmadaṇḍo”ti? „A kakva je to ’Brahmina kazna’, poštovani?”

“Channo, ānanda, bhikkhu yaṁ iccheyya, taṁ vadeyya. „Ananda, monah koji skriva svoj prekršaj može govoriti šta god hoće.

So bhikkhūhi neva vattabbo, na ovaditabbo, na anusāsitabbo”ti. Ali ostali monasi sa njim neće razgovarati, neće ga savetovati, niti podučavati.”

Atha kho bhagavā bhikkhū āmantesi: Tada se Blaženi obrati ostalim monasima:

“siyā kho pana, bhikkhave, ekabhikkhussāpi kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā, pucchatha, bhikkhave, mā pacchā vippaṭisārino ahuvattha: „Monasi, ako u nekom od vas još ima nedoumica, sumnji u Budu, Dhammu i Sanghu, u put i kako stići do cilja, pitajte monasi, nemojte posle da se kajete:

‘sammukhībhūto no satthā ahosi, na mayaṁ sakkhimhā bhagavantaṁ sammukhā paṭipucchitun’”ti. ’Naš učitelj je bio tu, a nismo ga pitali direktno’.”

Evaṁ vutte, te bhikkhū tuṇhī ahesuṁ. Na to monasi ostadoše u tišini.

Dutiyampi kho bhagavā …pe… Po drugi put…

tatiyampi kho bhagavā bhikkhū āmantesi: Po treći put Blaženi reče:

“siyā kho pana, bhikkhave, ekabhikkhussāpi kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā, pucchatha, bhikkhave, mā pacchā vippaṭisārino ahuvattha: „Monasi, ako u nekom od vas još ima nedoumica, sumnji u Budu, Dhammu i Sanghu, u put i kako stići do cilja, pitajte monasi, nemojte posle da se kajete:

‘sammukhībhūto no satthā ahosi, na mayaṁ sakkhimhā bhagavantaṁ sammukhā paṭipucchitun’”ti. ’Naš učitelj je bio tu, a nismo ga pitali direktno’.”

Tatiyampi kho te bhikkhū tuṇhī ahesuṁ. I po treći put monasi ostadoše u tišini.

Atha kho bhagavā bhikkhū āmantesi: Na to Blaženi nastavi:

“siyā kho pana, bhikkhave, satthugāravenapi na puccheyyātha. Sahāyakopi, bhikkhave, sahāyakassa ārocetū”ti. „Monasi, možda ne pitate iz poštovanja prema svom učitelju. Neka onda vaš prijatelj pita umesto vas.”

Evaṁ vutte, te bhikkhū tuṇhī ahesuṁ. I posle ovoga monasi ostadoše u tišini.

Atha kho āyasmā ānando bhagavantaṁ etadavoca: Na to poštovani Ānanda reče Blaženom:

“acchariyaṁ, bhante, abbhutaṁ, bhante, evaṁ pasanno ahaṁ, bhante, imasmiṁ bhikkhusaṅghe, ‘natthi ekabhikkhussāpi kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā’”ti. „Zadivljujuće je to, čudesno je to. Potpuno sam siguran da u ovoj monaškoj zajednici nema nijednog monaha koji ima nedoumica, sumnji u Budu, Dhammu i Sanghu, u put i kako stići do cilja.”

“Pasādā kho tvaṁ, ānanda, vadesi, ñāṇameva hettha, ānanda, tathāgatassa. Natthi imasmiṁ bhikkhusaṅghe ekabhikkhussāpi kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā. „Ānanda, ti govoriš iz poverenja, ali Tathāgata to zna. Nema u ovoj monaškoj zajednici nijednog monaha koji ima nedoumica, sumnji u Budu, Dhammu i Sanghu, u put i kako stići do cilja.

Imesañhi, ānanda, pañcannaṁ bhikkhusatānaṁ yo pacchimako bhikkhu, so sotāpanno avinipātadhammo niyato sambodhiparāyaṇo”ti. Među ovih petsto monaha, najniži po postignuću je onaj koji je ušao u tok. Njegova je priroda je da se više nikada neće preporoditi u svetu patnje i sigurno će stići do potpunog probuđenja.

Atha kho bhagavā bhikkhū āmantesi: Dalje Blaženi reče monasima:

“handa dāni, bhikkhave, āmantayāmi vo, „Monasi, sada vam i ovo kažem:

vayadhammā saṅkhārā appamādena sampādethā”ti. priroda svih uslovljenih stvari zaista jeste da propadaju. Naoružani svesnošću, vežbajte neumorno da stignete do cilja!”

Ayaṁ tathāgatassa pacchimā vācā. To behu poslednje Tathāgatine reči.

36. Parinibbutakathā 36. Konačno oslobođenje

Atha kho bhagavā paṭhamaṁ jhānaṁ samāpajji, paṭhamajjhānā vuṭṭhahitvā dutiyaṁ jhānaṁ samāpajji, dutiyajjhānā vuṭṭhahitvā tatiyaṁ jhānaṁ samāpajji, tatiyajjhānā vuṭṭhahitvā catutthaṁ jhānaṁ samāpajji, catutthajjhānā vuṭṭhahitvā ākāsānañcāyatanaṁ samāpajji, ākāsānañcāyatanasamāpattiyā vuṭṭhahitvā viññāṇañcāyatanaṁ samāpajji, viññāṇañcāyatanasamāpattiyā vuṭṭhahitvā ākiñcaññāyatanaṁ samāpajji, ākiñcaññāyatanasamāpattiyā vuṭṭhahitvā nevasaññānāsaññāyatanaṁ samāpajji, nevasaññānāsaññāyatanasamāpattiyā vuṭṭhahitvā saññāvedayitanirodhaṁ samāpajji. Onda Blaženi uđe u prvo zadubljenje, pa izašavši iz prvog zadubljenja, uđe u drugo. Izašavši iz drugog, uđe u treće zadubljenje. Izašavši iz trećeg, uđe u četvrto zadubljenje. Izašavši iz četvrtog, uđe u područje beskonačnog prostora. Izašavši iz područja beskonačnog prostora, on uđe u područje bezgranične svesti. Izašavši iz područja bezgranične svesti, on uđe u područje ničega. Izašavši iz područja ničega, on uđe u područje ni opažanja ni neopažanja. Izađavši iz područja ni opažanja ni neopažanja, on uđe u prestanak opažaja i osećaja.

Atha kho āyasmā ānando āyasmantaṁ anuruddhaṁ etadavoca: I Ānanda reče Anuruddhi:

“parinibbuto, bhante anuruddha, bhagavā”ti. „Poštovani Anurudha, Blaženi dostiže konačno oslobođenje.”

“Nāvuso ānanda, bhagavā parinibbuto, saññāvedayitanirodhaṁ samāpanno”ti. „Nije, prijatelju Ānanda, Blaženi dostigao konačno oslobođenje. Samo je ušao u prestanak opažaja i osećaja.”

Atha kho bhagavā saññāvedayitanirodhasamāpattiyā vuṭṭhahitvā nevasaññānāsaññāyatanaṁ samāpajji, nevasaññānāsaññāyatanasamāpattiyā vuṭṭhahitvā ākiñcaññāyatanaṁ samāpajji, ākiñcaññāyatanasamāpattiyā vuṭṭhahitvā viññāṇañcāyatanaṁ samāpajji, viññāṇañcāyatanasamāpattiyā vuṭṭhahitvā ākāsānañcāyatanaṁ samāpajji, ākāsānañcāyatanasamāpattiyā vuṭṭhahitvā catutthaṁ jhānaṁ samāpajji, catutthajjhānā vuṭṭhahitvā tatiyaṁ jhānaṁ samāpajji, tatiyajjhānā vuṭṭhahitvā dutiyaṁ jhānaṁ samāpajji, dutiyajjhānā vuṭṭhahitvā paṭhamaṁ jhānaṁ samāpajji, paṭhamajjhānā vuṭṭhahitvā dutiyaṁ jhānaṁ samāpajji, dutiyajjhānā vuṭṭhahitvā tatiyaṁ jhānaṁ samāpajji, tatiyajjhānā vuṭṭhahitvā catutthaṁ jhānaṁ samāpajji, catutthajjhānā vuṭṭhahitvā samanantarā bhagavā parinibbāyi. A Blaženi, izašavši iz prestanka opažaja i osećaja, uđe u područje ni opažanja ni neopažanja. Izašavši iz područja ni opažanja ni neopažanja, on uđe u područje ničega. Izašavši iz područja ničega, uđe u područje bezgranične svesti. Izašavši iz područja bezgranične svesti, uđe u područje beskonačnog prostora. Izašavši iz područja beskonačnog prostora, uđe u četvrto zadubljenje. Izašavši iz četvrtog zadubljenja, uđe u treće. Izašavši iz trećeg zadubljenja, uđe u drugo. Izašavši iz drugog zadubljenja, uđe u prvo. Izašavši iz prvog zadubljenja, uđe u drugo. Izašavši iz drugog zadubljenja, uđe u treće. Izašavši iz trećeg zadubljenja, on uđe u četvrto. I odmah pošto je izašao iz četvrtog zadubljenja, Blaženi dostiže konačno oslobođenje.

Parinibbute bhagavati saha parinibbānā mahābhūmicālo ahosi bhiṁsanako salomahaṁso. Devadundubhiyo ca phaliṁsu. Istovremeno sa potpunim oslobođenjem Blaženog, dogodi se veliki zemljotres, snažan i zastrašujući, praćen snažnom grmljavinom.

Parinibbute bhagavati saha parinibbānā brahmāsahampati imaṁ gāthaṁ abhāsi: Istovremeno sa konačnim oslobođenjem Blaženog, Brahmā Sahampati izreče ove stihove:

“Sabbeva nikkhipissanti, „Sva bića u svetu ovome

bhūtā loke samussayaṁ; svoje telo odložiće,

Yattha etādiso satthā, baš isto kao i učitelj,

loke appaṭipuggalo; u ovom svetu nenadmašni;

Tathāgato balappatto, Tathāgata istinsku snagu stekao je,

sambuddho parinibbuto”ti. potpuno probuđeni dostiže konačno oslobođenje.”

Parinibbute bhagavati saha parinibbānā sakko devānamindo imaṁ gāthaṁ abhāsi: Istovremeno sa konačnim oslobođenjem Blaženog, Sakka, predvodnik bogova, izreče ove stihove:

“Aniccā vata saṅkhārā, „Prolazne su zaista sve uslovljene stvari,

uppādavayadhammino; njihova priroda je da nastanu i nestanu.

Uppajjitvā nirujjhanti, Jednom nastavši, zauvek iščezavaju,

tesaṁ vūpasamo sukho”ti. tek njihovo smirivanje je istinska sreća.”

Parinibbute bhagavati saha parinibbānā āyasmā anuruddho imā gāthāyo abhāsi: Istovremeno sa konačnim oslobođenjem Blaženog, poštovani Anuruddha izreče ove stihove:

“Nāhu assāsapassāso, „Nema udaha ni izdaha

ṭhitacittassa tādino; u Takvome umirenoga uma.

Anejo santimārabbha, Nepomeriv, smirenju predan,

yaṁ kālamakarī muni. ovaj mudrac je zaokružio svoje vreme.

Asallīnena cittena, Nepokolebanoga uma,

vedanaṁ ajjhavāsayi; sve bolne osećaje prevazišao je;

Pajjotasseva nibbānaṁ, slično lampi čiji plamen utrnu,

vimokkho cetaso ahū”ti. beše oslobođenje uma.”

Parinibbute bhagavati saha parinibbānā āyasmā ānando imaṁ gāthaṁ abhāsi: Istovremeno sa potpunim oslobođenjem Blaženog, poštovani Ānanda izreče ove stihove:

“Tadāsi yaṁ bhiṁsanakaṁ, „I onda nastade strah,

tadāsi lomahaṁsanaṁ; i onda nastade užas,

Sabbākāravarūpete, kada usavršeni u svim izvanrednim osobinama

sambuddhe parinibbute”ti. dostiže konačno oslobođenje.”

Parinibbute bhagavati ye te tattha bhikkhū avītarāgā appekacce bāhā paggayha kandanti, chinnapātaṁ papatanti, āvaṭṭanti vivaṭṭanti, “atikhippaṁ bhagavā parinibbuto, atikhippaṁ sugato parinibbuto, atikhippaṁ cakkhuṁ loke antarahito”ti. A kada Blaženi postade konačno oslobođen, neki monasi u kojima je još bilo vezanosti počeše da plaču, uzdignutih ruku, pa potom padoše kao pokošeni, valjajući se po tlu i naričući: ’Prebrzo je Blaženi dostiže konačno oslobođenje, prebrzo Srećni dostiže konačno oslobođenje! Prebrzo je oko ovoga sveta nestalo!’

Ye pana te bhikkhū vītarāgā, te satā sampajānā adhivāsenti: Međutim, oni monasi u kojima ne beše strasti, sa svesnošću i jasnim razumevanjem su razmišljali:

“aniccā saṅkhārā, taṁ kutettha labbhā”ti. „Priroda svih uslovljenih stvari jeste da propadaju. Kako bi uopšte moglo biti drugačije?”

Atha kho āyasmā anuruddho bhikkhū āmantesi: Onda poštovani Anuruddha reče monasima:

“alaṁ, āvuso, mā socittha mā paridevittha. „Dosta je bilo, prijatelji, ne kukajte i ne naričite.

Nanu etaṁ, āvuso, bhagavatā paṭikacceva akkhātaṁ: Nije li nas Blaženi pripremio za ovo kada je govorio:

‘sabbeheva piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo’. ’U svemu što je drago i blisko postoji razdvajanje, razilaženje, napuštanje.’

Taṁ kutettha, āvuso, labbhā. ‘Yaṁ taṁ jātaṁ bhūtaṁ saṅkhataṁ palokadhammaṁ, taṁ vata mā palujjī’ti, netaṁ ṭhānaṁ vijjati. Kako bi moglo biti drugačije? Da ono što je rođeno, postoji, uslovljeno je, po prirodi svojoj prolazno, uključujući tu i telo Tathāgate, ne propadne, to je nemoguće.

Devatā, āvuso, ujjhāyantī”ti. I božanstva su počela da negoduju.”

“Kathaṁbhūtā pana, bhante, āyasmā anuruddho devatā manasi karotī”ti? „O kakvim to božanstvima poštovani Anuruddha govori?”

“Santāvuso ānanda, devatā ākāse pathavīsaññiniyo kese pakiriya kandanti, bāhā paggayha kandanti, chinnapātaṁ papatanti, āvaṭṭanti, vivaṭṭanti: „Ānanda, tu su božanstva i na nebu i na zemlji, koja opažaju ovu zemlju. Raspletene kose i uzdignutih ruku, ona padaju kao pokošena, valjaju se po tlu i nariču:

‘atikhippaṁ bhagavā parinibbuto, atikhippaṁ sugato parinibbuto, atikhippaṁ cakkhuṁ loke antarahito’ti. ’Prebrzo je Blaženi dostigao konačno oslobođenje, prebrzo je Srećni dostigao konačno oslobođenje! Prebrzo je oko ovoga sveta nestalo!’

Santāvuso ānanda, devatā pathaviyā pathavīsaññiniyo kese pakiriya kandanti, bāhā paggayha kandanti, chinnapātaṁ papatanti, āvaṭṭanti, vivaṭṭanti:

‘atikhippaṁ bhagavā parinibbuto, atikhippaṁ sugato parinibbuto, atikhippaṁ cakkhuṁ loke antarahito’ti.

Yā pana tā devatā vītarāgā, tā satā sampajānā adhivāsenti: Međutim, ona božanstva u kojima nema strasti, sa svesnošću i jasnim razumevanjem razmišljaju:

‘aniccā saṅkhārā, taṁ kutettha labbhā’”ti. ’Priroda svih uslovljenih stvari jeste da propadaju. Kako bi uopšte moglo biti drugačije?’”

Atha kho āyasmā ca anuruddho āyasmā ca ānando taṁ rattāvasesaṁ dhammiyā kathāya vītināmesuṁ. I tako Anuruddha i Ānanda ostadoše celu noć razgovarajući o Dhammi.

Atha kho āyasmā anuruddho āyasmantaṁ ānandaṁ āmantesi: Onda poštovani Anuruddha reče Ānandi:

“gacchāvuso ānanda, kusināraṁ pavisitvā kosinārakānaṁ mallānaṁ ārocehi: Idi sada, Ānanda, do Kusināre i obavesti tamošnje Malle:

‘parinibbuto, vāseṭṭhā, bhagavā, „Vāseṭṭhe, Blaženi dostiže konačno oslobođenje.”

yassadāni kālaṁ maññathā’”ti. „Vreme je da učinite ono što mislite da treba.”

“Evaṁ, bhante”ti kho āyasmā ānando āyasmato anuruddhassa paṭissutvā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya attadutiyo kusināraṁ pāvisi. „Da, poštovani gospodine,” odgovori Ānanda, pa se ujutro obuče, uze prosjačku zdelu i gornji ogrtač, te praćen još jednim monahom ode do Kusināre.

Tena kho pana samayena kosinārakā mallā sandhāgāre sannipatitā honti teneva karaṇīyena. A tom prilikom Malle iz Kusināre su se bili okupili nekim poslom u sali za skupove.

Atha kho āyasmā ānando yena kosinārakānaṁ mallānaṁ sandhāgāraṁ tenupasaṅkami; upasaṅkamitvā kosinārakānaṁ mallānaṁ ārocesi: Kad je došao do njih, poštovani Ānanda im reče:

“parinibbuto, vāseṭṭhā, bhagavā, „Vāseṭṭhe, Blaženi dostiže konačno oslobođenje.

yassadāni kālaṁ maññathā”ti. Vreme je da učinite ono što mislite da treba.”

Idamāyasmato ānandassa vacanaṁ sutvā mallā ca mallaputtā ca mallasuṇisā ca mallapajāpatiyo ca aghāvino dummanā cetodukkhasamappitā appekacce kese pakiriya kandanti, bāhā paggayha kandanti, chinnapātaṁ papatanti, āvaṭṭanti, vivaṭṭanti: Kada su čuli Ānandine reči, Malle, njihovi sinovi, snahe i supruge, ostadoše zatečeni, ožalošćeni, uma preplavljenog tugom. Neki od njih počeše da nariču, raspletene kose i uzdignutih ruku, pa zatim padoše kao pokošeni, valjajući se po tlu i naričući:

“atikhippaṁ bhagavā parinibbuto, atikhippaṁ sugato parinibbuto, atikhippaṁ cakkhuṁ loke antarahito”ti. „Prebrzo je Blaženi dostigao konačno oslobođenje, prebrzo je Srećni dostigao konačno oslobođenje! Prebrzo je oko ovoga sveta nestalo!”

37. Buddhasarīrapūjā 37. Odavanje počasti Budinim posmrtnim ostacima

Atha kho kosinārakā mallā purise āṇāpesuṁ: Onda Malle iz Kusināre rekoše svojim ljudima:

“tena hi, bhaṇe, kusinārāyaṁ gandhamālañca sabbañca tāḷāvacaraṁ sannipātethā”ti. „Prijatelji, sakupite mirise, vence i svirače.”

Atha kho kosinārakā mallā gandhamālañca sabbañca tāḷāvacaraṁ pañca ca dussayugasatāni ādāya yena upavattanaṁ mallānaṁ sālavanaṁ, yena bhagavato sarīraṁ tenupasaṅkamiṁsu; upasaṅkamitvā bhagavato sarīraṁ naccehi gītehi vāditehi mālehi gandhehi sakkarontā garuṁ karontā mānentā pūjentā celavitānāni karontā maṇḍalamāḷe paṭiyādentā ekadivasaṁ vītināmesuṁ. Pa sa pet stotina pari odeće odoše do Upavattana sālovog gaja i dođoše do tela Blaženog. I tu plesom, pesmom, vencima i mirisima odaše počast telu Blaženog, slaviše ga i pokloniše mu se, ukazaše mu čast na taj način, kao i time što su podigli nadstrešnice i paviljone.

Atha kho kosinārakānaṁ mallānaṁ etadahosi: I pomisliše Malle iz Kusināre:

“ativikālo kho ajja bhagavato sarīraṁ jhāpetuṁ, sve dāni mayaṁ bhagavato sarīraṁ jhāpessāmā”ti. „Suviše je kasno sada da upalimo pogrebnu lomaču. Uradićemo to sutra.”

Atha kho kosinārakā mallā bhagavato sarīraṁ naccehi gītehi vāditehi mālehi gandhehi sakkarontā garuṁ karontā mānentā pūjentā celavitānāni karontā maṇḍalamāḷe paṭiyādentā dutiyampi divasaṁ vītināmesuṁ, tatiyampi divasaṁ vītināmesuṁ, catutthampi divasaṁ vītināmesuṁ, pañcamampi divasaṁ vītināmesuṁ, chaṭṭhampi divasaṁ vītināmesuṁ. Onda su drugog dana Malle na isti način odale počast telu Blaženog, isto trećeg, četvrtog, petog i šestog dana.

Atha kho sattamaṁ divasaṁ kosinārakānaṁ mallānaṁ etadahosi: A sedmoga dana Malle iz Kusināre pomisliše:

“mayaṁ bhagavato sarīraṁ naccehi gītehi vāditehi mālehi gandhehi sakkarontā garuṁ karontā mānentā pūjentā dakkhiṇena dakkhiṇaṁ nagarassa haritvā bāhirena bāhiraṁ dakkhiṇato nagarassa bhagavato sarīraṁ jhāpessāmā”ti. „Plesom, pesmom, vencima i mirisima odali smo počast telu Blaženog, slavili ga i poklonili mu se, ukazali mu čast, a sada ćemo ga odneti do južne kapije grada i tu spaliti.”

Tena kho pana samayena aṭṭha mallapāmokkhā sīsaṁnhātā ahatāni vatthāni nivatthā: Tako osam istaknutih Mallā, pošto su se okupali i obukli novu odeći, rekoše:

“mayaṁ bhagavato sarīraṁ uccāressāmā”ti na sakkonti uccāretuṁ. „Hajde da podignemo telo.” Ali nisu mogli.

Atha kho kosinārakā mallā āyasmantaṁ anuruddhaṁ etadavocuṁ: Onda se Malle obratiše poštovanom Anuruddhi:

“ko nu kho, bhante anuruddha, hetu ko paccayo, yenime aṭṭha mallapāmokkhā sīsaṁnhātā ahatāni vatthāni nivatthā: „Poštovani Anuruddha, šta je uzrok, šta je razlog da osam naših istaknutih ljudi

‘mayaṁ bhagavato sarīraṁ uccāressāmā’ti na sakkonti uccāretun”ti? ne može da podigne telo Blaženog?”

“Aññathā kho, vāseṭṭhā, tumhākaṁ adhippāyo, aññathā devatānaṁ adhippāyo”ti. „Vāseṭṭhe, vi imate jedan plan, ali božanstva imaju drugi.”

“Kathaṁ pana, bhante, devatānaṁ adhippāyo”ti? ”A koji to plan imaju božanstva?”

“Tumhākaṁ kho, vāseṭṭhā, adhippāyo: „Vāseṭṭhe, vaš plan je

‘mayaṁ bhagavato sarīraṁ naccehi gītehi vāditehi mālehi gandhehi sakkarontā garuṁ karontā mānentā pūjentā dakkhiṇena dakkhiṇaṁ nagarassa haritvā bāhirena bāhiraṁ dakkhiṇato nagarassa bhagavato sarīraṁ jhāpessāmā’ti; da plesom, pesmom, vencima i mirisima odate počast telu Blaženog, slavite ga i poklonite mu se, ukažete mu čast, a da ga potom da ga odnesete do južne kapije grada i tu spalite.

devatānaṁ kho, vāseṭṭhā, adhippāyo: Ali plan bogova je

‘mayaṁ bhagavato sarīraṁ dibbehi naccehi gītehi vāditehi mālehi gandhehi sakkarontā garuṁ karontā mānentā pūjentā uttarena uttaraṁ nagarassa haritvā uttarena dvārena nagaraṁ pavesetvā majjhena majjhaṁ nagarassa haritvā puratthimena dvārena nikkhamitvā puratthimato nagarassa makuṭabandhanaṁ nāma mallānaṁ cetiyaṁ ettha bhagavato sarīraṁ jhāpessāmā’”ti. da božanskim plesom, pesmom, vencima i mirisima odaju počast telu Blaženog, slave ga i poklone mu se, ukažu mu čast i da ušavši na severnu kapiju, telo odnesu u centar grada. A potom da napuste grad kroz istočnu kapiju i da telo tamo spale kod Makuṭabandhana svetilišta.”

“Yathā, bhante, devatānaṁ adhippāyo, tathā hotū”ti. „Neka onda bude kako su božanstva isplanirala.”

Tena kho pana samayena kusinārā yāva sandhisamalasaṅkaṭīrā jaṇṇumattena odhinā mandāravapupphehi santhatā hoti. A u to vreme Kusināra je, uključujući i gomile sa đubretom, bila do kolena prekrivena cvetovima sa nebeskog koralnog drveta.

Atha kho devatā ca kosinārakā ca mallā bhagavato sarīraṁ dibbehi ca mānusakehi ca naccehi gītehi vāditehi mālehi gandhehi sakkarontā garuṁ karontā mānentā pūjentā uttarena uttaraṁ nagarassa haritvā uttarena dvārena nagaraṁ pavesetvā majjhena majjhaṁ nagarassa haritvā puratthimena dvārena nikkhamitvā puratthimato nagarassa makuṭabandhanaṁ nāma mallānaṁ cetiyaṁ ettha ca bhagavato sarīraṁ nikkhipiṁsu. I onda božanstva i Malle plesom, pesmom, vencima i mirisima odaše počast telu Blaženog, slaviše ga i pokloniše mu se, ukazaše mu čast i ušavši na severnu kapiju, telo odnesoše u centar grada. A potom napustiše grad kroz istočnu kapiju i kada stigoše do Makuṭabandhana svetilišta, tu spustiše telo na zemlju.

Atha kho kosinārakā mallā āyasmantaṁ ānandaṁ etadavocuṁ: Onda Malle iz Kusināre upitaše poštovanog Ānandu:

“kathaṁ mayaṁ, bhante ānanda, tathāgatassa sarīre paṭipajjāmā”ti? „Kako da postupimo sa telom Tathāgate?”

“Yathā kho, vāseṭṭhā, rañño cakkavattissa sarīre paṭipajjanti, evaṁ tathāgatassa sarīre paṭipajjitabban”ti. „Vaseṭṭhe, isto kao sa telom vladara koji pokreće točak istine.”

“Kathaṁ pana, bhante ānanda, rañño cakkavattissa sarīre paṭipajjantī”ti? „A šta se radi sa telom vladara koji pokreće točak istine?”

“Rañño, vāseṭṭhā, cakkavattissa sarīraṁ ahatena vatthena veṭhenti, ahatena vatthena veṭhetvā vihatena kappāsena veṭhenti, vihatena kappāsena veṭhetvā ahatena vatthena veṭhenti. „Vāseṭṭhe, vladarevo telo se umota u čisto platno i onda u pamučnu tkaninu. A onda se još jednom obavije čistim platnom.

Etena upāyena pañcahi yugasatehi rañño cakkavattissa sarīraṁ veṭhetvā āyasāya teladoṇiyā pakkhipitvā aññissā āyasāya doṇiyā paṭikujjitvā sabbagandhānaṁ citakaṁ karitvā rañño cakkavattissa sarīraṁ jhāpenti. Kada je na taj način telo obavijeno pet stotina puta, stavlja se u gvozdeni kovčeg napunjen uljem, a pokrije gvozdenim poklopcem. Potom se napravi pogrebna lomača od raznog mirisnog drveta i zapali.

Cātumahāpathe rañño cakkavattissa thūpaṁ karonti. Na kraju se za vladara koji pokreće točak istine na raskršću podigne stupa.

Evaṁ kho, vāseṭṭhā, rañño cakkavattissa sarīre paṭipajjanti. Na taj način se, Vāseṭṭhe, postupa sa telom vladara koji pokreće točak istine

Yathā kho, vāseṭṭhā, rañño cakkavattissa sarīre paṭipajjanti, evaṁ tathāgatassa sarīre paṭipajjitabbaṁ. „Vaseṭṭhe, isto kao sa telom vladara koji pokreće točak istine, tako treba postupiti i sa telom Tathāgate.

Cātumahāpathe tathāgatassa thūpo kātabbo. Na raskršću treba podići stupu za Tathāgatu.

Tattha ye mālaṁ vā gandhaṁ vā cuṇṇakaṁ vā āropessanti vā abhivādessanti vā cittaṁ vā pasādessanti, tesaṁ taṁ bhavissati dīgharattaṁ hitāya sukhāyā”ti. A oni koji će kod te stupe prineti vence, mirisne štapiće ili mirisni prah, pokloniti se uma ispunjenog poštovanjem, to će biti na njihovu korist i sreću za dugo vremena.

Atha kho kosinārakā mallā purise āṇāpesuṁ: Onda Malle iz Kusināre rekoše svojim ljudima:

“tena hi, bhaṇe, mallānaṁ vihataṁ kappāsaṁ sannipātethā”ti. „Prijatelji, sakupite pamučne tkanine.”

Atha kho kosinārakā mallā bhagavato sarīraṁ ahatena vatthena veṭhetvā vihatena kappāsena veṭhesuṁ, vihatena kappāsena veṭhetvā ahatena vatthena veṭhesuṁ. Tako Malle iz Kusināre umotaše telo Blaženog u čisto platno i onda u pamučnu tkaninu. A onda ga još jednom obaviše čistim platnom.

Etena upāyena pañcahi yugasatehi bhagavato sarīraṁ veṭhetvā āyasāya teladoṇiyā pakkhipitvā aññissā āyasāya doṇiyā paṭikujjitvā sabbagandhānaṁ citakaṁ karitvā bhagavato sarīraṁ citakaṁ āropesuṁ. Kada je na taj način telo obavijeno pet stotina puta, staviše ga u gvozdeni kovčeg napunjen uljem, pa pokriše gvozdenim poklopcem. Potom napraviše pogrebnu lomaču od raznog mirisnog drveta.

38. Mahākassapattheravatthu 38. Dolazak Mahākassape

Tena kho pana samayena āyasmā mahākassapo pāvāya kusināraṁ addhānamaggappaṭipanno hoti mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi. A u to vreme poštovani Mahākassapa je išao glavnim putem od Pāve ka Kusināri, praćen velikom grupom monaha.

Atha kho āyasmā mahākassapo maggā okkamma aññatarasmiṁ rukkhamūle nisīdi. Onda on skrete sa puta i sede pod neko drvo.

Tena kho pana samayena aññataro ājīvako kusinārāya mandāravapupphaṁ gahetvā pāvaṁ addhānamaggappaṭipanno hoti. Tom prilikom neki āđivaka asketa, nakupivši u Kusināri cvetove sa koralnog drveta, takođe je išao putem od Pāve ka Kusināri.

Addasā kho āyasmā mahākassapo taṁ ājīvakaṁ dūratova āgacchantaṁ, disvā taṁ ājīvakaṁ etadavoca: I vide poštovani Mahākassapa još izdaleka to asketu kako ide, pa reče:

“apāvuso, amhākaṁ satthāraṁ jānāsī”ti? „Prijatelju, da li ti znaš našeg učitelja?”

“Āmāvuso, jānāmi, ajja sattāhaparinibbuto samaṇo gotamo. „Da, prijatelju, znak asketu Gotamu, koji danas dostiže konačno oslobođenje.

Tato me idaṁ mandāravapupphaṁ gahitan”ti. Za njega sam nakupio ove cvetove sa koralnog drveta.”

Tattha ye te bhikkhū avītarāgā appekacce bāhā paggayha kandanti, chinnapātaṁ papatanti, āvaṭṭanti, vivaṭṭanti: Na to neki monasi u kojima je još bilo vezanosti počeše da plaču, uzdignutih ruku, pa potom padoše kao pokošeni, valjajući se po tlu i naričući:

“atikhippaṁ bhagavā parinibbuto, atikhippaṁ sugato parinibbuto, atikhippaṁ cakkhuṁ loke antarahito”ti. „Prebrzo je Blaženi dostigao konačno oslobođenje, prebrzo je Srećni dostigao konačno oslobođenje! Prebrzo je oko ovoga sveta nestalo!”

Ye pana te bhikkhū vītarāgā, te satā sampajānā adhivāsenti: Međutim, oni monasi u kojima ne beše strasti, sa svesnošću i jasnim razumevanjem su razmišljali:

“aniccā saṅkhārā, taṁ kutettha labbhā”ti. ’Priroda svih uslovljenih stvari jeste da propadaju. Kako bi uopšte moglo biti drugačije?’”

Tena kho pana samayena subhaddo nāma vuddhapabbajito tassaṁ parisāyaṁ nisinno hoti. U grupi monaha sedeo je i stari lutalica Subhadda.

Atha kho subhaddo vuddhapabbajito te bhikkhū etadavoca: On ovako reče monasima:

“alaṁ, āvuso, mā socittha, mā paridevittha, sumuttā mayaṁ tena mahāsamaṇena. Upaddutā ca homa: „Dosta je bilo, prijatelji, ne kukajte i ne naričite. Konačno smo se oslobodili velikog askete, koji nas je stalno opominjao:

‘idaṁ vo kappati, idaṁ vo na kappatī’ti. ’Ovo je prikladno za vas, ovo nije prikladno.’

Idāni pana mayaṁ yaṁ icchissāma, taṁ karissāma, yaṁ na icchissāma, na taṁ karissāmā”ti. Međutim, sada možemo da radimo kako želimo i da ne radimo ono što ne želimo.”

Atha kho āyasmā mahākassapo bhikkhū āmantesi: Onda poštovani Mahākassapa reče monasima:

“alaṁ, āvuso, mā socittha, mā paridevittha. „Dosta je bilo, prijatelji, ne kukajte i ne naričite.

Nanu etaṁ, āvuso, bhagavatā paṭikacceva akkhātaṁ: Nije li nas Blaženi pripremio za ovo kada je govorio:

‘sabbeheva piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo’. ’U svemu što je drago i blisko postoji razdvajanje, razilaženje, napuštanje.’

Taṁ kutettha, āvuso, labbhā. ‘Yaṁ taṁ jātaṁ bhūtaṁ saṅkhataṁ palokadhammaṁ, taṁ tathāgatassāpi sarīraṁ mā palujjī’ti, netaṁ ṭhānaṁ vijjatī”ti. Kako bi moglo biti drugačije? Da ono što je rođeno, postoji, uslovljeno je, po prirodi svojoj prolazno, uključujući tu i telo Tathāgate, ne propadne, to je nemoguće.”

Tena kho pana samayena cattāro mallapāmokkhā sīsaṁnhātā ahatāni vatthāni nivatthā: A tom prilikom četiri istaknute Malle, pošto su se okupali i obukli novu odeći, rekoše:

“mayaṁ bhagavato citakaṁ āḷimpessāmā”ti na sakkonti āḷimpetuṁ. „Upalićemo posmrtnu lomaču.” Ali im to nije polazilo za rukom.

Atha kho kosinārakā mallā āyasmantaṁ anuruddhaṁ etadavocuṁ: Onda se Malle obratiše poštovanom Anuruddhi:

“ko nu kho, bhante anuruddha, hetu ko paccayo, yenime cattāro mallapāmokkhā sīsaṁnhātā ahatāni vatthāni nivatthā: „Poštovani Anuruddha, šta je uzrok, šta je razlog da četvorica naših istaknutih ljudi

‘mayaṁ bhagavato citakaṁ āḷimpessāmā’ti na sakkonti āḷimpetun”ti? nisu u stanju da upale pogrebnu lomaču?”

“Aññathā kho, vāseṭṭhā, devatānaṁ adhippāyo”ti. „Vāseṭṭhe, božanstva imaju drugi plan.”

“Kathaṁ pana, bhante, devatānaṁ adhippāyo”ti? ”A koji to plan imaju božanstva?”

“Devatānaṁ kho, vāseṭṭhā, adhippāyo: Plan bogova je ovakav:

‘ayaṁ āyasmā mahākassapo pāvāya kusināraṁ addhānamaggappaṭipanno mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi. poštovani Mahākassapa dolazi glavnim putem od Pāve ka Kusināri, praćen velikom grupom monaha.

Na tāva bhagavato citako pajjalissati, yāvāyasmā mahākassapo bhagavato pāde sirasā na vandissatī’”ti. Pogrebnu lomaču neće biti moguće upaliti pre nego što se poštovani Mahākassapa ne pokloni do nogu Blaženog.

“Yathā, bhante, devatānaṁ adhippāyo, tathā hotū”ti. „Neka onda bude kako su božanstva isplanirala.”

Atha kho āyasmā mahākassapo yena kusinārā makuṭabandhanaṁ nāma mallānaṁ cetiyaṁ, yena bhagavato citako tenupasaṅkami; upasaṅkamitvā ekaṁsaṁ cīvaraṁ katvā añjaliṁ paṇāmetvā tikkhattuṁ citakaṁ padakkhiṇaṁ katvā bhagavato pāde sirasā vandi. I tako poštovani Mahākassapa stiže do Makuṭanadha svetilišta, do pogrebne lomača sa telom Blaženog. Kad je stigao, otkri jedno rame, sklopi dlanove u visini grudi i tri puta obiđe oko lomače. Onda otkri topala Blaženog i pokloni se do zemlje.

Tānipi kho pañcabhikkhusatāni ekaṁsaṁ cīvaraṁ katvā añjaliṁ paṇāmetvā tikkhattuṁ citakaṁ padakkhiṇaṁ katvā bhagavato pāde sirasā vandiṁsu. Isto to uradiše i monasi koji su došli sa njim.

Vandite ca panāyasmatā mahākassapena tehi ca pañcahi bhikkhusatehi sayameva bhagavato citako pajjali. Posle toga, lomača buknu sama od sebe.

Jhāyamānassa kho pana bhagavato sarīrassa yaṁ ahosi chavīti vā cammanti vā maṁsanti vā nhārūti vā lasikāti vā, tassa neva chārikā paññāyittha, na masi; A kada je telo Blaženog sagorelo, od njega nije ostao bilo kakav pepeo ili gar od kože, mišića, tetiva ili zglobne tečnosti;

sarīrāneva avasissiṁsu. samo grumenje nalik biserima ostade.

Seyyathāpi nāma sappissa vā telassa vā jhāyamānassa neva chārikā paññāyati, na masi; Kao kad bi goreo ghi ili ulje, pa od njih ne ostane bilo kakav pepeo ili gar.

evameva bhagavato sarīrassa jhāyamānassa yaṁ ahosi chavīti vā cammanti vā maṁsanti vā nhārūti vā lasikāti vā, tassa neva chārikā paññāyittha, na masi; Isto tako, kada je telo Blaženog sagorelo, od njega nije ostao bilo kakav pepeo ili gar od kože, mišića, tetiva ili zglobne tečnosti;

sarīrāneva avasissiṁsu. samo grumenje nalik biserima ostade.

Tesañca pañcannaṁ dussayugasatānaṁ dveva dussāni na ḍayhiṁsu yañca sabbaabbhantarimaṁ yañca bāhiraṁ. A od onih pet stotina pari odeće kojima je telo Blaženog bilo obmotano, samo dva nisu izgorela, prvi i poslednji.

Daḍḍhe ca kho pana bhagavato sarīre antalikkhā udakadhārā pātubhavitvā bhagavato citakaṁ nibbāpesi. Kada je telo Blaženog sasvim izgorelo, iz neba se spusti obilna kiša i ugasi pogrebnu lomaču.

Udakasālatopi abbhunnamitvā bhagavato citakaṁ nibbāpesi. Isto tako voda pokulja iz izvora i ugasi pogrebnu lomaču.

Kosinārakāpi mallā sabbagandhodakena bhagavato citakaṁ nibbāpesuṁ. Isto tako Malle iz Kusināre je ugasiše različitom mirisnom vodom kojom su je polivale.

Atha kho kosinārakā mallā bhagavato sarīrāni sattāhaṁ sandhāgāre sattipañjaraṁ karitvā dhanupākāraṁ parikkhipāpetvā naccehi gītehi vāditehi mālehi gandhehi sakkariṁsu garuṁ kariṁsu mānesuṁ pūjesuṁ. Potom Malle oko paviljona u kojem su bili ostaci Blaženog napraviše ogradu od kopalja i lukova, te plesom, pesmom, vencima i mirisima odaše počast telu Blaženog, slaviše ga i pokloniše mu se, ukazaše mu čast.

39. Sarīradhātuvibhajana 39. Deljenje posmrtnih ostataka

Assosi kho rājā māgadho ajātasattu vedehiputto: I doču Ađātasattu, kralj Māgadhe:

“bhagavā kira kusinārāyaṁ parinibbuto”ti. „Priča se da je Blaženi preminuo u Kusināri.”

Atha kho rājā māgadho ajātasattu vedehiputto kosinārakānaṁ mallānaṁ dūtaṁ pāhesi: Onda kralj posla glasnika Mallāma iz Kusināre:

“bhagavāpi khattiyo ahampi khattiyo, ahampi arahāmi bhagavato sarīrānaṁ bhāgaṁ, ahampi bhagavato sarīrānaṁ thūpañca mahañca karissāmī”ti. „Blaženi je plemić i ja sam plemić. Ja polažem pravo na posmrtne ostatke plemenitog Blaženog. Sagradiću veliku stupu da ih pohranim.”

Assosuṁ kho vesālikā licchavī: I dočuše Liććhavī iz Vesālija:

“bhagavā kira kusinārāyaṁ parinibbuto”ti. „Priča se da je Blaženi preminuo u Kusināri.”

Atha kho vesālikā licchavī kosinārakānaṁ mallānaṁ dūtaṁ pāhesuṁ: Onda oni poslaše glasnika Mallāma iz Kusināre:

“bhagavāpi khattiyo mayampi khattiyā, mayampi arahāma bhagavato sarīrānaṁ bhāgaṁ, mayampi bhagavato sarīrānaṁ thūpañca mahañca karissāmā”ti. „Blaženi je plemić i mi smo plemići. Polažemo pravo na posmrtne ostatke plemenitog Blaženog. Sagradićemo veliku stupu da ih pohranimo.”

Assosuṁ kho kapilavatthuvāsī sakyā: I dočuše Sakye iz Kapilavatthua:

“bhagavā kira kusinārāyaṁ parinibbuto”ti. „Priča se da je Blaženi preminuo u Kusināri.”

Atha kho kapilavatthuvāsī sakyā kosinārakānaṁ mallānaṁ dūtaṁ pāhesuṁ: Onda oni poslaše glasnika Mallāma iz Kusināre:

“bhagavā amhākaṁ ñātiseṭṭho, mayampi arahāma bhagavato sarīrānaṁ bhāgaṁ, mayampi bhagavato sarīrānaṁ thūpañca mahañca karissāmā”ti. „Blaženi je naš najistaknutiji srodnik. Polažemo pravo na posmrtne ostatke plemenitog Blaženog. Sagradićemo veliku stupu da ih pohranimo.”

Assosuṁ kho allakappakā bulayo: I dočuše Bule iz Allakappake:

“bhagavā kira kusinārāyaṁ parinibbuto”ti. „Priča se da je Blaženi preminuo u Kusināri.”

Atha kho allakappakā bulayo kosinārakānaṁ mallānaṁ dūtaṁ pāhesuṁ: Onda oni poslaše glasnika Mallāma iz Kusināre:

“bhagavāpi khattiyo mayampi khattiyā, mayampi arahāma bhagavato sarīrānaṁ bhāgaṁ, mayampi bhagavato sarīrānaṁ thūpañca mahañca karissāmā”ti. „Blaženi je plemić i mi smo plemići. Polažemo pravo na posmrtne ostatke plemenitog Blaženog. Sagradićemo veliku stupu da ih pohranimo.”

Assosuṁ kho rāmagāmakā koḷiyā: I dočuše Koḷiye iz Rāmagame:

“bhagavā kira kusinārāyaṁ parinibbuto”ti. „Priča se da je Blaženi preminuo u Kusināri.”

Atha kho rāmagāmakā koḷiyā kosinārakānaṁ mallānaṁ dūtaṁ pāhesuṁ: Onda oni poslaše glasnika Mallāma iz Kusināre:

“bhagavāpi khattiyo mayampi khattiyā, mayampi arahāma bhagavato sarīrānaṁ bhāgaṁ, mayampi bhagavato sarīrānaṁ thūpañca mahañca karissāmā”ti. „Blaženi je plemić i mi smo plemići. Polažemo pravo na posmrtne ostatke plemenitog Blaženog. Sagradićemo veliku stupu da ih pohranimo.”

Assosi kho veṭṭhadīpako brāhmaṇo: I doču brahman iz Veṭṭhadīpe:

“bhagavā kira kusinārāyaṁ parinibbuto”ti. „Priča se da je Blaženi preminuo u Kusināri.”

Atha kho veṭṭhadīpako brāhmaṇo kosinārakānaṁ mallānaṁ dūtaṁ pāhesi: Onda on posla glasnika Mallāma iz Kusināre:

“bhagavāpi khattiyo ahampismi brāhmaṇo, ahampi arahāmi bhagavato sarīrānaṁ bhāgaṁ, ahampi bhagavato sarīrānaṁ thūpañca mahañca karissāmī”ti. „Blaženi je plemić i ja sam plemić. Ja polažem pravo na posmrtne ostatke plemenitog Blaženog. Sagradiću veliku stupu da ih pohranim.”

Assosuṁ kho pāveyyakā mallā: I dočuše Malle iz Pāve:

“bhagavā kira kusinārāyaṁ parinibbuto”ti. „Priča se da je Blaženi preminuo u Kusināri.”

Atha kho pāveyyakā mallā kosinārakānaṁ mallānaṁ dūtaṁ pāhesuṁ: Onda oni poslaše glasnika Mallāma iz Kusināre:

“bhagavāpi khattiyo mayampi khattiyā, mayampi arahāma bhagavato sarīrānaṁ bhāgaṁ, mayampi bhagavato sarīrānaṁ thūpañca mahañca karissāmā”ti. „Blaženi je plemić i mi smo plemići. Polažemo pravo na posmrtne ostatke plemenitog Blaženog. Sagradićemo veliku stupu da ih pohranimo.”

Evaṁ vutte, kosinārakā mallā te saṅghe gaṇe etadavocuṁ: Kad su to čule, Malle iz Kusināre ovako rekoše jedni drugima:

“bhagavā amhākaṁ gāmakkhette parinibbuto, na mayaṁ dassāma bhagavato sarīrānaṁ bhāgan”ti. „Blaženi je dostigao konačno oslobođenje u blizini našeg mesta, ali čini se da mi nećemo imati svoj udeo u posmrtnim ostacima plemenitog Blaženog.”

Evaṁ vutte, doṇo brāhmaṇo te saṅghe gaṇe etadavoca: Na to brahman Doṇa reče zajednici:

“Suṇantu bhonto mama ekavācaṁ, „Čujte moje reči, gospodo,

Amhāka buddho ahu khantivādo; naš Buda je podučavao strpljenje.

Na hi sādhu yaṁ uttamapuggalassa, Nije dobro ako se povede bitka

Sarīrabhāge siyā sampahāro. oko ostataka najvećega među ljudima.

Sabbeva bhonto sahitā samaggā, Gospodo, budimo ujedinjeni, u saglasju,

Sammodamānā karomaṭṭhabhāge; i neka sa radošću načinimo osam delova.

Vitthārikā hontu disāsu thūpā, Podignimo stupe na sve četiri strane,

Bahū janā cakkhumato pasannā”ti. tako da u mnogima bude predanosti za Mudroga.

“Tena hi, brāhmaṇa, tvaññeva bhagavato sarīrāni aṭṭhadhā samaṁ savibhattaṁ vibhajāhī”ti. „Onda, brahmane, ti podeli posmrtne ostatke Blaženog na osam jednakih delova.”

“Evaṁ, bho”ti kho doṇo brāhmaṇo tesaṁ saṅghānaṁ gaṇānaṁ paṭissutvā bhagavato sarīrāni aṭṭhadhā samaṁ suvibhattaṁ vibhajitvā te saṅghe gaṇe etadavoca: „Dobro, poštovana gospodo,” odgovori brahman Doṇa okupljenima i podeli ostatke na osam jednakih delova. Na kraju im ovako reče:

“imaṁ me bhonto tumbaṁ dadantu ahampi tumbassa thūpañca mahañca karissāmī”ti. „Gospodo, za sebe ću zadržati posudu kojom sam merio. Sagradiću veliku stupu da je pohranim.”

Adaṁsu kho te doṇassa brāhmaṇassa tumbaṁ. I oni dadoše posudu brahmanu Doṇi.

Assosuṁ kho pippalivaniyā moriyā: I dočuše Moriye iz Pippalivane:

“bhagavā kira kusinārāyaṁ parinibbuto”ti. „Priča se da je Blaženi preminuo u Kusināri.”

Atha kho pippalivaniyā moriyā kosinārakānaṁ mallānaṁ dūtaṁ pāhesuṁ: Onda oni poslaše glasnika Mallāma iz Kusināre:

“bhagavāpi khattiyo mayampi khattiyā, mayampi arahāma bhagavato sarīrānaṁ bhāgaṁ, mayampi bhagavato sarīrānaṁ thūpañca mahañca karissāmā”ti. „Blaženi je plemić i mi smo plemići. Polažemo pravo na posmrtne ostatke plemenitog Blaženog. Sagradićemo veliku stupu da ih pohranimo.”

“Natthi bhagavato sarīrānaṁ bhāgo, vibhattāni bhagavato sarīrāni. „Nema više posmrtnih ostataka Blaženog. Sve je razdeljeno.

Ito aṅgāraṁ harathā”ti. Zato, uzmite ugljevlje koje je preostalo.”

Te tato aṅgāraṁ hariṁsu. I oni uzeše to ugljevlje.

40. Dhātuthūpapūjā 40. Iskazivanje poštovanja stupi za posmrtnim ostacima

Atha kho rājā māgadho ajātasattu vedehiputto rājagahe bhagavato sarīrānaṁ thūpañca mahañca akāsi. Onda Ađātasattu, kralj Māgadhe, sagradi u Rāđagahi veliku stupu za posmrtne ostatke Blaženog.

Vesālikāpi licchavī vesāliyaṁ bhagavato sarīrānaṁ thūpañca mahañca akaṁsu. Isto uradiše Liććhavī iz Vesālija,

Kapilavatthuvāsīpi sakyā kapilavatthusmiṁ bhagavato sarīrānaṁ thūpañca mahañca akaṁsu. Sakye iz Kapilavatthua,

Allakappakāpi bulayo allakappe bhagavato sarīrānaṁ thūpañca mahañca akaṁsu. Bulle iz Allakappe,

Rāmagāmakāpi koḷiyā rāmagāme bhagavato sarīrānaṁ thūpañca mahañca akaṁsu. Koliye iz Ramagāme,

Veṭṭhadīpakopi brāhmaṇo veṭṭhadīpe bhagavato sarīrānaṁ thūpañca mahañca akāsi. brahman iz Veṭṭhadīpe,

Pāveyyakāpi mallā pāvāyaṁ bhagavato sarīrānaṁ thūpañca mahañca akaṁsu. Malle iz Pāve i

Kosinārakāpi mallā kusinārāyaṁ bhagavato sarīrānaṁ thūpañca mahañca akaṁsu. Malle iz Kusināre sagradiše veliku stupu za posmrtne ostatke Blaženog.

Doṇopi brāhmaṇo tumbassa thūpañca mahañca akāsi. Brahman Doṇa podiže veliku stupu i u nju pohrani posudu.

Pippalivaniyāpi moriyā pippalivane aṅgārānaṁ thūpañca mahañca akaṁsu. Moriye iz Pippalivane takođe podigoše veliku stupu.

Iti aṭṭha sarīrathūpā navamo tumbathūpo dasamo aṅgārathūpo. To je bilo osam stupa za posmrtne ostatke, deveta za posudi i deseta za ugljevlje sa pogrebne lomače Blaženog.

Evametaṁ bhūtapubbanti. Tako je to bilo.

Aṭṭhadoṇaṁ cakkhumato sarīraṁ, Osam delova Mudračevih ostataka beše,

Sattadoṇaṁ jambudīpe mahenti; sedam je poštovano u Đambudīpi,

Ekañca doṇaṁ purisavaruttamassa, a jedan, najvećeg među ljudima,

Rāmagāme nāgarājā maheti. poštuje kralj nāga u Rāmagāmi.

Ekāhi dāṭhā tidivehi pūjitā, Jedan očnjak se poštuje u nebeskom svetu

Ekā pana gandhārapure mahīyati; i drugi je poštovan u gradu Gandhāri.

Kāliṅgarañño vijite punekaṁ, Još jedan u zemlji kralja Kāḷinge

Ekaṁ pana nāgarājā maheti. i još jedan poštuje kralj nāga.

Tasseva tejena ayaṁ vasundharā, Zahvaljujući moći ovih zemnih ostataka,

Āyāgaseṭṭhehi mahī alaṅkatā; ova divna zemlja ukrašena je najboljim.

Evaṁ imaṁ cakkhumato sarīraṁ, Tako Mudračevo telo poštuju oni

Susakkataṁ sakkatasakkatehi. koji su i sami poštovanja vredni.

Devindanāgindanarindapūjito, Slavljene među kraljevima bogova, nāga i duhova,

Manussindaseṭṭhehi tatheva pūjito; te ostatke takođe štuju najbolji među ljudima.

Taṁ vandatha pañjalikā labhitvā, Poštujte ih sklopljenih dlanova kad god možete,

Buddho have kappasatehi dullabhoti. jer Buda je redak čak i u stotinu eona.

Cattālīsa samā dantā, Ostaci ukupno četrdeset zuba,

kesā lomā ca sabbaso; isto tako kose i malja,

Devā hariṁsu ekekaṁ, božanstva ih odneše jedno po jedno

cakkavāḷaparamparāti. u najrazličitije svetove.

Mahāparinibbānasuttaṁ niṭṭhitaṁ tatiyaṁ.
PreviousNext