Other Translations: Deutsch , English

From:

PreviousNext

Dīgha Nikāya 17 Dīgha nikāya 17

Mahāsudassanasutta Kralj Mahasudassana

Evaṁ me sutaṁ—Ovako sam čuo.

ekaṁ samayaṁ bhagavā kusinārāyaṁ viharati upavattane mallānaṁ sālavane antarena yamakasālānaṁ parinibbānasamaye. Jednom je Blaženi boravio među Malama, kraj Kusināre, u Upavattana gaju, između dva sālova drveta, neposredno pred konačnog oslobođenja.

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca: Onda poštovani Ānanda dođe do Blaženog, pokloni mu se i sede sa strane. Sedeći tako, reče on Blaženom:

“mā, bhante, bhagavā imasmiṁ khuddakanagarake ujjaṅgalanagarake sākhānagarake parinibbāyi. „Poštovani gospodine, neka Blaženi ne uđe u konačno oslobođenje u ovako malom mestu, ovako malom, zabačenom selu, u sred džungle.

Santi, bhante, aññāni mahānagarāni. Ima drugih mesta, velikih gradova

Seyyathidaṁ—campā, rājagahaṁ, sāvatthi, sāketaṁ, kosambī, bārāṇasī; kao što su Ćampā, Rāđagaha, Sāvatthi, Sāketa, Kosambi ili Bārāṇasī.

ettha bhagavā parinibbāyatu. Neka Blaženi tamo uđe u konačno oslobođenje.

Ettha bahū khattiyamahāsālā brāhmaṇamahāsālā gahapatimahāsālā tathāgate abhippasannā, te tathāgatassa sarīrapūjaṁ karissantī”ti. Jer tamo je mnogo dvorana koje su izgradili plemići, brahmani i kućedomaćini predani.”

“Mā hevaṁ, ānanda, avaca; mā hevaṁ, ānanda, avaca: „Ne govori tako, Ānanda! Ne govori tako:

‘khuddakanagarakaṁ ujjaṅgalanagarakaṁ sākhānagarakan’ti. ’Malo mesto, zabačeno selo, u sred džungle’.

1. Kusāvatīrājadhānī 1. Kraljevska prestonica Kusāvatī

Bhūtapubbaṁ, ānanda, rājā mahāsudassano nāma ahosi khattiyo muddhāvasitto cāturanto vijitāvī janapadatthāvariyappatto. „Nekada davno, živeo je vladar po imenu Mahāsudassana, ratnik, miropomazan, osvajač sve četiri strane sveta, koji je zemlju učinio stabilnom.

Rañño, ānanda, mahāsudassanassa ayaṁ kusinārā kusāvatī nāma rājadhānī ahosi. I upravo ova Kusinārā je bila Kusāvatī, prestonica kralja Mahāsudassane.

Puratthimena ca pacchimena ca dvādasayojanāni āyāmena, uttarena ca dakkhiṇena ca sattayojanāni vitthārena. Prostirala se dvanaest yođana u dužinu i sedam yođana u širinu.

Kusāvatī, ānanda, rājadhānī iddhā ceva ahosi phītā ca bahujanā ca ākiṇṇamanussā ca subhikkhā ca. Bila je tada prestonica Kusāvati bogata, prosperitetna, prepuna ljudi, sa obiljem hrane.

Seyyathāpi, ānanda, devānaṁ āḷakamandā nāma rājadhānī iddhā ceva hoti phītā ca bahujanā ca ākiṇṇayakkhā ca subhikkhā ca; Baš kao što je, Ānanda, Āḷakamandā prestonica bogova, bogata, prosperitetna, prepuna božanstava, veliki izvor hrane,

evameva kho, ānanda, kusāvatī rājadhānī iddhā ceva ahosi phītā ca bahujanā ca ākiṇṇamanussā ca subhikkhā ca. isto tako je Kusāvatī bio prestonica kralja Mahāsudassane.

Kusāvatī, ānanda, rājadhānī dasahi saddehi avivittā ahosi divā ceva rattiñca, seyyathidaṁ—I u njoj se uvek čulo, danju i noći, deset vrsta zvukova:

hatthisaddena assasaddena rathasaddena bherisaddena mudiṅgasaddena vīṇāsaddena gītasaddena saṅkhasaddena sammasaddena pāṇitāḷasaddena ‘asnātha pivatha khādathā’ti dasamena saddena. zvuk slonova, konja, kočija, velikih bubnjeva, malih bubnjeva, lauta, pesama, truba, cimbala, pljeskanja i povika: ’Jedite, pijte i uživajte’, kao desetog.

Kusāvatī, ānanda, rājadhānī sattahi pākārehi parikkhittā ahosi. Ānanda, prestonica Kusāvatī bila je opasana sa sedam zidova.

Eko pākāro sovaṇṇamayo, eko rūpiyamayo, eko veḷuriyamayo, eko phalikamayo, eko lohitaṅkamayo, eko masāragallamayo, eko sabbaratanamayo. Jedan zid od zlata, drugi od srebra, treći od lapisa, četvrti od kristala, peti od rubina, šesti od safira i sedmi od sveg drugog dragog kamenja.

Kusāvatiyā, ānanda, rājadhāniyā catunnaṁ vaṇṇānaṁ dvārāni ahesuṁ. Grad je takođe imao četiri kapije.

Ekaṁ dvāraṁ sovaṇṇamayaṁ, ekaṁ rūpiyamayaṁ, ekaṁ veḷuriyamayaṁ, ekaṁ phalikamayaṁ. Jednu od zlata, drugu od srebra, treću od lapisa i četvrtu od kristala.

Ekekasmiṁ dvāre satta satta esikā nikhātā ahesuṁ tiporisaṅgā tiporisanikhātā dvādasaporisā ubbedhena. Kraj svakih vrata stajalo je sedam stubova pobijenih u zemlju za tri visine čoveka, a iznad zemlje su se izdizali dvanaest visina.

Ekā esikā sovaṇṇamayā, ekā rūpiyamayā, ekā veḷuriyamayā, ekā phalikamayā, ekā lohitaṅkamayā, ekā masāragallamayā, ekā sabbaratanamayā. Jedan je stub bio od zlata, drugi od srebra, treći od lapisa, četvrti od kristala, peti od rubina, šesti od safira i sedmi od sveg drugog dragog kamenja.

Kusāvatī, ānanda, rājadhānī sattahi tālapantīhi parikkhittā ahosi. Isto tako, Kusāvati je bio okružen sa sedam redova palmi,

Ekā tālapanti sovaṇṇamayā, ekā rūpiyamayā, ekā veḷuriyamayā, ekā phalikamayā, ekā lohitaṅkamayā, ekā masāragallamayā, ekā sabbaratanamayā. načinjenih od zlata, srebra, lapisa, kristala, rubina, safira i sedmi od sveg drugog dragog kamenja.

Sovaṇṇamayassa tālassa sovaṇṇamayo khandho ahosi, rūpiyamayāni pattāni ca phalāni ca. Zlatne palme imale su trup od zlata, a lišće i plodove od srebra.

Rūpiyamayassa tālassa rūpiyamayo khandho ahosi, sovaṇṇamayāni pattāni ca phalāni ca. Srebrne palme male su trup od srebra, a lišće i plodove od zlata.

Veḷuriyamayassa tālassa veḷuriyamayo khandho ahosi, phalikamayāni pattāni ca phalāni ca. Lapis palme imale su trup od lapisa, a lišće i plodove od kristala.

Phalikamayassa tālassa phalikamayo khandho ahosi, veḷuriyamayāni pattāni ca phalāni ca. Kristalne palme imale su trup od kristala, a lišće i plodove od lapisa.

Lohitaṅkamayassa tālassa lohitaṅkamayo khandho ahosi, masāragallamayāni pattāni ca phalāni ca. Rubin palme imale su trup od rubina, a lišće i plodove od safira.

Masāragallamayassa tālassa masāragallamayo khandho ahosi, lohitaṅkamayāni pattāni ca phalāni ca. Safir palme imale su trup od safira, a lišće i plodove od rubina.

Sabbaratanamayassa tālassa sabbaratanamayo khandho ahosi, sabbaratanamayāni pattāni ca phalāni ca. Ostale palme imale su trup od od sveg drugog dragog kamenja, a isto takvo i lišće i plodove.

Tāsaṁ kho panānanda, tālapantīnaṁ vāteritānaṁ saddo ahosi vaggu ca rajanīyo ca khamanīyo ca madanīyo ca. Kada bi dunuo vetar, šum njihovih krošnji bio je prijatan, umilan, divan i zanosan.

Seyyathāpi, ānanda, pañcaṅgikassa tūriyassa suvinītassa suppaṭitāḷitassa sukusalehi samannāhatassa saddo hoti vaggu ca rajanīyo ca khamanīyo ca madanīyo ca; Baš kao što je, Ānanda, kod orkestra od pet instrumenata, dobro uvežbanog, usklađenog i veštog u sviranju, zvuk prijatan, umilan, divan i zanosan.

evameva kho, ānanda, tāsaṁ tālapantīnaṁ vāteritānaṁ saddo ahosi vaggu ca rajanīyo ca khamanīyo ca madanīyo ca.

Ye kho panānanda, tena samayena kusāvatiyā rājadhāniyā dhuttā ahesuṁ soṇḍā pipāsā, te tāsaṁ tālapantīnaṁ vāteritānaṁ saddena paricāresuṁ. I sve dokoličare, propalice i pijance koji su u to vreme živeli u Kusāvatiju zabavljao je taj zvuk.

2. Sattaratanasamannāgata 2. Sedam blaga

2.1. Cakkaratana 2.1. Točak kao blago

Rājā, ānanda, mahāsudassano sattahi ratanehi samannāgato ahosi catūhi ca iddhīhi. A kralja Mahāsudassanu, Ānanda, krasilo je sedam blaga i četiri divne odlike.

Katamehi sattahi? Kojih sedam?

Idhānanda, rañño mahāsudassanassa tadahuposathe pannarase sīsaṁnhātassa uposathikassa uparipāsādavaragatassa Tako, kada je miropomazani kralj okitio glavu na uposatha dan, petnaestog u mesecu, te se uspeo u gornje odaje svoje palate,

dibbaṁ cakkaratanaṁ pāturahosi sahassāraṁ sanemikaṁ sanābhikaṁ sabbākāraparipūraṁ. tu se pred njim pojavi nebeski točak-blago, sa hiljadu paoka, naplatkom i glavčinom, savršen u svakom pogledu.

Disvā rañño mahāsudassanassa etadahosi: Kad ga ugleda, miropomazani kralj ovako pomisli:

‘sutaṁ kho pana metaṁ: “yassa rañño khattiyassa muddhāvasittassa tadahuposathe pannarase sīsaṁnhātassa uposathikassa uparipāsādavaragatassa dibbaṁ cakkaratanaṁ pātubhavati sahassāraṁ sanemikaṁ sanābhikaṁ sabbākāraparipūraṁ, so hoti rājā cakkavattī”ti. ’Čuo sam tako: kada miropomazani kralj okiti glavu na uposatha dan, te se uspne u gornje odaje svoje palate i tu  se pred njim pojavi nebeski točak-blago, sa hiljadu paoka, naplatkom i glavčinom, savršen u svakom pogledu, taj kralj tada postaje vladar koji pokreće točak istine.

Assaṁ nu kho ahaṁ rājā cakkavattī’ti. Jesam li ja onda vladar koji pokreće točak istine?’

Atha kho, ānanda, rājā mahāsudassano uṭṭhāyāsanā ekaṁsaṁ uttarāsaṅgaṁ karitvā vāmena hatthena suvaṇṇabhiṅkāraṁ gahetvā dakkhiṇena hatthena cakkaratanaṁ abbhukkiri: Onda kralj Mahāsudassana ustane sa svog mesta, uze posudu s vodom u levu ruku, poprska točak desnom, ovako govoreći:

‘pavattatu bhavaṁ cakkaratanaṁ, abhivijinātu bhavaṁ cakkaratanan’ti. ’Pokreni se, točku-blago! Pobeđuj, točku-blago!’

Atha kho taṁ, ānanda, cakkaratanaṁ puratthimaṁ disaṁ pavatti, anvadeva rājā mahāsudassano saddhiṁ caturaṅginiyā senāya, yasmiṁ kho panānanda, padese cakkaratanaṁ patiṭṭhāsi, tattha rājā mahāsudassano vāsaṁ upagacchi saddhiṁ caturaṅginiyā senāya. I na to točak-blago, okrećući se, krene ka istoku, a kralj Mahāsudassana sledio ga je sa svojom četvorostrukom vojskom. I gde god da se točak-blago zaustavio, tu se i kralj ulogorio, zajedno sa svojom četvorostrukom vojskom.

Ye kho panānanda, puratthimāya disāya paṭirājāno, te rājānaṁ mahāsudassanaṁ upasaṅkamitvā evamāhaṁsu: A suparnički kraljevi sa istoka dođu do kralja Mahāsudassane i ovako mu kažu:

‘ehi kho, mahārāja, svāgataṁ te, mahārāja, sakaṁ te, mahārāja, anusāsa, mahārājā’ti. ’Naklon, veliki kralju; dobro nam došao; posavetuj, veliki kralju.’

Rājā mahāsudassano evamāha: Kralj Mahāsudassana im ovako odgovori:

‘pāṇo na hantabbo, adinnaṁ na ādātabbaṁ, kāmesu micchā na caritabbā, musā na bhaṇitabbā, majjaṁ na pātabbaṁ, yathābhuttañca bhuñjathā’ti. ’Ne treba da ubijate živa bića; ne treba da uzimate ono što vam nije dato; ne treba da zloupotrebljavate čulna zadovoljstva; ne treba da govorite laži; ne opijajte se; nastavite u moje ime da vladate kao i do sada.’

Ye kho panānanda, puratthimāya disāya paṭirājāno, te rañño mahāsudassanassa anuyantā ahesuṁ. I suparnički kraljevi sa istoka iskazaše lojalnost kralju Mahāsudassani.

Atha kho taṁ, ānanda, cakkaratanaṁ puratthimaṁ samuddaṁ ajjhogāhetvā paccuttaritvā dakkhiṇaṁ disaṁ pavatti …pe… Onda točak-blago uroni u istočni okean i ponovo izroni. A potom počne da se kreće ka jugu…

dakkhiṇaṁ samuddaṁ ajjhogāhetvā paccuttaritvā pacchimaṁ disaṁ pavatti …pe… Onda točak-blago uroni u južni okean i ponovo izroni. A potom počne da se kreće ka zapadu…

pacchimaṁ samuddaṁ ajjhogāhetvā paccuttaritvā uttaraṁ disaṁ pavatti, anvadeva rājā mahāsudassano saddhiṁ caturaṅginiyā senāya. Onda točak-blago uroni u zapadni okean i ponovo izroni. A potom počne da se kreće ka severu, a kralj Mahāsudassana sledio ga je sa svojom četvorostrukom vojskom.

Yasmiṁ kho panānanda, padese cakkaratanaṁ patiṭṭhāsi, tattha rājā mahāsudassano vāsaṁ upagacchi saddhiṁ caturaṅginiyā senāya. I gde god da se točak-blago zaustavio, tu se i kralj ulogorio, zajedno sa svojom četvorostrukom vojskom.

Ye kho panānanda, uttarāya disāya paṭirājāno, te rājānaṁ mahāsudassanaṁ upasaṅkamitvā evamāhaṁsu: A suparnički kraljevi sa severa dođu do kralja Mahāsudassane i ovako mu kažu:

‘ehi kho, mahārāja, svāgataṁ te, mahārāja, sakaṁ te, mahārāja, anusāsa, mahārājā’ti. ’Naklon, veliki kralju; dobro nam došao; posavetuj, veliki kralju.’

Rājā mahāsudassano evamāha: Kralj Mahāsudassana im ovako odgovori:

‘pāṇo na hantabbo, adinnaṁ na ādātabbaṁ, kāmesu micchā na caritabbā, musā na bhaṇitabbā, majjaṁ na pātabbaṁ, yathābhuttañca bhuñjathā’ti. ’Ne treba da ubijate živa bića; ne treba da uzimate ono što vam nije dato; ne treba da zloupotrebljavate čulna zadovoljstva; ne treba da govorite laži; ne opijajte se; nastavite u moje ime da vladate kao i do sada.’

Ye kho panānanda, uttarāya disāya paṭirājāno, te rañño mahāsudassanassa anuyantā ahesuṁ. I suparnički kraljevi sa severa iskazaše lojalnost kralju Mahāsudassani.

Atha kho taṁ, ānanda, cakkaratanaṁ samuddapariyantaṁ pathaviṁ abhivijinitvā kusāvatiṁ rājadhāniṁ paccāgantvā rañño mahāsudassanassa antepuradvāre atthakaraṇapamukhe akkhāhataṁ maññe aṭṭhāsi rañño mahāsudassanassa antepuraṁ upasobhayamānaṁ. Kada je točak-blago zavladao čitavom zemljom, sve do obala okeana, vrati se u prestonicu Kusāvati i na kapiji kraljeve unutrašnje palate, ispred glavnog suda, ostade za glavčinu pričvršćen, obasjavajući kraljevu palatu.

Rañño, ānanda, mahāsudassanassa evarūpaṁ cakkaratanaṁ pāturahosi. Takav je, Ānanda, točak-blago koji se pojavio pred kraljem Mahāsudassanom.

2.2. Hatthiratana 2.2. Slon kao blago

Puna caparaṁ, ānanda, rañño mahāsudassanassa hatthiratanaṁ pāturahosi I opet, Ānanda, slon-blago se pojavi pred kraljem Mahāsudassanom,

sabbaseto sattappatiṭṭho iddhimā vehāsaṅgamo uposatho nāma nāgarājā. potpuno beo, sedmostruko učvršćen,6 sa natprirodnim moćima, sposoban da leti, kralj slonova po imenu Uposatha.

Taṁ disvā rañño mahāsudassanassa cittaṁ pasīdi: Kad ga ugleda, miropomazani kralj se obradova:

‘bhaddakaṁ vata bho hatthiyānaṁ, sace damathaṁ upeyyā’ti. ’Divno bi bilo uzjahati ovoga slona, ako je moguće ukrotiti ga.’

Atha kho taṁ, ānanda, hatthiratanaṁ—seyyathāpi nāma gandhahatthājāniyo dīgharattaṁ suparidanto; evameva damathaṁ upagacchi. Potom slon-blago bi ukroćen poput čistokrvnog slona kojeg su dugo vežbali.

Bhūtapubbaṁ, ānanda, rājā mahāsudassano tameva hatthiratanaṁ vīmaṁsamāno pubbaṇhasamayaṁ abhiruhitvā samuddapariyantaṁ pathaviṁ anuyāyitvā kusāvatiṁ rājadhāniṁ paccāgantvā pātarāsamakāsi. I tako se desi da se kralj Mahāsudassana, isprobavajući slona-blago, popne na njega u rano jutro i pošto pređe čitavu zemlju do obala okeana, vrati se u prestonicu Kusāvati na doručak.

Rañño, ānanda, mahāsudassanassa evarūpaṁ hatthiratanaṁ pāturahosi. Takav je, Ānanda, slon-blago koji se pojavio pred kraljem Mahāsudassanom.

2.3. Assaratana 2.3. Konj kao blago

Puna caparaṁ, ānanda, rañño mahāsudassanassa assaratanaṁ pāturahosi I opet, Ānanda, konj-blago se pojavi pred kraljem Mahāsudassanom,

sabbaseto kāḷasīso muñjakeso iddhimā vehāsaṅgamo valāhako nāma assarājā. potpuno beo, sa glavom crnom kao zift, sa grivom nalik munđa travi, sa natprirodnim moćima, sposoban da leti, kralj konja po imenu Valāhaka.

Taṁ disvā rañño mahāsudassanassa cittaṁ pasīdi: Kad ga ugleda, miropomazani kralj se obradova:

‘bhaddakaṁ vata bho assayānaṁ sace damathaṁ upeyyā’ti. ’Divno bi bilo uzjahati ovoga konja, ako je moguće ukrotiti ga!’

Atha kho taṁ, ānanda, assaratanaṁ seyyathāpi nāma bhaddo assājāniyo dīgharattaṁ suparidanto; evameva damathaṁ upagacchi. Potom konj-blago bi ukroćen poput čistokrvnog konja kojeg su dugo vežbali.

Bhūtapubbaṁ, ānanda, rājā mahāsudassano tameva assaratanaṁ vīmaṁsamāno pubbaṇhasamayaṁ abhiruhitvā samuddapariyantaṁ pathaviṁ anuyāyitvā kusāvatiṁ rājadhāniṁ paccāgantvā pātarāsamakāsi. I tako se desi da se kralj Mahāsudassana, isprobavajući konja-blago, popne na njega u rano jutro i pošto pređe čitavu zemlju do obala okeana, vrati se u prestonicu Kusāvati na doručak.

Rañño, ānanda, mahāsudassanassa evarūpaṁ assaratanaṁ pāturahosi. Takav je, Ānanda, konj-blago koji se pojavio pred kraljem Mahāsudassanom.

2.4. Maṇiratana 2.4. Dragulj kao blago

Puna caparaṁ, ānanda, rañño mahāsudassanassa maṇiratanaṁ pāturahosi. I opet, Ānanda, dragulj-blago se pojavi pred kraljem Mahāsudassanom.

So ahosi maṇi veḷuriyo subho jātimā aṭṭhaṁso suparikammakato accho vippasanno anāvilo sabbākārasampanno. To beše dragi kamen beril, divan odličnog kvaliteta, sa osam stranica, dobro izbrušen.

Tassa kho panānanda, maṇiratanassa ābhā samantā yojanaṁ phuṭā ahosi. Sjaj dragulja-blaga prostirao se mnogo yođana unaokolo.

Bhūtapubbaṁ, ānanda, rājā mahāsudassano tameva maṇiratanaṁ vīmaṁsamāno caturaṅginiṁ senaṁ sannayhitvā maṇiṁ dhajaggaṁ āropetvā rattandhakāratimisāya pāyāsi. I tako se desi da kralj, u želji da isproba dragulj-blago, postroji svoju četvorostruku vojsku i stavivši dragulj na vrh barjaka i krene u sred noći.

Ye kho panānanda, samantā gāmā ahesuṁ, te tenobhāsena kammante payojesuṁ divāti maññamānā. A svi stanovnici sela kraj kojih su prolazili ustadoše da rade pri toj svetlosti, misleći da je već dan.

Rañño, ānanda, mahāsudassanassa evarūpaṁ maṇiratanaṁ pāturahosi. Takav je, Ānanda, dragulj-blago koji se pojavio pred kraljem Mahāsudassanom.

2.5. Itthiratana 2.5. Žena kao blago

Puna caparaṁ, ānanda, rañño mahāsudassanassa itthiratanaṁ pāturahosi I opet, Ānanda, žena-blago se pojavi pred kraljem Mahāsudassanom,

abhirūpā dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā nātidīghā nātirassā nātikisā nātithūlā nātikāḷikā nāccodātā atikkantā mānusivaṇṇaṁ appattā dibbavaṇṇaṁ. lepa, zanosna i ljupka, prekrasnog tena, ni previsoka, ni preniska, ni suviše mršava, ni predebela, ni suviše tamne, ni suviše blede puti. Nadmašivala je ljudsku lepotu, a nije dosezala do one božanske.

Tassa kho panānanda, itthiratanassa evarūpo kāyasamphasso hoti, seyyathāpi nāma tūlapicuno vā kappāsapicuno vā. Dodir takve žene bio je poput svile ili pamuka.

Tassa kho panānanda, itthiratanassa sīte uṇhāni gattāni honti, uṇhe sītāni. Kada je hladno, njene ruke su tople; kada je toplo, njen dodir hladi.

Tassa kho panānanda, itthiratanassa kāyato candanagandho vāyati, mukhato uppalagandho. Telo joj odaje miris sandalovine, a dah miriše na lotos.

Taṁ kho panānanda, itthiratanaṁ rañño mahāsudassanassa pubbuṭṭhāyinī ahosi pacchānipātinī kiṅkārapaṭissāvinī manāpacārinī piyavādinī. Ujutro je ustajala pre kralja Mahāsudassane, a legala posle njega. Spremna da služi, dopadljivog ponašanja i umilnih reči.

Taṁ kho panānanda, itthiratanaṁ rājānaṁ mahāsudassanaṁ manasāpi no aticari, kuto pana kāyena. Pošto nije bila neverna kralju čak ni u mislima, kako bi to mogla biti telom?

Rañño, ānanda, mahāsudassanassa evarūpaṁ itthiratanaṁ pāturahosi. Takva je, Ānanda, žena-blago koja se pojavila pred kraljem Mahāsudassanom.

2.6. Gahapatiratana 2.6. Kućedomaćin kao blago

Puna caparaṁ, ānanda, rañño mahāsudassanassa gahapatiratanaṁ pāturahosi. I opet, kućedomaćin-blago se pojavi pred kraljem Mahāsudassanom.

Tassa kammavipākajaṁ dibbacakkhu pāturahosi yena nidhiṁ passati sassāmikampi assāmikampi. Zahvaljujući prošlim delima, posedovao je božanski vid, video skrivena blaga, i ona koja imaju vlasnika i ona koja ga nemaju.

So rājānaṁ mahāsudassanaṁ upasaṅkamitvā evamāha: Došao je do kralja i rekao:

‘appossukko tvaṁ, deva, hohi, ahaṁ te dhanena dhanakaraṇīyaṁ karissāmī’ti. ’Gospodaru, budite spokojni, ja ću se pobrinuti za vašu riznicu.’

Bhūtapubbaṁ, ānanda, rājā mahāsudassano tameva gahapatiratanaṁ vīmaṁsamāno nāvaṁ abhiruhitvā majjhe gaṅgāya nadiyā sotaṁ ogāhitvā gahapatiratanaṁ etadavoca: I tako se desi da se kralj Mahāsudassana, u želji da isproba kućedomaćina-blago, ukrca na brod i zaplovi rekom Gang, te nasred reke kaže:

‘attho me, gahapati, hiraññasuvaṇṇenā’ti. ’Kućedomaćine, treba mi zlatnika i dragulja.’

‘Tena hi, mahārāja, ekaṁ tīraṁ nāvā upetū’ti. ’Onda, gospodaru, neka se brod zaputi ka jednoj od obala.’

‘Idheva me, gahapati, attho hiraññasuvaṇṇenā’ti. ’Rizničaru, meni zapravo zlatnici i dragulji trebaju upravo ovde.’

Atha kho taṁ, ānanda, gahapatiratanaṁ ubhohi hatthehi udakaṁ omasitvā pūraṁ hiraññasuvaṇṇassa kumbhiṁ uddharitvā rājānaṁ mahāsudassanaṁ etadavoca: Na to kućedomaćin-blago uroni obe ruke u vodu i izvuče ćup pun zlatnika i dragulja, te se obrati kralju:

‘alamettāvatā, mahārāja, katamettāvatā, mahārāja, pūjitamettāvatā, mahārājā’ti? ’Gospodaru, je li ovo dovoljno? Je li dovoljno učinjeno, dovoljno prineto?’

Rājā mahāsudassano evamāha: A kralj Mahāsudassana mu ovako odgovori:

‘alamettāvatā, gahapati, katamettāvatā, gahapati, pūjitamettāvatā, gahapatī’ti. ’To će biti dovoljno, kućedomaćine. Dovoljno je učinjeno, dovoljno prineto.’

Rañño, ānanda, mahāsudassanassa evarūpaṁ gahapatiratanaṁ pāturahosi. Takav je, Ānanda, bio kućedomaćin-blago koji se pojavio pred kraljem Mahāsudassanom.

2.7. Pariṇāyakaratana 2.7. Savetnik kao blago

Puna caparaṁ, ānanda, rañño mahāsudassanassa pariṇāyakaratanaṁ pāturahosi I opet, savetnik-blago se pojavi pred kraljem Mahāsudassanom.

paṇḍito viyatto medhāvī paṭibalo rājānaṁ mahāsudassanaṁ upayāpetabbaṁ upayāpetuṁ, apayāpetabbaṁ apayāpetuṁ, ṭhapetabbaṁ ṭhapetuṁ. Bio je mudar, oštrouman, britkog uma, sposoban da kralja Mahāsudassanu privoli da unapredi ono što jeste vredno napretka, odbaci ono što treba odbaciti i učvrsti ono što treba učvrstiti.

So rājānaṁ mahāsudassanaṁ upasaṅkamitvā evamāha: On dođe kod kralja i reče:

‘appossukko tvaṁ, deva, hohi, ahamanusāsissāmī’ti. ’Gospodaru, budite spokojni. Ja ću upravljati.’

Rañño, ānanda, mahāsudassanassa evarūpaṁ pariṇāyakaratanaṁ pāturahosi. Takav je savetnik-blago što se ukaza vladaru koji pokreće točak istine.

Rājā, ānanda, mahāsudassano imehi sattahi ratanehi samannāgato ahosi. To je sedam blaga koja je posedovao kralj Mahāsudassana.

3. Catuiddhisamannāgata 3. Četiri odlike

Rājā, ānanda, mahāsudassano catūhi iddhīhi samannāgato ahosi. Kralja Mahāsudassanu, Ānanda, krasile su i četiri divne odlike.

Katamāhi catūhi iddhīhi? Koje četiri?

Idhānanda, rājā mahāsudassano abhirūpo ahosi dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato ativiya aññehi manussehi. Tako je kralj Mahāsudassana bio naočit, ljubak i graciozan, izvanredno lepe spoljašnjosti koja nadmašuje ljudska bića.

Rājā, ānanda, mahāsudassano imāya paṭhamāya iddhiyā samannāgato ahosi. To je njegova prva odlika.

Puna caparaṁ, ānanda, rājā mahāsudassano dīghāyuko ahosi ciraṭṭhitiko ativiya aññehi manussehi. I opet, kralj Mahāsudassana je živeo dugo i trajao dugo, i u tom pogledu je nadmašivao druga ljudska bića.

Rājā, ānanda, mahāsudassano imāya dutiyāya iddhiyā samannāgato ahosi. To je druga njegova odlika.

Puna caparaṁ, ānanda, rājā mahāsudassano appābādho ahosi appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya ativiya aññehi manussehi. I opet, kralj Mahāsudassana nije imao ni bolova ni bolesti, bio dobrog varenja, koje nije ni suviše hladno, ni suviše toplo, i u tom pogledu je nadmašivao druga ljudska bića.

Rājā, ānanda, mahāsudassano imāya tatiyāya iddhiyā samannāgato ahosi. To je treća njegova odlika.

Puna caparaṁ, ānanda, rājā mahāsudassano brāhmaṇagahapatikānaṁ piyo ahosi manāpo. I opet, kralj Mahāsudassana je bio drag i voljen među brahmanima i kućedomaćinima.

Seyyathāpi, ānanda, pitā puttānaṁ piyo hoti manāpo; Baš kao što je otac drag i voljen među svojom decom,

evameva kho, ānanda, rājā mahāsudassano brāhmaṇagahapatikānaṁ piyo ahosi manāpo. tako je kralj Mahāsudassana bio drag i voljen među brahmanima i kućedomaćinima.

Raññopi, ānanda, mahāsudassanassa brāhmaṇagahapatikā piyā ahesuṁ manāpā. Brahmani i kućedomaćini takođe su dragi kralju Mahāsudassani.

Seyyathāpi, ānanda, pitu puttā piyā honti manāpā; Baš kao što deca draga i voljena svome ocu,

evameva kho, ānanda, raññopi mahāsudassanassa brāhmaṇagahapatikā piyā ahesuṁ manāpā. tako su kralju Mahāsudassani dragi brahmani i kućedomaćini.

Bhūtapubbaṁ, ānanda, rājā mahāsudassano caturaṅginiyā senāya uyyānabhūmiṁ niyyāsi. Jednom se kralj Mahāsudassana sa svojom četvorostrukom vojskom vozio parkom u borbenim kočijama.

Atha kho, ānanda, brāhmaṇagahapatikā rājānaṁ mahāsudassanaṁ upasaṅkamitvā evamāhaṁsu: Onda brahmani i kućedomaćini dođoše kod njega i ovako mu rekoše:

‘ataramāno, deva, yāhi, yathā taṁ mayaṁ cirataraṁ passeyyāmā’ti. ’Gospodaru, vozite sporije, kako bismo mogli duže da vas posmatramo.’

Rājāpi, ānanda, mahāsudassano sārathiṁ āmantesi: A on reče svom vozaru:

‘ataramāno, sārathi, rathaṁ pesehi, yathā ahaṁ brāhmaṇagahapatike cirataraṁ passeyyan’ti. ’Vozaru, vozi sporije, kako bih mogao da brahmane i kućedomaćine duže posmatram.’

Rājā, ānanda, mahāsudassano imāya catutthiyā iddhiyā samannāgato ahosi. To je četvrta njegova odlika.

Rājā, ānanda, mahāsudassano imāhi catūhi iddhīhi samannāgato ahosi. To su četiri divne odlike kralja Mahāsudassane.

4. Dhammapāsādapokkharaṇī 4. Jezera lotosa u palati

Atha kho, ānanda, rañño mahāsudassanassa etadahosi: Onda, Ānanda, kralj Mahāsudassana pomisli:

‘yannūnāhaṁ imāsu tālantarikāsu dhanusate dhanusate pokkharaṇiyo māpeyyan’ti. ’Kako bi bilo ako bih naredio da se među ovim palmama naprave jezera sa lotosima?’

Māpesi kho, ānanda, rājā mahāsudassano tāsu tālantarikāsu dhanusate dhanusate pokkharaṇiyo. Tako i učini.

Tā kho panānanda, pokkharaṇiyo catunnaṁ vaṇṇānaṁ iṭṭhakāhi citā ahesuṁ—Oko svakog jezera beše obloženo pločama u boji:

ekā iṭṭhakā sovaṇṇamayā, ekā rūpiyamayā, ekā veḷuriyamayā, ekā phalikamayā. jedne boje zlata, druge srebra, treće lapisa i četvrte kristala.

Tāsu kho panānanda, pokkharaṇīsu cattāri cattāri sopānāni ahesuṁ catunnaṁ vaṇṇānaṁ, I u svako od jezera se spuštalo po četvoro stepenica,

ekaṁ sopānaṁ sovaṇṇamayaṁ ekaṁ rūpiyamayaṁ ekaṁ veḷuriyamayaṁ ekaṁ phalikamayaṁ. načinjenih od zlata, srebra, lapisa i kristala.

Sovaṇṇamayassa sopānassa sovaṇṇamayā thambhā ahesuṁ, rūpiyamayā sūciyo ca uṇhīsañca. Zlatne stepenice su imale stubove od zlata, sa srebrnom ogradom i  rukohvatom.

Rūpiyamayassa sopānassa rūpiyamayā thambhā ahesuṁ, sovaṇṇamayā sūciyo ca uṇhīsañca. Srebrne stepenice su imale stubove od srebra, sa zlatnom ogradom i rukohvatom.

Veḷuriyamayassa sopānassa veḷuriyamayā thambhā ahesuṁ, phalikamayā sūciyo ca uṇhīsañca. Stepenice od lapisa su imale stubove od lapisa, sa kristalnom ogradom i rukohvatom.

Phalikamayassa sopānassa phalikamayā thambhā ahesuṁ, veḷuriyamayā sūciyo ca uṇhīsañca. Stepenice od kristala su imale stubove od kristala, sa ogradom i rukohvatom od lapisa.

Tā kho panānanda, pokkharaṇiyo dvīhi vedikāhi parikkhittā ahesuṁ ekā vedikā sovaṇṇamayā, ekā rūpiyamayā. I oko svakog jezera bile su podignute dve vrste ograde, od zlata i od srebra.

Sovaṇṇamayāya vedikāya sovaṇṇamayā thambhā ahesuṁ, rūpiyamayā sūciyo ca uṇhīsañca. Ograda od zlata je imala zlatne stubove i srebrne rukohvate.

Rūpiyamayāya vedikāya rūpiyamayā thambhā ahesuṁ, sovaṇṇamayā sūciyo ca uṇhīsañca. Srebrna ograda je imala srebrne stubove i zlatne rukohvate.

Atha kho, ānanda, rañño mahāsudassanassa etadahosi: Onda, Ānanda, kralj Mahāsudassana pomisli:

‘yannūnāhaṁ imāsu pokkharaṇīsu evarūpaṁ mālaṁ ropāpeyyaṁ uppalaṁ padumaṁ kumudaṁ puṇḍarīkaṁ sabbotukaṁ sabbajanassa anāvaṭan’ti. ’Kako bi bilo ako bih naredio da u ovim jezerima zasade cvetove, plave, žute, crvene i bele lotose, koji će trajati kroz sva godišnja doba, da ne uvenu, dostupne svima koji hoće da prave vence od njih?’

Ropāpesi kho, ānanda, rājā mahāsudassano tāsu pokkharaṇīsu evarūpaṁ mālaṁ uppalaṁ padumaṁ kumudaṁ puṇḍarīkaṁ sabbotukaṁ sabbajanassa anāvaṭaṁ. Tako i učini.

Atha kho, ānanda, rañño mahāsudassanassa etadahosi: Zatim pomisli:

‘yannūnāhaṁ imāsaṁ pokkharaṇīnaṁ tīre nhāpake purise ṭhapeyyaṁ, ye āgatāgataṁ janaṁ nhāpessantī’ti. ’Kako bi bilo ako bih uposlio pomoćnike koji će pomoći ljudima koji dođu da se okupaju u lotosovim jezerima?’

Ṭhapesi kho, ānanda, rājā mahāsudassano tāsaṁ pokkharaṇīnaṁ tīre nhāpake purise, ye āgatāgataṁ janaṁ nhāpesuṁ. Tako i učini.

Atha kho, ānanda, rañño mahāsudassanassa etadahosi: Onda, Ānanda, kralj Mahāsudassana pomisli:

‘yannūnāhaṁ imāsaṁ pokkharaṇīnaṁ tīre evarūpaṁ dānaṁ paṭṭhapeyyaṁ—’Kako bi bilo ako bih na obali tih jezera napravio mesta milosrđa,

annaṁ annaṭṭhikassa, pānaṁ pānaṭṭhikassa, vatthaṁ vatthaṭṭhikassa, yānaṁ yānaṭṭhikassa, sayanaṁ sayanaṭṭhikassa, itthiṁ itthiṭṭhikassa, hiraññaṁ hiraññaṭṭhikassa, suvaṇṇaṁ suvaṇṇaṭṭhikassā’ti. tako da oni kojima treba hrana tu mogu da se napiju, oni kojima treba piće tu mogu da utole žeđ, oni kojima treba odeća tu mogu da se obuku, oni kojima treba prevoz tu mogu da dobiju kola, oni kojima treba krevet tu mogu da prenoće, oni kojima treba supruga tu mogu da je nađu, oni kojima trebaju zlato ili srebro tu mogu da ih dobiju?’

Paṭṭhapesi kho, ānanda, rājā mahāsudassano tāsaṁ pokkharaṇīnaṁ tīre evarūpaṁ dānaṁ—Tako i učini.

annaṁ annaṭṭhikassa, pānaṁ pānaṭṭhikassa, vatthaṁ vatthaṭṭhikassa, yānaṁ yānaṭṭhikassa, sayanaṁ sayanaṭṭhikassa, itthiṁ itthiṭṭhikassa, hiraññaṁ hiraññaṭṭhikassa, suvaṇṇaṁ suvaṇṇaṭṭhikassa.

Atha kho, ānanda, brāhmaṇagahapatikā pahūtaṁ sāpateyyaṁ ādāya rājānaṁ mahāsudassanaṁ upasaṅkamitvā evamāhaṁsu: Onda brahmani i domaćini dođoše do kralja, noseći sa sobom obilje stvari i rekoše:

‘idaṁ, deva, pahūtaṁ sāpateyyaṁ devaññeva uddissa ābhataṁ, taṁ devo paṭiggaṇhatū’ti. ’Vaše visočanstvo, ovo veliko blago je samo za vas; molimo njegovo visočanstvo da ga primi!’

‘Alaṁ, bho, mamapidaṁ pahūtaṁ sāpateyyaṁ dhammikena balinā abhisaṅkhataṁ, tañca vo hotu, ito ca bhiyyo harathā’ti. „Hvala vam, gospodo, ja imam dovoljno bogatstva, koje sam sakupio porezima na koje imam pravo. Zadržite to za vas; i evo, uzmite od mene još više!”

Te raññā paṭikkhittā ekamantaṁ apakkamma evaṁ samacintesuṁ: Pošto ih je tako odbio kralj Mahāsudassana, oni se povukoše na stranu da se posavetuju:

‘na kho etaṁ amhākaṁ patirūpaṁ, yaṁ mayaṁ imāni sāpateyyāni punadeva sakāni gharāni paṭihareyyāma. ’Ne bi nam priličilo da ovo bogatstvo vratimo svojim kućama.

Yannūna mayaṁ rañño mahāsudassanassa nivesanaṁ māpeyyāmā’ti. Zašto ne bismo napravili dom za kralja Mahāsudassanu?’

Te rājānaṁ mahāsudassanaṁ upasaṅkamitvā evamāhaṁsu: Onda odoše do kralja i rekoše mu:

‘nivesanaṁ te, deva, māpessāmā’ti. ’Gospodaru, podići ćemo dom za vas!’

Adhivāsesi kho, ānanda, rājā mahāsudassano tuṇhībhāvena. Kralj Mahāsudassana to ćutke prihvati.

Atha kho, ānanda, sakko devānamindo rañño mahāsudassanassa cetasā cetoparivitakkamaññāya vissakammaṁ devaputtaṁ āmantesi: Onda Sakka, gospodar bogova, znajući o čemu kralj razmišlja, reče bogu Vissakami:

‘ehi tvaṁ, samma vissakamma, rañño mahāsudassanassa nivesanaṁ māpehi dhammaṁ nāma pāsādan’ti. ’Hajde, dragi Vissakamma, podigni dom za kralja Mahāsudassanu, palatu po imenu Dhamma.’

‘Evaṁ, bhaddantavā’ti kho, ānanda, vissakammo devaputto sakkassa devānamindassa paṭissutvā seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya pasāritaṁ vā bāhaṁ samiñjeyya; evameva—devesu tāvatiṁsesu antarahito rañño mahāsudassanassa purato pāturahosi. ’Da, vaša svetosti’, odgovori Vissakamma. Zatim hitro, kao kada bi snažan čovek ispružio savijenu ruku ili savio ispruženu ruku, nestade sa neba trideset trojice i pojavi se pred kraljem  Mahāsudassanom.

Atha kho, ānanda, vissakammo devaputto rājānaṁ mahāsudassanaṁ etadavoca: Vissakamma ovako reče kralju:

‘nivesanaṁ te, deva, māpessāmi dhammaṁ nāma pāsādan’ti. ’Podići ću palatu po imenu Dhamma, kao dom za vas, gospodine’.

Adhivāsesi kho, ānanda, rājā mahāsudassano tuṇhībhāvena. Kralj Mahāsudassana to ćutke prihvati.

Māpesi kho, ānanda, vissakammo devaputto rañño mahāsudassanassa nivesanaṁ dhammaṁ nāma pāsādaṁ. Vissakamma tako i učini.

Dhammo, ānanda, pāsādo puratthimena pacchimena ca yojanaṁ āyāmena ahosi. Uttarena dakkhiṇena ca aḍḍhayojanaṁ vitthārena. Palata Dhamma protezala se jednu yođanu sa istoka na zapad, pola yođane sa severa na jug.

Dhammassa, ānanda, pāsādassa tiporisaṁ uccatarena vatthu citaṁ ahosi catunnaṁ vaṇṇānaṁ iṭṭhakāhi—Bila je obložena pločama u četiri boje, tri hvata dugim,

ekā iṭṭhakā sovaṇṇamayā, ekā rūpiyamayā, ekā veḷuriyamayā, ekā phalikamayā. načinjenim od zlata, srebra, lapisa i kristala.

Dhammassa, ānanda, pāsādassa caturāsītithambhasahassāni ahesuṁ catunnaṁ vaṇṇānaṁ—Imala je 84.000 stubova u četiri boje,

eko thambho sovaṇṇamayo, eko rūpiyamayo, eko veḷuriyamayo, eko phalikamayo. Jedan je stub bio od zlata, drugi od srebra, treći od lapisa, četvrti od kristala.

Dhammo, ānanda, pāsādo catunnaṁ vaṇṇānaṁ phalakehi santhato ahosi—Bila je pokrivena pločama u četiri boje,

ekaṁ phalakaṁ sovaṇṇamayaṁ, ekaṁ rūpiyamayaṁ, ekaṁ veḷuriyamayaṁ, ekaṁ phalikamayaṁ. načinjenim od zlata, srebra, lapisa i kristala.

Dhammassa, ānanda, pāsādassa catuvīsati sopānāni ahesuṁ catunnaṁ vaṇṇānaṁ—Imala je dvadeset četiri stepeništa u četiri boje,

ekaṁ sopānaṁ sovaṇṇamayaṁ, ekaṁ rūpiyamayaṁ, ekaṁ veḷuriyamayaṁ, ekaṁ phalikamayaṁ. načinjena od zlata, srebra, lapisa i kristala.

Sovaṇṇamayassa sopānassa sovaṇṇamayā thambhā ahesuṁ rūpiyamayā sūciyo ca uṇhīsañca. Zlatne stepenice su imale stubove od zlata, sa srebrnom ogradom i rukohvatom.

Rūpiyamayassa sopānassa rūpiyamayā thambhā ahesuṁ sovaṇṇamayā sūciyo ca uṇhīsañca. Srebrne stepenice su imale stubove od srebra, sa zlatnom ogradom i rukohvatom.

Veḷuriyamayassa sopānassa veḷuriyamayā thambhā ahesuṁ phalikamayā sūciyo ca uṇhīsañca. Stepenice od lapisa su imale stubove od lapisa, sa kristalnom ogradom i rukohvatom.

Phalikamayassa sopānassa phalikamayā thambhā ahesuṁ veḷuriyamayā sūciyo ca uṇhīsañca. Stepenice od kristala su imale stubove od kristala, sa ogradom i rukohvatom od lapisa.

Dhamme, ānanda, pāsāde caturāsītikūṭāgārasahassāni ahesuṁ catunnaṁ vaṇṇānaṁ—Činilo ju je 84.000 odaja u četiri boje,

ekaṁ kūṭāgāraṁ sovaṇṇamayaṁ, ekaṁ rūpiyamayaṁ, ekaṁ veḷuriyamayaṁ, ekaṁ phalikamayaṁ. načinjenih od zlata, srebra, lapisa i kristala.

Sovaṇṇamaye kūṭāgāre rūpiyamayo pallaṅko paññatto ahosi, rūpiyamaye kūṭāgāre sovaṇṇamayo pallaṅko paññatto ahosi, veḷuriyamaye kūṭāgāre dantamayo pallaṅko paññatto ahosi, phalikamaye kūṭāgāre sāramayo pallaṅko paññatto ahosi. U svakoj odaji bio je ležaj: u zlatnoj odaji ležaj od srebra; u srebrnoj odaji ležaj od lapisa; u lapis sobi ležaj od slonovače; u kristalnoj sobi ležaj od drveta.

Sovaṇṇamayassa kūṭāgārassa dvāre rūpiyamayo tālo ṭhito ahosi, tassa rūpiyamayo khandho sovaṇṇamayāni pattāni ca phalāni ca. Kraj ulaza u zlatnu odaju stajala je palma od srebra, sa stablom od srebra i lišćem i plodovima od zlata.

Rūpiyamayassa kūṭāgārassa dvāre sovaṇṇamayo tālo ṭhito ahosi, tassa sovaṇṇamayo khandho, rūpiyamayāni pattāni ca phalāni ca. Kraj ulaza u srebrnu odaju stajala je palma od zlata, sa stablom od zlata i lišćem i plodovima od srebra.

Veḷuriyamayassa kūṭāgārassa dvāre phalikamayo tālo ṭhito ahosi, tassa phalikamayo khandho, veḷuriyamayāni pattāni ca phalāni ca. Kraj ulaza u lapis odaju stajala je palma od kristala, sa stablom od kristala i lišćem i plodovima od lapisa.

Phalikamayassa kūṭāgārassa dvāre veḷuriyamayo tālo ṭhito ahosi, tassa veḷuriyamayo khandho, phalikamayāni pattāni ca phalāni ca. Kraj ulaza u kristalnu odaju stajala je palma od lapisa, sa stablom od lapisa i lišćem i plodovima od kristala.

Atha kho, ānanda, rañño mahāsudassanassa etadahosi: Onda, Ānanda, kralj Mahāsudassana pomisli:

‘yannūnāhaṁ mahāviyūhassa kūṭāgārassa dvāre sabbasovaṇṇamayaṁ tālavanaṁ māpeyyaṁ, yattha divāvihāraṁ nisīdissāmī’ti. ’Kako bi bilo ako bih naredio da se pred ulazom u veliku palatu podigne gaj zlatnih palmi, gde bih mogao da provedem dan?’

Māpesi kho, ānanda, rājā mahāsudassano mahāviyūhassa kūṭāgārassa dvāre sabbasovaṇṇamayaṁ tālavanaṁ, yattha divāvihāraṁ nisīdi. Tako i učini.

Dhammo, ānanda, pāsādo dvīhi vedikāhi parikkhitto ahosi, ekā vedikā sovaṇṇamayā, ekā rūpiyamayā. Palata Dhamma bila je okružena sa dve balustrade, jedna načinjena od zlata i druga od srebra.

Sovaṇṇamayāya vedikāya sovaṇṇamayā thambhā ahesuṁ, rūpiyamayā sūciyo ca uṇhīsañca. Zlatna balustrada imala je stubove od zlata i gredicu od srebra.

Rūpiyamayāya vedikāya rūpiyamayā thambhā ahesuṁ, sovaṇṇamayā sūciyo ca uṇhīsañca. Srebrna balustrada imala je stubove od srebra i gredicu od zlata.

Dhammo, ānanda, pāsādo dvīhi kiṅkiṇikajālehi parikkhitto ahosi—Palata Dhamma je okružena sa dve mreže zvončića,

ekaṁ jālaṁ sovaṇṇamayaṁ ekaṁ rūpiyamayaṁ. jedna načinjena od zlata i druga od srebra.

Sovaṇṇamayassa jālassa rūpiyamayā kiṅkiṇikā ahesuṁ, rūpiyamayassa jālassa sovaṇṇamayā kiṅkiṇikā ahesuṁ. Zlatna mreža imala je  zvončiće od srebra, a srebrna mreža zvončiće od zlata.

Tesaṁ kho panānanda, kiṅkiṇikajālānaṁ vāteritānaṁ saddo ahosi vaggu ca rajanīyo ca khamanīyo ca madanīyo ca. Kada vetar počne da duva kroz te mreže, zvončići počnu da se oglašavaju zvukom umilnim, zanosnim, slatkim i očaravajućim.

Seyyathāpi, ānanda, pañcaṅgikassa tūriyassa suvinītassa suppaṭitāḷitassa sukusalehi samannāhatassa saddo hoti, vaggu ca rajanīyo ca khamanīyo ca madanīyo ca; Baš kao što je, Ānanda, kod orkestra od pet instrumenata, dobro uvežbanog, usklađenog i veštog u sviranju, zvuk prijatan, umilan, divan i zanosan.

evameva kho, ānanda, tesaṁ kiṅkiṇikajālānaṁ vāteritānaṁ saddo ahosi vaggu ca rajanīyo ca khamanīyo ca madanīyo ca. Isti takav je i zvuk mreže zvončića kada  vetar počne da duva kroz nju.

Ye kho panānanda, tena samayena kusāvatiyā rājadhāniyā dhuttā ahesuṁ soṇḍā pipāsā, te tesaṁ kiṅkiṇikajālānaṁ vāteritānaṁ saddena paricāresuṁ. I sve dokoličare, propalice i pijance koji su u to vreme živeli u Kusāvatiju zabavljao je taj zvuk.

Niṭṭhito kho panānanda, dhammo pāsādo duddikkho ahosi musati cakkhūni. Kada je palata Dhamma bila završena, bilo je teško gledati u nju, onako blistavu.

Seyyathāpi, ānanda, vassānaṁ pacchime māse saradasamaye viddhe vigatavalāhake deve ādicco nabhaṁ abbhussakkamāno duddikkho hoti musati cakkhūni; Baš kao što je teško gledati u sunce što se diže na jasnom i vedrom nebu, poslednjeg meseca sezone monsuna,

evameva kho, ānanda, dhammo pāsādo duddikkho ahosi musati cakkhūni. isto tako je teško gledati u tu palatu, onako blistavu.

Atha kho, ānanda, rañño mahāsudassanassa etadahosi: Onda, Ānanda, kralj Mahāsudassana pomisli:

‘yannūnāhaṁ dhammassa pāsādassa purato dhammaṁ nāma pokkharaṇiṁ māpeyyan’ti. ’Kako bi bilo ako bih naredio da se napravi jezero po imenu Dhamma, pred ulazom u palatu?’

Māpesi kho, ānanda, rājā mahāsudassano dhammassa pāsādassa purato dhammaṁ nāma pokkharaṇiṁ. Tako i učini.

Dhammā, ānanda, pokkharaṇī puratthimena pacchimena ca yojanaṁ āyāmena ahosi, uttarena dakkhiṇena ca aḍḍhayojanaṁ vitthārena. Dhamma jezero se protezalo jednu yođanu sa istoka na zapad, pola yođane sa severa na jug.

Dhammā, ānanda, pokkharaṇī catunnaṁ vaṇṇānaṁ iṭṭhakāhi citā ahosi—Bilo je oivičeno pločama u četiri boje,

ekā iṭṭhakā sovaṇṇamayā, ekā rūpiyamayā, ekā veḷuriyamayā, ekā phalikamayā. jedne boje zlata, druge srebra, treće lapisa i četvrte kristala.

Dhammāya, ānanda, pokkharaṇiyā catuvīsati sopānāni ahesuṁ catunnaṁ vaṇṇānaṁ—Imalo je dvadeset četiri stepeništa u četiri boje,

ekaṁ sopānaṁ sovaṇṇamayaṁ, ekaṁ rūpiyamayaṁ, ekaṁ veḷuriyamayaṁ, ekaṁ phalikamayaṁ. načinjenih od zlata, srebra, lapisa i kristala.

Sovaṇṇamayassa sopānassa sovaṇṇamayā thambhā ahesuṁ rūpiyamayā sūciyo ca uṇhīsañca. Zlatne stepenice su imale stubove od zlata, sa srebrnom ogradom i rukohvatom.

Rūpiyamayassa sopānassa rūpiyamayā thambhā ahesuṁ sovaṇṇamayā sūciyo ca uṇhīsañca. Srebrne stepenice su imale stubove od srebra, sa zlatnom ogradom i rukohvatom.

Veḷuriyamayassa sopānassa veḷuriyamayā thambhā ahesuṁ phalikamayā sūciyo ca uṇhīsañca. Stepenice od lapisa su imale stubove od lapisa, sa kristalnom ogradom i rukohvatom.

Phalikamayassa sopānassa phalikamayā thambhā ahesuṁ veḷuriyamayā sūciyo ca uṇhīsañca. Stepenice od kristala su imale stubove od kristala, sa ogradom i rukohvatom od lapisa.

Dhammā, ānanda, pokkharaṇī dvīhi vedikāhi parikkhittā ahosi—ekā vedikā sovaṇṇamayā, ekā rūpiyamayā. Dhamma jezero bilo je okruženo sa dve ograde, jedna od zlata, a druga od srebra.

Sovaṇṇamayāya vedikāya sovaṇṇamayā thambhā ahesuṁ rūpiyamayā sūciyo ca uṇhīsañca. Ograda od zlata je imala zlatne stubove i srebrne rukohvate.

Rūpiyamayāya vedikāya rūpiyamayā thambhā ahesuṁ sovaṇṇamayā sūciyo ca uṇhīsañca. Srebrna ograda je imala srebrne stubove i zlatne rukohvate.

Dhammā, ānanda, pokkharaṇī sattahi tālapantīhi parikkhittā ahosi—Okruživalo ga je sedam redova palmi,

ekā tālapanti sovaṇṇamayā, ekā rūpiyamayā, ekā veḷuriyamayā, ekā phalikamayā, ekā lohitaṅkamayā, ekā masāragallamayā, ekā sabbaratanamayā. načinjenih od zlata, srebra, lapisa, kristala, rubina, safira i sedmi od sveg drugog dragog kamenja.

Sovaṇṇamayassa tālassa sovaṇṇamayo khandho ahosi rūpiyamayāni pattāni ca phalāni ca. Zlatne palme imale su trup od zlata, a lišće i plodove od srebra.

Rūpiyamayassa tālassa rūpiyamayo khandho ahosi sovaṇṇamayāni pattāni ca phalāni ca. Srebrne palme male su trup od srebra, a lišće i plodove od zlata.

Veḷuriyamayassa tālassa veḷuriyamayo khandho ahosi phalikamayāni pattāni ca phalāni ca. Lapis palme imale su trup od lapisa, a lišće i plodove od kristala.

Phalikamayassa tālassa phalikamayo khandho ahosi veḷuriyamayāni pattāni ca phalāni ca. Kristalne palme imale su trup od kristala, a lišće i plodove od lapisa.

Lohitaṅkamayassa tālassa lohitaṅkamayo khandho ahosi masāragallamayāni pattāni ca phalāni ca. Rubin palme imale su trup od rubina, a lišće i plodove od safira.

Masāragallamayassa tālassa masāragallamayo khandho ahosi lohitaṅkamayāni pattāni ca phalāni ca. Safir palme imale su trup od safira, a lišće i plodove od rubina.

Sabbaratanamayassa tālassa sabbaratanamayo khandho ahosi, sabbaratanamayāni pattāni ca phalāni ca. Ostale palme imale su trup od od sveg drugog dragog kamenja, a isto takvo i lišće i plodove.

Tāsaṁ kho panānanda, tālapantīnaṁ vāteritānaṁ saddo ahosi, vaggu ca rajanīyo ca khamanīyo ca madanīyo ca. Kada bi dunuo vetar, šum njihovih krošnji bio je prijatan, umilan, divan i zanosan.

Seyyathāpi, ānanda, pañcaṅgikassa tūriyassa suvinītassa suppaṭitāḷitassa sukusalehi samannāhatassa saddo hoti vaggu ca rajanīyo ca khamanīyo ca madanīyo ca; Baš kao što je, Ānanda, kod orkestra od pet instrumenata, dobro uvežbanog, usklađenog i veštog u sviranju, zvuk prijatan, umilan, divan i zanosan.

evameva kho, ānanda, tāsaṁ tālapantīnaṁ vāteritānaṁ saddo ahosi vaggu ca rajanīyo ca khamanīyo ca madanīyo ca. isto tako, kada bi dunuo vetar, šum njihovih krošnji bio je prijatan, umilan, divan i zanosan.

Ye kho panānanda, tena samayena kusāvatiyā rājadhāniyā dhuttā ahesuṁ soṇḍā pipāsā, te tāsaṁ tālapantīnaṁ vāteritānaṁ saddena paricāresuṁ. I sve dokoličare, propalice i pijance koji su u to vreme živeli u Kusāvatiju zabavljao je taj zvuk.

Niṭṭhite kho panānanda, dhamme pāsāde niṭṭhitāya dhammāya ca pokkharaṇiyā rājā mahāsudassano ‘ye tena samayena samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā’, te sabbakāmehi santappetvā dhammaṁ pāsādaṁ abhiruhi. Kada su palata i jezero lotosa bili završeni, kralj Mahāsudassana je one koji su važili za istinske askete i brahmane počastio svime što su želeli. Potom se pope u palatu po imenu Dhamma.

Paṭhamabhāṇavāro.

5. Jhānasampatti 5. Dostizanje zadubljenja

Atha kho, ānanda, rañño mahāsudassanassa etadahosi: Onda, Ānanda, kralj Mahāsudassana pomisli:

‘kissa nu kho me idaṁ kammassa phalaṁ kissa kammassa vipāko, yenāhaṁ etarahi evaṁmahiddhiko evaṁmahānubhāvo’ti? ’Koje moje delo mi je sve ovo donelo kao svoj plod i rezultat, te sam toliko jak i moćan?’

Atha kho, ānanda, rañño mahāsudassanassa etadahosi: Na to kralj Mahāsudassana pomisli:

‘tiṇṇaṁ kho me idaṁ kammānaṁ phalaṁ tiṇṇaṁ kammānaṁ vipāko, yenāhaṁ etarahi evaṁmahiddhiko evaṁmahānubhāvo, seyyathidaṁ—’To je plod tri vrste dela:

dānassa damassa saṁyamassā’ti. davanja, obuzdavanja i umerenosti.’

Atha kho, ānanda, rājā mahāsudassano yena mahāviyūhaṁ kūṭāgāraṁ tenupasaṅkami; upasaṅkamitvā mahāviyūhassa kūṭāgārassa dvāre ṭhito udānaṁ udānesi: Zatim ode do velike dvorane, stade na vrata i izreče ove nadahnute reči:

‘tiṭṭha, kāmavitakka, tiṭṭha, byāpādavitakka, tiṭṭha, vihiṁsāvitakka. ’Stanite ovde misli gonjene čulnim željama, zlonamernošću i okrutnošću –

Ettāvatā, kāmavitakka, ettāvatā, byāpādavitakka, ettāvatā, vihiṁsāvitakkā’ti. ni korak dalje!’

Atha kho, ānanda, rājā mahāsudassano mahāviyūhaṁ kūṭāgāraṁ pavisitvā sovaṇṇamaye pallaṅke nisinno vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja vihāsi. Zatim uđe u veliku dvoranu i sede na zlatnu sofu. Sasvim obuzdanih čula, bez mentalnih nečistoća, on uđe i ostade na prvom stupnju zadubljenja, koji je praćen usmerenom mišlju i istraživanjem, uz ushićenje i zadovoljstvo rođeno iz osame.

Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja vihāsi. Sa smirivanjem usmerene misli i istraživanja, on uđe i ostade na drugom stupnju zadubljenja, koji karakterišu kako samopouzdanje i sabranost uma, oslobođenog usmerene misli i istraživanja, tako i ushićenje i zadovoljstvo rođeni iz koncentracije.

Pītiyā ca virāgā upekkhako ca vihāsi, sato ca sampajāno sukhañca kāyena paṭisaṁvedesi, yaṁ taṁ ariyā ācikkhanti: ‘upekkhako satimā sukhavihārī’ti tatiyaṁ jhānaṁ upasampajja vihāsi. Sa slabljenjem ushićenja, on ostade spokojan, svestan i jasno razumevajući, uz fizički osećaj zadovoljstva. Tako uđe i ostade na trećem stupnju zadubljenja, o kojem plemeniti kažu: „Srećan je čovek ispunjen spokojstvom i svesnošću”.

Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja vihāsi. Sa napuštanjem zadovoljstva i bola, kao i ranijim nestankom radosti i žalosti, on uđe i ostade na četvrtom stupnju zadubljenja, koji nije ni bolan ni prijatan, a čini ga čista svesnost, zasnovana na spokojstvu.

Atha kho, ānanda, rājā mahāsudassano mahāviyūhā kūṭāgārā nikkhamitvā sovaṇṇamayaṁ kūṭāgāraṁ pavisitvā rūpiyamaye pallaṅke nisinno Onda kralj Mahāsudassana napusti veliku dvoranu i uđe u zlatnu odaju, gde sede na zlatnu sofu.

mettāsahagatena cetasā ekaṁ disaṁ pharitvā vihāsi. Tathā dutiyaṁ tathā tatiyaṁ tathā catutthaṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā vihāsi. Boravio je tako obasjavajući jednu stranu sveta umom prožetim prijateljskom ljubavlju, isto tako i drugu, isto tako i treću, isto tako i četvrtu; takođe iznad, ispod, unaokolo, svuda i svakoga, kao i sebe; boravio je on obasjavajući čitav svet umom prožetim prijateljskom ljubavlju, obilnom, uzvišenom, nemerljivom, bez ikakvog neprijateljstva i zlovolje u sebi.

Karuṇāsahagatena cetasā …pe… Boravio je tako obasjavajući jednu stranu sveta umom prožetim saosećanjem…

muditāsahagatena cetasā …pe… umom prožetim radošću zbog sreće drugih…

upekkhāsahagatena cetasā ekaṁ disaṁ pharitvā vihāsi. Tathā dutiyaṁ tathā tatiyaṁ tathā catutthaṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā vihāsi. Boravio je tako obasjavajući jednu stranu sveta umom prožetim spokojstvom, isto tako i drugu, isto tako i treću, isto tako i četvrtu; takođe iznad, ispod, unaokolo, svuda i svakoga, kao i sebe; boravio je obasjavajući čitav svet umom prožetim spokojstvom, obilnim, uzvišenim, nemerljivim, bez ikakvog neprijateljstva i zlovolje u sebi.

6. Caturāsītinagarasahassādi 6. Od svih gradova

Rañño, ānanda, mahāsudassanassa caturāsīti nagarasahassāni ahesuṁ kusāvatīrājadhānippamukhāni; Kralj Mahāsudassana imao je 84.000 gradova, a među njima prvi beše kraljevska prestonica Kusāvati.

caturāsīti pāsādasahassāni ahesuṁ dhammapāsādappamukhāni; Imao je 84.000 palata, a među njima prva beše palata po imenu Dhamma.

caturāsīti kūṭāgārasahassāni ahesuṁ mahāviyūhakūṭāgārappamukhāni; Imao je 84.000 odaja, a među njima prva beše velika dvorana.

caturāsīti pallaṅkasahassāni ahesuṁ sovaṇṇamayāni rūpiyamayāni dantamayāni sāramayāni gonakatthatāni paṭikatthatāni paṭalikatthatāni kadalimigapavarapaccattharaṇāni sauttaracchadāni ubhatolohitakūpadhānāni; Imao je 84.000 sofa načinjenih od zlata, srebra, slonovače i drveta, presvučene kožom. Bile su zastrte vunenim prekrivačima – mekim, snežno belim ili sa izvezenim cvetovima – i još mekom jelenjom kožom, sa zastorom gore i crvenim jastučićima na obe strane.

caturāsīti nāgasahassāni ahesuṁ sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni uposathanāgarājappamukhāni; Imao je 84.000 snažnih slonova, sa zlatnim ukrasima i barjacima, prekrivenih zlatnom mrežom, a među njima prvi beše slon po imenu Uposatha.

caturāsīti assasahassāni ahesuṁ sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni valāhakaassarājappamukhāni; Imao je 84.000 konja, sa zlatnim ukrasima i barjacima, prekrivenih zlatnom mrežom, a među njima prvi beše konj po imenu Valāhaka.

caturāsīti rathasahassāni ahesuṁ sīhacammaparivārāni byagghacammaparivārāni dīpicammaparivārāni paṇḍukambalaparivārāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni vejayantarathappamukhāni; Imao je 84.000 kočija, presvučenih kožama lava, tigra i leoparda, kao i sa prekrivačima boje šafrana, sa zlatnim ukrasima i barjacima, prekrivenih zlatnom mrežom, a među njima prva beše kočija po imenu Veđayanta.

caturāsīti maṇisahassāni ahesuṁ maṇiratanappamukhāni; Imao je 84.000 dragulja, a među njima prvi beše dragulj-blago.

caturāsīti itthisahassāni ahesuṁ subhaddādevippamukhāni; Imao je 84.000 žena, a među njima prva beše kraljica Subhaddā.

caturāsīti gahapatisahassāni ahesuṁ gahapatiratanappamukhāni; Imao je 84.000 kućedomaćina, a među njima prvi beše kućedomaćin-blago.

caturāsīti khattiyasahassāni ahesuṁ anuyantāni pariṇāyakaratanappamukhāni; Imao je 84.000 plemića vazala, a među njima prvi beše savetnik-blago.

caturāsīti dhenusahassāni ahesuṁ duhasandanāni kaṁsūpadhāraṇāni; Imao je 84.000 krava muzara, sa svilenim povocima i bronzanim kofama za mužu.

caturāsīti vatthakoṭisahassāni ahesuṁ khomasukhumānaṁ kappāsikasukhumānaṁ koseyyasukhumānaṁ kambalasukhumānaṁ; Imao je 84.000 divnih odela od lanenog platna, svile, vune ili pamuka.

rañño, ānanda, mahāsudassanassa caturāsīti thālipākasahassāni ahesuṁ sāyaṁ pātaṁ bhattābhihāro abhihariyittha. Imao je 84.000 servisa za jelo, koji su mu iznošeni ujutro i uveče.

Tena kho panānanda, samayena rañño mahāsudassanassa caturāsīti nāgasahassāni sāyaṁ pātaṁ upaṭṭhānaṁ āgacchanti. A u to vreme 84.000 njegovih kraljevskih slonova dolazilo je ujutro i uveče da mu služe.

Atha kho, ānanda, rañño mahāsudassanassa etadahosi: Onda, Ānanda, kralj Mahāsudassana pomisli:

‘imāni kho me caturāsīti nāgasahassāni sāyaṁ pātaṁ upaṭṭhānaṁ āgacchanti, yannūna vassasatassa vassasatassa accayena dvecattālīsaṁ dvecattālīsaṁ nāgasahassāni sakiṁ sakiṁ upaṭṭhānaṁ āgaccheyyun’ti. ’84.000 slonova dolazi ujutro i uveče da mi služe. Kako bi bilo ako bih naredio da ih podele u dve grupe i svaka me služi po sto godina?’

Atha kho, ānanda, rājā mahāsudassano pariṇāyakaratanaṁ āmantesi: Zatim izda takvu naredbu savetniku-blagu i tako bi učinjeno.

‘imāni kho me, samma pariṇāyakaratana, caturāsīti nāgasahassāni sāyaṁ pātaṁ upaṭṭhānaṁ āgacchanti, tena hi, samma pariṇāyakaratana, vassasatassa vassasatassa accayena dvecattālīsaṁ dvecattālīsaṁ nāgasahassāni sakiṁ sakiṁ upaṭṭhānaṁ āgacchantū’ti.

‘Evaṁ, devā’ti kho, ānanda, pariṇāyakaratanaṁ rañño mahāsudassanassa paccassosi.

Atha kho, ānanda, rañño mahāsudassanassa aparena samayena vassasatassa vassasatassa accayena dvecattālīsaṁ dvecattālīsaṁ nāgasahassāni sakiṁ sakiṁ upaṭṭhānaṁ āgamaṁsu.

7. Subhaddādeviupasaṅkamana 7. Poseta kraljice Subhadde

Atha kho, ānanda, subhaddāya deviyā bahunnaṁ vassānaṁ bahunnaṁ vassasatānaṁ bahunnaṁ vassasahassānaṁ accayena etadahosi: I tako, pošto je prošlo mnogo godina, mnogo stotina godina, mnogo hiljada godina, kraljica Subhaddā pomisli:

‘ciraṁ diṭṭho kho me rājā mahāsudassano. Yannūnāhaṁ rājānaṁ mahāsudassanaṁ dassanāya upasaṅkameyyan’ti. ’Odavno nisam videla kralja. Kako bi bilo da ga posetim?’

Atha kho, ānanda, subhaddā devī itthāgāraṁ āmantesi: I tako kraljica reče devojkama u svojoj pratnji:

‘etha tumhe sīsāni nhāyatha pītāni vatthāni pārupatha. ’Hajde, operite kosu i obucite se u žuto.

Ciraṁ diṭṭho no rājā mahāsudassano, rājānaṁ mahāsudassanaṁ dassanāya upasaṅkamissāmā’ti. Odavno nismo videle kralja i sada ćemo otići da ga posetimo.’

‘Evaṁ, ayye’ti kho, ānanda, itthāgāraṁ subhaddāya deviyā paṭissutvā sīsāni nhāyitvā pītāni vatthāni pārupitvā yena subhaddā devī tenupasaṅkami. ’Da, poštovana,’ odgovoriše devojke iz pratnje. One učiniše kako im je rečeno te ponovo dođoše do kraljice.

Atha kho, ānanda, subhaddā devī pariṇāyakaratanaṁ āmantesi: Onda kraljica reče savetniku-blagu:

‘kappehi, samma pariṇāyakaratana, caturaṅginiṁ senaṁ, ciraṁ diṭṭho no rājā mahāsudassano, rājānaṁ mahāsudassanaṁ dassanāya upasaṅkamissāmā’ti. ’Dragi savetniče-blago, pripremi četvorostruku vojsku. Odavno nismo videle kralja i sada ćemo otići da ga posetimo.’

‘Evaṁ, devī’ti kho, ānanda, pariṇāyakaratanaṁ subhaddāya deviyā paṭissutvā caturaṅginiṁ senaṁ kappāpetvā subhaddāya deviyā paṭivedesi: ’Da, vaše visočanstvo,’ odgovori savetnik-blago, učini kako mu je rečeno, pa saopšti kraljici:

‘kappitā kho, devi, caturaṅginī senā, ’Vaše visočanstvo, četvorostruka vojska je spremna.

yassadāni kālaṁ maññasī’ti. Učinite ono što mislite da treba.”

Atha kho, ānanda, subhaddā devī caturaṅginiyā senāya saddhiṁ itthāgārena yena dhammo pāsādo tenupasaṅkami; upasaṅkamitvā dhammaṁ pāsādaṁ abhiruhitvā yena mahāviyūhaṁ kūṭāgāraṁ tenupasaṅkami. Tako kraljica Subhaddā, zajedno sa svojoj pratnjom i vojskom ode do Dhamma palate. Uspela se do palate i ušla u veliku dvoranu.

Upasaṅkamitvā mahāviyūhassa kūṭāgārassa dvārabāhaṁ ālambitvā aṭṭhāsi. Tu je neko vreme stajala oslonjena na dovratak.

Atha kho, ānanda, rājā mahāsudassano saddaṁ sutvā: Kralj Mahāsudassana ču zvukove, pa pomisli:

‘kiṁ nu kho mahato viya janakāyassa saddo’ti mahāviyūhā kūṭāgārā nikkhamanto addasa subhaddaṁ deviṁ dvārabāhaṁ ālambitvā ṭhitaṁ, disvāna subhaddaṁ deviṁ etadavoca: ’Šta bi to moglo biti, izgleda kao zvuk velike gomile!’ I ušavši u veliku dvoranu vide kraljicu kako stoji oslonjena na dovratak, pa joj reče:

‘ettheva, devi, tiṭṭha mā pāvisī’ti. ’Kraljice moja, ne ulazi dalje, tu ostani.’

Atha kho, ānanda, rājā mahāsudassano aññataraṁ purisaṁ āmantesi: Zatim naredi nekom čoveku:

‘ehi tvaṁ, ambho purisa, mahāviyūhā kūṭāgārā sovaṇṇamayaṁ pallaṅkaṁ nīharitvā sabbasovaṇṇamaye tālavane paññapehī’ti. ’Hajde, čoveče, uzmi zlatnu sofu iz velike dvorane i postavi je u palmovom gaju.’

‘Evaṁ, devā’ti kho, ānanda, so puriso rañño mahāsudassanassa paṭissutvā mahāviyūhā kūṭāgārā sovaṇṇamayaṁ pallaṅkaṁ nīharitvā sabbasovaṇṇamaye tālavane paññapesi. ’Da, vaše visočanstvo,’ reče onaj čovek, pa učini kako mu je naređeno.

Atha kho, ānanda, rājā mahāsudassano dakkhiṇena passena sīhaseyyaṁ kappesi pāde pādaṁ accādhāya sato sampajāno. A kralj onda leže da desnu stranu, u lavlji položaj, jedno stopalo povrh drugog, svestan i s jasnim razumevanjem.

Atha kho, ānanda, subhaddāya deviyā etadahosi: Na to kraljica Subhaddā pomisli:

‘vippasannāni kho rañño mahāsudassanassa indriyāni, parisuddho chavivaṇṇo pariyodāto, mā heva kho rājā mahāsudassano kālamakāsī’ti rājānaṁ mahāsudassanaṁ etadavoca: ’Čula kralja Mahāsudassane su smirena, put čista i blistava. Samo da kralj ne premine sada.’ I ona reče kralju:

‘Imāni te, deva, caturāsīti nagarasahassāni kusāvatīrājadhānippamukhāni. ’Vaše visočanstvo, vi imate 84.000 gradova, a među njima prvi je kraljevska prestonica Kusāvati.

Ettha, deva, chandaṁ janehi jīvite apekkhaṁ karohi. Probudite u sebi želju za njima! Probudite brigu za životom!

Imāni te, deva, caturāsīti pāsādasahassāni dhammapāsādappamukhāni. ’Vaše visočanstvo, vi imate 84.000 palata, a među njima prva je palata po imenu Dhamma.

Ettha, deva, chandaṁ janehi jīvite apekkhaṁ karohi. Probudite u sebi želju za njima! Probudite brigu za životom!

Imāni te, deva, caturāsīti kūṭāgārasahassāni mahāviyūhakūṭāgārappamukhāni. Vaše visočanstvo, vi imate 84.000 odaja, a među njima prva je velika dvorana.

Ettha, deva, chandaṁ janehi jīvite apekkhaṁ karohi. Probudite u sebi želju za njima! Probudite brigu za životom!

Imāni te, deva, caturāsīti pallaṅkasahassāni sovaṇṇamayāni rūpiyamayāni dantamayāni sāramayāni gonakatthatāni paṭikatthatāni paṭalikatthatāni kadalimigapavarapaccattharaṇāni sauttaracchadāni ubhatolohitakūpadhānāni. Vaše visočanstvo, vi imate 84.000 sofa načinjenih od zlata, srebra, slonovače i drveta, presvučenih kožom. Zastrte su vunenim prekrivačima – mekim, snežno belim ili sa izvezenim cvetovima – i još mekom jelenjom kožom, sa zastorom gore i crvenim jastučićima na obe strane.

Ettha, deva, chandaṁ janehi, jīvite apekkhaṁ karohi. Probudite u sebi želju za njima! Probudite brigu za životom!

Imāni te, deva, caturāsīti nāgasahassāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni uposathanāgarājappamukhāni. Vaše visočanstvo, vi imate 84.000 snažnih slonova, sa zlatnim ukrasima i barjacima, prekrivenih zlatnom mrežom, a među njima prvi je slon po imenu Uposatha.

Ettha, deva, chandaṁ janehi jīvite apekkhaṁ karohi. Probudite u sebi želju za njima! Probudite brigu za životom!

Imāni te, deva, caturāsīti assasahassāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni valāhakaassarājappamukhāni. Vaše visočanstvo, vi imate 84.000 konja, sa zlatnim ukrasima i barjacima, prekrivenih zlatnom mrežom, a među njima prvi je konj po imenu Valāhaka.

Ettha, deva, chandaṁ janehi jīvite apekkhaṁ karohi. Probudite u sebi želju za njima! Probudite brigu za životom!

Imāni te, deva, caturāsīti rathasahassāni sīhacammaparivārāni byagghacammaparivārāni dīpicammaparivārāni paṇḍukambalaparivārāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni vejayantarathappamukhāni. Vaše visočanstvo, vi imate 84.000 kočija, presvučenih kožama lava, tigra i leoparda, kao i sa prekrivačima boje šafrana, sa zlatnim ukrasima i barjacima, prekrivenih zlatnom mrežom, a među njima prva je kočija po imenu Veđayanta.

Ettha, deva, chandaṁ janehi jīvite apekkhaṁ karohi. Probudite u sebi želju za njima! Probudite brigu za životom!

Imāni te, deva, caturāsīti maṇisahassāni maṇiratanappamukhāni. Vaše visočanstvo, vi imate 84.000 dragulja, a među njima prvi je dragulj-blago.

Ettha, deva, chandaṁ janehi jīvite apekkhaṁ karohi. Probudite u sebi želju za njima! Probudite brigu za životom!

Imāni te, deva, caturāsīti itthisahassāni itthiratanappamukhāni. Vaše visočanstvo, vi imate 84.000 žena, a među njima prva je žena-blago.

Ettha, deva, chandaṁ janehi jīvite apekkhaṁ karohi. Probudite u sebi želju za njima! Probudite brigu za životom!

Imāni te, deva, caturāsīti gahapatisahassāni gahapatiratanappamukhāni. Vaše visočanstvo, vi imate 84.000 kućedomaćina, a među njima prvi je kućedomaćin-blago.

Ettha, deva, chandaṁ janehi jīvite apekkhaṁ karohi. Probudite u sebi želju za njima! Probudite brigu za životom!

Imāni te, deva, caturāsīti khattiyasahassāni anuyantāni pariṇāyakaratanappamukhāni. Vaše visočanstvo, vi imate 84.000 plemića vazala, a među njima prvi je savetnik-blago.

Ettha, deva, chandaṁ janehi jīvite apekkhaṁ karohi. Probudite u sebi želju za njima! Probudite brigu za životom!

Imāni te, deva, caturāsīti dhenusahassāni duhasandanāni kaṁsūpadhāraṇāni. Vaše visočanstvo, vi imate 84.000 krava muzara, sa svilenim povocima i bronzanim kofama za mužu.

Ettha, deva, chandaṁ janehi jīvite apekkhaṁ karohi. Probudite u sebi želju za njima! Probudite brigu za životom!

Imāni te, deva, caturāsīti vatthakoṭisahassāni khomasukhumānaṁ kappāsikasukhumānaṁ koseyyasukhumānaṁ kambalasukhumānaṁ. Vaše visočanstvo, vi imate 84.000 divnih odela od lanenog platna, svile, vune ili pamuka.

Ettha, deva, chandaṁ janehi, jīvite apekkhaṁ karohi. Probudite u sebi želju za njima! Probudite brigu za životom!

Imāni te, deva, caturāsīti thālipākasahassāni sāyaṁ pātaṁ bhattābhihāro abhihariyati. Vaše visočanstvo, vi imate 84.000 servisa za jelo, koje vam iznose ujutro i uveče.

Ettha, deva, chandaṁ janehi jīvite apekkhaṁ karohī’ti. Probudite u sebi želju za njima! Probudite brigu za životom!

Evaṁ vutte, ānanda, rājā mahāsudassano subhaddaṁ deviṁ etadavoca: Kada je ovo čuo, kralj Mahāsudassana reče kraljici:

‘Dīgharattaṁ kho maṁ tvaṁ, devi, iṭṭhehi kantehi piyehi manāpehi samudācarittha; ’Jako dugo, kraljice moja, odbraćala si mi se rečima punim ljubavi, poželjnim, prijatnim i prikladnim.

atha ca pana maṁ tvaṁ pacchime kāle aniṭṭhehi akantehi appiyehi amanāpehi samudācarasī’ti. A u mom poslednjem času, tvoje reči su nepoželjne, neprijatne i neprikladne!’

‘Kathaṁ carahi taṁ, deva, samudācarāmī’ti? ’A kako bih sada, vaše visočanstvo, trebalo da postupam?’

‘Evaṁ kho maṁ tvaṁ, devi, samudācara: ’Evo ovako, kraljice moja, treba da kažeš:

“sabbeheva, deva, piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo, mā kho tvaṁ, deva, sāpekkho kālamakāsi, dukkhā sāpekkhassa kālaṅkiriyā, garahitā ca sāpekkhassa kālaṅkiriyā. ’U svemu što je drago i blisko postoji razdvajanje, razilaženje, napuštanje.

Imāni te, deva, caturāsīti nagarasahassāni kusāvatīrājadhānippamukhāni. Vaše visočanstvo, vi imate 84.000 gradova, a među njima prvi je kraljevska prestonica Kusāvati.

Ettha, deva, chandaṁ pajaha jīvite apekkhaṁ mākāsi. Napustite želju za njima! Napustite brigu za životom!

Imāni te, deva, caturāsīti pāsādasahassāni dhammapāsādappamukhāni. Vaše visočanstvo, vi imate 84.000 palata, a među njima prva je palata po imenu Dhamma.

Ettha, deva, chandaṁ pajaha jīvite apekkhaṁ mākāsi. Napustite želju za njima! Napustite brigu za životom!

Imāni te, deva, caturāsīti kūṭāgārasahassāni mahāviyūhakūṭāgārappamukhāni. Vaše visočanstvo, vi imate 84.000 odaja, a među njima prva je velika dvorana.

Ettha, deva, chandaṁ pajaha jīvite apekkhaṁ mākāsi. Napustite želju za njima! Napustite brigu za životom!

Imāni te, deva, caturāsīti pallaṅkasahassāni sovaṇṇamayāni rūpiyamayāni dantamayāni sāramayāni gonakatthatāni paṭikatthatāni paṭalikatthatāni kadalimigapavarapaccattharaṇāni sauttaracchadāni ubhatolohitakūpadhānāni. Vaše visočanstvo, vi imate 84.000 sofa načinjenih od zlata, srebra, slonovače i drveta, presvučenih kožom. Zastrte su vunenim prekrivačima – mekim, snežno belim ili sa izvezenim cvetovima – i još mekom jelenjom kožom, sa zastorom gore i crvenim jastučićima na obe strane.

Ettha, deva, chandaṁ pajaha jīvite apekkhaṁ mākāsi. Napustite želju za njima! Napustite brigu za životom!

Imāni te, deva, caturāsīti nāgasahassāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni uposathanāgarājappamukhāni. Vaše visočanstvo, vi imate 84.000 snažnih slonova, sa zlatnim ukrasima i barjacima, prekrivenih zlatnom mrežom, a među njima prvi je slon po imenu Uposatha.

Ettha, deva, chandaṁ pajaha jīvite apekkhaṁ mākāsi. Napustite želju za njima! Napustite brigu za životom!

Imāni te, deva, caturāsīti assasahassāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni valāhakaassarājappamukhāni. Vaše visočanstvo, vi imate 84.000 konja, sa zlatnim ukrasima i barjacima, prekrivenih zlatnom mrežom, a među njima prvi je konj po imenu Valāhaka.

Ettha, deva, chandaṁ pajaha jīvite apekkhaṁ mākāsi. Napustite želju za njima! Napustite brigu za životom!

Imāni te, deva, caturāsīti rathasahassāni sīhacammaparivārāni byagghacammaparivārāni dīpicammaparivārāni paṇḍukambalaparivārāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni vejayantarathappamukhāni. Vaše visočanstvo, vi imate 84.000 kočija, presvučenih kožama lava, tigra i leoparda, kao i sa prekrivačima boje šafrana, sa zlatnim ukrasima i barjacima, prekrivenih zlatnom mrežom, a među njima prva je kočija po imenu Veđayanta.

Ettha, deva, chandaṁ pajaha jīvite apekkhaṁ mākāsi. Napustite želju za njima! Napustite brigu za životom!

Imāni te, deva, caturāsīti maṇisahassāni maṇiratanappamukhāni. Vaše visočanstvo, vi imate 84.000 dragulja, a među njima prvi je dragulj-blago.

Ettha, deva, chandaṁ pajaha jīvite apekkhaṁ mākāsi. Napustite želju za njima! Napustite brigu za životom!

Imāni te, deva, caturāsīti itthisahassāni subhaddādevippamukhāni.

Ettha, deva, chandaṁ pajaha jīvite apekkhaṁ mākāsi. Napustite želju za njima! Napustite brigu za životom!

Imāni te, deva, caturāsīti gahapatisahassāni gahapatiratanappamukhāni. Vaše visočanstvo, vi imate 84.000 kućedomaćina, a među njima prvi je kućedomaćin-blago.

Ettha, deva, chandaṁ pajaha jīvite apekkhaṁ mākāsi. Napustite želju za njima! Napustite brigu za životom!

Imāni te, deva, caturāsīti khattiyasahassāni anuyantāni pariṇāyakaratanappamukhāni. Vaše visočanstvo, vi imate 84.000 plemića vazala, a među njima prvi je savetnik-blago.

Ettha, deva, chandaṁ pajaha jīvite apekkhaṁ mākāsi.

Imāni te, deva, caturāsīti dhenusahassāni duhasandanāni kaṁsūpadhāraṇāni. Vaše visočanstvo, vi imate 84.000 krava muzara, sa svilenim povocima i bronzanim kofama za mužu.

Ettha, deva, chandaṁ pajaha jīvite apekkhaṁ mākāsi. Napustite želju za njima! Napustite brigu za životom!

Imāni te, deva, caturāsīti vatthakoṭisahassāni khomasukhumānaṁ kappāsikasukhumānaṁ koseyyasukhumānaṁ kambalasukhumānaṁ. Vaše visočanstvo, vi imate 84.000 divnih odela od lanenog platna, svile, vune ili pamuka.

Ettha, deva, chandaṁ pajaha jīvite apekkhaṁ mākāsi. Napustite želju za njima! Napustite brigu za životom!

Imāni te, deva, caturāsīti thālipākasahassāni sāyaṁ pātaṁ bhattābhihāro abhihariyati. Vaše visočanstvo, vi imate 84.000 servisa za jelo, koje vam iznose ujutro i uveče.

Ettha, deva, chandaṁ pajaha jīvite apekkhaṁ mākāsī”’ti. Napustite želju za njima! Napustite brigu za životom!”’

Evaṁ vutte, ānanda, subhaddā devī parodi assūni pavattesi. Kad ovo bi rečeno, kraljici Subhaddi počeše suze da liju.

Atha kho, ānanda, subhaddā devī assūni puñchitvā rājānaṁ mahāsudassanaṁ etadavoca: A onda ona obrisa lice i reče  kralju Mahāsudassani:

‘Sabbeheva, deva, piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo, mā kho tvaṁ, deva, sāpekkho kālamakāsi, dukkhā sāpekkhassa kālaṅkiriyā, garahitā ca sāpekkhassa kālaṅkiriyā. ’U svemu što je drago i blisko postoji razdvajanje, razilaženje, napuštanje. Vaše visočanstvo, dočekajte smrt bez briga, jer bolno je umiranje sa brigom i kao takvo zaslužuje kritiku.

Imāni te, deva, caturāsīti nagarasahassāni kusāvatīrājadhānippamukhāni. Vaše visočanstvo, vi imate 84.000 gradova, a među njima prvi je kraljevska prestonica Kusāvati.

Ettha, deva, chandaṁ pajaha jīvite apekkhaṁ mākāsi. Napustite želju za njima! Napustite brigu za životom!

Imāni te, deva, caturāsīti pāsādasahassāni dhammapāsādappamukhāni. ’Vaše visočanstvo, vi imate 84.000 palata, a među njima prva je palata po imenu Dhamma.

Ettha, deva, chandaṁ pajaha jīvite apekkhaṁ mākāsi. Napustite želju za njima! Napustite brigu za životom!

Imāni te, deva, caturāsīti kūṭāgārasahassāni mahāviyūhakūṭāgārappamukhāni. Vaše visočanstvo, vi imate 84.000 odaja, a među njima prva je velika dvorana.

Ettha, deva, chandaṁ pajaha jīvite apekkhaṁ mākāsi. Napustite želju za njima! Napustite brigu za životom!

Imāni te, deva, caturāsīti pallaṅkasahassāni sovaṇṇamayāni rūpiyamayāni dantamayāni sāramayāni gonakatthatāni paṭikatthatāni paṭalikatthatāni kadalimigapavarapaccattharaṇāni sauttaracchadāni ubhatolohitakūpadhānāni. Vaše visočanstvo, vi imate 84.000 sofa načinjenih od zlata, srebra, slonovače i drveta, presvučenih kožom. Zastrte su vunenim prekrivačima – mekim, snežno belim ili sa izvezenim cvetovima – i još mekom jelenjom kožom, sa zastorom gore i crvenim jastučićima na obe strane.

Ettha, deva, chandaṁ pajaha jīvite apekkhaṁ mākāsi. Napustite želju za njima! Napustite brigu za životom!

Imāni te, deva, caturāsīti nāgasahassāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni uposathanāgarājappamukhāni. Vaše visočanstvo, vi imate 84.000 snažnih slonova, sa zlatnim ukrasima i barjacima, prekrivenih zlatnom mrežom, a među njima prvi je slon po imenu Uposatha.

Ettha, deva, chandaṁ pajaha jīvite apekkhaṁ mākāsi. Napustite želju za njima! Napustite brigu za životom!

Imāni te, deva, caturāsīti assasahassāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni valāhakaassarājappamukhāni. Vaše visočanstvo, vi imate 84.000 konja, sa zlatnim ukrasima i barjacima, prekrivenih zlatnom mrežom, a među njima prvi je konj po imenu Valāhaka.

Ettha, deva, chandaṁ pajaha, jīvite apekkhaṁ mākāsi. Napustite želju za njima! Napustite brigu za životom!

Imāni te, deva, caturāsīti rathasahassāni sīhacammaparivārāni byagghacammaparivārāni dīpicammaparivārāni paṇḍukambalaparivārāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni vejayantarathappamukhāni. Vaše visočanstvo, vi imate 84.000 kočija, presvučenih kožama lava, tigra i leoparda, kao i sa prekrivačima boje šafrana, sa zlatnim ukrasima i barjacima, prekrivenih zlatnom mrežom, a među njima prva je kočija po imenu Veđayanta.

Ettha, deva, chandaṁ pajaha jīvite apekkhaṁ mākāsi. Napustite želju za njima! Napustite brigu za životom!

Imāni te, deva, caturāsīti maṇisahassāni maṇiratanappamukhāni. Vaše visočanstvo, vi imate 84.000 dragulja, a među njima prvi je dragulj-blago.

Ettha, deva, chandaṁ pajaha jīvite apekkhaṁ mākāsi. Napustite želju za njima! Napustite brigu za životom!

Imāni te, deva, caturāsīti itthisahassāni itthiratanappamukhāni. Vaše visočanstvo, vi imate 84.000 žena, a među njima prva je žena-blago.

Ettha, deva, chandaṁ pajaha, jīvite apekkhaṁ mākāsi. Napustite želju za njima! Napustite brigu za životom!

Imāni te, deva, caturāsīti gahapatisahassāni gahapatiratanappamukhāni. Vaše visočanstvo, vi imate 84.000 kućedomaćina, a među njima prvi je kućedomaćin-blago.

Ettha, deva, chandaṁ pajaha jīvite apekkhaṁ mākāsi. Napustite želju za njima! Napustite brigu za životom!

Imāni te, deva, caturāsīti khattiyasahassāni anuyantāni pariṇāyakaratanappamukhāni. Vaše visočanstvo, vi imate 84.000 plemića vazala, a među njima prvi je savetnik-blago.

Ettha, deva, chandaṁ pajaha jīvite apekkhaṁ mākāsi. Napustite želju za njima! Napustite brigu za životom!

Imāni te, deva, caturāsīti dhenusahassāni duhasandanāni kaṁsūpadhāraṇāni. Vaše visočanstvo, vi imate 84.000 krava muzara, sa svilenim povocima i bronzanim kofama za mužu.

Ettha, deva, chandaṁ pajaha jīvite apekkhaṁ mākāsi. Napustite želju za njima! Napustite brigu za životom!

Imāni te, deva, caturāsīti vatthakoṭisahassāni khomasukhumānaṁ kappāsikasukhumānaṁ koseyyasukhumānaṁ kambalasukhumānaṁ. Vaše visočanstvo, vi imate 84.000 divnih odela od lanenog platna, svile, vune ili pamuka.

Ettha, deva, chandaṁ pajaha jīvite apekkhaṁ mākāsi. Napustite želju za njima! Napustite brigu za životom!

Imāni te, deva, caturāsīti thālipākasahassāni sāyaṁ pātaṁ bhattābhihāro abhihariyati. Vaše visočanstvo, vi imate 84.000 servisa za jelo, koje vam iznose ujutro i uveče.

Ettha, deva, chandaṁ pajaha jīvite apekkhaṁ mākāsī’ti. Napustite želju za njima! Napustite brigu za životom!

8. Brahmalokūpagama 8. Preporađanje u svetu Brahme

Atha kho, ānanda, rājā mahāsudassano na cirasseva kālamakāsi. I ne dugo posle toga kralj Mahāsudassana preminu.

Seyyathāpi, ānanda, gahapatissa vā gahapatiputtassa vā manuññaṁ bhojanaṁ bhuttāvissa bhattasammado hoti; evameva kho, ānanda, rañño mahāsudassanassa māraṇantikā vedanā ahosi. A osećaj koji je imao neposredno pred smrt bio je kao kada kućedomaćin ili njegovo dete slatko zaspi, pošto je pojelo ukusan obrok.

Kālaṅkato ca, ānanda, rājā mahāsudassano sugatiṁ brahmalokaṁ upapajji. Posle smrti, kralj Mahāsudassana se preporodio na dobrom odredištu, u svetu Brahme.

Rājā, ānanda, mahāsudassano caturāsīti vassasahassāni kumārakīḷaṁ kīḷi. Ānanda, tamo se on zabavljao raznim igrama 84.000 godina.

Caturāsīti vassasahassāni oparajjaṁ kāresi. Osamdeset četiri hiljade godina bio je prestolonaslednik.

Caturāsīti vassasahassāni rajjaṁ kāresi. Osamdeset četiri hiljade godina vladao je kraljevstvom.

Caturāsīti vassasahassāni gihibhūto dhamme pāsāde brahmacariyaṁ cari. Osamdeset četiri hiljade godina je kao nezaređeni živeo svetačkim životom u palati po imenu Dhamma.

So cattāro brahmavihāre bhāvetvā kāyassa bhedā paraṁ maraṇā brahmalokūpago ahosi. Negujući četiri uzvišena boravišta, posle sloma tela, posle smrti, preporodio se u svetu Brahme.

Siyā kho panānanda, evamassa: Ānanda, možda ti ovako pomisliš:

‘añño nūna tena samayena rājā mahāsudassano ahosī’ti, ’Sigurno je kralj Mahāsudassana bio neko drugi u to vreme.’

na kho panetaṁ, ānanda, evaṁ daṭṭhabbaṁ. Ahaṁ tena samayena rājā mahāsudassano ahosiṁ. Ali nemoj tako da razmišljaš. Upravo ja sam u to vreme bio kralj Mahāsudassana.

Mama tāni caturāsīti nagarasahassāni kusāvatīrājadhānippamukhāni, mama tāni caturāsīti pāsādasahassāni dhammapāsādappamukhāni, mama tāni caturāsīti kūṭāgārasahassāni mahāviyūhakūṭāgārappamukhāni, mama tāni caturāsīti pallaṅkasahassāni sovaṇṇamayāni rūpiyamayāni dantamayāni sāramayāni gonakatthatāni paṭikatthatāni paṭalikatthatāni kadalimigapavarapaccattharaṇāni sauttaracchadāni ubhatolohitakūpadhānāni, mama tāni caturāsīti nāgasahassāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni uposathanāgarājappamukhāni, mama tāni caturāsīti assasahassāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni valāhakaassarājappamukhāni, mama tāni caturāsīti rathasahassāni sīhacammaparivārāni byagghacammaparivārāni dīpicammaparivārāni paṇḍukambalaparivārāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni vejayantarathappamukhāni, mama tāni caturāsīti maṇisahassāni maṇiratanappamukhāni, mama tāni caturāsīti itthisahassāni subhaddādevippamukhāni, mama tāni caturāsīti gahapatisahassāni gahapatiratanappamukhāni, mama tāni caturāsīti khattiyasahassāni anuyantāni pariṇāyakaratanappamukhāni, mama tāni caturāsīti dhenusahassāni duhasandanāni kaṁsūpadhāraṇāni, mama tāni caturāsīti vatthakoṭisahassāni khomasukhumānaṁ kappāsikasukhumānaṁ koseyyasukhumānaṁ kambalasukhumānaṁ, mama tāni caturāsīti thālipākasahassāni sāyaṁ pātaṁ bhattābhihāro abhihariyittha. Moji su bili tih 84.000 gradova, a među njima prvi je bila kraljevska prestonica Kusāvati. I moje je bilo sve ostalo.

Tesaṁ kho panānanda, caturāsītinagarasahassānaṁ ekaññeva taṁ nagaraṁ hoti, yaṁ tena samayena ajjhāvasāmi yadidaṁ kusāvatī rājadhānī. Od tih 84.000 gradova, živeo sam samo u jednome, u prestonici Kusāvati.

Tesaṁ kho panānanda, caturāsīti pāsādasahassānaṁ ekoyeva so pāsādo hoti, yaṁ tena samayena ajjhāvasāmi yadidaṁ dhammo pāsādo. Od tih 84.000 palata, živeo sam samo u jednoj, u palati po imenu Dhamma.

Tesaṁ kho panānanda, caturāsīti kūṭāgārasahassānaṁ ekaññeva taṁ kūṭāgāraṁ hoti, yaṁ tena samayena ajjhāvasāmi yadidaṁ mahāviyūhaṁ kūṭāgāraṁ. Od tih 84.000 odaja, živeo sam samo u jednoj, u velikoj dvorani.

Tesaṁ kho panānanda, caturāsīti pallaṅkasahassānaṁ ekoyeva so pallaṅko hoti, yaṁ tena samayena paribhuñjāmi yadidaṁ sovaṇṇamayo vā rūpiyamayo vā dantamayo vā sāramayo vā. Od tih 84.000 sofa, koristio sam samo jednu, načinjenu od zlata, srebra, slonovače ili drveta.

Tesaṁ kho panānanda, caturāsīti nāgasahassānaṁ ekoyeva so nāgo hoti, yaṁ tena samayena abhiruhāmi yadidaṁ uposatho nāgarājā. Od tih 84.000 snažnih slonova, jahao sam samo jednoga, kraljevskog slona po imenu Uposatha.

Tesaṁ kho panānanda, caturāsīti assasahassānaṁ ekoyeva so asso hoti, yaṁ tena samayena abhiruhāmi yadidaṁ valāhako assarājā. Od tih 84.000 konja, jahao sam samo jednoga, kraljevskog konja po imenu Valāhaka.

Tesaṁ kho panānanda, caturāsīti rathasahassānaṁ ekoyeva so ratho hoti, yaṁ tena samayena abhiruhāmi yadidaṁ vejayantaratho. Od tih 84.000 kočija, vozio sam se samo jednima, onima po imenu Veđayanta.

Tesaṁ kho panānanda, caturāsīti itthisahassānaṁ ekāyeva sā itthī hoti, yā tena samayena paccupaṭṭhāti khattiyānī vā vessinī vā. Od tih 84.000 žena, služila me je samo jedna, a ona je bili iz plemićke ili ratarske kaste.

Tesaṁ kho panānanda, caturāsīti vatthakoṭisahassānaṁ ekaṁyeva taṁ dussayugaṁ hoti, yaṁ tena samayena paridahāmi khomasukhumaṁ vā kappāsikasukhumaṁ vā koseyyasukhumaṁ vā kambalasukhumaṁ vā. Od tih 8.400.000.000 odela, nosio sam samo jedno, načinjeno od lanenog platna, svile, vune ili pamuka.

Tesaṁ kho panānanda, caturāsīti thālipākasahassānaṁ ekoyeva so thālipāko hoti, yato nāḷikodanaparamaṁ bhuñjāmi tadupiyañca sūpeyyaṁ. Od tih 84.000 servisa za jelo, koristio sam samo jedan, jedući najčešće priinač i uz to neko varivo.

Passānanda, sabbete saṅkhārā atītā niruddhā vipariṇatā. Vidiš li, Ānanda, kako su te uslovljene stvari prošle, propale, nestale!

Evaṁ aniccā kho, ānanda, saṅkhārā; Tako su prolazne sve uslovljene stvari,

evaṁ addhuvā kho, ānanda, saṅkhārā; tako su nestalne sve uslovljene stvari,

evaṁ anassāsikā kho, ānanda, saṅkhārā. tako su nepouzdane sve uslovljene stvari.

Yāvañcidaṁ, ānanda, alameva sabbasaṅkhāresu nibbindituṁ, alaṁ virajjituṁ, alaṁ vimuccituṁ. Toliko je sasvim dovoljno, Ānanda, da u tebi nestane opčinjenost uslovljenim stvarima, da napustiš strast za njima, da postaneš oslobođen.

Chakkhattuṁ kho panāhaṁ, ānanda, abhijānāmi imasmiṁ padese sarīraṁ nikkhipitaṁ, tañca kho rājāva samāno cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato, ayaṁ sattamo sarīranikkhepo. Ānanda, sećam se da sam šest puta legao na ovom mestu. A sedmi put sam to učinio kao vladar koji pokreće točak istine, pravedni vladar, osvajač sve četiri strane sveta, koji je zemlju učinio stabilnom, opskrbljen sa sedam blaga.

Na kho panāhaṁ, ānanda, taṁ padesaṁ samanupassāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yattha tathāgato aṭṭhamaṁ sarīraṁ nikkhipeyyā”ti. Ali sada ne vidim bilo koje mesto na ovome svetu, sa njegovim božanstvima, Mārama i Brahmama, zajedno sa pokolenjem asketa i brahmana, plemenitih i običnih ljudi, gde bi Tathāgata položio svoje telo po osmi put.”

Idamavoca bhagavā. Tako reče Blaženi.

Idaṁ vatvāna sugato athāparaṁ etadavoca satthā: A zatim i ovo dodade učitelj:

“Aniccā vata saṅkhārā, „Prolazne su zaista sve uslovljene stvari,

uppādavayadhammino; njihova priroda je da nastanu i nestanu.

Uppajjitvā nirujjhanti, Jednom nastavši, zauvek iščezavaju,

tesaṁ vūpasamo sukho”ti. tek njihovo smirivanje je istinska sreća.”

Mahāsudassanasuttaṁ niṭṭhitaṁ catutthaṁ.
PreviousNext