Other Translations: Deutsch , English
From:
Dīgha Nikāya 19 Zbirka dugih govora 19
Mahāgovindasutta Mahāgovinda
Evaṁ me sutaṁ—Ovako sam čuo.
ekaṁ samayaṁ bhagavā rājagahe viharati gijjhakūṭe pabbate. Jednom je Blaženi živeo kraj Rāđagahe, na Lešinarevoj hridi.
Atha kho pañcasikho gandhabbaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ gijjhakūṭaṁ pabbataṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho pañcasikho gandhabbaputto bhagavantaṁ etadavoca: Kad je jednom noć bila na izmaku, Pañćasikha, mlado božanstvo izuzetne lepote, dođe do Blaženog i obasja svojim sjajem čitavu Lešinarevu hrid. Kad je stigao, pokloni se Blaženom, pa stade sa strane. Stojeći tako sa strane, nebesnik Pañćasikha ovako reče Blaženom:
“yaṁ kho me, bhante, devānaṁ tāvatiṁsānaṁ sammukhā sutaṁ sammukhā paṭiggahitaṁ, ārocemi taṁ bhagavato”ti. „Poštovani gospodine, ono što sam svojim ušima čuo i zapamtio dok sam bio među božanstava na nebu trideset trojice, to želim da saopštim Blaženom.”
“Ārocehi me tvaṁ, pañcasikhā”ti bhagavā avoca. „Reci mi, Pañćasikha,” odgovori Blaženi.
1. Devasabhā 1. Skup bogova
“Purimāni, bhante, divasāni purimatarāni tadahuposathe pannarase pavāraṇāya puṇṇāya puṇṇamāya rattiyā kevalakappā ca devā tāvatiṁsā sudhammāyaṁ sabhāyaṁ sannisinnā honti sannipatitā; Poštovani, bilo je to pre više od nekoliko dana, na dan predanosti, na dan punog meseca, pri kraju sezone kiša, kada su se sva božanstva sveta trideset trojice okupila u Dvorani pravednosti.
mahatī ca dibbaparisā samantato nisinnā honti, cattāro ca mahārājāno catuddisā nisinnā honti; Velika grupa božanstava je sedela unaokolo, a četiri velika kralja na četiri strane sveta.
puratthimāya disāya dhataraṭṭho mahārājā pacchimābhimukho nisinno hoti deve purakkhatvā; Veliki kralj Dhataraṭṭha sedeo je na istoku, okrenut zapadu, ispred svojih božanstava;
dakkhiṇāya disāya virūḷhako mahārājā uttarābhimukho nisinno hoti deve purakkhatvā; veliki kralj Virūḷhaka sedeo je na jugu, okrenut severu, ispred svojih božanstava;
pacchimāya disāya virūpakkho mahārājā puratthābhimukho nisinno hoti deve purakkhatvā; veliki kralj Virūpakkha sedeo je na zapadu, okrenut istoku, ispred svojih božanstava;
uttarāya disāya vessavaṇo mahārājā dakkhiṇābhimukho nisinno hoti deve purakkhatvā. veliki kralj Vessavaṇa sedeo je na severu, okrenut jugu, ispred svojih božanstava.
Yadā, bhante, kevalakappā ca devā tāvatiṁsā sudhammāyaṁ sabhāyaṁ sannisinnā honti sannipatitā, mahatī ca dibbaparisā samantato nisinnā honti, cattāro ca mahārājāno catuddisā nisinnā honti, idaṁ nesaṁ hoti āsanasmiṁ; Kada se božanstva neba trideset trojice okupljaju, tako su raspoređeni.
atha pacchā amhākaṁ āsanaṁ hoti. Iza njih su mesta na kojim mi sedimo.
Ye te, bhante, devā bhagavati brahmacariyaṁ caritvā adhunūpapannā tāvatiṁsakāyaṁ, te aññe deve atirocanti vaṇṇena ceva yasasā ca. Poštovani, ona božanstva koja su se nedavno preporodila u svetu trideset trojice, a živela su svetačkim životom vođena Blaženim, nadmašuju sva druga božanstva svojim sjajem i slavom.
Tena sudaṁ, bhante, devā tāvatiṁsā attamanā honti pamuditā pītisomanassajātā; A božanstva sveta trideset trojice time postaju oduševljena, egzaltirana, prepuna ushićenja i radosti, govoreći:
‘dibbā vata bho kāyā paripūrenti, hāyanti asurakāyā’ti. „Božanstava je sve više, titana sve manje”.
Atha kho, bhante, sakko devānamindo devānaṁ tāvatiṁsānaṁ sampasādaṁ viditvā imāhi gāthāhi anumodi: Videvši radost tih božanstava, Sakka, vladar bogova, proslavi to ovim stihovima:
‘Modanti vata bho devā, „O kako se raduju božanstva trideset trojice,
tāvatiṁsā sahindakā; zajedno sa prvim među njima;
Tathāgataṁ namassantā, oni slave Tathāgatu
dhammassa ca sudhammataṁ. i izvrsnost njegovog učenja.
Nave deve ca passantā, Vide novopridošla božanstva,
vaṇṇavante yasassine; prekrasne puti i blistava;
Sugatasmiṁ brahmacariyaṁ, proživevši život svetački pod Srećnim,
caritvāna idhāgate. ona na ovo mesto pristigoše.
Te aññe atirocanti, Druge oni nadmašuju,
vaṇṇena yasasāyunā; lepotom, slavom i životnim vekom;
Sāvakā bhūripaññassa, Ovde su istaknuti učenici
visesūpagatā idha. onoga čija mudrost je bezmerna.
Idaṁ disvāna nandanti, Videvši to, božanstva se raduju,
tāvatiṁsā sahindakā; zajedno sa prvim među njima;
Tathāgataṁ namassantā, oni slave Tathāgatu
dhammassa ca sudhammatan’ti. i izvrsnost njegovog učenja.
Tena sudaṁ, bhante, devā tāvatiṁsā bhiyyoso mattāya attamanā honti pamuditā pītisomanassajātā; A božanstva neba trideset trojice time postaju oduševljena, egzaltirana, prepuna ushićenja i radosti, govoreći:
‘dibbā vata bho, kāyā paripūrenti, hāyanti asurakāyā’ti. „Božanstava je sve više, titana sve manje”.
2. Aṭṭhayathābhuccavaṇṇa 2. Osam istinskih pohvala
Atha kho, bhante, sakko devānamindo devānaṁ tāvatiṁsānaṁ sampasādaṁ viditvā deve tāvatiṁse āmantesi: Videvši radost tih božanstava, Sakka, vladar bogova, reče božanstvima trideset trojice:
‘iccheyyātha no tumhe, mārisā, tassa bhagavato aṭṭha yathābhucce vaṇṇe sotun’ti? ’Želite li, časna gospodo, da čujete osam istinskih pohvala Blaženom?’
‘Icchāma mayaṁ, mārisa, tassa bhagavato aṭṭha yathābhucce vaṇṇe sotun’ti. ’Zaista želimo.’
Atha kho, bhante, sakko devānamindo devānaṁ tāvatiṁsānaṁ bhagavato aṭṭha yathābhucce vaṇṇe payirudāhāsi: Na to Sakka, gospodar bogova, pred božanstavima neba trideset trojice izgovori osam istinskih pohvala Blaženog:
‘Taṁ kiṁ maññanti, bhonto devā tāvatiṁsā? ’Šta vi, gospodo, božanstva neba trideset trojice mislite
Yāvañca so bhagavā bahujanahitāya paṭipanno bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṁ. koliko je iz saosećanja za ovaj svet Blaženi učinio za dobrobit i sreću mnogih, za dobrobit, blagostanje i sreću božanskih i ljudskih bića?
Evaṁ bahujanahitāya paṭipannaṁ bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṁ imināpaṅgena samannāgataṁ satthāraṁ neva atītaṁse samanupassāma, na panetarahi, aññatra tena bhagavatā. Ja ne vidim ni u prošlosti, niti sada ijednog učitelja koji je iz saosećanja za ovaj svet učinio toliko mnogo, koliko je to učinio Blaženi.
Svākkhāto kho pana tena bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opaneyyiko paccattaṁ veditabbo viññūhi. Jer Blaženi je dobro izložio Dhammu, ona je vidljiva ovde i sada, vanvremena, poziva da je lično istražimo, praktikujemo i postanemo mudri razumevši je svako sam za sebe.
Evaṁ opaneyyikassa dhammassa desetāraṁ imināpaṅgena samannāgataṁ satthāraṁ neva atītaṁse samanupassāma, na panetarahi, aññatra tena bhagavatā. Ne vidim, ni u prošlosti niti sada, nijednog propovednika učenja koje treba praktikovati, kao što je to Blaženi.
“Idaṁ kusalan”ti kho pana tena bhagavatā supaññattaṁ, “idaṁ akusalan”ti supaññattaṁ. Isto tako, Blaženi je dobro objasnio šta je korisno, a šta je štetno,
“Idaṁ sāvajjaṁ idaṁ anavajjaṁ, idaṁ sevitabbaṁ idaṁ na sevitabbaṁ, idaṁ hīnaṁ idaṁ paṇītaṁ, idaṁ kaṇhasukkasappaṭibhāgan”ti supaññattaṁ. šta je vredno pohvale, a šta je vredno kritike, šta treba negovati, a šta ne, šta je nisko, a šta uzvišeno, šta je na strani tame, a šta na strani svetlosti.
Evaṁ kusalākusalasāvajjānavajjasevitabbāsevitabbahīnapaṇītakaṇhasukkasappaṭibhāgānaṁ dhammānaṁ paññāpetāraṁ imināpaṅgena samannāgataṁ satthāraṁ neva atītaṁse samanupassāma, na panetarahi, aññatra tena bhagavatā. Ne vidim, ni u prošlosti niti sada, nijednog učitelja koji je sve to tako dobro razjasnio kao što je to učinio Blaženi.
Supaññattā kho pana tena bhagavatā sāvakānaṁ nibbānagāminī paṭipadā, saṁsandati nibbānañca paṭipadā ca. Isto tako, Blaženi je dobro objasnio svojim učenicima put do nibbāne, put koji se spaja sa nibbānom.
Seyyathāpi nāma gaṅgodakaṁ yamunodakena saṁsandati sameti; Baš kao što tok Yamune vodi to Ganga, baš kao što se ona spaja sa Gangom,
evameva supaññattā tena bhagavatā sāvakānaṁ nibbānagāminī paṭipadā, saṁsandati nibbānañca paṭipadā ca. tako je Blaženi dobro objasnio svojim učenicima put do nibbāne, put koji se spaja sa nibbānom.
Evaṁ nibbānagāminiyā paṭipadāya paññāpetāraṁ imināpaṅgena samannāgataṁ satthāraṁ neva atītaṁse samanupassāma, na panetarahi, aññatra tena bhagavatā. Ne vidim, ni u prošlosti niti sada, bilo kojeg učitelja koji je tako dobro objasnio svojim učenicima put do nibbāne, put koji se spaja sa nibbānom, kao što je to učinio Blaženi.
Abhinipphanno kho pana tassa bhagavato lābho abhinipphanno siloko, yāva maññe khattiyā sampiyāyamānarūpā viharanti, vigatamado kho pana so bhagavā āhāraṁ āhāreti. Isto tako, iako je Blaženi primio toliko darova i stekao toliko ugleda da bi to oduševilo čak i plemiće, on isprošenu hranu prima bez gordosti.
Evaṁ vigatamadaṁ āhāraṁ āharayamānaṁ imināpaṅgena samannāgataṁ satthāraṁ neva atītaṁse samanupassāma, na panetarahi, aññatra tena bhagavatā. Ne vidim, ni u prošlosti niti sada, bilo kojeg učitelja koji isprošenu hranu prima toliko bez gordosti, kao što to čini Blaženi.
Laddhasahāyo kho pana so bhagavā sekhānañceva paṭipannānaṁ khīṇāsavānañca vusitavataṁ. Isto tako, Blaženi je stekao saputnike, kako one koji su tek stupili na put pročišćenja, tako i one koji su sebe već pročistili, stigli na kraj tog puta.
Te bhagavā apanujja ekārāmataṁ anuyutto viharati. Odvojivši se od njih i uživajući u samoći, živi on posvećeno.
Evaṁ ekārāmataṁ anuyuttaṁ imināpaṅgena samannāgataṁ satthāraṁ neva atītaṁse samanupassāma, na panetarahi, aññatra tena bhagavatā. Ne vidim, ni u prošlosti niti sada, bilo kojeg učitelja koji uživajući u samoći, živi tako posvećeno, kao što to čini Blaženi.
Yathāvādī kho pana so bhagavā tathākārī, yathākārī tathāvādī, iti yathāvādī tathākārī, yathākārī tathāvādī. Isto tako, Blaženi ono što propoveda to i radi, a ono što radi to i propoveda.
Evaṁ dhammānudhammappaṭipannaṁ imināpaṅgena samannāgataṁ satthāraṁ neva atītaṁse samanupassāma, na panetarahi, aññatra tena bhagavatā. Ne vidim, ni u prošlosti niti sada, bilo kojeg učitelja koji u toj meri živi u skladu sa Učenjem, kao što to čini Blaženi.
Tiṇṇavicikiccho kho pana so bhagavā vigatakathaṅkatho pariyositasaṅkappo ajjhāsayaṁ ādibrahmacariyaṁ. Isto tako, Blaženi je nadišao sumnjičavost, oslobodio se sumnjičavosti, dostigao svoje ciljeve u pogledu svetačkog života.
Evaṁ tiṇṇavicikicchaṁ vigatakathaṅkathaṁ pariyositasaṅkappaṁ ajjhāsayaṁ ādibrahmacariyaṁ imināpaṅgena samannāgataṁ satthāraṁ neva atītaṁse samanupassāma, na panetarahi, aññatra tena bhagavatā’ti. Ne vidim, ni u prošlosti niti sada, bilo kojeg učitelja koji se u toj meri oslobodio sumnjičavosti, dostigao svoje ciljeve u pogledu svetačkog života, kao što je to učinio Blaženi.’
Ime kho, bhante, sakko devānamindo devānaṁ tāvatiṁsānaṁ bhagavato aṭṭha yathābhucce vaṇṇe payirudāhāsi. Poštovani gospodine, tih osam istinskih kvaliteta Blaženog je Sakka, gospodar bogova objavio.
Tena sudaṁ, bhante, devā tāvatiṁsā bhiyyoso mattāya attamanā honti pamuditā pītisomanassajātā bhagavato aṭṭha yathābhucce vaṇṇe sutvā. Kada to čuše, božanstava neba trideset trojice postadoše još više obradovana, oduševljena, ushićena i radosna zbog osam istinskih kvaliteta Blaženog.
Tatra, bhante, ekacce devā evamāhaṁsu: Na to neka od božanstava ovako rekoše:
‘aho vata, mārisā, cattāro sammāsambuddhā loke uppajjeyyuṁ dhammañca deseyyuṁ yathariva bhagavā. ’Ah, časna gospodo, kada bi se četiri potpuno probuđena Bude pojavila u ovome svetu i propovedala Dhammu kao što to čini Blaženi!
Tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan’ti. To bi bilo na korist i sreću mnogih, iz saosećanja prema ovome svetu, na korist i sreću božanskih i ljudskih bića!’
Ekacce devā evamāhaṁsu: Na to neka druga božanstva ovako rekoše:
‘tiṭṭhantu, mārisā, cattāro sammāsambuddhā, aho vata, mārisā, tayo sammāsambuddhā loke uppajjeyyuṁ dhammañca deseyyuṁ yathariva bhagavā. ’Zaboravite, časna gospodo, na četiri potpuno probuđena Bude! Kada bi se tri potpuno probuđena Bude pojavila u ovome svetu i propovedala Dhammu kao što to čini Blaženi!
Tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan’ti. To bi bilo na korist i sreću mnogih, iz saosećanja prema ovome svetu, za korist i sreću božanskih i ljudskih bića!’
Ekacce devā evamāhaṁsu: Na to neka druga božanstva ovako rekoše:
‘tiṭṭhantu, mārisā, tayo sammāsambuddhā, aho vata, mārisā, dve sammāsambuddhā loke uppajjeyyuṁ dhammañca deseyyuṁ yathariva bhagavā. ’Zaboravite, časna gospodo, na tri potpuno probuđena Bude! Kada bi se dva potpuno probuđena Bude pojavila u ovome svetu i propovedala Dhammu kao što to čini Blaženi!
Tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan’ti. To bi bilo za dobrobit i sreću mnogih, iz saosećanja za ovaj svet, za dobrobit, blagostanje i sreću božanskih i ljudskih bića!’
Evaṁ vutte, bhante, sakko devānamindo deve tāvatiṁse etadavoca: Kada je Sakka, gospodar bogova, ovo čuo, ovako reče božanstvima trideset trojice:
‘aṭṭhānaṁ kho etaṁ, mārisā, anavakāso, yaṁ ekissā lokadhātuyā dve arahanto sammāsambuddhā apubbaṁ acarimaṁ uppajjeyyuṁ, netaṁ ṭhānaṁ vijjati. ’Nemoguće je, časna gospodo, ne može se dogoditi da se u jednom svetu u isto vreme pojave dva plemenita, dva potpuno probuđena bića, tako nešto ne postoji.
Aho vata, mārisā, so bhagavā appābādho appātaṅko ciraṁ dīghamaddhānaṁ tiṭṭheyya. Ah, neka nam samo Blaženi poživi na dugo vremena, bez bolesti, u zdravlju!
Tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan’ti. To bi bilo na korist i sreću mnogih, iz saosećanja prema ovome svetu, na korist i sreću božanskih i ljudskih bića!’
Atha kho, bhante, yenatthena devā tāvatiṁsā sudhammāyaṁ sabhāyaṁ sannisinnā honti sannipatitā, taṁ atthaṁ cintayitvā taṁ atthaṁ mantayitvā vuttavacanāpi taṁ cattāro mahārājāno tasmiṁ atthe honti. A onda, kada su božanstva trideset trojice promislila i prodiskutovala o stvarima zbog kojih su se okupila u Dvorani pravednosti, posavetovaše i uputiše o svemu tome četiri velika kralja,
Paccānusiṭṭhavacanāpi taṁ cattāro mahārājāno tasmiṁ atthe honti, sakesu sakesu āsanesu ṭhitā avipakkantā. te nastaviše svako da sedi na svom mestu, nisu odlazila.
Te vuttavākyā rājāno, Kraljevi su čuli šta je rečeno,
paṭiggayhānusāsaniṁ; primili dobre savete;
Vippasannamanā santā, uma jasnog i mirnog,
aṭṭhaṁsu samhi āsaneti. svaki na svome mestu ostade.
Atha kho, bhante, uttarāya disāya uḷāro āloko sañjāyi, obhāso pāturahosi atikkammeva devānaṁ devānubhāvaṁ. Onda se iz pravca severa pojavi snažna svetlost koja nadmašuje sjaj božanstava.
Atha kho, bhante, sakko devānamindo deve tāvatiṁse āmantesi: Na to Sakka, vladar bogova, reče božanstvima trideset trojice:
‘yathā kho, mārisā, nimittāni dissanti, uḷāro āloko sañjāyati, obhāso pātubhavati, brahmā pātubhavissati; „Časna gospodo, znak koji vidite, snažna svetlost koja se rađa, sjaj koji je vidljiv, to Brahma postaje vidljiv;
brahmuno hetaṁ pubbanimittaṁ pātubhāvāya, yadidaṁ āloko sañjāyati obhāso pātubhavatīti. jer to su predznaci njegovog pojavljivanja.
Yathā nimittā dissanti, Kada te znakove vide,
brahmā pātubhavissati; Brahma će se pojaviti.
Brahmuno hetaṁ nimittaṁ, Jer to je (prvi) znak Brahme,
obhāso vipulo mahā’ti. svetlost obilna, velika.
3. Sanaṅkumārakathā 3. O Sanaṅkumāri
Atha kho, bhante, devā tāvatiṁsā yathāsakesu āsanesu nisīdiṁsu: Onda, poštovani, još uvek sedeći na svojim mestima, božanstva trideset trojice rekoše:
‘obhāsametaṁ ñassāma, yaṁvipāko bhavissati, sacchikatvāva naṁ gamissāmā’ti. „Otkrijmo šta je uzrok te svetlosti. I pošto to saznamo, prići ćemo joj.”
Cattāropi mahārājāno yathāsakesu āsanesu nisīdiṁsu: Četiri velika kralj, sedeći na svom mestu, učiniše isto.
‘obhāsametaṁ ñassāma, yaṁvipāko bhavissati, sacchikatvāva naṁ gamissāmā’ti. „Otkrijmo šta je uzrok te svetlosti. I pošto to saznamo, prići ćemo joj.”
Idaṁ sutvā devā tāvatiṁsā ekaggā samāpajjiṁsu: Kad su to čula, božanstva neba trideset trojice im se pridružiše u jedan glas:
‘obhāsametaṁ ñassāma, yaṁvipāko bhavissati, sacchikatvāva naṁ gamissāmā’ti. „Otkrijmo šta je uzrok te svetlosti. I pošto to saznamo, prići ćemo joj.”
Yadā, bhante, brahmā sanaṅkumāro devānaṁ tāvatiṁsānaṁ pātubhavati, oḷārikaṁ attabhāvaṁ abhinimminitvā pātubhavati. Kada god se Brahma Sanaṅkumāra prikazuje božanstvima trideset trojice, on za sebe uzima grublji oblik.
Yo kho pana, bhante, brahmuno pakativaṇṇo, anabhisambhavanīyo so devānaṁ tāvatiṁsānaṁ cakkhupathasmiṁ. Njegov pravi oblik nije vidljiv božanstvima trideset trojice.
Yadā, bhante, brahmā sanaṅkumāro devānaṁ tāvatiṁsānaṁ pātubhavati, so aññe deve atirocati vaṇṇena ceva yasasā ca. Kada god se, poštovani, Brahma Sanaṅkumāra prikazuje božanstvima trideset trojice, on druga božanstva nadmašuje svojom lepotom i sjajem.
Seyyathāpi, bhante, so vaṇṇo viggaho mānusaṁ viggahaṁ atirocati; Baš kao što telo od zlata nadmašuje ljudsko,
evameva kho, bhante, yadā brahmā sanaṅkumāro devānaṁ tāvatiṁsānaṁ pātubhavati, so aññe deve atirocati vaṇṇena ceva yasasā ca. isto tako, kada god se Brahma Sanaṅkumāra prikazuje božanstvima trideset trojice, on druga božanstva nadmašuje svojom lepotom i sjajem.
Yadā, bhante, brahmā sanaṅkumāro devānaṁ tāvatiṁsānaṁ pātubhavati, na tassaṁ parisāyaṁ koci devo abhivādeti vā paccuṭṭheti vā āsanena vā nimanteti. Kada god se Brahma Sanaṅkumāra prikazuje božanstvima trideset trojice, nijedno božanstvo u toj grupi mu se ne klanja, ne ustaje iz poštovanja, niti ga poziva da sedne na njegovo mesto.
Sabbeva tuṇhībhūtā pañjalikā pallaṅkena nisīdanti: Sva sede u tišini, sklopljenih dlanova, svako na svojoj sofi, razmišljajući:
‘yassadāni devassa pallaṅkaṁ icchissati brahmā sanaṅkumāro, tassa devassa pallaṅke nisīdissatī’ti. „Na čiju god sofu Brahma Sanaṅkumāro želi da sedne, on će tu i sesti.”
Yassa kho pana, bhante, devassa brahmā sanaṅkumāro pallaṅke nisīdati, uḷāraṁ so labhati devo vedapaṭilābhaṁ, uḷāraṁ so labhati devo somanassapaṭilābhaṁ. Na čiju god sofu Brahma Sanaṅkumāro da sedne, to božanstvo biva obuzeto velikim ushićenjem, biva obuzeto velikom srećom.
Seyyathāpi, bhante, rājā khattiyo muddhāvasitto adhunābhisitto rajjena, uḷāraṁ so labhati vedapaṭilābhaṁ, uḷāraṁ so labhati somanassapaṭilābhaṁ; Baš kao što plemeniti kralj, valjano miropomazan, na dan krunisanja biva obuzet velikim ushićenjem, biva obuzet velikom srećom,
evameva kho, bhante, yassa devassa brahmā sanaṅkumāro pallaṅke nisīdati, uḷāraṁ so labhati devo vedapaṭilābhaṁ, uḷāraṁ so labhati devo somanassapaṭilābhaṁ. isto tako na čiju god sofu Brahmā Sanaṅkumāro da sedne, to božanstvo biva obuzeto velikim ushićenjem, biva obuzeto velikom srećom.
Atha, bhante, brahmā sanaṅkumāro devānaṁ tāvatiṁsānaṁ sampasādaṁ viditvā antarahito imāhi gāthāhi anumodi: Onda Brahma Sanaṅkumāra, videvši radost božanstava trideset trojice, obrati im se ovim stihovima:
‘Modanti vata bho devā, „O kako se raduju božanstva trideset trojice,
tāvatiṁsā sahindakā; zajedno sa prvim među njima;
Tathāgataṁ namassantā, oni slave Tathāgatu
dhammassa ca sudhammataṁ. i izvrsnost njegovog učenja.
Nave deve ca passantā, Vide novopridošla božanstva,
vaṇṇavante yasassine; prekrasne puti i blistava;
Sugatasmiṁ brahmacariyaṁ, proživevši život svetački pod Srećnim,
caritvāna idhāgate. ona na ovo mesto pristigoše.
Te aññe atirocanti, Druge oni nadmašuju,
vaṇṇena yasasāyunā; lepotom, slavom i životnim vekom;
Sāvakā bhūripaññassa, Ovde su istaknuti učenici
visesūpagatā idha. onoga čija mudrost je bezmerna.
Idaṁ disvāna nandanti, Videvši to, božanstva se raduju,
tāvatiṁsā sahindakā; zajedno sa prvim među njima;
Tathāgataṁ namassantā, oni slave Tathāgatu
dhammassa ca sudhammatan’ti. i izvrsnost njegovog učenja.’
Imamatthaṁ, bhante, brahmā sanaṅkumāro abhāsittha. To je, poštovani, značenje onoga što je govorio Brahmā Sanaṅkumāra.
Imamatthaṁ, bhante, brahmuno sanaṅkumārassa bhāsato aṭṭhaṅgasamannāgato saro hoti vissaṭṭho ca viññeyyo ca mañju ca savanīyo ca bindu ca avisārī ca gambhīro ca ninnādī ca. I dok je to govorio, njegov glas imao je osam kvaliteta. Bio je jasan, lako razumljiv, privlačan, prijatan za uho, pun, neiskrivljen, dubok i rezonantan.
Yathāparisaṁ kho pana, bhante, brahmā sanaṅkumāro sarena viññāpeti, na cassa bahiddhā parisāya ghoso niccharati. Kada se Brahmā Sanaṅkumāro obraća nekoj zajednici, ništa od tog glasa ne stiže do neke druge zajednice (izvan ove prve).
Yassa kho pana, bhante, evaṁ aṭṭhaṅgasamannāgato saro hoti, so vuccati ‘brahmassaro’ti. I čiji god glas da ima ovih osam kvaliteta, taj se naziva „glasom Brahme”.
Atha kho, bhante, devā tāvatiṁsā brahmānaṁ sanaṅkumāraṁ etadavocuṁ: Kad su to čula, božanstva neba trideset trojice mu ovako odgovoriše:
‘sādhu, mahābrahme, etadeva mayaṁ saṅkhāya modāma; ‘Odlično, o veliki Brahmo, naša se zajednica raduje tome što je rečeno.
atthi ca sakkena devānamindena tassa bhagavato aṭṭha yathābhuccā vaṇṇā bhāsitā; Sakka, predvodnik bogova, nam je opisao osam istinskih kvaliteta Blaženog.
te ca mayaṁ saṅkhāya modāmā’ti. Tome se takođe radujemo.’
4. Aṭṭhayathābhuccavaṇṇa 4. Osam istinskih pohvala
Atha, bhante, brahmā sanaṅkumāro sakkaṁ devānamindaṁ etadavoca: Na to Brahma Sanaṅkumāra reče Sakki:
‘sādhu, devānaminda, mayampi tassa bhagavato aṭṭha yathābhucce vaṇṇe suṇeyyāmā’ti. ’E pa, predvodniče bogova, mogu li i ja da čujem o tih osam istinskih kvaliteta Blaženog?’
‘Evaṁ, mahābrahme’ti kho, bhante, sakko devānamindo brahmuno sanaṅkumārassa bhagavato aṭṭha yathābhucce vaṇṇe payirudāhāsi. ’Naravno, veliki Brahmo.’ I Sakka objavi Brahmi Sanaṅkumāri osam istinskih kvaliteta Blaženog.
‘Taṁ kiṁ maññati, bhavaṁ mahābrahmā?
Yāvañca so bhagavā bahujanahitāya paṭipanno bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṁ.
Evaṁ bahujanahitāya paṭipannaṁ bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṁ imināpaṅgena samannāgataṁ satthāraṁ neva atītaṁse samanupassāma, na panetarahi, aññatra tena bhagavatā.
Svākkhāto kho pana tena bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opaneyyiko paccattaṁ veditabbo viññūhi.
Evaṁ opaneyyikassa dhammassa desetāraṁ imināpaṅgena samannāgataṁ satthāraṁ neva atītaṁse samanupassāma, na panetarahi, aññatra tena bhagavatā.
“Idaṁ kusalan”ti kho pana tena bhagavatā supaññattaṁ, “idaṁ akusalan”ti supaññattaṁ, “idaṁ sāvajjaṁ idaṁ anavajjaṁ, idaṁ sevitabbaṁ idaṁ na sevitabbaṁ, idaṁ hīnaṁ idaṁ paṇītaṁ, idaṁ kaṇhasukkasappaṭibhāgan”ti supaññattaṁ.
Evaṁ kusalākusalasāvajjānavajjasevitabbāsevitabbahīnapaṇītakaṇhasukkasappaṭibhāgānaṁ dhammānaṁ paññāpetāraṁ.
Imināpaṅgena samannāgataṁ satthāraṁ neva atītaṁse samanupassāma, na panetarahi, aññatra tena bhagavatā.
Supaññattā kho pana tena bhagavatā sāvakānaṁ nibbānagāminī paṭipadā saṁsandati nibbānañca paṭipadā ca.
Seyyathāpi nāma gaṅgodakaṁ yamunodakena saṁsandati sameti;
evameva supaññattā tena bhagavatā sāvakānaṁ nibbānagāminī paṭipadā saṁsandati nibbānañca paṭipadā ca.
Evaṁ nibbānagāminiyā paṭipadāya paññāpetāraṁ imināpaṅgena samannāgataṁ satthāraṁ neva atītaṁse samanupassāma, na panetarahi, aññatra tena bhagavatā.
Abhinipphanno kho pana tassa bhagavato lābho abhinipphanno siloko, yāva maññe khattiyā sampiyāyamānarūpā viharanti.
Vigatamado kho pana so bhagavā āhāraṁ āhāreti.
Evaṁ vigatamadaṁ āhāraṁ āharayamānaṁ imināpaṅgena samannāgataṁ satthāraṁ neva atītaṁse samanupassāma, na panetarahi, aññatra tena bhagavatā.
Laddhasahāyo kho pana so bhagavā sekhānañceva paṭipannānaṁ khīṇāsavānañca vusitavataṁ, te bhagavā apanujja ekārāmataṁ anuyutto viharati.
Evaṁ ekārāmataṁ anuyuttaṁ imināpaṅgena samannāgataṁ satthāraṁ neva atītaṁse samanupassāma, na panetarahi, aññatra tena bhagavatā.
Yathāvādī kho pana so bhagavā tathākārī, yathākārī tathāvādī;
iti yathāvādī tathākārī, yathākārī tathāvādī.
Evaṁ dhammānudhammappaṭippannaṁ imināpaṅgena samannāgataṁ satthāraṁ neva atītaṁse samanupassāma, na panetarahi, aññatra tena bhagavatā.
Tiṇṇavicikiccho kho pana so bhagavā vigatakathaṅkatho pariyositasaṅkappo ajjhāsayaṁ ādibrahmacariyaṁ.
Evaṁ tiṇṇavicikicchaṁ vigatakathaṅkathaṁ pariyositasaṅkappaṁ ajjhāsayaṁ ādibrahmacariyaṁ.
Imināpaṅgena samannāgataṁ satthāraṁ neva atītaṁse samanupassāma, na panetarahi, aññatra tena bhagavatā’ti.
Ime kho, bhante, sakko devānamindo brahmuno sanaṅkumārassa bhagavato aṭṭha yathābhucce vaṇṇe payirudāhāsi.
Tena sudaṁ, bhante, brahmā sanaṅkumāro attamano hoti pamudito pītisomanassajāto bhagavato aṭṭha yathābhucce vaṇṇe sutvā. Kada je to čuo, Brahmā Sanaṅkumāra postade još više obradovan, oduševljen, ushićen i radostan zbog osam istinskih kvaliteta Blaženog.
Atha, bhante, brahmā sanaṅkumāro oḷārikaṁ attabhāvaṁ abhinimminitvā kumāravaṇṇī hutvā pañcasikho devānaṁ tāvatiṁsānaṁ pāturahosi. Onda Brahmā Sanaṅkumāra za sebe uze grublji oblik, pojavi se u obliku mladog Pañćasikhe, i tako se pojavi božanstvima trideset trojice.
So vehāsaṁ abbhuggantvā ākāse antalikkhe pallaṅkena nisīdi. Izdigavši se, sedeo je u vazduhu ukrštenih nogu,
Seyyathāpi, bhante, balavā puriso supaccatthate vā pallaṅke same vā bhūmibhāge pallaṅkena nisīdeyya; baš kao što bi snažan čovek mogao sedeti ukrštenih nogu na dobro postavljenoj sofi ili na ravnoj zemlji.
evameva kho, bhante, brahmā sanaṅkumāro vehāsaṁ abbhuggantvā ākāse antalikkhe pallaṅkena nisīditvā deve tāvatiṁse āmantesi: I tako se on obrati božanstvima trideset trojice:
5. Govindabrāhmaṇavatthu 5. Priča o Govindi
‘Taṁ kiṁ maññanti, bhonto devā tāvatiṁsā, yāva dīgharattaṁ mahāpaññova so bhagavā ahosi. ’Šta mislite vi, božanstva trideset trojice, kolika je mudrost Blaženog?
Bhūtapubbaṁ, bho, rājā disampati nāma ahosi. Jednom davno živeo je kralj po imenu Disampati.
Disampatissa rañño govindo nāma brāhmaṇo purohito ahosi. I imao je brahmanskog savetnika po imenu Govinda.
Disampatissa rañño reṇu nāma kumāro putto ahosi. Imao je i sina po imenu Reṇu,
Govindassa brāhmaṇassa jotipālo nāma māṇavo putto ahosi. a sin brahmana Govinde bio je Đotipāla.
Iti reṇu ca rājaputto jotipālo ca māṇavo aññe ca cha khattiyā iccete aṭṭha sahāyā ahesuṁ. I tako su Reṇu i Đotipāla, zajedno sa još šest plemića, činili grupu od osam prijatelja.
Atha kho, bho, ahorattānaṁ accayena govindo brāhmaṇo kālamakāsi. No, posle izvesnog vremena brahman Govinda preminu.
Govinde brāhmaṇe kālaṅkate rājā disampati paridevesi: Kralj Disampati je bio ophrvan tugom, te reče:
“yasmiṁ vata, bho, mayaṁ samaye govinde brāhmaṇe sabbakiccāni sammā vossajjitvā pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricārema, tasmiṁ no samaye govindo brāhmaṇo kālaṅkato”ti. „Ah, upravo kad sam sve svoje dužnosti predao u ruke brahmanu Govindi i prepustio se uživanjima u zadovoljstvima pet čula, upravo tada je brahman Govinda preminuo!”
Evaṁ vutte, bho, reṇu rājaputto rājānaṁ disampatiṁ etadavoca: Kada je ovo bilo izgovoreno, mladi princ Reṇu reče kralju Disampatiju:
“mā kho tvaṁ, deva, govinde brāhmaṇe kālaṅkate atibāḷhaṁ paridevesi. „Vaše visočanstvo, ne tugujte toliko nad smrću brahmana Govinde.
Atthi, deva, govindassa brāhmaṇassa jotipālo nāma māṇavo putto paṇḍitataro ceva pitarā, alamatthadasataro ceva pitarā; Tu je njegov sin Đotipāla, koji oca nadmašuje u mudrosti.
yepissa pitā atthe anusāsi, tepi jotipālasseva māṇavassa anusāsaniyā”ti. U čemu god je brahman Govinda bio u stanju da vas savetuje, u tome će biti u stanju da vas savetuje i mladi Đotipāla.”
“Evaṁ, kumārā”ti? „Zaista tako misliš, moj prinče?”
“Evaṁ, devā”ti. „Da, vaše visočanstvo.”
6. Mahāgovindavatthu 6. Priča o velikom pastiru
Atha kho, bho, rājā disampati aññataraṁ purisaṁ āmantesi: Onda kralj Disampati reče jednom od svojih ljudi:
“ehi tvaṁ, ambho purisa, yena jotipālo māṇavo tenupasaṅkama; upasaṅkamitvā jotipālaṁ māṇavaṁ evaṁ vadehi: „Hajde, dobri čoveče, idi do mladog Đotipāle i kažu mu ovako:
‘bhavamatthu bhavantaṁ jotipālaṁ, rājā disampati bhavantaṁ jotipālaṁ māṇavaṁ āmantayati, rājā disampati bhoto jotipālassa māṇavassa dassanakāmo’”ti. ’Nadam se da je poštovani Đotipāla dobro. Kralj Disampati želi da ga vidi’.”
“Evaṁ, devā”ti kho, bho, so puriso disampatissa rañño paṭissutvā yena jotipālo māṇavo tenupasaṅkami; upasaṅkamitvā jotipālaṁ māṇavaṁ etadavoca: „Da, vaše visočanstvo,” odgovori onaj čovek, otide do mladog Đotipale i učini kako je od njega traženo.
“bhavamatthu bhavantaṁ jotipālaṁ, rājā disampati bhavantaṁ jotipālaṁ māṇavaṁ āmantayati, rājā disampati bhoto jotipālassa māṇavassa dassanakāmo”ti.
“Evaṁ, bho”ti kho, bho, jotipālo māṇavo tassa purisassa paṭissutvā yena rājā disampati tenupasaṅkami; upasaṅkamitvā disampatinā raññā saddhiṁ sammodi; Onda Đotipāla dođe do kralja, pozdravi se sa njim
sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho, bho, jotipālaṁ māṇavaṁ rājā disampati etadavoca: i sede sa strane. A kralj mu ovako reče:
“anusāsatu no bhavaṁ jotipālo, mā no bhavaṁ jotipālo anusāsaniyā paccabyāhāsi. „Budi moj savetnik, vrli Đotipāla. Nemoj da me odbiješ.
Pettike taṁ ṭhāne ṭhapessāmi, govindiye abhisiñcissāmī”ti. Postaviću te na mesto tvoga oca i učiniti da ti budeš Govinda.”
“Evaṁ, bho”ti kho, bho, so jotipālo māṇavo disampatissa rañño paccassosi. „Da, vaše visočanstvo„, odgovori Đotipāla,
Atha kho, bho, rājā disampati jotipālaṁ māṇavaṁ govindiye abhisiñci, taṁ pettike ṭhāne ṭhapesi. a ovaj ga učini Govindom, umesto njegovog oca.
Abhisitto jotipālo māṇavo govindiye pettike ṭhāne ṭhapito yepissa pitā atthe anusāsi tepi atthe anusāsati, yepissa pitā atthe nānusāsi tepi atthe anusāsati; Na taj način, u svakoj stvari u kojoj je njegov otac savetovao kralja, u toj ga je sada savetovao mladi Đotopāla. Ali isto tako ga je savetovao i u onima u kojima njegov otac nije bio uključen.
yepissa pitā kammante abhisambhosi tepi kammante abhisambhoti, yepissa pitā kammante nābhisambhosi tepi kammante abhisambhoti. Svaku stvar koju je njegov otac organizovao, nju je sada organizovao mladi Đotopāla. Ali isto tako je organizovao i one koje njegov otac nije organizovao.
Tamenaṁ manussā evamāhaṁsu: Kada su ljudi to videli, rekoše:
“govindo vata, bho, brāhmaṇo, mahāgovindo vata, bho, brāhmaṇo”ti. ’Ah, ovaj monah je Govinda, on je Mahāgovinda!’
Iminā kho evaṁ, bho, pariyāyena jotipālassa māṇavassa govindo mahāgovindotveva samaññā udapādi. Na taj način, poštovani gospodine, mladi Đotipāla postade Mahāgovinda.
6.1. Rajjasaṁvibhajana 6.1. Podela kraljevstva
Atha kho, bho, mahāgovindo brāhmaṇo yena te cha khattiyā tenupasaṅkami; upasaṅkamitvā te cha khattiye etadavoca: Potom Mahāgovinda dođe do onih šest plemića i reče im:
“disampati kho, bho, rājā jiṇṇo vuddho mahallako addhagato vayoanuppatto, ko nu kho pana, bho, jānāti jīvitaṁ? ’Kralj Disampati je star, u godinama, starac, poodmakle dobi, približava se kraju života. Ko zna koliko će još dugo živeti?
Ṭhānaṁ kho panetaṁ vijjati, yaṁ disampatimhi raññe kālaṅkate rājakattāro reṇuṁ rājaputtaṁ rajje abhisiñceyyuṁ. Vrlo je moguće da će princ Reṇu biti krunisan kao novi kralj.
Āyantu, bhonto, yena reṇu rājaputto tenupasaṅkamatha; upasaṅkamitvā reṇuṁ rājaputtaṁ evaṁ vadetha: Hajde, gospodo, otidite do princa Reṇua i ovako mu recite:
‘mayaṁ kho bhoto reṇussa sahāyā piyā manāpā appaṭikūlā, yaṁsukho bhavaṁ taṁsukhā mayaṁ, yaṁdukkho bhavaṁ taṁdukkhā mayaṁ. „Prinče, mi smo vaši prijatelji, bliski, dragi, želimo vam dobro. Delili smo sa vama i dobre i loše trenutke.
Disampati kho, bho, rājā jiṇṇo vuddho mahallako addhagato vayoanuppatto, ko nu kho pana, bho, jānāti jīvitaṁ? Kralj Disampati je star, u godinama, starac, poodmakle dobi, približava se kraju života. Ko zna koliko će još dugo živeti?
Ṭhānaṁ kho panetaṁ vijjati, yaṁ disampatimhi raññe kālaṅkate rājakattāro bhavantaṁ reṇuṁ rajje abhisiñceyyuṁ. Vrlo je moguće da ćete vi biti krunisani kao novi kralj.
Sace bhavaṁ reṇu rajjaṁ labhetha, saṁvibhajetha no rajjenā’”ti. Ako vi nasledite kraljevstvo, podelite ga sa nama’.”
“Evaṁ, bho”ti kho, bho, te cha khattiyā mahāgovindassa brāhmaṇassa paṭissutvā yena reṇu rājaputto tenupasaṅkamiṁsu; upasaṅkamitvā reṇuṁ rājaputtaṁ etadavocuṁ: „Da, poštovani gospodine,” odgovoriše plemići i odoše do princa. Kada su stigli,
“mayaṁ kho bhoto reṇussa sahāyā piyā manāpā appaṭikūlā; izneše mu kako je dogovoreno, a princ Reṇu na to reče:
yaṁsukho bhavaṁ taṁsukhā mayaṁ, yaṁdukkho bhavaṁ taṁdukkhā mayaṁ.
Disampati kho, bho, rājā jiṇṇo vuddho mahallako addhagato vayoanuppatto, ko nu kho pana bho jānāti jīvitaṁ?
Ṭhānaṁ kho panetaṁ vijjati, yaṁ disampatimhi raññe kālaṅkate rājakattāro bhavantaṁ reṇuṁ rajje abhisiñceyyuṁ.
Sace bhavaṁ reṇu rajjaṁ labhetha, saṁvibhajetha no rajjenā”ti.
“Ko nu kho, bho, añño mama vijite sukho bhavetha, aññatra bhavantebhi? ’Vi ste moji prijatelji, ko drugi u ovom kraljevstbu bi trebalo da bude srećan ako ne vi?
Sacāhaṁ, bho, rajjaṁ labhissāmi, saṁvibhajissāmi vo rajjenā”ti. Ako meni pripadne kraljevstvo, podeliću ga sa vama.”
Atha kho, bho, ahorattānaṁ accayena rājā disampati kālamakāsi. I zaista posle izvesnog vreme umre kralj Disampati.
Disampatimhi raññe kālaṅkate rājakattāro reṇuṁ rājaputtaṁ rajje abhisiñciṁsu. Posle smrti, princ Reṇu bi krunisan za novog kralja.
Abhisitto reṇu rajjena pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreti. Tako je on sada uživao u zadovoljstvima pet čula.
Atha kho, bho, mahāgovindo brāhmaṇo yena te cha khattiyā tenupasaṅkami; upasaṅkamitvā te cha khattiye etadavoca: A Mahāgovinda otide do onih šest plemića i reče im:
“disampati kho, bho, rājā kālaṅkato. „Kralj Disampati je umro.
Abhisitto reṇu rajjena pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreti. A kralj Reṇu sada uživa u zadovoljstvima pet čula.
Ko nu kho pana, bho, jānāti, madanīyā kāmā? Svako zna koliko ta zadovoljstva mogu da zavedu.
Āyantu, bhonto, yena reṇu rājā tenupasaṅkamatha; upasaṅkamitvā reṇuṁ rājānaṁ evaṁ vadetha: Hajde, gospodo, idite do princa Reṇua i recite mu:
‘disampati kho, bho, rājā kālaṅkato, abhisitto bhavaṁ reṇu rajjena, sarati bhavaṁ taṁ vacanan’”ti? ’Vaše visočanstvo, kralj Disampati je umro. Vrli Reṇu je nasledio kraljevstvo. Visočanstvo, da li se sećate svog obećanja?
“Evaṁ, bho”ti kho, bho, te cha khattiyā mahāgovindassa brāhmaṇassa paṭissutvā yena reṇu rājā tenupasaṅkamiṁsu; upasaṅkamitvā reṇuṁ rājānaṁ etadavocuṁ: „Da, poštovani gospodine,” odgovoriše plemići i odoše do princa. Kada su stigli, rekoše mu:
“disampati kho, bho, rājā kālaṅkato, abhisitto bhavaṁ reṇu rajjena, sarati bhavaṁ taṁ vacanan”ti? „Vaše visočanstvo, kralj Disampati je umro. Vi ste nasledili kraljevstvo. Visočanstvo, da li se sećate svog obećanja?”
“Sarāmahaṁ, bho, taṁ vacanaṁ. „Gospodo, sećam se svog obećanja.
Ko nu kho, bho, pahoti imaṁ mahāpathaviṁ uttarena āyataṁ dakkhiṇena sakaṭamukhaṁ sattadhā samaṁ suvibhattaṁ vibhajitun”ti? Ko bi mogao da podeli na sedam delova ovu veliku zemlju, tako široku na severu i tako usku na jugu, skoro koliko je široka obična zaprega?”
“Ko nu kho, bho, añño pahoti, aññatra mahāgovindena brāhmaṇenā”ti? „Ko bolje, nego Mahāgovinda?”
Atha kho, bho, reṇu rājā aññataraṁ purisaṁ āmantesi: Na to kralj Reṇu jednom od svojih ljudi:
“ehi tvaṁ, ambho purisa, yena mahāgovindo brāhmaṇo tenupasaṅkama; upasaṅkamitvā mahāgovindaṁ brāhmaṇaṁ evaṁ vadehi: „Hajde, dobri čoveče, idi do Mahāgovinde i reci mu:
‘rājā taṁ, bhante, reṇu āmantetī’”ti. ’Gospodine, kralj vas zove’.”
“Evaṁ, devā”ti kho, bho, so puriso reṇussa rañño paṭissutvā yena mahāgovindo brāhmaṇo tenupasaṅkami; upasaṅkamitvā mahāgovindaṁ brāhmaṇaṁ etadavoca: „Da, vaše visočanstvo,” reče onaj čovek i učini kako je od njega traženo.
“rājā taṁ, bhante, reṇu āmantetī”ti.
“Evaṁ, bho”ti kho, bho, mahāgovindo brāhmaṇo tassa purisassa paṭissutvā yena reṇu rājā tenupasaṅkami; upasaṅkamitvā reṇunā raññā saddhiṁ sammodi. Onda Mahāgovinda dođe do kralja i ljubazno se pozdravi sa njim.
Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho, bho, mahāgovindaṁ brāhmaṇaṁ reṇu rājā etadavoca: Kada taj učtivi i prijateljski razgovor bi završen, sede on sa strane. Dok je tako sedeo, kralj Reṇu mu reče:
“etu, bhavaṁ govindo imaṁ mahāpathaviṁ uttarena āyataṁ dakkhiṇena sakaṭamukhaṁ sattadhā samaṁ suvibhattaṁ vibhajatū”ti. „Hajde, Mahāgovinda, podeli na sedam jednakih delova ovu veliku zemlju, tako široku na severu i tako usku na jugu, skoro koliko je široka obična zaprega.”
“Evaṁ, bho”ti kho bho mahāgovindo brāhmaṇo reṇussa rañño paṭissutvā imaṁ mahāpathaviṁ uttarena āyataṁ dakkhiṇena sakaṭamukhaṁ sattadhā samaṁ suvibhattaṁ vibhaji. „Da, vaše visočanstvo,” odgovori Mahāgovinda i učini kako je od njega traženo.
Sabbāni sakaṭamukhāni paṭṭhapesi.
Tatra sudaṁ majjhe reṇussa rañño janapado hoti. Tako se zemlja kralja Reṇua sada nalazila u sredini.
Dantapuraṁ kaliṅgānaṁ, Dantapura za Kaliṅge
assakānañca potanaṁ; i Potana za Assake,
Mahesayaṁ avantīnaṁ, Mahesaya za Avantije
sovīrānañca rorukaṁ. i Roruka za Sovīre.
Mithilā ca videhānaṁ, Mithila za Videhe
campā aṅgesu māpitā; i Ćampa stvorena za Aṅge.
Bārāṇasī ca kāsīnaṁ, Bārānasi za Kāsīje,
ete govindamāpitāti. sve njih stvori Mahāgovinda.
Atha kho, bho, te cha khattiyā yathāsakena lābhena attamanā ahesuṁ paripuṇṇasaṅkappā: Svih šest plemića bili su ushićeni onim što su dobili, jer su njihove želje bile ispunjene.
“yaṁ vata no ahosi icchitaṁ, yaṁ ākaṅkhitaṁ, yaṁ adhippetaṁ, yaṁ abhipatthitaṁ, taṁ no laddhan”ti. „Ah, ono što smo želeli, priželjkivali, za čim smo žudeli, čemu smo se nadali, to smo dobili!”
Sattabhū brahmadatto ca, Sattabhū i Brahmadatto,
vessabhū bharato saha; Vessabhū sa Bharatom,
Reṇu dve dhataraṭṭhā ca, Reṇu i dva Dhataraṭṭhe,
tadāsuṁ satta bhāradhāti. to je sedam Bhārata.
Paṭhamabhāṇavāro niṭṭhito.
6.2. Kittisaddaabbhuggamana 6.2. Dobar glas
Atha kho, bho, te cha khattiyā yena mahāgovindo brāhmaṇo tenupasaṅkamiṁsu; upasaṅkamitvā mahāgovindaṁ brāhmaṇaṁ etadavocuṁ: Onda tih šest plemića odoše do Mahāgovinde i rekoše mu:
“yathā kho bhavaṁ govindo reṇussa rañño sahāyo piyo manāpo appaṭikūlo. „Baš kao što je poštovani Mahāgovinda drag, voljen i cenjen prijatelj kralja Reṇua,
Evameva kho bhavaṁ govindo amhākampi sahāyo piyo manāpo appaṭikūlo, anusāsatu no bhavaṁ govindo; isto tako je i naš prijatelj. Budi naš savetnik, Mahāgovinda.
mā no bhavaṁ govindo anusāsaniyā paccabyāhāsī”ti. Nemoj da nas odbiješ.”
“Evaṁ, bho”ti kho mahāgovindo brāhmaṇo tesaṁ channaṁ khattiyānaṁ paccassosi. „U redu, gospodo”, odgovori Mahāgovinda.
Atha kho, bho, mahāgovindo brāhmaṇo satta ca rājāno khattiye muddhāvasitte rajje anusāsi, satta ca brāhmaṇamahāsāle satta ca nhātakasatāni mante vācesi. Tako je savetovao svih sedam krunisanih kraljeva, i naučio je sedam imućnih brahmana i sedam stotina njihovih svršenih učenika kako da recituju himne.
Atha kho, bho, mahāgovindassa brāhmaṇassa aparena samayena evaṁ kalyāṇo kittisaddo abbhuggacchi: Tako se dobar glas proširio o Mahāgovindi:
“sakkhi mahāgovindo brāhmaṇo brahmānaṁ passati, sakkhi mahāgovindo brāhmaṇo brahmunā sākaccheti sallapati mantetī”ti. „Mahāgovinda vidi Brahmu, Mahāgovinda razgovara, diskutuje i savetuje sa Brahmom licem u lice!”
Atha kho, bho, mahāgovindassa brāhmaṇassa etadahosi: I tako Mahāgovinda jednom pomisli:
“mayhaṁ kho evaṁ kalyāṇo kittisaddo abbhuggato: „Dobar glas se proširio o meni
‘sakkhi mahāgovindo brāhmaṇo brahmānaṁ passati, sakkhi mahāgovindo brāhmaṇo brahmunā sākaccheti sallapati mantetī’ti. da vidim Brahmu, da razgovaram, diskutujem i savetujem se sa Brahmom licem u lice.
Na kho panāhaṁ brahmānaṁ passāmi, na brahmunā sākacchemi, na brahmunā sallapāmi, na brahmunā mantemi. Ali to nije tačno.
Sutaṁ kho pana metaṁ brāhmaṇānaṁ vuddhānaṁ mahallakānaṁ ācariyapācariyānaṁ bhāsamānānaṁ: No, čuo sam da su u davna vremena, stari brahmani, učitelji učitelja, govorili:
‘yo vassike cattāro māse paṭisallīyati, karuṇaṁ jhānaṁ jhāyati, so brahmānaṁ passati brahmunā sākaccheti brahmunā sallapati brahmunā mantetī’ti. ’Oni koji provedu četiri meseca monsuna u osami, koncentrisani na saosećanje, takvi brahmani vide Brahmu oni razgovaraju, diskutuju i savetuju se sa Brahmom licem u lice’.
Yannūnāhaṁ vassike cattāro māse paṭisallīyeyyaṁ, karuṇaṁ jhānaṁ jhāyeyyan”ti. Kako bi bilo ako bih ja proveo četiri meseca monsuna u osami, koncentrisan na saosećanje?”
Atha kho, bho, mahāgovindo brāhmaṇo yena reṇu rājā tenupasaṅkami; upasaṅkamitvā reṇuṁ rājānaṁ etadavoca: I ode Mahāgovinda do kralja Reṇua i objasni mu o čemu razmišlja:
“mayhaṁ kho, bho, evaṁ kalyāṇo kittisaddo abbhuggato:
‘sakkhi mahāgovindo brāhmaṇo brahmānaṁ passati, sakkhi mahāgovindo brāhmaṇo brahmunā sākaccheti sallapati mantetī’ti.
Na kho panāhaṁ, bho, brahmānaṁ passāmi, na brahmunā sākacchemi, na brahmunā sallapāmi, na brahmunā mantemi.
Sutaṁ kho pana metaṁ brāhmaṇānaṁ vuddhānaṁ mahallakānaṁ ācariyapācariyānaṁ bhāsamānānaṁ:
‘yo vassike cattāro māse paṭisallīyati, karuṇaṁ jhānaṁ jhāyati, so brahmānaṁ passati, brahmunā sākaccheti brahmunā sallapati brahmunā mantetī’ti.
Icchāmahaṁ, bho, vassike cattāro māse paṭisallīyituṁ, karuṇaṁ jhānaṁ jhāyituṁ; „Gospodine, želeo bih da provedem četiri meseca monsuna u osami, koncentrisan na saosećanje.
namhi kenaci upasaṅkamitabbo aññatra ekena bhattābhihārenā”ti. Niko ne bi trebalo da me posećuje, sem osobe koja donosi hranu.”
“Yassadāni bhavaṁ govindo kālaṁ maññatī”ti. „Poštovani, Mahāgovinda, učini kako misliš da treba.”
Atha kho, bho, mahāgovindo brāhmaṇo yena te cha khattiyā tenupasaṅkami; upasaṅkamitvā te cha khattiye etadavoca: Mahāgovinda ode do šest plemića sa istim predlogom, te dobi i od njih saglasnost.
“mayhaṁ kho, bho, evaṁ kalyāṇo kittisaddo abbhuggato:
‘sakkhi mahāgovindo brāhmaṇo brahmānaṁ passati, sakkhi mahāgovindo brāhmaṇo brahmunā sākaccheti sallapati mantetī’ti.
Na kho panāhaṁ, bho, brahmānaṁ passāmi, na brahmunā sākacchemi, na brahmunā sallapāmi, na brahmunā mantemi.
Sutaṁ kho pana metaṁ brāhmaṇānaṁ vuddhānaṁ mahallakānaṁ ācariyapācariyānaṁ bhāsamānānaṁ,
‘yo vassike cattāro māse paṭisallīyati, karuṇaṁ jhānaṁ jhāyati, so brahmānaṁ passati brahmunā sākaccheti brahmunā sallapati brahmunā mantetī’ti.
Icchāmahaṁ, bho, vassike cattāro māse paṭisallīyituṁ, karuṇaṁ jhānaṁ jhāyituṁ;
namhi kenaci upasaṅkamitabbo aññatra ekena bhattābhihārenā”ti.
“Yassadāni bhavaṁ govindo kālaṁ maññatī”ti.
Atha kho, bho, mahāgovindo brāhmaṇo yena te satta ca brāhmaṇamahāsālā satta ca nhātakasatāni tenupasaṅkami; upasaṅkamitvā te satta ca brāhmaṇamahāsāle satta ca nhātakasatāni etadavoca: Potom je posetio sedam imućnih brahmana i sedam stotina njihovih svršenih učenika sa istim predlogom, ali još dodade:
“mayhaṁ kho, bho, evaṁ kalyāṇo kittisaddo abbhuggato:
‘sakkhi mahāgovindo brāhmaṇo brahmānaṁ passati, sakkhi mahāgovindo brāhmaṇo brahmunā sākaccheti sallapati mantetī’ti.
Na kho panāhaṁ, bho, brahmānaṁ passāmi, na brahmunā sākacchemi, na brahmunā sallapāmi, na brahmunā mantemi.
Sutaṁ kho pana metaṁ brāhmaṇānaṁ vuddhānaṁ mahallakānaṁ ācariyapācariyānaṁ bhāsamānānaṁ:
‘yo vassike cattāro māse paṭisallīyati, karuṇaṁ jhānaṁ jhāyati, so brahmānaṁ passati, brahmunā sākaccheti, brahmunā sallapati, brahmunā mantetī’ti.
Tena hi, bho, yathāsute yathāpariyatte mante vitthārena sajjhāyaṁ karotha, aññamaññañca mante vācetha; „Recitujte himne u celini, kako ste ih čuli i zapamtili. Naučite i druge da ih recituju.
icchāmahaṁ, bho, vassike cattāro māse paṭisallīyituṁ, karuṇaṁ jhānaṁ jhāyituṁ; Gospodo, želeo bih da provedem četiri meseca monsuna u osami, koncentrisan na saosećanje.
namhi kenaci upasaṅkamitabbo aññatra ekena bhattābhihārenā”ti. Niko ne bi trebalo da me posećuje, sem osobe koja donosi hranu.”
“Yassadāni bhavaṁ govindo kālaṁ maññatī”ti. „Poštovani, Mahāgovinda, učini kako misliš da treba.”
Atha kho, bho, mahāgovindo brāhmaṇo yena cattārīsā bhariyā sādisiyo tenupasaṅkami; upasaṅkamitvā cattārīsā bhariyā sādisiyo etadavoca: Slično ovome, Mahāgovinda je posetio svojih četrdeset žena, sa istim predlogom, te dobio saglasnost i od njih.
“mayhaṁ kho, bhotī, evaṁ kalyāṇo kittisaddo abbhuggato:
‘sakkhi mahāgovindo brāhmaṇo brahmānaṁ passati, sakkhi mahāgovindo brāhmaṇo brahmunā sākaccheti sallapati mantetī’ti.
Na kho panāhaṁ, bhotī, brahmānaṁ passāmi, na brahmunā sākacchemi, na brahmunā sallapāmi, na brahmunā mantemi.
Sutaṁ kho pana metaṁ brāhmaṇānaṁ vuddhānaṁ mahallakānaṁ ācariyapācariyānaṁ bhāsamānānaṁ
‘yo vassike cattāro māse paṭisallīyati, karuṇaṁ jhānaṁ jhāyati, so brahmānaṁ passati, brahmunā sākaccheti, brahmunā sallapati, brahmunā mantetī’ti,
icchāmahaṁ, bhotī, vassike cattāro māse paṭisallīyituṁ, karuṇaṁ jhānaṁ jhāyituṁ;
namhi kenaci upasaṅkamitabbo aññatra ekena bhattābhihārenā”ti.
“Yassadāni bhavaṁ govindo kālaṁ maññatī”ti.
Atha kho, bho, mahāgovindo brāhmaṇo puratthimena nagarassa navaṁ sandhāgāraṁ kārāpetvā vassike cattāro māse paṭisallīyi, karuṇaṁ jhānaṁ jhāyi; Tako Mahāgovinda dade da se istočno od grada podigne kuća za njega i povuče se tamo tokom naredna četiri meseca, koncentrisan na saosećanje.
nāssudha koci upasaṅkamati aññatra ekena bhattābhihārena. Niko ga nije posećivao, sem osobe koja donosi hranu.
Atha kho, bho, mahāgovindassa brāhmaṇassa catunnaṁ māsānaṁ accayena ahudeva ukkaṇṭhanā ahu paritassanā: Ali posle četiri meseca, brahman Mahāgovinda postade nezadovoljan, postade zabrinut:
“sutaṁ kho pana metaṁ brāhmaṇānaṁ vuddhānaṁ mahallakānaṁ ācariyapācariyānaṁ bhāsamānānaṁ: „Čuo sam da su u davna vremena, stari brahmani, učitelji učitelja, govorili:
‘yo vassike cattāro māse paṭisallīyati, karuṇaṁ jhānaṁ jhāyati, so brahmānaṁ passati, brahmunā sākaccheti brahmunā sallapati brahmunā mantetī’ti. ’Oni koji provedu četiri meseca monsuna u osami, koncentrisani na saosećanje, takvi brahmani vide Brahmu oni razgovaraju, diskutuju i savetuju se sa Brahmom licem u lice’.
Na kho panāhaṁ brahmānaṁ passāmi, na brahmunā sākacchemi na brahmunā sallapāmi na brahmunā mantemī”ti. Ali ja ne vidim Brahmu, ne razgovaram, ne diskutujem i ne savetujem se sa Brahmom licem u lice.”
6.3. Brahmunāsākacchā 6.3. Razgovor sa Brahmom
Atha kho, bho, brahmā sanaṅkumāro mahāgovindassa brāhmaṇassa cetasā cetoparivitakkamaññāya—seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ samiñjeyya; evameva—brahmaloke antarahito mahāgovindassa brāhmaṇassa sammukhe pāturahosi. A Brahma Sanaṅkumāra, razumevši o čemu Mahāgovinda razmišlja, nestade iz Brahma sveta i pojavi se pred njim, tako brzo kao što bi snažan čovek ispružio savijenu ruku ili savio ispruženu ruku.
Atha kho, bho, mahāgovindassa brāhmaṇassa ahudeva bhayaṁ ahu chambhitattaṁ ahu lomahaṁso yathā taṁ adiṭṭhapubbaṁ rūpaṁ disvā. I brahman Mahāgovinda postade prestrašen, šokiran, tako da mu se kosa na glavi nakostrešila, gledajući pojavu kakvu nikada do tada nije video.
Atha kho, bho, mahāgovindo brāhmaṇo bhīto saṁviggo lomahaṭṭhajāto brahmānaṁ sanaṅkumāraṁ gāthāya ajjhabhāsi: Tako prestravljen, brahman Mahāgovinda se obrati Brahmi Sanaṅkumāri u stihovima:
“Vaṇṇavā yasavā sirimā, „Tako lepi, sjajni i veličanstveni,
ko nu tvamasi mārisa; ko ste vi, časni gospodine?
Ajānantā taṁ pucchāma, U neznanju vas pitam,
kathaṁ jānemu taṁ mayan”ti. kako da vas raspoznam.”
“Maṁ ve kumāraṁ jānanti, „Zaista, u nebeskom svetu
brahmaloke sanantanaṁ; znaju me kao ’Večnog mladića’.
Sabbe jānanti maṁ devā, Tako me svi bogovi znaju,
evaṁ govinda jānahi”. Govinda, tako me i ti znaj.”
“Āsanaṁ udakaṁ pajjaṁ, „Mesto da sedne, voda za pranje nogu
madhusākañca brahmuno; i osveženje neko za Brahmu.
Agghe bhavantaṁ pucchāma, Ponizno vas molim, gospodine,
agghaṁ kurutu no bhavaṁ”. da prihvatite ove ponude.”
“Paṭiggaṇhāma te agghaṁ, „Prihvatam tvoje ponude,
yaṁ tvaṁ govinda bhāsasi; to o čemu Govinda govori,
Diṭṭhadhammahitatthāya, za dobrobit ovoga sveta
samparāya sukhāya ca; i za sreću u budućnosti.
Katāvakāso pucchassu, Ovo je prilika za tebe
yaṁ kiñci abhipatthitan”ti. da pitaš ono što želiš.”
Atha kho, bho, mahāgovindassa brāhmaṇassa etadahosi: I pomisli brahman Mahāgovinda:
“katāvakāso khomhi brahmunā sanaṅkumārena. „Dobih priliku od Brahme Sanaṅkumāre.
Kiṁ nu kho ahaṁ brahmānaṁ sanaṅkumāraṁ puccheyyaṁ diṭṭhadhammikaṁ vā atthaṁ samparāyikaṁ vā”ti? Da li da ga pitam o dobrobiti u ovom svetu ili u narednom?”
Atha kho, bho, mahāgovindassa brāhmaṇassa etadahosi: I još pomisli Mahāgovinda:
“kusalo kho ahaṁ diṭṭhadhammikānaṁ atthānaṁ, aññepi maṁ diṭṭhadhammikaṁ atthaṁ pucchanti. „Dobro znam šta je dobrobit u ovome svetu. Čak me i drugi pitaju za savet o tome.
Yannūnāhaṁ brahmānaṁ sanaṅkumāraṁ samparāyikaññeva atthaṁ puccheyyan”ti. Kako bi bilo da Brahmu Sanaṅkumāru upitam o dobrobiti u narednom svetu?”
Atha kho, bho, mahāgovindo brāhmaṇo brahmānaṁ sanaṅkumāraṁ gāthāya ajjhabhāsi: Tako se brahman Mahāgovinda obrati Brahmi Sanaṅkumāri u stihovima:
“Pucchāmi brahmānaṁ sanaṅkumāraṁ, „Zaokupljen sumnjom, pitam Brahmu,
Kaṅkhī akaṅkhiṁ paravediyesu; u kojeg sumnji nema,
Katthaṭṭhito kimhi ca sikkhamāno, Oslanjajući se na šta, vežbajući sebe u čemu,
Pappoti macco amataṁ brahmalokan”ti. smrtnik svet Brahme dostiže, u kojem smrti nema?”
“Hitvā mamattaṁ manujesu brahme, „Brahmane, on među ljudskim bićima napustio je
Ekodibhūto karuṇedhimutto; sebičnu vezanost, sabran i ispunjen saosećanjem.
Nirāmagandho virato methunasmā, Lišen truljenja, od seksualnog snošaja odustavši,
Etthaṭṭhito ettha ca sikkhamāno; na to se oslanjajući, u tome sebe vežbajući,
Pappoti macco amataṁ brahmalokan”ti. smrtnik svet Brahme dostiže, u kojem smrti nema.”
“‘Hitvā mamattan’ti ahaṁ, bhoto, ājānāmi. „Gospodine, razumem šta je to ’napustio je sebičnu vezanost’.
Idhekacco appaṁ vā bhogakkhandhaṁ pahāya mahantaṁ vā bhogakkhandhaṁ pahāya appaṁ vā ñātiparivaṭṭaṁ pahāya mahantaṁ vā ñātiparivaṭṭaṁ pahāya kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati, Tako neko, okrenuvši leđa malom ili velikom imetku, malom ili velikom krugu srodnika, obrije kosu i bradu, obuče žuti ogrtač i napustivši domaćinski život postane beskućnik.
iti ‘hitvā mamattan’ti ahaṁ, bhoto, ājānāmi. Tako ja razumem reči ’napustio je sebičnu vezanost’.
‘Ekodibhūto’ti ahaṁ, bhoto, ājānāmi. Gospodine, razumem šta je to ’sabran’.
Idhekacco vivittaṁ senāsanaṁ bhajati araññaṁ rukkhamūlaṁ pabbataṁ kandaraṁ giriguhaṁ susānaṁ vanapatthaṁ abbhokāsaṁ palālapuñjaṁ, Tako se neko povuče na osamljeno mesto, u šumu, u podnožje drveta, u planinu, uvalu, pećinu, groblje, čestar u džungli, na otvorenom ili kraj stoga sena.
iti ‘ekodibhūto’ti ahaṁ, bhoto, ājānāmi. Tako ja razumem reč ’sabran’.
‘Karuṇedhimutto’ti ahaṁ, bhoto, ājānāmi. Gospodine, razumem šta je to ’ispunjen saosećanjem’.
Idhekacco karuṇāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ. Iti uddhamadhotiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Tako neko živi obasjavajući jednu stranu sveta umom prožetim saosećanjem, isto tako i drugu, isto tako i treću, isto tako i četvrtu; takođe iznad, ispod, unaokolo, svuda i svakoga, kao i sebe; živi on obasjavajući čitav svet umom prožetim saosećanjem, obilnim, uzvišenim, nemerljivim, bez ikakvog neprijateljstva i zlovolje u sebi.
Iti ‘karuṇedhimutto’ti ahaṁ, bhoto, ājānāmi. Tako ja razumem reči ’ispunjen saosećanjem’.
Āmagandhe ca kho ahaṁ, bhoto, bhāsamānassa na ājānāmi. Ali ja ne razumem to što govoriš o truljenju.
Ke āmagandhā manujesu brahme, Šta je to, o Brahma, truljenje među ljudima?
Ete avidvā idha brūhi dhīra; Ja to ne znam i molim mudroga da mi kaže:
Kenāvaṭā vāti pajā kurutu, čime to obloženi ljudi smrde,
Āpāyikā nivutabrahmalokā”ti. na putu ka paklu, sve dalje od sveta Brahme.”
“Kodho mosavajjaṁ nikati ca dubbho, „Bes, laži, varanje i obmana,
Kadariyatā atimāno usūyā; škrtost, nadmenost i ljubomora;
Icchā vivicchā paraheṭhanā ca, žudnja, pohlepa i mučenje drugih,
Lobho ca doso ca mado ca moho; pohlepa, mržnja, sujeta i obmanutost.
Etesu yuttā anirāmagandhā, Okovani ovakvim stvarima trule,
Āpāyikā nivutabrahmalokā”ti. na putu ka paklu, sve dalje od sveta Brahme.”
“Yathā kho ahaṁ, bhoto, āmagandhe bhāsamānassa ājānāmi. Te na sunimmadayā agāraṁ ajjhāvasatā. Koliko razumem to što o truljenju govoriš, njega nije moguće ukloniti u onome ko u domu živi.
Pabbajissāmahaṁ, bho, agārasmā anagāriyan”ti. Napustiću domaćinski život i u beskućnike otići.”
“Yassadāni bhavaṁ govindo kālaṁ maññatī”ti. „Poštovani Govinda, učini kako misliš da treba.”
6.4. Reṇurājaāmantanā 6.4. Obaveštavanje kralja Reṇua
Atha kho, bho, mahāgovindo brāhmaṇo yena reṇu rājā tenupasaṅkami; upasaṅkamitvā reṇuṁ rājānaṁ etadavoca: I ode Mahāgovinda do kralja Reṇua, pa mu reče:
“aññaṁ dāni bhavaṁ purohitaṁ pariyesatu, yo bhoto rajjaṁ anusāsissati. „Vaše visočanstvo, pronađite novog savetnika, nekoga ko će vas savetovati u upravljanju kraljevstvom.
Icchāmahaṁ, bho, agārasmā anagāriyaṁ pabbajituṁ. Ja, poštovani, želim da napustim domaćinski život i odem u beskućnike.
Yathā kho pana me sutaṁ brahmuno āmagandhe bhāsamānassa, te na sunimmadayā agāraṁ ajjhāvasatā. Kako sam čuo šta Brahma govori o truljenju, nije ga moguće ukloniti u onome ko u domu živi.
Pabbajissāmahaṁ, bho, agārasmā anagāriyan”ti. Zato ću napustiti domaćinski život i otići u beskućnike.”
“Āmantayāmi rājānaṁ, „Objavljujem kralju Reṇuu,
reṇuṁ bhūmipatiṁ ahaṁ; gospodaru zemlje:
Tvaṁ pajānassu rajjena, moraš naučiti kako da vladaš,
nāhaṁ porohicce rame”. jer se ja više savetništvu ne radujem.”
“Sace te ūnaṁ kāmehi, „Ako ti zadovoljstava manjka,
ahaṁ paripūrayāmi te; ja ću te njima obasuti;
Yo taṁ hiṁsati vāremi, od svake povrede ću te zaštititi,
bhūmisenāpati ahaṁ; jer ja sam zapovednik vojske.
Tuvaṁ pitā ahaṁ putto, Ti si otac i ja sam sin,
mā no govinda pājahi”. o Govinda, molim te ne odlazi!”
“Namatthi ūnaṁ kāmehi, „Meni zadovoljstava ne manjka,
hiṁsitā me na vijjati; nikoga nema ko bi me povredio;
Amanussavaco sutvā, začuh glas koji nije ljudski,
tasmāhaṁ na gahe rame”. i zato me dom više ne raduje.”
“Amanusso kathaṁvaṇṇo, „Čiji je taj glas koji nije ljudski,
kiṁ te atthaṁ abhāsatha; šta ti on reče;
Yañca sutvā jahāsi no, kad si, čuvši ga, rešio
gehe amhe ca kevalī”. da napustiš dom i sve drugo.”
“Upavutthassa me pubbe, „Pre nego što se reših na ovo povlačenje,
yiṭṭhukāmassa me sato; želeo sam da žrtve prinosim,
Aggi pajjalito āsi, da upalim sveti plamen,
kusapattaparitthato. od kusa trave prostrte unaokolo.
Tato me brahmā pāturahu, Ali kada se Brahma pojavio
brahmalokā sanantano; preda mnom i brahma sveta,
So me pañhaṁ viyākāsi, na moje pitanje je odgovorio
taṁ sutvā na gahe rame”. i za mene laičkog života više nije bilo.”
“Saddahāmi ahaṁ bhoto, „O Govinda, poverenja imam
yaṁ tvaṁ govinda bhāsasi; u ono što ti si rekao;
Amanussavaco sutvā, čuo si glas koji nije ljudski,
kathaṁ vattetha aññathā. kako bi grugačije učiniti mogao?
Te taṁ anuvattissāma, Sledićemo tvoj primer,
satthā govinda no bhavaṁ; ti budi naš učitelj, Govinda;
Maṇi yathā veḷuriyo, Slično dragom kamenu berilu –
akāco vimalo subho; savršenom, čistom, prekrasnom –
Evaṁ suddhā carissāma, isto tako čisti živećemo,
govindassānusāsaneti. vođeni Govindinom poukom.
Sace bhavaṁ govindo agārasmā anagāriyaṁ pabbajissati, mayampi agārasmā anagāriyaṁ pabbajissāma. Ako poštovani Govinda napusti domaćinski život i ode u beskućnike, mi ćemo to isto učiniti.
Atha yā te gati, sā no gati bhavissatī”ti. Ako ti odeš, odlazim i ja.”
6.5. Chakhattiyaāmantanā 6.5. Obaveštavanje šest plemića
Atha kho, bho, mahāgovindo brāhmaṇo yena te cha khattiyā tenupasaṅkami; upasaṅkamitvā te cha khattiye etadavoca: Potom Mahāgovinda dođe do onih šest plemića i reče im:
“aññaṁ dāni bhavanto purohitaṁ pariyesantu, yo bhavantānaṁ rajje anusāsissati. „Poštovani, pronađite novog savetnika, nekoga ko će vas savetovati u upravljanju kraljevstvom.
Icchāmahaṁ, bho, agārasmā anagāriyaṁ pabbajituṁ. Ja, poštovani, želim da napustim domaćinski život i odem u beskućnike.
Yathā kho pana me sutaṁ brahmuno āmagandhe bhāsamānassa, te na sunimmadayā agāraṁ ajjhāvasatā. Kako sam čuo šta Brahma govori o truljenju, nije ga moguće ukloniti u onome ko u domu živi.
Pabbajissāmahaṁ, bho, agārasmā anagāriyan”ti. Zato ću napustiti domaćinski život i otići u beskućnike.”
Atha kho, bho, te cha khattiyā ekamantaṁ apakkamma evaṁ samacintesuṁ: Onda se šest plemića povukoše da smisle plan:
“ime kho brāhmaṇā nāma dhanaluddhā; „Ti brahmani su zaista lakomi na bogatstvo;
yannūna mayaṁ mahāgovindaṁ brāhmaṇaṁ dhanena sikkheyyāmā”ti. kako bi bilo ako bismo ga potkupili imetkom?”
Te mahāgovindaṁ brāhmaṇaṁ upasaṅkamitvā evamāhaṁsu: Onda se oni vratiše do Mahāgovinde i rekoše mu:
“saṁvijjati kho, bho, imesu sattasu rajjesu pahūtaṁ sāpateyyaṁ, tato bhoto yāvatakena attho, tāvatakaṁ āharīyatan”ti. „U ovih sedam kraljevstava mnogo je bogatstva. Daćemo ti onoliko koliko poželiš.”
“Alaṁ, bho, mamapidaṁ pahūtaṁ sāpateyyaṁ bhavantānaṁyeva vāhasā. „Dosta, poštovani, ja sam već dovoljno dobio od svojih gospodara.
Tamahaṁ sabbaṁ pahāya agārasmā anagāriyaṁ pabbajissāmi. I upravo sve to ostavivši, napustiću dom i otići u beskućnike.
Yathā kho pana me sutaṁ brahmuno āmagandhe bhāsamānassa, te na sunimmadayā agāraṁ ajjhāvasatā, Kako sam čuo šta Brahma govori o truljenju, nije ga moguće ukloniti u onome ko u domu živi.
pabbajissāmahaṁ, bho, agārasmā anagāriyan”ti. Zato ću napustiti domaćinski život i otići u beskućnike.”
Atha kho, bho, te cha khattiyā ekamantaṁ apakkamma evaṁ samacintesuṁ: Onda se šest plemića povukoše da smisle plan:
“ime kho brāhmaṇā nāma itthiluddhā; „Ti brahmani su zaista lakomi na žene;
yannūna mayaṁ mahāgovindaṁ brāhmaṇaṁ itthīhi sikkheyyāmā”ti. kako bi bilo ako bismo ga potkupili ženama?”
Te mahāgovindaṁ brāhmaṇaṁ upasaṅkamitvā evamāhaṁsu: Onda se oni vratiše do Mahāgovinde i rekoše mu:
“saṁvijjanti kho, bho, imesu sattasu rajjesu pahūtā itthiyo, tato bhoto yāvatikāhi attho, tāvatikā ānīyatan”ti. „U ovih sedam kraljevstava mnogo je žena. Daćemo ti ih onoliko koliko poželiš.”
“Alaṁ, bho, mamapimā cattārīsā bhariyā sādisiyo. „Dosta, poštovani, ja već imam četrdeset jednakih žena.
Tāpāhaṁ sabbā pahāya agārasmā anagāriyaṁ pabbajissāmi. I upravo sve njih ostavivši, napustiću dom i otići u beskućnike.
Yathā kho pana me sutaṁ brahmuno āmagandhe bhāsamānassa, te na sunimmadayā agāraṁ ajjhāvasatā, Kako sam čuo šta Brahma govori o truljenju, nije ga moguće ukloniti u onome ko u domu živi.
pabbajissāmahaṁ, bho, agārasmā anagāriyanti”. Zato ću napustiti domaćinski život i otići u beskućnike.”
“Sace bhavaṁ govindo agārasmā anagāriyaṁ pabbajissati, mayampi agārasmā anagāriyaṁ pabbajissāma, atha yā te gati, sā no gati bhavissatī”ti. Ako poštovani Govinda napusti domaćinski život i ode u beskućnike, mi ćemo to isto učiniti.”
“Sace jahatha kāmāni, „Ako zadovoljstva čula svi napustite,
yattha satto puthujjano; za koja obični ljudi bivaju vezani,
Ārambhavho daḷhā hotha, uložite napor, budite snažni
khantībalasamāhitā. i naoružajte se snagom strpljenja.
Esa maggo ujumaggo, Ovaj put ispravan put jeste,
esa maggo anuttaro; ovaj put nenadmašan jeste;
Saddhammo sabbhi rakkhito, Zaštićeno dobrim, ovo ispravno učenje,
brahmalokūpapattiyā”ti. do preporađanja u svetu Brahme vodi.”
“Tena hi bhavaṁ govindo satta vassāni āgametu. „Ako je tako, molimo vas, gospodine, da sačekate sedam godina.
Sattannaṁ vassānaṁ accayena mayampi agārasmā anagāriyaṁ pabbajissāma, atha yā te gati, sā no gati bhavissatī”ti. Posle sedam godina, poći ćemo u beskućnike sa vama. Njegova sudbina bića i naša.”
“Aticiraṁ kho, bho, satta vassāni, nāhaṁ sakkomi, bhavante, satta vassāni āgametuṁ. „Sedam godina je predugo, gospodo, ne mogu toliko da čekam.
Ko nu kho pana, bho, jānāti jīvitānaṁ. Ko zna šta se u životu može dogoditi.
Gamanīyo samparāyo, mantāyaṁ boddhabbaṁ, kattabbaṁ kusalaṁ, caritabbaṁ brahmacariyaṁ, natthi jātassa amaraṇaṁ. Ka novom životu idemo. Moramo biti promišljeni i budni. Moramo činiti što je dobro i živeti svetačkim životom, jer niko ko je rođen smrti umaći ne može.
Yathā kho pana me sutaṁ brahmuno āmagandhe bhāsamānassa, te na sunimmadayā agāraṁ ajjhāvasatā, Kako sam čuo šta Brahma govori o truljenju, nije ga moguće ukloniti u onome ko u domu živi.
pabbajissāmahaṁ, bho, agārasmā anagāriyan”ti. Zato ću napustiti domaćinski život i otići u beskućnike.”
“Tena hi bhavaṁ govindo chabbassāni āgametu …pe… „Ako je tako, molimo vas, gospodine, da sačekate šest godina…
pañca vassāni āgametu … pet godina…
cattāri vassāni āgametu … četiri godine…
tīṇi vassāni āgametu … tri godine…
dve vassāni āgametu … dve godine…
ekaṁ vassaṁ āgametu, ekassa vassassa accayena mayampi agārasmā anagāriyaṁ pabbajissāma, atha yā te gati, sā no gati bhavissatī”ti. jednu godinu. Posle jedne godine, poći ćemo u beskućnike sa vama. Njegova sudbina bića i naša.”
“Aticiraṁ kho, bho, ekaṁ vassaṁ, nāhaṁ sakkomi bhavante ekaṁ vassaṁ āgametuṁ. „Jedna godina je predugo, gospodo, ne mogu toliko da čekam…
Ko nu kho pana, bho, jānāti jīvitānaṁ.
Gamanīyo samparāyo, mantāyaṁ boddhabbaṁ, kattabbaṁ kusalaṁ, caritabbaṁ brahmacariyaṁ, natthi jātassa amaraṇaṁ.
Yathā kho pana me sutaṁ brahmuno āmagandhe bhāsamānassa, te na sunimmadayā agāraṁ ajjhāvasatā,
pabbajissāmahaṁ, bho, agārasmā anagāriyan”ti.
“Tena hi bhavaṁ govindo satta māsāni āgametu, sattannaṁ māsānaṁ accayena mayampi agārasmā anagāriyaṁ pabbajissāma, atha yā te gati, sā no gati bhavissatī”ti. „Sačekajte onda sedam meseci…
“Aticiraṁ kho, bho, satta māsāni, nāhaṁ sakkomi bhavante satta māsāni āgametuṁ.
Ko nu kho pana, bho, jānāti jīvitānaṁ.
Gamanīyo samparāyo, mantāyaṁ boddhabbaṁ, kattabbaṁ kusalaṁ, caritabbaṁ brahmacariyaṁ, natthi jātassa amaraṇaṁ.
Yathā kho pana me sutaṁ brahmuno āmagandhe bhāsamānassa, te na sunimmadayā agāraṁ ajjhāvasatā,
pabbajissāmahaṁ, bho, agārasmā anagāriyan”ti.
“Tena hi bhavaṁ govindo cha māsāni āgametu …pe… šest meseci…
pañca māsāni āgametu … pet meseci…
cattāri māsāni āgametu … četiri meseca…
tīṇi māsāni āgametu … tri meseca…
dve māsāni āgametu … dva meseca…
ekaṁ māsaṁ āgametu … mesec dana…
addhamāsaṁ āgametu, addhamāsassa accayena mayampi agārasmā anagāriyaṁ pabbajissāma, atha yā te gati, sā no gati bhavissatī”ti. ili makar dve nedelje. Posle dve nedelje, poći ćemo u beskućnike sa vama. Njegova sudbina bića i naša.”
“Aticiraṁ kho, bho, addhamāso, nāhaṁ sakkomi bhavante addhamāsaṁ āgametuṁ. „Dve nedelje je predugo, gospodo, ne mogu toliko da čekam.
Ko nu kho pana, bho, jānāti jīvitānaṁ.
Gamanīyo samparāyo, mantāyaṁ boddhabbaṁ, kattabbaṁ kusalaṁ, caritabbaṁ brahmacariyaṁ, natthi jātassa amaraṇaṁ. Ka novom životu idemo. Moramo biti promišljeni i budni. Moramo činiti što je dobro i živeti svetačkim životom, jer niko ko je rođen smrti umaći ne može.
Yathā kho pana me sutaṁ brahmuno āmagandhe bhāsamānassa, te na sunimmadayā agāraṁ ajjhāvasatā, Kako sam čuo šta Brahma govori o truljenju, nije ga moguće ukloniti u onome ko u domu živi.
pabbajissāmahaṁ, bho, agārasmā anagāriyan”ti. Zato ću napustiti domaćinski život i otići u beskućnike.”
“Tena hi bhavaṁ govindo sattāhaṁ āgametu, yāva mayaṁ sake puttabhātaro rajjena anusāsissāma, sattāhassa accayena mayampi agārasmā anagāriyaṁ pabbajissāma, atha yā te gati, sā no gati bhavissatī”ti. „Sačekajte onda, poštovani, nedelju dana, da uputimo svoje sinove i braću kako da vladaju. Posle jedne nedelje, poći ćemo u beskućnike sa vama. Njegova sudbina bića i naša.”
“Na ciraṁ kho, bho, sattāhaṁ, āgamessāmahaṁ bhavante sattāhan”ti. „Jedna nedelja nije predugo, gospodo. Sačekaću toliko.”
6.6. Brāhmaṇamahāsālādīnaṁāmantanā 6.6. Obaveštavanje brahmana
Atha kho, bho, mahāgovindo brāhmaṇo yena te satta ca brāhmaṇamahāsālā satta ca nhātakasatāni tenupasaṅkami; upasaṅkamitvā te satta ca brāhmaṇamahāsāle satta ca nhātakasatāni etadavoca: Potom je Mahāgovinda posetio sedam imućnih brahmana i sedam stotina njihovih svršenih učenika, pa im reče:
“aññaṁ dāni bhavanto ācariyaṁ pariyesantu, yo bhavantānaṁ mante vācessati. „Poštovani, pronađite novog učitelja koji će vas učiti kako se recituju himne.
Icchāmahaṁ, bho, agārasmā anagāriyaṁ pabbajituṁ. Ja, poštovani, želim da napustim domaćinski život i odem u beskućnike.
Yathā kho pana me sutaṁ brahmuno āmagandhe bhāsamānassa. Te na sunimmadayā agāraṁ ajjhāvasatā, Kako sam čuo šta Brahma govori o truljenju, nije ga moguće ukloniti u onome ko u domu živi.
pabbajissāmahaṁ, bho, agārasmā anagāriyan”ti. Zato ću napustiti domaćinski život i otići u beskućnike.”
“Mā bhavaṁ govindo agārasmā anagāriyaṁ pabbaji. „Neka poštovani Govinda ne napušta domaćinski život i neka ne odlazi u beskućnike.
Pabbajjā, bho, appesakkhā ca appalābhā ca; Život beskućnika donosi malo poštovanja, malo koristi;
brahmaññaṁ mahesakkhañca mahālābhañcā”ti. dok život brahmana donosi mnogo poštovanja, mnogo koristi.”
“Mā bhavanto evaṁ avacuttha: ‘pabbajjā appesakkhā ca appalābhā ca, brahmaññaṁ mahesakkhañca mahālābhañcā’ti. „Ne govorite tako, gospodo, ne govorite tako.
Ko nu kho, bho, aññatra mayā mahesakkhataro vā mahālābhataro vā. Ko uživa u više poštovanja, više koristi nego ja?
Ahañhi, bho, etarahi rājāva raññaṁ brahmāva brāhmaṇānaṁ devatāva gahapatikānaṁ. Jer ja sam za kraljeve poput kralja, za brahmane poput Brahme, za kućedomaćine poput božanstva.
Tamahaṁ sabbaṁ pahāya agārasmā anagāriyaṁ pabbajissāmi. Ostaviću sve to za sobom i postati beskućnik.
Yathā kho pana me sutaṁ brahmuno āmagandhe bhāsamānassa, te na sunimmadayā agāraṁ ajjhāvasatā. Kako sam čuo šta Brahma govori o truljenju, nije ga moguće ukloniti u onome ko u domu živi.
Pabbajissāmahaṁ, bho, agārasmā anagāriyan”ti. Zato ću napustiti domaćinski život i otići u beskućnike.”
“Sace bhavaṁ govindo agārasmā anagāriyaṁ pabbajissati, mayampi agārasmā anagāriyaṁ pabbajissāma, atha yā te gati, sā no gati bhavissatī”ti. Ako poštovani Govinda napusti domaćinski život i ode u beskućnike, mi ćemo to isto učiniti. Njegova sudbina bića i naša.””
6.7. Bhariyānaṁāmantanā 6.7. Obaveštavanje suprugâ
Atha kho, bho, mahāgovindo brāhmaṇo yena cattārīsā bhariyā sādisiyo tenupasaṅkami; upasaṅkamitvā cattārīsā bhariyā sādisiyo etadavoca: Onda Mahāgovinda posetio svojih četrdeset žena, pa im reče:
“yā bhotīnaṁ icchati, sakāni vā ñātikulāni gacchatu aññaṁ vā bhattāraṁ pariyesatu. „Moje dame, učinite kako želite. Ili se vratite u svoje porodice ili pronađite sebi novog supružnika.
Icchāmahaṁ, bhotī, agārasmā anagāriyaṁ pabbajituṁ. Ja želim da napustim domaćinski život i odem u beskućnike.
Yathā kho pana me sutaṁ brahmuno āmagandhe bhāsamānassa, te na sunimmadayā agāraṁ ajjhāvasatā. Kako sam čuo šta Brahma govori o truljenju, nije ga moguće ukloniti u onome ko u domu živi.
Pabbajissāmahaṁ, bhotī, agārasmā anagāriyan”ti. Zato ću napustiti domaćinski život i otići u beskućnike.”
“Tvaññeva no ñāti ñātikāmānaṁ, tvaṁ pana bhattā bhattukāmānaṁ. „Ti si jedina porodica koju mi želimo! To si jedini supružnik kojeg mi želimo”
Sace bhavaṁ govindo agārasmā anagāriyaṁ pabbajissati, mayampi agārasmā anagāriyaṁ pabbajissāma, atha yā te gati, sā no gati bhavissatī”ti. Ako poštovani Govinda napusti domaćinski život i ode u beskućnike, mi ćemo to isto učiniti. Njegova sudbina bića i naša.”
6.8. Mahāgovindapabbajjā 6.8. Mahāgovinda odlazi u beskućnike
Atha kho, bho, mahāgovindo brāhmaṇo tassa sattāhassa accayena kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbaji. Kada je prošlo nedelju dana, Mahāgovinda obrije kosu i bradu, zaogrnu se žutim ogrtačem i, napustivši dom, otide u beskućnike.
Pabbajitaṁ pana mahāgovindaṁ brāhmaṇaṁ satta ca rājāno khattiyā muddhāvasittā satta ca brāhmaṇamahāsālā satta ca nhātakasatāni cattārīsā ca bhariyā sādisiyo anekāni ca khattiyasahassāni anekāni ca brāhmaṇasahassāni anekāni ca gahapatisahassāni anekehi ca itthāgārehi itthiyo kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā mahāgovindaṁ brāhmaṇaṁ agārasmā anagāriyaṁ pabbajitaṁ anupabbajiṁsu. A sa njim to učiniše sedam plemenitih kraljeva, valjano miropomazanih, sedam imućnih brahmana, zajedno sa svojih sedamsto svršenih učenika, njegovih četrdeset žena, sve jednake lepote, kao i mnogo hiljada plemića i brahmana.
Tāya sudaṁ, bho, parisāya parivuto mahāgovindo brāhmaṇo gāmanigamarājadhānīsu cārikaṁ carati. Praćen takvom pratnjom, Mahāgovinda je išao unaokolo, kroz sela, gradove i prestonice.
Yaṁ kho pana, bho, tena samayena mahāgovindo brāhmaṇo gāmaṁ vā nigamaṁ vā upasaṅkamati, tattha rājāva hoti raññaṁ, brahmāva brāhmaṇānaṁ, devatāva gahapatikānaṁ. I gde god bi se našao, bio je za kraljeve poput kralja, za brahmane poput Brahme, za kućedomaćine poput božanstva.
Tena kho pana samayena manussā khipanti vā upakkhalanti vā.
Te evamāhaṁsu: on bi govorio:
“namatthu mahāgovindassa brāhmaṇassa, namatthu satta purohitassā”ti. „Poštovanjem brahmanu Mahāgovindi, poštovanje savtniku sedmorice!”
Mahāgovindo, bho, brāhmaṇo mettāsahagatena cetasā ekaṁ disaṁ pharitvā vihāsi, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā vihāsi. Boravio je tako obasjavajući jednu stranu sveta umom prožetim prijateljskom ljubavlju, isto tako i drugu, isto tako i treću, isto tako i četvrtu; takođe iznad, ispod, unaokolo, svuda i svakoga, kao i sebe; boravio je on obasjavajući čitav svet umom prožetim prijateljskom ljubavlju, obilnom, uzvišenom, nemerljivom, bez ikakvog neprijateljstva i zlovolje u sebi.
Karuṇāsahagatena cetasā …pe… Boravio je tako obasjavajući jednu stranu sveta umom prožetim saosećanjem…
muditāsahagatena cetasā …pe… umom prožetim radošću zbog sreće drugih…
upekkhāsahagatena cetasā …pe… abyāpajjena pharitvā vihāsi. Boravio je tako obasjavajući jednu stranu sveta umom prožetim spokojstvom… bez ikakvog neprijateljstva i zlovolje u sebi.
Sāvakānañca brahmalokasahabyatāya maggaṁ desesi. I podučavao je svoje učenike putu koji vodi u svet Brahme.
Ye kho pana, bho, tena samayena mahāgovindassa brāhmaṇassa sāvakā sabbenasabbaṁ sāsanaṁ ājāniṁsu. I koji su ga tom prilikom potpuno razumeli,
Te kāyassa bhedā paraṁ maraṇā sugatiṁ brahmalokaṁ upapajjiṁsu. takvi su posle sloma tela, posle smrti, preporodili na dobrom odredištu, u svetu Brahme.
Ye na sabbenasabbaṁ sāsanaṁ ājāniṁsu, te kāyassa bhedā paraṁ maraṇā appekacce paranimmitavasavattīnaṁ devānaṁ sahabyataṁ upapajjiṁsu; Među onima koji ga nisu do kraja razumeli, neki su se posle sloma tela, posle smrti, preporodili među božanstvima koja imaju kontrolu nad tvorevinama drugih bića,
appekacce nimmānaratīnaṁ devānaṁ sahabyataṁ upapajjiṁsu; neki među božanstvima koja se oduševljavaju stvaranjem,
appekacce tusitānaṁ devānaṁ sahabyataṁ upapajjiṁsu; ili Tusita božanstvima
appekacce yāmānaṁ devānaṁ sahabyataṁ upapajjiṁsu; ili Yāma božanstvima
appekacce tāvatiṁsānaṁ devānaṁ sahabyataṁ upapajjiṁsu; ili božanstvima trideset trojice
appekacce cātumahārājikānaṁ devānaṁ sahabyataṁ upapajjiṁsu; ili božanstvima četiri velika kralja.
ye sabbanihīnaṁ kāyaṁ paripūresuṁ te gandhabbakāyaṁ paripūresuṁ. Ako ništa drugo, neka su se preporodila među nebesnicima.
Iti kho, bho, sabbesaṁyeva tesaṁ kulaputtānaṁ amoghā pabbajjā ahosi avañjhā saphalā saudrayā’ti. Na taj način odlazak u beskućnike nije bio uzaludan za sve te mladiće iz dobrih porodica, već je doneo plod, doneo je korist.’
Sarati taṁ bhagavā”ti? Da li Blaženi toga seća?”
“Sarāmahaṁ, pañcasikha. „Sećam se, Pañćasikha.
Ahaṁ tena samayena mahāgovindo brāhmaṇo ahosiṁ. Ja sam u to vreme bio brahman Mahāgovinda.
Ahaṁ tesaṁ sāvakānaṁ brahmalokasahabyatāya maggaṁ desesiṁ. I podučavao sam svoje učenike putu koji vodi u svet Brahme.
Taṁ kho pana me, pañcasikha, brahmacariyaṁ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṁvattati, yāvadeva brahmalokūpapattiyā. Ali takav moj svetački život nije vodio do otrežnjenja, hlađenja strasti, prestanka, smirenja, neposrednog znanja, probuđenja, nibbāne, već samo do preporađanja u svetu Brahme.
Idaṁ kho pana me, pañcasikha, brahmacariyaṁ ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṁvattati. Ali svetački život koji sada propovedam nepogrešivo vodi do otrežnjenja, hlađenja strasti, prestanka, smirenja, neposrednog znanja, probuđenja, nibbāne.
Katamañca taṁ, pañcasikha, brahmacariyaṁ ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṁvattati? A kakav je, Pañćasikha, taj svetački život?
Ayameva ariyo aṭṭhaṅgiko maggo. To je ovaj plemeniti osmostruki put.
Seyyathidaṁ—sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Čine ga: ispravno razumevanje, ispravna namera, ispravan govor, ispravni postupci, ispravno življenje, ispravan napor, ispravna svesnost i ispravna koncentracija.
Idaṁ kho taṁ, pañcasikha, brahmacariyaṁ ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṁvattati. On nepogrešivo vodi do otrežnjenja, hlađenja strasti, prestanka, smirenja, neposrednog znanja, probuđenja, nibbāne.
Ye kho pana me, pañcasikha, sāvakā sabbenasabbaṁ sāsanaṁ ājānanti, te āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharanti; Pañćasikha, oni među mojim učenicima koji potpuno razumeju moje učenje, oni ovde i sada ulaze i borave u oslobođenosti uma i oslobođenosti mudrošću, koje su bez nečistoća, svaki od otrova uklonjen.
ye na sabbenasabbaṁ sāsanaṁ ājānanti, te pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātikā honti tattha parinibbāyino anāvattidhammā tasmā lokā. Oni koji ga nisu do kraja razumeli, oni raskidaju pet nižih okova i posle sloma tela, posle smrti, preporađaju se spontano i pošto će svakako dostići probuđenje, ne vraćaju se u ovaj svet.
Ye na sabbenasabbaṁ sāsanaṁ ājānanti, appekacce tiṇṇaṁ saṁyojanānaṁ parikkhayā rāgadosamohānaṁ tanuttā sakadāgāmino honti sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karissanti. Među onima koji nisu do kraja razumeli moje učenje, neki raskidaju tri okova i smanjuju pohlepu, mržnju i obmanutost, te postaju jednom-povratnici, pojavivši se u ovom svetu još samo jednom i onda okončaju patnju.
Ye na sabbenasabbaṁ sāsanaṁ ājānanti, appekacce tiṇṇaṁ saṁyojanānaṁ parikkhayā sotāpannā honti avinipātadhammā niyatā sambodhiparāyaṇā. Među onima koji nisu do kraja razumeli moje učenje, neki raskidaju tri okova i postaju oni koji su ušli u tok, sigurni da neće ponovo biti obuzeti patnjom, već na kraju dostići probuđenje.
Iti kho, pañcasikha, sabbesaṁyeva imesaṁ kulaputtānaṁ amoghā pabbajjā avañjhā saphalā saudrayā”ti. Na taj način, Pañćasikha, odlazak u beskućnike nije bio uzaludan za sve te mladiće iz dobrih porodica, već je doneo plod, doneo je korist.”
Idamavoca bhagavā. Tako reče Blaženi.
Attamano pañcasikho gandhabbaputto bhagavato bhāsitaṁ abhinanditvā anumoditvā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyīti. Na to nebesnik Pañćasikha, saglasan i obradovan onim što je Blaženi rekao, pokloni se Blaženom, pa pazeći da mu ovaj ostane sa desne strane, ustade sa svog mesta i otide.
Mahāgovindasuttaṁ niṭṭhitaṁ chaṭṭhaṁ.