Other Translations: Deutsch , English
From:
Dīgha Nikāya 23 Zbirka dugih govora 23
Pāyāsisutta Razgovor sa Pāyāsijem
Evaṁ me sutaṁ—Ovako sam čuo.
ekaṁ samayaṁ āyasmā kumārakassapo kosalesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi yena setabyā nāma kosalānaṁ nagaraṁ tadavasari. Jednom je poštovani Kumārakassapa lutao zemljom Kosala, praćen velikom grupom monaha, te je na kraju stigao u grad Setabyā.
Tatra sudaṁ āyasmā kumārakassapo setabyāyaṁ viharati uttarena setabyaṁ siṁsapāvane. Tu se on smestio u simsapa šumi, severno od Setabye.
Tena kho pana samayena pāyāsi rājañño setabyaṁ ajjhāvasati sattussadaṁ satiṇakaṭṭhodakaṁ sadhaññaṁ rājabhoggaṁ raññā pasenadinā kosalena dinnaṁ rājadāyaṁ brahmadeyyaṁ. U to vreme princ Pāyāsi je upravljao Setabyom, nekadašnjim kraljevskim imanjem prepunim životinja, bogatim pašnjacima, šumama, vodom i letinom, koje mu je Pasenadi, kralj Kosale, dao kao feud na poklon.
1. Pāyāsirājaññavatthu 1. O princu Pāyāsiju
Tena kho pana samayena pāyāsissa rājaññassa evarūpaṁ pāpakaṁ diṭṭhigataṁ uppannaṁ hoti: Tom prilikom princ Pāyāsi je imao ovakva pogrešna uverenja:
“itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko”ti. „Nema drugog sveta, nema bića koja se spontano preporađaju, nema ploda, ni rezultata dobrih i rđavih dela.”
Assosuṁ kho setabyakā brāhmaṇagahapatikā: I brahmani kućedomaćini iz Setabye dočuše ovako:
“samaṇo khalu bho kumārakassapo samaṇassa gotamassa sāvako kosalesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi setabyaṁ anuppatto setabyāyaṁ viharati uttarena setabyaṁ siṁsapāvane. „Asketa Kumārakassapa, učenik askete Gotame, lutao je zemljom Kosala, praćen velikom grupom monaha, te je na kraju stigao u grad Setabyu. Tu se on smestio u simsapa šumi, severno od Setabye.
Taṁ kho pana bhavantaṁ kumārakassapaṁ evaṁ kalyāṇo kittisaddo abbhuggato: Ovakav se dobar glas raširio o poštovanom Kumāra Kassapi:
‘paṇḍito byatto medhāvī bahussuto cittakathī kalyāṇapaṭibhāno vuddho ceva arahā ca. ’On je mudar, poseduje uvid, pronicljiv je, učen, vešt govornik, rečit, u poodmaklim je godinama i arahant.
Sādhu kho pana tathārūpānaṁ arahataṁ dassanaṁ hotī’”ti. Istinska je dobrobit videti tako usavršeno biće.’
Atha kho setabyakā brāhmaṇagahapatikā setabyāya nikkhamitvā saṅghasaṅghī gaṇībhūtā uttarenamukhā gacchanti yena siṁsapāvanaṁ. Onda brahmani kućedomaćini napustiše Setabyu i u grupama i družinama se zaputiše na sever ka simsapa šumi.
Tena kho pana samayena pāyāsi rājañño uparipāsāde divāseyyaṁ upagato hoti. U to vreme princ Pāyāsi se posle ručka odmarao na gornjem spratu svoje palate.
Addasā kho pāyāsi rājañño setabyake brāhmaṇagahapatike setabyāya nikkhamitvā saṅghasaṅghī gaṇībhūte uttarenamukhe gacchante yena siṁsapāvanaṁ, Odatle on ugleda brahmane kućedomaćine iz Setabye kako su se u grupama i družinama zaputili na sever ka simsapa šumi.
disvā khattaṁ āmantesi: Kada ih je video, upita on svog slugu:
“kiṁ nu kho, bho khatte, setabyakā brāhmaṇagahapatikā setabyāya nikkhamitvā saṅghasaṅghī gaṇībhūtā uttarenamukhā gacchanti yena siṁsapāvanan”ti? „Slugo moj, zašto su brahmani kućedomaćini napustili Setabyu i u grupama i družinama se zaputiše na sever ka simsapa šumi?”
“Atthi kho, bho, samaṇo kumārakassapo, samaṇassa gotamassa sāvako kosalesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi setabyaṁ anuppatto setabyāyaṁ viharati uttarena setabyaṁ siṁsapāvane. „Visočanstvo, kažu da je asketa Kumārakassapa, učenik askete Gotame, lutao zemljom Kosala, praćen velikom grupom monaha, te je na kraju stigao u Setabyu. Tu se on smestio u simsapa šumi, severno od Setabye.
Taṁ kho pana bhavantaṁ kumārakassapaṁ evaṁ kalyāṇo kittisaddo abbhuggato: Ovakav se dobar glas raširio o poštovanom Kumāra Kassapi:
‘paṇḍito byatto medhāvī bahussuto cittakathī kalyāṇapaṭibhāno vuddho ceva arahā cā’ti. ’On je mudar, poseduje uvid, pronicljiv je, učen, vešt govornik, rečit, u poodmaklim je godinama i arahant.’
Tamete bhavantaṁ kumārakassapaṁ dassanāya upasaṅkamantī”ti. Svi oni idu da vide poštovanog Kumāra Kassapu.”
“Tena hi, bho khatte, yena setabyakā brāhmaṇagahapatikā tenupasaṅkama; upasaṅkamitvā setabyake brāhmaṇagahapatike evaṁ vadehi: „Onda, dobri moj slugo, idi do brahmana kućedomaćina iz Setabye i kaži im:
‘pāyāsi, bho, rājañño evamāha—’Poštovani, princ Pāyāsi vam ovako poručuje:
āgamentu kira bhavanto, pāyāsipi rājañño samaṇaṁ kumārakassapaṁ dassanāya upasaṅkamissatī’ti. „Molim vas sačekajte. Princ Pāyāsi će takođe ići da vidi asketu Kumāra Kassapu”.’
Purā samaṇo kumārakassapo setabyake brāhmaṇagahapatike bāle abyatte saññāpeti: Asketa Kumāra Kassapa je ranije ubedio budalaste, neuke brahmane kućedomaćine iz Setabye:
‘itipi atthi paro loko, atthi sattā opapātikā, atthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko’ti. ’Postoji drugi svet, postoje bića koja se spontano preporađaju, postoji plod i rezultat dobrih i rđavih dela.’
Natthi hi, bho khatte, paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko”ti. A zapravo niti ima drugog sveta, niti bića koja se spontano preporađaju, a nema ni ploda, ni rezultata dobrih i rđavih dela.”
“Evaṁ, bho”ti kho so khattā pāyāsissa rājaññassa paṭissutvā yena setabyakā brāhmaṇagahapatikā tenupasaṅkami; upasaṅkamitvā setabyake brāhmaṇagahapatike etadavoca: „Da, visočanstvo,” odgovori sluga i uradi kako mu je rečeno.
“pāyāsi, bho, rājañño evamāha, āgamentu kira bhavanto, pāyāsipi rājañño samaṇaṁ kumārakassapaṁ dassanāya upasaṅkamissatī”ti.
Atha kho pāyāsi rājañño setabyakehi brāhmaṇagahapatikehi parivuto yena siṁsapāvanaṁ yenāyasmā kumārakassapo tenupasaṅkami; upasaṅkamitvā āyasmatā kumārakassapena saddhiṁ sammodi, sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. I tako se princ Pāyasi, praćen brahmanima kućedomaćinima iz Setabye, zaputi ka simsapa šumi i stiže do poštovanog Kumāra Kassape, pozdravi se sa njim, a kada taj učtivi i prijateljski razgovor bi završen, sede on sa strane.
Setabyakāpi kho brāhmaṇagahapatikā appekacce āyasmantaṁ kumārakassapaṁ abhivādetvā ekamantaṁ nisīdiṁsu; A ostali brahmani kućedomaćini iz Setabye se pokloniše poštovanom Kumāra Kassapi i sedoše sa strane;
appekacce āyasmatā kumārakassapena saddhiṁ sammodiṁsu; drugi se sa njim pozdraviše,
sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu. pa kada taj učtiv i prijateljski razgovor bi završen, sedoše sa strane;
Appekacce yenāyasmā kumārakassapo tenañjaliṁ paṇāmetvā ekamantaṁ nisīdiṁsu. treći u znak poštovanja sklopiše ruke u pravcu poštovanog Kumāra Kassape i sedoše sa strane;
Appekacce nāmagottaṁ sāvetvā ekamantaṁ nisīdiṁsu. neki u njegovom prisustvu rekoše svoje ime i klan i sedoše sa strane;
Appekacce tuṇhībhūtā ekamantaṁ nisīdiṁsu. a neki ćutke sedoše sa strane.
2. Natthikavāda 2. Nihilizam
Ekamantaṁ nisinno kho pāyāsi rājañño āyasmantaṁ kumārakassapaṁ etadavoca: Sedeći sa strane, princ Pāyāsi ovako reče poštovanom Kumāra Kassapi:
“ahañhi, bho kassapa, evaṁvādī evaṁdiṭṭhī: „Poštovani, ja zastupam ovakvo učenje, ovakvo gledište:
‘itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko’”ti. ’Nema drugog sveta, nema bića koja se spontano preporađaju, nema ploda, ni rezultata dobrih i rđavih dela’.”
“Nāhaṁ, rājañña, evaṁvādiṁ evaṁdiṭṭhiṁ addasaṁ vā assosiṁ vā. „Ja, prinče, nisam ni video ni čuo da neko zastupa takvo učenje, takvo gledište.
Kathañhi nāma evaṁ vadeyya: Otkuda da ti onda kažeš:
‘itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko’ti? ’Nema drugog sveta, nema bića koja se spontano preporađaju, nema ploda, ni rezultata dobrih i rđavih dela?’
2.1. Candimasūriyaupamā 2.1. Poređenje sa mesecom i suncem
Tena hi, rājañña, taññevettha paṭipucchissāmi, yathā te khameyya, tathā naṁ byākareyyāsi. Ali dopusti da te prvo nešto pitam, a ti odgovori kako misliš da treba.
Taṁ kiṁ maññasi, rājañña, Šta misliš, prinče,
ime candimasūriyā imasmiṁ vā loke parasmiṁ vā, devā vā te manussā vā”ti? ovaj mesec i sunce, jesu li oni u ovom svetu ili u drugom svetu, jesu li oni nebeski ili ljudski?”
“Ime, bho kassapa, candimasūriyā parasmiṁ loke, na imasmiṁ; devā te na manussā”ti. ”Poštovani Kassapa, ovi mesec i sunce su u drugom svetu, ne u ovome, oni su nebeski, a ne ljudski.”
“Imināpi kho te, rājañña, pariyāyena evaṁ hotu—„Na osnovu toga se, prinče, može zaključiti:
itipi atthi paro loko, atthi sattā opapātikā, atthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko”ti. Postoji drugi svet, postoje bića koja se spontano preporađaju, postoji plod i rezultat dobrih i rđavih dela.”
“Kiñcāpi bhavaṁ kassapo evamāha, atha kho evaṁ me ettha hoti: „Iako poštovani Kassapa tako tvrdi, moje je mišljenje je još uvek:
‘itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko’”ti. ’Nema drugog sveta, nema bića koja se spontano preporađaju, nema ploda, ni rezultata dobrih i rđavih dela’.”
“Atthi pana, rājañña, pariyāyo, yena te pariyāyena evaṁ hoti: Ali, prinče, postoji li neki argument kojim bi dokazao svoje reči?”
‘itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko’”ti?
“Atthi, bho kassapa, pariyāyo, yena me pariyāyena evaṁ hoti: „Poštoji, poštovani.”
‘itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko’”ti.
“Yathā kathaṁ viya, rājaññā”ti? „A koji bi to bio, prinče?”
“Idha me, bho kassapa, mittāmaccā ñātisālohitā pāṇātipātī adinnādāyī kāmesumicchācārī musāvādī pisuṇavācā pharusavācā samphappalāpī abhijjhālū byāpannacittā micchādiṭṭhī. „Poštovani Kassapa, ja imam prijatelje i poznanike, članove porodice i rođake koji ubijaju živa bića, kradu, čine preljubu, lažu, ogovaraju, vređaju i naklapaju, gramzivi su, puni zlovolje i pogrešnih gledišta.
Te aparena samayena ābādhikā honti dukkhitā bāḷhagilānā. Kasnije se oni razbole, snađu ih muke i teške bolesti.
Yadāhaṁ jānāmi: I kada znam
‘na dānime imamhā ābādhā vuṭṭhahissantī’ti tyāhaṁ upasaṅkamitvā evaṁ vadāmi: da se neće opraviti od bolesti, odem do njih i kažem im:
‘santi kho, bho, eke samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino: ’Ima asketa i brahmana koji zastupaju ovako učenje, ovakvo gledište:
“ye te pāṇātipātī adinnādāyī kāmesumicchācārī musāvādī pisuṇavācā pharusavācā samphappalāpī abhijjhālū byāpannacittā micchādiṭṭhī, te kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjantī”ti. „Oni koji ubijaju živa bića, kradu, čine preljubu, lažu, ogovaraju, vređaju i naklapaju, gramzivi su, puni zlovolje i pogrešnih gledišta, posle sloma tela, posle smrti, preporađaju se u svetu lišavanja, na lošem odredištu, u nižim svetovima, čak u paklu.”
Bhavanto kho pāṇātipātī adinnādāyī kāmesumicchācārī musāvādī pisuṇavācā pharusavācā samphappalāpī abhijjhālū byāpannacittā micchādiṭṭhī. A vi ste upravo takvi.
Sace tesaṁ bhavataṁ samaṇabrāhmaṇānaṁ saccaṁ vacanaṁ, bhavanto kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjissanti. Ako je istina to što govore ti poštovani askete i brahmani, i vi ćete se posle sloma tela, posle smrti, preporoditi u svetu lišavanja, na lošem odredištu, u nižim svetovima, čak u paklu.
Sace, bho, kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjeyyātha, yena me āgantvā āroceyyātha: Ako se to dogodi, molim vas da se vratiti i kažete mi da
“itipi atthi paro loko, atthi sattā opapātikā, atthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko”ti. postoji drugi svet, postoje bića koja se spontano preporađaju, postoji plod i rezultat dobrih i rđavih dela.”
Bhavanto kho pana me saddhāyikā paccayikā, yaṁ bhavantehi diṭṭhaṁ, yathā sāmaṁ diṭṭhaṁ evametaṁ bhavissatī’ti. Jer vi ste mi verni, odani, i to što vi vidite biće kao da sam ja to video.’
Te me ‘sādhū’ti paṭissutvā neva āgantvā ārocenti, na pana dūtaṁ pahiṇanti. ’U redu,’ odgovori li su, ali se nikada nisu vratili, niti poslali glasnika.
Ayampi kho, bho kassapa, pariyāyo, yena me pariyāyena evaṁ hoti: To je, poštovani Kassapa, razlog zašto tvrdim:
‘itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko’”ti. ’Nema drugog sveta, nema bića koja se spontano preporađaju, nema ploda, ni rezultata dobrih i rđavih dela’.”
2.2. Coraupamā 2.2. Poređenje sa lopovom
“Tena hi, rājañña, taññevettha paṭipucchissāmi. Yathā te khameyya tathā naṁ byākareyyāsi. Ali dopusti mi, prinče, da te još nešto pitam, a ti dgovori kako misliš da treba.
Taṁ kiṁ maññasi, rājañña, Šta misliš, prinče,
idha te purisā coraṁ āgucāriṁ gahetvā dasseyyuṁ: kad bi ljudi uhvatili lopova na delu i doveli ti ga s rečima:
‘ayaṁ te, bhante, coro āgucārī; ’Visočanstvo, ovog smo lopava uhvatili na delu;
imassa yaṁ icchasi, taṁ daṇḍaṁ paṇehī’ti. kaznite ga na način na koji želite.’
Te tvaṁ evaṁ vadeyyāsi: A ti bi im odgovorio:
‘tena hi, bho, imaṁ purisaṁ daḷhāya rajjuyā pacchābāhaṁ gāḷhabandhanaṁ bandhitvā khuramuṇḍaṁ karitvā kharassarena paṇavena rathikāya rathikaṁ siṅghāṭakena siṅghāṭakaṁ parinetvā dakkhiṇena dvārena nikkhamitvā dakkhiṇato nagarassa āghātane sīsaṁ chindathā’ti. ’U tom slučaju, ovom čoveku čvrsto vežite ruke pozadi, obrijte mu glavu i povedite unaokolo uz zvukove bubnjeva, iz ulice u ulicu, od jednog do drugog raskršća, pa onda kroz južnu kapiju odvedite južno od grada do gubilišta i tamo mu odrubite glavu!’
Te ‘sādhū’ti paṭissutvā taṁ purisaṁ daḷhāya rajjuyā pacchābāhaṁ gāḷhabandhanaṁ bandhitvā khuramuṇḍaṁ karitvā kharassarena paṇavena rathikāya rathikaṁ siṅghāṭakena siṅghāṭakaṁ parinetvā dakkhiṇena dvārena nikkhamitvā dakkhiṇato nagarassa āghātane nisīdāpeyyuṁ. ’U redu,’ odgovore oni i odvedu ga do gubilišta.
Labheyya nu kho so coro coraghātesu: Da li bi tamo lopov mogao da odloži pogubljenje rečima:
‘āgamentu tāva bhavanto coraghātā, amukasmiṁ me gāme vā nigame vā mittāmaccā ñātisālohitā, yāvāhaṁ tesaṁ uddisitvā āgacchāmī’ti, udāhu vippalapantasseva coraghātā sīsaṁ chindeyyun”ti? ’Gospodo dželati, u tom i tom selu ili gradu imam prijatelje i poznanike, članove porodice i rođake. Sačekajte da odem da ih vidim, pa ću se vratiti’ ili bi mu oni odrubili glavu dok još tako brblja.”
“Na hi so, bho kassapa, coro labheyya coraghātesu: „Lopov ne bi mogao da odloži pogubljenje na taj način.
‘āgamentu tāva bhavanto coraghātā amukasmiṁ me gāme vā nigame vā mittāmaccā ñātisālohitā, yāvāhaṁ tesaṁ uddisitvā āgacchāmī’ti.
Atha kho naṁ vippalapantasseva coraghātā sīsaṁ chindeyyun”ti. Dželati bi mu odrubili glavu dok još tako brblja.”
“So hi nāma, rājañña, coro manusso manussabhūtesu coraghātesu na labhissati: „Dakle, prinče, čak ni običan lopov ne bi mogao da napusti dželate.
‘āgamentu tāva bhavanto coraghātā, amukasmiṁ me gāme vā nigame vā mittāmaccā ñātisālohitā, yāvāhaṁ tesaṁ uddisitvā āgacchāmī’ti.
Kiṁ pana te mittāmaccā ñātisālohitā pāṇātipātī adinnādāyī kāmesumicchācārī musāvādī pisuṇavācā pharusavācā samphappalāpī abhijjhālū byāpannacittā micchādiṭṭhī, te kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā labhissanti nirayapālesu: „A šta tek reći za one koji ubijaju živa bića, kradu, čine preljubu, lažu, ogovaraju, vređaju i naklapaju, gramzivi su, puni zlovolje i pogrešnih gledišta, pa se posle sloma tela, posle smrti, preporode u svetu lišavanja, na lošem odredištu, u nižim svetovima, čak u paklu. Mogu li oni da kažu čuvarima pakla:
‘āgamentu tāva bhavanto nirayapālā, yāva mayaṁ pāyāsissa rājaññassa gantvā ārocema: ’Gospodo čuvari pakla, sačekajte da odem mog gospodara Pāyāsija i dojavim mu:
“itipi atthi paro loko, atthi sattā opapātikā, atthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko”’ti? ’Postoji drugi svet, postoje bića koja se spontano preporađaju, postoji plod i rezultat dobrih i rđavih dela’?”
Imināpi kho te, rājañña, pariyāyena evaṁ hotu: Na osnovu toga se, prinče, može zaključiti:
‘itipi atthi paro loko, atthi sattā opapātikā, atthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko’”ti. ’Postoji drugi svet, postoje bića koja se spontano preporađaju, postoji plod i rezultat dobrih i rđavih dela’.”
“Kiñcāpi bhavaṁ kassapo evamāha, atha kho evaṁ me ettha hoti: „Iako poštovani Kassapa tako tvrdi, moje je mišljenje je još uvek:
‘itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko’”ti. ’Nema drugog sveta, nema bića koja se spontano preporađaju, nema ploda, ni rezultata dobrih i rđavih dela’.”
“Atthi pana, rājañña, pariyāyo yena te pariyāyena evaṁ hoti: Ali, prinče, postoji li neki argument kojim bi dokazao svoje reči?”
‘itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko’”ti?
“Atthi, bho kassapa, pariyāyo, yena me pariyāyena evaṁ hoti: „Poštoji, poštovani.”
‘itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko’”ti.
“Yathā kathaṁ viya, rājaññā”ti? „A koji bi to bio, prinče?”
“Idha me, bho kassapa, mittāmaccā ñātisālohitā pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesumicchācārā paṭiviratā musāvādā paṭiviratā pisuṇāya vācāya paṭiviratā pharusāya vācāya paṭiviratā samphappalāpā paṭiviratā anabhijjhālū abyāpannacittā sammādiṭṭhī. „Poštovani Kassapa, ja imam prijatelje i poznanike, članove porodice i rođake koji se uzdržavaju od ubijanja živih bića, krađe, preljube, laganja, vređanja, naklapanja i ogovaranja, nisu gramzivi su, nisu puni zlovolje i pogrešnih gledišta.
Te aparena samayena ābādhikā honti dukkhitā bāḷhagilānā. Kasnije se oni razbole, snađu ih muke i teške bolesti.
Yadāhaṁ jānāmi: I kada znam
‘na dānime imamhā ābādhā vuṭṭhahissantī’ti tyāhaṁ upasaṅkamitvā evaṁ vadāmi: da se neće opraviti od bolesti, odem do njih i kažem im:
‘santi kho, bho, eke samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino: ’Ima asketa i brahmana koji zastupaju ovako učenje, ovakvo gledište:
“ye te pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesumicchācārā paṭiviratā musāvādā paṭiviratā pisuṇāya vācāya paṭiviratā pharusāya vācāya paṭiviratā samphappalāpā paṭiviratā anabhijjhālū abyāpannacittā sammādiṭṭhī te kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjantī”ti. „Oni koji se uzdržavaju od ubijanja živih bića, krađe, preljube, laganja, vređanja, naklapanja i ogovaranja, nisu gramzivi su, nisu puni zlovolje i pogrešnih gledišta, takvi se posle sloma tela, posle smrti, preporađaju na dobrom odredištu, čak u nebeskom svetu.”
Bhavanto kho pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesumicchācārā paṭiviratā musāvādā paṭiviratā pisuṇāya vācāya paṭiviratā pharusāya vācāya paṭiviratā samphappalāpā paṭiviratā anabhijjhālū abyāpannacittā sammādiṭṭhī. A vi ste upravo takvi.
Sace tesaṁ bhavataṁ samaṇabrāhmaṇānaṁ saccaṁ vacanaṁ, bhavanto kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjissanti. Ako je istina to što govore ti poštovani askete i brahmani, i vi ćete se posle sloma tela, posle smrti, preporoditi na dobrom odredištu, čak u nebeskom svetu.
Sace, bho, kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjeyyātha, yena me āgantvā āroceyyātha: Ako se to dogodi, molim vas da se vratiti i kažete mi da
“itipi atthi paro loko, atthi sattā opapātikā, atthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko”ti. postoji drugi svet, postoje bića koja se spontano preporađaju, postoji plod i rezultat dobrih i rđavih dela.
Bhavanto kho pana me saddhāyikā paccayikā, yaṁ bhavantehi diṭṭhaṁ, yathā sāmaṁ diṭṭhaṁ evametaṁ bhavissatī’ti. Jer vi ste mi verni, odani, i to što vi vidite biće kao da sam ja to video.’
Te me ‘sādhū’ti paṭissutvā neva āgantvā ārocenti, na pana dūtaṁ pahiṇanti. ’U redu,’ odgovori li su, ali se nikada nisu vratili, niti poslali glasnika.
Ayampi kho, bho kassapa, pariyāyo, yena me pariyāyena evaṁ hoti: To je, poštovani Kassapa, razlog zašto tvrdim:
‘itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko’”ti. ’Nema drugog sveta, nema bića koja se spontano preporađaju, nema ploda, ni rezultata dobrih i rđavih dela’.”
2.3. Gūthakūpapurisaupamā 2.3. Poređenje sa septičkom jamom
“Tena hi, rājañña, upamaṁ te karissāmi. „U tom slučaju, prinče, daću ti jedno poređenje.
Upamāya m’idhekacce viññū purisā bhāsitassa atthaṁ ājānanti. Jer neki razumni ljudi uz pomoć poređenja shvate smisao onoga što je rečeno.
Seyyathāpi, rājañña, puriso gūthakūpe sasīsakaṁ nimuggo assa. Zamisli, prinče, čoveka koji je uronjen u septičku jamu do vrha glave.
Atha tvaṁ purise āṇāpeyyāsi: A onda ti narediš svojim ljudima:
‘tena hi, bho, taṁ purisaṁ tamhā gūthakūpā uddharathā’ti. ’Hajde izvucite tog čoveka iz septičke jame.’
Te ‘sādhū’ti paṭissutvā taṁ purisaṁ tamhā gūthakūpā uddhareyyuṁ. ’U redu,’ odgovore oni i izvuku ga.
Te tvaṁ evaṁ vadeyyāsi: Onda im ovako kažeš:
‘tena hi, bho, tassa purisassa kāyā veḷupesikāhi gūthaṁ sunimmajjitaṁ nimmajjathā’ti. ’Pažljivo strugačima od trske sastružite sa njega svu prljavštinu.’
Te ‘sādhū’ti paṭissutvā tassa purisassa kāyā veḷupesikāhi gūthaṁ sunimmajjitaṁ nimmajjeyyuṁ. ’U redu,’ odgovore oni i tako urade.
Te tvaṁ evaṁ vadeyyāsi: Onda im ovako kažeš:
‘tena hi, bho, tassa purisassa kāyaṁ paṇḍumattikāya tikkhattuṁ subbaṭṭitaṁ ubbaṭṭethā’ti. ’Pažljivo belom glinom istrljajte telo tog čoveka tri puta.’
Te tassa purisassa kāyaṁ paṇḍumattikāya tikkhattuṁ subbaṭṭitaṁ ubbaṭṭeyyuṁ. Tako bi učinjeno.
Te tvaṁ evaṁ vadeyyāsi: Onda im ovako kažeš:
‘tena hi, bho, taṁ purisaṁ telena abbhañjitvā sukhumena cuṇṇena tikkhattuṁ suppadhotaṁ karothā’ti. ’Nauljite telo tog čoveka i pažljivo ga tri puta operite sapunom.’
Te taṁ purisaṁ telena abbhañjitvā sukhumena cuṇṇena tikkhattuṁ suppadhotaṁ kareyyuṁ. Tako bi učinjeno.
Te tvaṁ evaṁ vadeyyāsi: Onda im ovako kažeš:
‘tena hi, bho, tassa purisassa kesamassuṁ kappethā’ti. ’Uredite kosu i bradu tog čoveka.’
Te tassa purisassa kesamassuṁ kappeyyuṁ. Tako bi učinjeno.
Te tvaṁ evaṁ vadeyyāsi: Onda im ovako kažeš:
‘tena hi, bho, tassa purisassa mahagghañca mālaṁ mahagghañca vilepanaṁ mahagghāni ca vatthāni upaharathā’ti. ’Dajte tom čoveku bogate vence, mirise i odeću.’
Te tassa purisassa mahagghañca mālaṁ mahagghañca vilepanaṁ mahagghāni ca vatthāni upahareyyuṁ. Tako bi učinjeno.
Te tvaṁ evaṁ vadeyyāsi: Onda im ovako kažeš:
‘tena hi, bho, taṁ purisaṁ pāsādaṁ āropetvā pañcakāmaguṇāni upaṭṭhāpethā’ti. ’A sada ga odnesite u palatu i obezbedite mu svih pet vrsta zadovoljstava čula.’
Te taṁ purisaṁ pāsādaṁ āropetvā pañcakāmaguṇāni upaṭṭhāpeyyuṁ. Tako bi učinjeno.
Taṁ kiṁ maññasi, rājañña, Šta misliš, prinče?
api nu tassa purisassa sunhātassa suvilittassa sukappitakesamassussa āmukkamālābharaṇassa odātavatthavasanassa uparipāsādavaragatassa pañcahi kāmaguṇehi samappitassa samaṅgībhūtassa paricārayamānassa punadeva tasmiṁ gūthakūpe nimujjitukāmatā assā”ti? Sada kada je taj čovek lepo okupan, nauljen, čiste kose i brade, ukrašen vencima, namirisan i u bogatom odelu, obezbeđen sa svih pet vrsta zadovoljstava čula, udobno smešten u kraljevskoj palati, da li bi on ponovo uronio u onu septičku jamu?”
“No hidaṁ, bho kassapa”. „Sigurno da ne bi, poštovani Kassapa.”
“Taṁ kissa hetu”? „A zašto?”
“Asuci, bho kassapa, gūthakūpo asuci ceva asucisaṅkhāto ca duggandho ca duggandhasaṅkhāto ca jeguccho ca jegucchasaṅkhāto ca paṭikūlo ca paṭikūlasaṅkhāto cā”ti. „Grozna je ta septička jama, poštovana Kassapa, smrdljiva, prljava, odvratna i tako svako na nju gleda.”
“Evameva kho, rājañña, manussā devānaṁ asucī ceva asucisaṅkhātā ca, duggandhā ca duggandhasaṅkhātā ca, jegucchā ca jegucchasaṅkhātā ca, paṭikūlā ca paṭikūlasaṅkhātā ca. „Isto tako, prinče, za božanstva su ljudi prljavi, smrdljivi, grozni, odvratni i tako na njih gledaju.
Yojanasataṁ kho, rājañña, manussagandho deve ubbādhati. Smrad ljudi dopire do božanstava ako su čak stotinu kilometara daleko.
Kiṁ pana te mittāmaccā ñātisālohitā pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesumicchācārā paṭiviratā musāvādā paṭiviratā pisuṇāya vācāya paṭiviratā pharusāya vācāya paṭiviratā samphappalāpā paṭiviratā anabhijjhālū abyāpannacittā sammādiṭṭhī, kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapannā te āgantvā ārocessanti: A šta tek reći za tvoje prijatelje i poznanike, članove porodice i rođake koji se uzdržavaju od ubijanja živih bića, krađe, preljube, laganja, vređanja, naklapanja i ogovaranja, nisu gramzivi su, nisu puni zlovolje i pogrešnih gledišta, pa su se posle sloma tela, posle smrti, preporodili na dobrom odredištu, čak u nebeskom svetu. Hoće li se oni vratiti da ti kažu:
‘itipi atthi paro loko, atthi sattā opapātikā, atthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko’ti? ’Postoji drugi svet, postoje bića koja se spontano preporađaju, postoji plod i rezultat dobrih i rđavih dela’?
Imināpi kho te, rājañña, pariyāyena evaṁ hotu: Na osnovu toga se, prinče, može zaključiti:
‘itipi atthi paro loko, atthi sattā opapātikā, atthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko’”ti. ’Postoji drugi svet, postoje bića koja se spontano preporađaju, postoji plod i rezultat dobrih i rđavih dela’.”
“Kiñcāpi bhavaṁ kassapo evamāha, atha kho evaṁ me ettha hoti: „Iako poštovani Kassapa tako tvrdi, moje je mišljenje je još uvek:
‘itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko’”ti. ’Nema drugog sveta, nema bića koja se spontano preporađaju, nema ploda, ni rezultata dobrih i rđavih dela’.”
“Atthi pana, rājañña, pariyāyo …pe… „Ali, prinče, postoji li neki argument…
“atthi, bho kassapa, pariyāyo …pe… „Poštoji, poštovani…
yathā kathaṁ viya, rājaññāti? „A koji bi to bio, prinče?”
“Idha me, bho kassapa, mittāmaccā ñātisālohitā pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesumicchācārā paṭiviratā musāvādā paṭiviratā surāmerayamajjapamādaṭṭhānā paṭiviratā, „Poštovani Kassapa, ja imam prijatelje i poznanike, članove porodice i rođake koji se uzdržavaju od ubijanja živih bića, krađe, preljube, pogrešnog govora, alkohola i svega što pomračuje svest.
te aparena samayena ābādhikā honti dukkhitā bāḷhagilānā. Kasnije se oni razbole, snađu ih muke i teške bolesti.
Yadāhaṁ jānāmi: I kada znam
‘na dānime imamhā ābādhā vuṭṭhahissantī’ti tyāhaṁ upasaṅkamitvā evaṁ vadāmi: da se neće opraviti od bolesti, odem do njih i kažem im:
‘santi kho, bho, eke samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino: ’Ima asketa i brahmana koji zastupaju ovako učenje, ovakvo gledište:
“ye te pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesumicchācārā paṭiviratā musāvādā paṭiviratā surāmerayamajjapamādaṭṭhānā paṭiviratā, te kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti devānaṁ tāvatiṁsānaṁ sahabyatan”ti. „Oni koji se uzdržavaju od ubijanja živih bića, krađe, preljube, pogrešnog govora, alkohola i svega što pomračuje svest, takvi se posle sloma tela, posle smrti, preporađaju na dobrom odredištu, čak među božanstvima neba trideset trojice.”
Bhavanto kho pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesumicchācārā paṭiviratā musāvādā paṭiviratā surāmerayamajjapamādaṭṭhānā paṭiviratā. A vi ste upravo takvi.
Sace tesaṁ bhavataṁ samaṇabrāhmaṇānaṁ saccaṁ vacanaṁ, bhavanto kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjissanti, devānaṁ tāvatiṁsānaṁ sahabyataṁ. Ako je istina to što govore ti poštovani askete i brahmani, i vi ćete se posle sloma tela, posle smrti, preporoditi na dobrom odredištu, čak u svetu božanstava neba trideset trojice.
Sace, bho, kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjeyyātha devānaṁ tāvatiṁsānaṁ sahabyataṁ, yena me āgantvā āroceyyātha: Ako se to dogodi, molim vas da se vratiti i kažete mi da
“itipi atthi paro loko, atthi sattā opapātikā, atthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko”ti. postoji drugi svet, postoje bića koja se spontano preporađaju, postoji plod i rezultat dobrih i rđavih dela.
Bhavanto kho pana me saddhāyikā paccayikā, yaṁ bhavantehi diṭṭhaṁ, yathā sāmaṁ diṭṭhaṁ evametaṁ bhavissatī’ti. Jer vi ste mi verni, odani, i to što vi vidite biće kao da sam ja to video.’
Te me ‘sādhū’ti paṭissutvā neva āgantvā ārocenti, na pana dūtaṁ pahiṇanti. ’U redu,’ odgovori li su, ali se nikada nisu vratili, niti poslali glasnika.
Ayampi kho, bho kassapa, pariyāyo, yena me pariyāyena evaṁ hoti: To je, poštovani Kassapa, razlog zašto tvrdim:
‘itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko’”ti. ’Nema drugog sveta, nema bića koja se spontano preporađaju, nema ploda, ni rezultata dobrih i rđavih dela’.”
2.4. Tāvatiṁsadevaupamā 2.4. Poređenje sa božanstvima neba trideset trojice
“Tena hi, rājañña, taññevettha paṭipucchissāmi; yathā te khameyya, tathā naṁ byākareyyāsi. Ali dopusti mi, prinče, da te još nešto pitam, a ti odgovori kako misliš da treba.
Yaṁ kho pana, rājañña, mānussakaṁ vassasataṁ, devānaṁ tāvatiṁsānaṁ eso eko rattindivo, tāya rattiyā tiṁsarattiyo māso, tena māsena dvādasamāsiyo saṁvaccharo, tena saṁvaccharena dibbaṁ vassasahassaṁ devānaṁ tāvatiṁsānaṁ āyuppamāṇaṁ. Stotinu ljudskih godina je božanstvima neba trideset trojice kao jedan dan i noć, Trideset takvih dana čine mesec, a dvanaest meseci čine godinu. Božanstva neba trideset trojice žive hiljadu takvih godina.
Ye te mittāmaccā ñātisālohitā pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesumicchācārā paṭiviratā musāvādā paṭiviratā surāmerayamajjapamādaṭṭhānā paṭiviratā, te kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapannā devānaṁ tāvatiṁsānaṁ sahabyataṁ. A što se tiče tvojih prijatelja i poznanika, članova porodice i rođaka koji su se uzdržavali od ubijanja živih bića, krađe, preljube, pogrešnog govora, alskohola i svega što pomračuje svest, pa su se posle sloma tela, posle smrti, preporodili na dobrom odredištu, čak među božanstvima neba trideset trojice.
Sace pana tesaṁ evaṁ bhavissati: Ako oni ovako razmišljaju:
‘yāva mayaṁ dve vā tīṇi vā rattindivā dibbehi pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricārema, atha mayaṁ pāyāsissa rājaññassa gantvā āroceyyāma: ’Prvo ćemo se dva-tri dana zabavljati, uživati u pet vrsta nebeskih zadovoljstava čula, pa ćemo kasnije otići do princa Pāyāsija i izvestiti ga:
“itipi atthi paro loko, atthi sattā opapātikā, atthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko”ti. „Postoji drugi svet, postoje bića koja se spontano preporađaju, postoji plod i rezultat dobrih i rđavih dela.”
Api nu te āgantvā āroceyyuṁ—Šta misliš, hoće li doći da ti kažu da
itipi atthi paro loko, atthi sattā opapātikā, atthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko’”ti? postoji drugi svet, postoje bića koja se spontano preporađaju, postoji plod i rezultat dobrih i rđavih dela?”
“No hidaṁ, bho kassapa. „Sigurno da neće, poštovani Kassapa.
Api hi mayaṁ, bho kassapa, ciraṁ kālaṅkatāpi bhaveyyāma. Jer ja ću već dugo biti mrtav kada se to dogodi.
Ko panetaṁ bhoto kassapassa āroceti: Ali ko je poštovanom Kassapi rekao:
‘atthi devā tāvatiṁsā’ti vā ‘evaṁdīghāyukā devā tāvatiṁsā’ti vā. ’Postoje božanstva neba trideset trojice’ ili ’Toliko je dug život božanstava neba trideset trojice’?
Na mayaṁ bhoto kassapassa saddahāma: Ja ne verujem poštovanom Kassapi kada kaže:
‘atthi devā tāvatiṁsā’ti vā ‘evaṁdīghāyukā devā tāvatiṁsā’ti vā”ti. ’Postoje božanstva neba trideset trojice’ ili ’Toliko je dug život božanstava neba trideset trojice’.
2.5. Jaccandhaupamā 2.5. Poređenje sa slepcem
“Seyyathāpi, rājañña, jaccandho puriso na passeyya kaṇha—sukkāni rūpāni, na passeyya nīlakāni rūpāni, na passeyya pītakāni rūpāni, na passeyya lohitakāni rūpāni, na passeyya mañjiṭṭhakāni rūpāni, na passeyya samavisamaṁ, na passeyya tārakāni rūpāni, na passeyya candimasūriye. „Zamisli, prinče, slepca koji nije u stanju da vidi ni tamne ni svetle oblike, ni plave oblike, ni žute oblike, ni crvene oblike, ni narandžaste oblike, ni ravan ni neravan teren, ni zvezde, niti mesec i sunce.
So evaṁ vadeyya: I on onda kaže:
‘natthi kaṇhasukkāni rūpāni, natthi kaṇhasukkānaṁ rūpānaṁ dassāvī. ’Ne postoje ni tamni ni svetli oblici, niti bilo ko ko vidi tamne i svetle oblike.
Natthi nīlakāni rūpāni, natthi nīlakānaṁ rūpānaṁ dassāvī. ’Ne postoje plavi oblici, niti bilo ko ko vidi plave oblike.
Natthi pītakāni rūpāni, natthi pītakānaṁ rūpānaṁ dassāvī. Ne postoje žuti oblici, niti bilo ko ko vidi žute oblike.
Natthi lohitakāni rūpāni, natthi lohitakānaṁ rūpānaṁ dassāvī. Ne postoje crveni oblici, niti bilo ko ko vidi crvene oblike.
Natthi mañjiṭṭhakāni rūpāni, natthi mañjiṭṭhakānaṁ rūpānaṁ dassāvī. ’Ne postoje narandžasti oblici, niti bilo ko ko vidi narandžaste oblike.
Natthi samavisamaṁ, natthi samavisamassa dassāvī. ’Ne postoji ravan i neravan teren, niti bilo ko ko vidi ravan i neravan teren.
Natthi tārakāni rūpāni, natthi tārakānaṁ rūpānaṁ dassāvī. Ne postoje zvezde, niti bilo ko ko vidi zvezde.
Natthi candimasūriyā, natthi candimasūriyānaṁ dassāvī. Ne postoje sunce i mesec, niti bilo ko ko vidi sunce i mesec.
Ahametaṁ na jānāmi, ahametaṁ na passāmi, tasmā taṁ natthī’ti. Ja sve to niti vidim niti znam za to. Otuda sve to ne postoji.’
Sammā nu kho so, rājañña, vadamāno vadeyyā”ti? Da li bi, prinče, onaj ko tako govori govorio istinito?”
“No hidaṁ, bho kassapa. „Sigurno da ne bi, poštovani Kassapa.
Atthi kaṇhasukkāni rūpāni, atthi kaṇhasukkānaṁ rūpānaṁ dassāvī. Postoje tamni i svetli oblici, postoje oni koji vide tamne i svetle oblike.
Atthi nīlakāni rūpāni, atthi nīlakānaṁ rūpānaṁ dassāvī …pe… Postoje plavi oblici, postoje oni koji vide plave oblike…
atthi samavisamaṁ, atthi samavisamassa dassāvī. Postoji ravan i neravan teren, postoje oni koji vide ravan i neravan teren.
Atthi tārakāni rūpāni, atthi tārakānaṁ rūpānaṁ dassāvī. Postoje zvezde, postoje oni koji vide zvezde.
Atthi candimasūriyā, atthi candimasūriyānaṁ dassāvī. Postoje mesec i sunce, postoje oni koji vide mesec i sunce.
‘Ahametaṁ na jānāmi, ahametaṁ na passāmi, tasmā taṁ natthī’ti. Onaj ko bi rekao: ’Ja sve to niti vidim niti znam za to. Otuda sve to ne postoji’,
Na hi so, bho kassapa, sammā vadamāno vadeyyā”ti. ne bi govorio istinito.”
“Evameva kho tvaṁ, rājañña, jaccandhūpamo maññe paṭibhāsi yaṁ maṁ tvaṁ evaṁ vadesi. „Isto tako, prinče, ja mislim da govoriš poput slepca iz ovog poređenja kada kažeš:
Ko panetaṁ bhoto kassapassa āroceti: ’Ali ko je poštovanom Kassapi rekao:
‘atthi devā tāvatiṁsā’ti vā, ‘evaṁdīghāyukā devā tāvatiṁsā’ti vā? „Postoje božanstva neba trideset trojice” ili „Toliko je dug život božanstava neba trideset trojice?”
Na mayaṁ bhoto kassapassa saddahāma: Ja ne verujem poštovanom Kassapi kada kaže:
‘atthi devā tāvatiṁsā’ti vā ‘evaṁdīghāyukā devā tāvatiṁsā’ti vā”ti. „Postoje božanstva neba trideset trojice” ili „Toliko je dug život božanstava neba trideset trojice”’.”
“Na kho, rājañña, evaṁ paro loko daṭṭhabbo, yathā tvaṁ maññasi iminā maṁsacakkhunā. „Prinče, ne možeš da vidiš drugi svet onako kako ti misliš, fizičkim okom.
Ye kho te, rājañña, samaṇabrāhmaṇā araññavanapatthāni pantāni senāsanāni paṭisevanti, te tattha appamattā ātāpino pahitattā viharantā dibbacakkhuṁ visodhenti. Oni askete i brahmani koji obitavaju na osamljenim mestima, marljivi, predani i odlučni, pročišćuju svoje duhovno oko.
Te dibbena cakkhunā visuddhena atikkantamānusakena imañceva lokaṁ passanti parañca satte ca opapātike. I tim duhovnim okom, pročišćenim i superiornim u odnosu na ljudsko, oni vide drugi svet, vide bića koja se spontano preporađaju.
Evañca kho, rājañña, paro loko daṭṭhabbo; Na taj način se, prinče, može videti drugi svet;
na tveva yathā tvaṁ maññasi iminā maṁsacakkhunā. ne onako kako ti zamišljaš, pomoću fizičkog oka.
Imināpi kho te, rājañña, pariyāyena evaṁ hotu: Na osnovu toga se, prinče, može zaključiti:
‘itipi atthi paro loko, atthi sattā opapātikā, atthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko’”ti. ’Postoji drugi svet, postoje bića koja se spontano preporađaju, postoji plod i rezultat dobrih i rđavih dela’.”
“Kiñcāpi bhavaṁ kassapo evamāha, atha kho evaṁ me ettha hoti: „Iako poštovani Kassapa tako tvrdi, moje je mišljenje je još uvek:
‘itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko’”ti. ’Nema drugog sveta, nema bića koja se spontano preporađaju, nema ploda, ni rezultata dobrih i rđavih dela’.”
“Atthi pana, rājañña, pariyāyo …pe… „Ali, prinče, postoji li neki argument…
atthi, bho kassapa, pariyāyo …pe… „Poštoji, poštovani…
yathā kathaṁ viya, rājaññā”ti? „A koji bi to bio, prinče?”
“Idhāhaṁ, bho kassapa, passāmi samaṇabrāhmaṇe sīlavante kalyāṇadhamme jīvitukāme amaritukāme sukhakāme dukkhapaṭikūle. „Poštovani Kassapa, vidim askete i brahmane usavršene u vrlini, dobre po svojoj prirodi, koji žele da žive, ne žele da umru, žele da budu srećni, ne žele da pate.
Tassa mayhaṁ, bho kassapa, evaṁ hoti—I ovako o njima razmišljam:
sace kho ime bhonto samaṇabrāhmaṇā sīlavanto kalyāṇadhammā evaṁ jāneyyuṁ: Ako bi ovi poštovani askete i brahmani, usavršeni u vrlini, dobri po svojoj prirodi, znali ovako:
‘ito no matānaṁ seyyo bhavissatī’ti. ’Onima među nama koji umru biće bolje’,
Idānime bhonto samaṇabrāhmaṇā sīlavanto kalyāṇadhammā visaṁ vā khādeyyuṁ, satthaṁ vā āhareyyuṁ, ubbandhitvā vā kālaṁ kareyyuṁ, papāte vā papateyyuṁ. onda bi ti poštovani askete i brahmani ispili otrov, potegli nož, sebe obesili ili skočili sa litice.
Yasmā ca kho ime bhonto samaṇabrāhmaṇā sīlavanto kalyāṇadhammā na evaṁ jānanti: Ali pošto oni očigledno ne znaju:
‘ito no matānaṁ seyyo bhavissatī’ti, tasmā ime bhonto samaṇabrāhmaṇā sīlavanto kalyāṇadhammā jīvitukāmā amaritukāmā sukhakāmā dukkhapaṭikūlā attānaṁ na mārenti. ’Onima među nama koji umru biće bolje’, tada ti poštovani askete i brahmani, usavršeni u vrlini, dobri po svojoj prirodi, žele da žive, ne žele da umru, žele da budu srećni, ne žele da pate.
Ayampi kho, bho kassapa, pariyāyo, yena me pariyāyena evaṁ hoti: To je, poštovani Kassapa, razlog zašto tvrdim:
‘itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko’”ti. ’Nema drugog sveta, nema bića koja se spontano preporađaju, nema ploda, ni rezultata dobrih i rđavih dela’.”
2.6. Gabbhinīupamā 2.6. Poređenje sa trudnicom
“Tena hi, rājañña, upamaṁ te karissāmi. „U tom slučaju, prinče, daću ti jedno poređenje.
Upamāya m’idhekacce viññū purisā bhāsitassa atthaṁ ājānanti. Jer neki razumni ljudi uz pomoć poređenja shvate smisao onoga što je rečeno.
Bhūtapubbaṁ, rājañña, aññatarassa brāhmaṇassa dve pajāpatiyo ahesuṁ. Jednom davno neki brahman imao je dve žene.
Ekissā putto ahosi dasavassuddesiko vā dvādasavassuddesiko vā, ekā gabbhinī upavijaññā. Jedna od njih imala je sina starod deset ili dvanaest godina, dok je druga bila trudna i pred porođajem.
Atha kho so brāhmaṇo kālamakāsi. Ali dogodi se da brahman preminu.
Atha kho so māṇavako mātusapattiṁ etadavoca: I dečak reče drugoj supruzi:
‘yamidaṁ, bhoti, dhanaṁ vā dhaññaṁ vā rajataṁ vā jātarūpaṁ vā, sabbaṁ taṁ mayhaṁ; ’Gospođo, sav imetak ovde, usevi, srebro ili zlato, moj je.
natthi tuyhettha kiñci. Za vas nema ništa.
Pitu me, bhoti, dāyajjaṁ niyyādehī’ti. Predajte mi nasledstvo moga oca.’
Evaṁ vutte, sā brāhmaṇī taṁ māṇavakaṁ etadavoca: Kada je to čula, brahmanka reče dečaku:
‘āgamehi tāva, tāta, yāva vijāyāmi. ’Sačekaj, dragi moj, dok se ne porodim.
Sace kumārako bhavissati, tassapi ekadeso bhavissati; Ako bude dečak, jedan deo će njemu pripasti;
sace kumārikā bhavissati, sāpi te opabhoggā bhavissatī’ti. ako bude devojčica, ona će ti biti služavka.
Dutiyampi kho so māṇavako mātusapattiṁ etadavoca: Po drugi put dečak reče:
‘yamidaṁ, bhoti, dhanaṁ vā dhaññaṁ vā rajataṁ vā jātarūpaṁ vā, sabbaṁ taṁ mayhaṁ; ’Gospođo, sav imetak ovde, usevi, srebro ili zlato, moj je.
natthi tuyhettha kiñci. Za vas nema ništa.
Pitu me, bhoti, dāyajjaṁ niyyādehī’ti. Predajte mi nasledstvo moga oca.’
Dutiyampi kho sā brāhmaṇī taṁ māṇavakaṁ etadavoca: Po drugi put brahmanka reče dečaku:
‘āgamehi tāva, tāta, yāva vijāyāmi. ’Sačekaj, dragi moj, dok se ne porodim.
Sace kumārako bhavissati, tassapi ekadeso bhavissati; Ako bude dečak, jedan deo će njemu pripasti;
sace kumārikā bhavissati sāpi te opabhoggā bhavissatī’ti. ako bude devojčica, ona će ti biti služavka.
Tatiyampi kho so māṇavako mātusapattiṁ etadavoca: Po treći put dečak reče:
‘yamidaṁ, bhoti, dhanaṁ vā dhaññaṁ vā rajataṁ vā jātarūpaṁ vā, sabbaṁ taṁ mayhaṁ; ’Gospođo, sav imetak ovde, usevi, srebro ili zlato, moj je.
natthi tuyhettha kiñci. Za vas nema ništa.
Pitu me, bhoti, dāyajjaṁ niyyādehī’ti. Predajte mi nasledstvo moga oca.’
Atha kho sā brāhmaṇī satthaṁ gahetvā ovarakaṁ pavisitvā udaraṁ opādesi: Na to brahmanka uze nož i otide u svoje odaje i raspori sebi stomak:
‘yāva vijāyāmi yadi vā kumārako yadi vā kumārikā’ti. ’Da pogledam hoće li moje dete biti dečak ili devojčica’.
Sā attānañceva jīvitañca gabbhañca sāpateyyañca vināsesi. Tako ona uništi život sebi i novorođenčetu, zajedno sa svojim imetkom.
Yathā taṁ bālā abyattā anayabyasanaṁ āpannā ayoniso dāyajjaṁ gavesantī, evameva kho tvaṁ, rājañña, bālo abyatto anayabyasanaṁ āpajjissasi ayoniso paralokaṁ gavesanto; Baš kao što su nju zadesili nesreća i propast, jer je tražila nasledstvo na budalast i neuk način, isto tako će i tebe, prinče, zadesiti nesreća i propast, jer tragaš za drugim svetom na budalast i neuk način.
seyyathāpi sā brāhmaṇī bālā abyattā anayabyasanaṁ āpannā ayoniso dāyajjaṁ gavesantī.
Na kho, rājañña, samaṇabrāhmaṇā sīlavanto kalyāṇadhammā apakkaṁ paripācenti; Prinče, askete i brahmani, usavršeni u vrlini, dobri po svojoj prirodi, ono što je nezrelo ne požuruju da sazri;
api ca paripākaṁ āgamenti. oni strpljivo čekaju da to samo sazri.
Paṇḍitānaṁ attho hi, rājañña, samaṇabrāhmaṇānaṁ sīlavantānaṁ kalyāṇadhammānaṁ jīvitena. Zaista postoji korist za askete i brahmane, kada žive usavršeni u vrlini i dobri po svojoj prirodi.
Yathā yathā kho, rājañña, samaṇabrāhmaṇā sīlavanto kalyāṇadhammā ciraṁ dīghamaddhānaṁ tiṭṭhanti tathā tathā bahuṁ puññaṁ pasavanti, bahujanahitāya ca paṭipajjanti bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṁ. Jer što duže tako žive, askete i brahmani sve više zasluga stiču, na svoju, ali i na korist i sreću mnogih, iz saosećanja prema ovome svetu, na korist i sreću božanskih i ljudskih bića.
Imināpi kho te, rājañña, pariyāyena evaṁ hotu: Na osnovu toga se, prinče, može zaključiti:
‘itipi atthi paro loko, atthi sattā opapātikā, atthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko’”ti. ’Postoji drugi svet, postoje bića koja se spontano preporađaju, postoji plod i rezultat dobrih i rđavih dela’.”
“Kiñcāpi bhavaṁ kassapo evamāha, atha kho evaṁ me ettha hoti: „Iako poštovani Kassapa tako tvrdi, moje je mišljenje je još uvek:
‘itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko’”ti. ’Nema drugog sveta, nema bića koja se spontano preporađaju, nema ploda, ni rezultata dobrih i rđavih dela’.”
“Atthi pana, rājañña, pariyāyo …pe… „Ali, prinče, postoji li neki argument…
atthi, bho kassapa, pariyāyo …pe… „Poštoji, poštovani…
yathā kathaṁ viya, rājaññā”ti? „A koji bi to bio, prinče?”
“Idha me, bho kassapa, purisā coraṁ āgucāriṁ gahetvā dassenti: „Poštovani Kassapa, recimo da moji ljudi uhvate lopova na delu i dovedu ga s rečima:
‘ayaṁ te, bhante, coro āgucārī; ’Visočanstvo, ovog smo lopava uhvatili na delu;
imassa yaṁ icchasi, taṁ daṇḍaṁ paṇehī’ti. kaznite ga na način na koji želite.’
Tyāhaṁ evaṁ vadāmi: Onda im ja ovako kažem:
‘tena hi, bho, imaṁ purisaṁ jīvantaṁyeva kumbhiyā pakkhipitvā mukhaṁ pidahitvā allena cammena onandhitvā allāya mattikāya bahalāvalepanaṁ karitvā uddhanaṁ āropetvā aggiṁ dethā’ti. ’Tog čoveka živog strpajte u krčag. Zapušite mu usta, pa preko otvora na krčagu zategnite kožu i prekrijte ga vlažnom glinom. Potom ga stavite iznad vatre i založite.
Te me ‘sādhū’ti paṭissutvā taṁ purisaṁ jīvantaṁyeva kumbhiyā pakkhipitvā mukhaṁ pidahitvā allena cammena onandhitvā allāya mattikāya bahalāvalepanaṁ karitvā uddhanaṁ āropetvā aggiṁ denti. ’U redu”, odgovore i urade kako im je zapoveđeno.
Yadā mayaṁ jānāma ‘kālaṅkato so puriso’ti, atha naṁ kumbhiṁ oropetvā ubbhinditvā mukhaṁ vivaritvā saṇikaṁ nillokema: Kada znamo da je onaj čovek mrtav, skinemo krčag, otvorimo ga i dobro pogledamo:
‘appeva nāmassa jīvaṁ nikkhamantaṁ passeyyāmā’ti. ’Hoćemo li videti kako njegova duša izlazi?’
Nevassa mayaṁ jīvaṁ nikkhamantaṁ passāma. Ali ne vidimo da njegova duša odlazi.
Ayampi kho, bho kassapa, pariyāyo, yena me pariyāyena evaṁ hoti: To je, poštovani Kassapa, razlog zašto tvrdim:
‘itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko’”ti. ’Nema drugog sveta, nema bića koja se spontano preporađaju, nema ploda, ni rezultata dobrih i rđavih dela’.”
2.7. Supinakaupamā 2.7. Poređenje sa snom
“Tena hi, rājañña, taññevettha paṭipucchissāmi, yathā te khameyya, tathā naṁ byākareyyāsi. Ali dopusti mi, prinče, da te još nešto pitam, a ti odgovori kako misliš da treba.
Abhijānāsi no tvaṁ, rājañña, divā seyyaṁ upagato supinakaṁ passitā ārāmarāmaṇeyyakaṁ vanarāmaṇeyyakaṁ bhūmirāmaṇeyyakaṁ pokkharaṇīrāmaṇeyyakan”ti? Dešava li ti se, prinče, kada tokom dana prilegneš, da sanjaš snove sa divnim parkovima, divnim šumama, divnim poljima i divnim jezerima?”
“Abhijānāmahaṁ, bho kassapa, divāseyyaṁ upagato supinakaṁ passitā ārāmarāmaṇeyyakaṁ vanarāmaṇeyyakaṁ bhūmirāmaṇeyyakaṁ pokkharaṇīrāmaṇeyyakan”ti. „Dešava se, poštovani Kassapa.”
“Rakkhanti taṁ tamhi samaye khujjāpi vāmanakāpi velāsikāpi komārikāpī”ti? „A da li se za to vreme oko tebe razni grbavci, patuljci, dvorske lude i mlade devojke?”
“Evaṁ, bho kassapa, rakkhanti maṁ tamhi samaye khujjāpi vāmanakāpi velāsikāpi komārikāpī”ti. „Tako je, poštovani Kassapa.”
“Api nu tā tuyhaṁ jīvaṁ passanti pavisantaṁ vā nikkhamantaṁ vā”ti? „Pa da li oni vide tvoju dušu kako dolazi ili odlazi?”
“No hidaṁ, bho kassapa”. „Sigurno da ne, poštovani Kassapa.”
“Tā hi nāma, rājañña, tuyhaṁ jīvantassa jīvantiyo jīvaṁ na passissanti pavisantaṁ vā nikkhamantaṁ vā. „Dakle, prinče, živi ne vide dušu tebe živog kako dolazi ili odlazi.
Kiṁ pana tvaṁ kālaṅkatassa jīvaṁ passissasi pavisantaṁ vā nikkhamantaṁ vā. Pa kako ćeš ti onda videti dušu mrtvoga čoveka kako dolazi ili odlazi?
Imināpi kho te, rājañña, pariyāyena evaṁ hotu: Na osnovu toga se, prinče, može zaključiti:
‘itipi atthi paro loko, atthi sattā opapātikā, atthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko’”ti. ’Postoji drugi svet, postoje bića koja se spontano preporađaju, postoji plod i rezultat dobrih i rđavih dela’.”
“Kiñcāpi bhavaṁ kassapo evamāha, atha kho evaṁ me ettha hoti: „Iako poštovani Kassapa tako tvrdi, moje je mišljenje je još uvek:
‘itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko’”ti. ’Nema drugog sveta, nema bića koja se spontano preporađaju, nema ploda, ni rezultata dobrih i rđavih dela’.”
“Atthi pana, rājañña, pariyāyo …pe… „Ali, prinče, postoji li neki argument…
“atthi, bho kassapa, pariyāyo …pe… „Poštoji, poštovani…
yathā kathaṁ viya, rājaññā”ti? „A koji bi to bio, prinče?”
“Idha me, bho kassapa, purisā coraṁ āgucāriṁ gahetvā dassenti: „Poštovani Kassapa, recimo da moji ljudi uhvate lopova na delu i dovedu ga s rečima:
‘ayaṁ te, bhante, coro āgucārī; ’Visočanstvo, ovog smo lopava uhvatili na delu;
imassa yaṁ icchasi, taṁ daṇḍaṁ paṇehī’ti. kaznite ga na način na koji želite.’
Tyāhaṁ evaṁ vadāmi: Onda im ja ovako kažem:
‘tena hi, bho, imaṁ purisaṁ jīvantaṁyeva tulāya tuletvā jiyāya anassāsakaṁ māretvā punadeva tulāya tulethā’ti. ’Tog čoveka izmerite još dok je živ. Onda ga zadavite tetivom od luka, pa ga ponovo izmerite.’
Te me ‘sādhū’ti paṭissutvā taṁ purisaṁ jīvantaṁyeva tulāya tuletvā jiyāya anassāsakaṁ māretvā punadeva tulāya tulenti. ’U redu”, odgovore i urade kako im je zapoveđeno.
Yadā so jīvati, tadā lahutaro ca hoti mudutaro ca kammaññataro ca. I tako, dok je on bio živ, bio lakši, mekši i savitljiviji.
Yadā pana so kālaṅkato hoti tadā garutaro ca hoti patthinnataro ca akammaññataro ca. A kao mrtvac, postaje teži, tvrđi i krući.
Ayampi kho, bho kassapa, pariyāyo, yena me pariyāyena evaṁ hoti: To je, poštovani Kassapa, razlog zašto tvrdim:
‘itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko’”ti. ’Nema drugog sveta, nema bića koja se spontano preporađaju, nema ploda, ni rezultata dobrih i rđavih dela’.”
2.8. Santattaayoguḷaupamā 2.8. Poređenje sa užarenom gvozdenom kuglom
“Tena hi, rājañña, upamaṁ te karissāmi. „U tom slučaju, prinče, daću ti jedno poređenje.
Upamāya m’idhekacce viññū purisā bhāsitassa atthaṁ ājānanti. Jer neki razumni ljudi uz pomoć poređenja shvate smisao onoga što je rečeno.
Seyyathāpi, rājañña, puriso divasaṁ santattaṁ ayoguḷaṁ ādittaṁ sampajjalitaṁ sajotibhūtaṁ tulāya tuleyya. Zamisli, prinče, da neko izmeri gvozdenu kuglu koja je bila zagrevana ceo dan, tako da je postala usijana, užarena.
Tamenaṁ aparena samayena sītaṁ nibbutaṁ tulāya tuleyya. A onda, posle nekog vremena, kada s eona ohladi, ponovo je izmeri.
Kadā nu kho so ayoguḷo lahutaro vā hoti mudutaro vā kammaññataro vā, yadā vā āditto sampajjalito sajotibhūto, yadā vā sīto nibbuto”ti? Kada će ta kugla biti lakša, mekša, pogodnija za obradu? Kada je usijana i užarena ili kada se ohladi?”
“Yadā so, bho kassapa, ayoguḷo tejosahagato ca hoti vāyosahagato ca āditto sampajjalito sajotibhūto, tadā lahutaro ca hoti mudutaro ca kammaññataro ca. „Poštovani Kassapa, onda kada je ta kugla usijana, užatena, tada je ona lakša, meška, pogodnija za obradu.
Yadā pana so ayoguḷo neva tejosahagato hoti na vāyosahagato sīto nibbuto, tadā garutaro ca hoti patthinnataro ca akammaññataro cā”ti. Ali kada je ta gvozdena kugla ohlađena, lišena elementa vatre i elementra vazduha, tada je ona teža, tvrđa i manje pogodna za obradu.”
“Evameva kho, rājañña, yadāyaṁ kāyo āyusahagato ca hoti usmāsahagato ca viññāṇasahagato ca, tadā lahutaro ca hoti mudutaro ca kammaññataro ca. „Na isti način, prinče, kada su u telu život, telesna toplota i svest, ono je lakše, mekše, savitljivije.
Yadā panāyaṁ kāyo neva āyusahagato hoti na usmāsahagato na viññāṇasahagato tadā garutaro ca hoti patthinnataro ca akammaññataro ca. A kada u telu nema života, toplote, niti svesti, ono je teže, tvrđe i kruće.
Imināpi kho te, rājañña, pariyāyena evaṁ hotu: Na osnovu toga se, prinče, može zaključiti:
‘itipi atthi paro loko, atthi sattā opapātikā, atthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko’”ti. ’Postoji drugi svet, postoje bića koja se spontano preporađaju, postoji plod i rezultat dobrih i rđavih dela’.”
“Kiñcāpi bhavaṁ kassapo evamāha, atha kho evaṁ me ettha hoti: „Iako poštovani Kassapa tako tvrdi, moje je mišljenje je još uvek:
‘itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko’”ti. ’Nema drugog sveta, nema bića koja se spontano preporađaju, nema ploda, ni rezultata dobrih i rđavih dela’.”
“Atthi pana, rājañña, pariyāyo …pe… „Ali, prinče, postoji li neki argument…
atthi, bho kassapa, pariyāyo …pe… „Poštoji, poštovani…
yathā kathaṁ viya, rājaññā”ti? „A koji bi to bio, prinče?”
“Idha me, bho kassapa, purisā coraṁ āgucāriṁ gahetvā dassenti: „Poštovani Kassapa, recimo da moji ljudi uhvate lopova na delu i dovedu ga s rečima:
‘ayaṁ te, bhante, coro āgucārī; ’Visočanstvo, ovog smo lopava uhvatili na delu;
imassa yaṁ icchasi, taṁ daṇḍaṁ paṇehī’ti. kaznite ga na način na koji želite.’
Tyāhaṁ evaṁ vadāmi: Onda im ja ovako kažem:
‘tena hi, bho, imaṁ purisaṁ anupahacca chaviñca cammañca maṁsañca nhāruñca aṭṭhiñca aṭṭhimiñjañca jīvitā voropetha, appeva nāmassa jīvaṁ nikkhamantaṁ passeyyāmā’ti. ’Ubijte tog čoveka, ali tako da ne oštetite njegovu kožu ni spolja ni iznutra, niti mišiće, tetive, kosti i koštanu srž.’
Te me ‘sādhū’ti paṭissutvā taṁ purisaṁ anupahacca chaviñca …pe… jīvitā voropenti. ’U redu”, odgovore i urade kako im je zapoveđeno.
Yadā so āmato hoti, tyāhaṁ evaṁ vadāmi: Kada je taj čovek skoro mrtav, ovako im kažem:
‘tena hi, bho, imaṁ purisaṁ uttānaṁ nipātetha, appeva nāmassa jīvaṁ nikkhamantaṁ passeyyāmā’ti. ’Položite ga na leđa, ne bismo li videli kako njegova duša odlazi.’
Te taṁ purisaṁ uttānaṁ nipātenti. Oni ga polože na leđa.
Nevassa mayaṁ jīvaṁ nikkhamantaṁ passāma. Ali ne vidimo da njegova duša odlazi.
Tyāhaṁ evaṁ vadāmi: Onda im ovako kažem:
‘tena hi, bho, imaṁ purisaṁ avakujjaṁ nipātetha … ’Položite ga na stomak…
passena nipātetha … položite ga na jednu stranu…
dutiyena passena nipātetha … položite ga na drugu stranu…
uddhaṁ ṭhapetha … uspravite ga…
omuddhakaṁ ṭhapetha … postavite ga naglavce…
pāṇinā ākoṭetha … udarite ga pesnicom…
leḍḍunā ākoṭetha … kamenom…
daṇḍena ākoṭetha … batinom…
satthena ākoṭetha … mačem…
odhunātha sandhunātha niddhunātha, appeva nāmassa jīvaṁ nikkhamantaṁ passeyyāmā’ti. dobro ga prodrmajte ne bismo li videli kako njegova duša odlazi.’
Te taṁ purisaṁ odhunanti sandhunanti niddhunanti. Tako i urade sa tim čovekom.
Nevassa mayaṁ jīvaṁ nikkhamantaṁ passāma. Ali mi i dalje ne vidimo da njegova duša odlazi.
Tassa tadeva cakkhu hoti te rūpā, tañcāyatanaṁ nappaṭisaṁvedeti. Jer iako on i dalje ima oči, i dalje postoje oblici, ali on ne doživljava to područje čula.
Tadeva sotaṁ hoti te saddā, tañcāyatanaṁ nappaṭisaṁvedeti. Iako on i dalje ima uši, i dalje postoje zvukovi, ali on ne doživljava to područje čula.
Tadeva ghānaṁ hoti te gandhā, tañcāyatanaṁ nappaṭisaṁvedeti. Iako on i dalje ima nos, i dalje postoje mirisi, ali on ne doživljava to područje čula.
Sāva jivhā hoti te rasā, tañcāyatanaṁ nappaṭisaṁvedeti. Iako on i dalje ima jezik, i dalje postoje ukusi, ali on ne doživljava to područje čula.
Sveva kāyo hoti te phoṭṭhabbā, tañcāyatanaṁ nappaṭisaṁvedeti. Iako on i dalje ima telo, i dalje postoje dodiri, ali on ne doživljava to područje čula.
Ayampi kho, bho kassapa, pariyāyo, yena me pariyāyena evaṁ hoti: To je, poštovani Kassapa, razlog zašto tvrdim:
‘itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko’”ti. ’Nema drugog sveta, nema bića koja se spontano preporađaju, nema ploda, ni rezultata dobrih i rđavih dela’.”
2.9. Saṅkhadhamaupamā 2.9. Poređenje sa duvanjem u rog
“Tena hi, rājañña, upamaṁ te karissāmi. „U tom slučaju, prinče, daću ti jedno poređenje.
Upamāya m’idhekacce viññū purisā bhāsitassa atthaṁ ājānanti. Jer neki razumni ljudi uz pomoć poređenja shvate smisao onoga što je rečeno.
Bhūtapubbaṁ, rājañña, aññataro saṅkhadhamo saṅkhaṁ ādāya paccantimaṁ janapadaṁ agamāsi. Jednom davno neki čovek koji je duvao u rog uze svoj rog i ode do susedne zemlje.
So yena aññataro gāmo tenupasaṅkami; upasaṅkamitvā majjhe gāmassa ṭhito tikkhattuṁ saṅkhaṁ upalāpetvā saṅkhaṁ bhūmiyaṁ nikkhipitvā ekamantaṁ nisīdi. Tu on stigne u neko selo, stane na sred sela i zaduva u rog tri puta. Zatim ga odloži na zemlju i sedne.
Atha kho, rājañña, tesaṁ paccantajanapadānaṁ manussānaṁ etadahosi: Onda seljani ovako pomisliše:
‘ambho kassa nu kho eso saddo evaṁrajanīyo evaṅkamanīyo evaṁmadanīyo evambandhanīyo evaṁmucchanīyo’ti. ’Hej, kakav je to zvuk tako milozvučan, tako prijatan, tako zanosan, tako očaravajući!’
Sannipatitvā taṁ saṅkhadhamaṁ etadavocuṁ: Okupe se oko onog čoveka i kažu mu:
‘ambho, kassa nu kho eso saddo evaṁrajanīyo evaṅkamanīyo evaṁmadanīyo evambandhanīyo evaṁmucchanīyo’ti. ’Hej, kakav je to zvuk tako milozvučan, tako prijatan, tako zanosan, tako očaravajući?’
‘Eso kho, bho, saṅkho nāma yasseso saddo evaṁrajanīyo evaṅkamanīyo evaṁmadanīyo evambandhanīyo evaṁmucchanīyo’ti. ’To je zvuk ovog roga.’
Te taṁ saṅkhaṁ uttānaṁ nipātesuṁ: A oni ga polože na leđa, ovim rečima:
‘vadehi, bho saṅkha, vadehi, bho saṅkhā’ti. ’Oglasi se, o veliki rože; oglasi se, o veliki rože!’
Neva so saṅkho saddamakāsi. Ali iz roga ne izađe bilo kakav zvuk.
Te taṁ saṅkhaṁ avakujjaṁ nipātesuṁ, passena nipātesuṁ, dutiyena passena nipātesuṁ, uddhaṁ ṭhapesuṁ, omuddhakaṁ ṭhapesuṁ, pāṇinā ākoṭesuṁ, leḍḍunā ākoṭesuṁ, daṇḍena ākoṭesuṁ, satthena ākoṭesuṁ, odhuniṁsu sandhuniṁsu niddhuniṁsu: Zatim ga polože na jednu stranu, pa na drugu stranu, usprave ga, stave naglavce, dare ga pesnicom, kamenom, batinom i mačem; dobro ga protresu, govoreći:
‘vadehi, bho saṅkha, vadehi, bho saṅkhā’ti. ’Oglasi se, o veliki rože; oglasi se, o veliki rože!’
Neva so saṅkho saddamakāsi. Ali iz roga ne izađe bilo kakav zvuk.
Atha kho, rājañña, tassa saṅkhadhamassa etadahosi: Onda onaj čovek što duva u rog ovako pomisli:
‘yāva bālā ime paccantajanapadā manussā, kathañhi nāma ayoniso saṅkhasaddaṁ gavesissantī’ti. ’Kako su budalasti ovi ljudi, kako mogu na tako neuk način tragati za zvukom roga!’
Tesaṁ pekkhamānānaṁ saṅkhaṁ gahetvā tikkhattuṁ saṅkhaṁ upalāpetvā saṅkhaṁ ādāya pakkāmi. I dok su ga okupljeni posmatrali, uze on rog, oglasi se tri puta i otide.
Atha kho, rājañña, tesaṁ paccantajanapadānaṁ manussānaṁ etadahosi: Onda seljani ovako pomisliše:
‘yadā kira, bho, ayaṁ saṅkho nāma purisasahagato ca hoti vāyāmasahagato ca vāyusahagato ca, tadāyaṁ saṅkho saddaṁ karoti, yadā panāyaṁ saṅkho neva purisasahagato hoti na vāyāmasahagato na vāyusahagato, nāyaṁ saṅkho saddaṁ karotī’ti. ’Čini se da to što se naziva rogom udruži sa osobom, naporom i vazduhom, tada nastane zvuk. Ali kada te tri stvari nema, nema ni zvuka.’
Evameva kho, rājañña, yadāyaṁ kāyo āyusahagato ca hoti usmāsahagato ca viññāṇasahagato ca, tadā abhikkamatipi paṭikkamatipi tiṭṭhatipi nisīdatipi seyyampi kappeti, cakkhunāpi rūpaṁ passati, sotenapi saddaṁ suṇāti, ghānenapi gandhaṁ ghāyati, jivhāyapi rasaṁ sāyati, kāyenapi phoṭṭhabbaṁ phusati, manasāpi dhammaṁ vijānāti. Na isti način, prinče, sve dok je telo puno života, toplote i svesti, ono hoda tamo i ovamo, stoji, sedi i leži. Ono vidi oblike okom, čuje zvukove uhom, miriše mirise nosom, kuša ukuse jezikom, oseća dodire telom i zna misli umom.
Yadā panāyaṁ kāyo neva āyusahagato hoti, na usmāsahagato, na viññāṇasahagato, tadā neva abhikkamati na paṭikkamati na tiṭṭhati na nisīdati na seyyaṁ kappeti, cakkhunāpi rūpaṁ na passati, sotenapi saddaṁ na suṇāti, ghānenapi gandhaṁ na ghāyati, jivhāyapi rasaṁ na sāyati, kāyenapi phoṭṭhabbaṁ na phusati, manasāpi dhammaṁ na vijānāti. Ali kada u telu nema životne sile, toplote i svesti, ono nije u stanju da čini sve te stvari.
Imināpi kho te, rājañña, pariyāyena evaṁ hotu: Na osnovu toga se, prinče, može zaključiti:
‘itipi atthi paro loko, atthi sattā opapātikā, atthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko’”ti. ’Postoji drugi svet, postoje bića koja se spontano preporađaju, postoji plod i rezultat dobrih i rđavih dela’.”
“Kiñcāpi bhavaṁ kassapo evamāha, atha kho evaṁ me ettha hoti: „Iako poštovani Kassapa tako tvrdi, moje je mišljenje je još uvek:
‘itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko’”ti. ’Nema drugog sveta, nema bića koja se spontano preporađaju, nema ploda, ni rezultata dobrih i rđavih dela’.”
“Atthi pana, rājañña, pariyāyo …pe… „Ali, prinče, postoji li neki argument…
atthi, bho kassapa, pariyāyo …pe… „Poštoji, poštovani…
yathā kathaṁ viya, rājaññā”ti? „A koji bi to bio, prinče?”
“Idha me, bho kassapa, purisā coraṁ āgucāriṁ gahetvā dassenti: „Poštovani Kassapa, recimo da moji ljudi uhvate lopova na delu i dovedu ga s rečima:
‘ayaṁ te, bhante, coro āgucārī, ’Visočanstvo, ovog smo lopava uhvatili na delu;
imassa yaṁ icchasi, taṁ daṇḍaṁ paṇehī’ti. kaznite ga na način na koji želite.’
Tyāhaṁ evaṁ vadāmi: Onda im ja ovako kažem:
‘tena hi, bho, imassa purisassa chaviṁ chindatha, appeva nāmassa jīvaṁ passeyyāmā’ti. ’Rasporite tog čoveka. Možda ćemo videti njegovu dušu.’
Te tassa purisassa chaviṁ chindanti. I oni mu raseku kožu.
Nevassa mayaṁ jīvaṁ passāma. Ali ne vidimo njegovu dušu.
Tyāhaṁ evaṁ vadāmi: Onda im ovako kažem:
‘tena hi, bho, imassa purisassa cammaṁ chindatha, maṁsaṁ chindatha, nhāruṁ chindatha, aṭṭhiṁ chindatha, aṭṭhimiñjaṁ chindatha, appeva nāmassa jīvaṁ passeyyāmā’ti. ’Sada rasecite njegovu pokožicu, mišiće, tetive, kosti i koštanu srž. Možda ćemo videti njegovu dušu.
Te tassa purisassa aṭṭhimiñjaṁ chindanti, nevassa mayaṁ jīvaṁ passeyyāma. I oni učine kako im je rečeno, ali ne vidimo dušu tog čoveka.
Ayampi kho, bho kassapa, pariyāyo, yena me pariyāyena evaṁ hoti: To je, poštovani Kassapa, razlog zašto tvrdim:
‘itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko’”ti. ’Nema drugog sveta, nema bića koja se spontano preporađaju, nema ploda, ni rezultata dobrih i rđavih dela’.”
2.10. Aggikajaṭilaupamā 2.10. Poređenje sa asketom koji obožava vatru
“Tena hi, rājañña, upamaṁ te karissāmi. „U tom slučaju, prinče, daću ti jedno poređenje.
Upamāya m’idhekacce viññū purisā bhāsitassa atthaṁ ājānanti. Jer neki razumni ljudi uz pomoć poređenja shvate smisao onoga što je rečeno.
Bhūtapubbaṁ, rājañña, aññataro aggiko jaṭilo araññāyatane paṇṇakuṭiyā sammati. Jednom davno neki asketa sa punđom koji se klanjao vatri živeo je u kolibi od pruća u šumi.
Atha kho, rājañña, aññataro janapade sattho vuṭṭhāsi. I jednoga dana tuda naiđe karavan iz druge zemlje.
Atha kho so sattho tassa aggikassa jaṭilassa assamassa sāmantā ekarattiṁ vasitvā pakkāmi. Prenoćio je nedaleko od mesta gde je živeo asketa, pa nastavi dalje.
Atha kho, rājañña, tassa aggikassa jaṭilassa etadahosi: A onaj asketa sa punđom pomisli:
‘yannūnāhaṁ yena so satthavāso tenupasaṅkameyyaṁ, appeva nāmettha kiñci upakaraṇaṁ adhigaccheyyan’ti. ’Kako bi bilo da odem do mesta na kojem je karavan prenoćio? Možda bih tamo mogao nešto korisno da nađem?’
Atha kho so aggiko jaṭilo kālasseva vuṭṭhāya yena so satthavāso tenupasaṅkami; upasaṅkamitvā addasa tasmiṁ satthavāse daharaṁ kumāraṁ mandaṁ uttānaseyyakaṁ chaḍḍitaṁ. Kada je stigao, pronađe on tamo dete položeno na leđa i ostavljeno.
Disvānassa etadahosi: Videvši ga, pomisli:
‘na kho me taṁ patirūpaṁ yaṁ me pekkhamānassa manussabhūto kālaṅkareyya; ’Nije pravo da ništa ne uradim dok jedno ljudsko biće umire.
yannūnāhaṁ imaṁ dārakaṁ assamaṁ netvā āpādeyyaṁ poseyyaṁ vaḍḍheyyan’ti. Kako bi bilo da ovo dete odnesem u svoju isposnicu i pobrinem se za njega, nahranim ga i odgajam?’
Atha kho so aggiko jaṭilo taṁ dārakaṁ assamaṁ netvā āpādesi posesi vaḍḍhesi. Tako i učini.
Yadā so dārako dasavassuddesiko vā hoti dvādasavassuddesiko vā, atha kho tassa aggikassa jaṭilassa janapade kañcideva karaṇīyaṁ uppajji. Kada je dečaku bilo deset ili dvamaest godina, asketa je nekim poslom trebalo da napusti isposnicu.
Atha kho so aggiko jaṭilo taṁ dārakaṁ etadavoca: Prethodno on reče dečaku:
‘icchāmahaṁ, tāta, janapadaṁ gantuṁ; ’Dragi moj, hoću da odem u drugi kraj.
aggiṁ, tāta, paricareyyāsi. A ti se za to vreme staraj o svetoj vatri.
Mā ca te aggi nibbāyi. Pazi da se ne ugasi.
Sace ca te aggi nibbāyeyya, ayaṁ vāsī imāni kaṭṭhāni idaṁ araṇisahitaṁ, aggiṁ nibbattetvā aggiṁ paricareyyāsī’ti. Ako bi se ipak ugasila, ovde ti je sekira, ovde drva, a ovde štapovi za paljenje vatre. Upali ponovo vatru i staraj se o njoj.
Atha kho so aggiko jaṭilo taṁ dārakaṁ evaṁ anusāsitvā janapadaṁ agamāsi. Uputivši tako dečaka, asketa ode u drugi kraj.
Tassa khiḍḍāpasutassa aggi nibbāyi. Ali dečak se toliko bio zaneo igranjem, da se vatra ugasila.
Atha kho tassa dārakassa etadahosi: Onda on pomisli:
‘pitā kho maṁ evaṁ avaca: ’Otac mi je rekao:
“aggiṁ, tāta, paricareyyāsi. „Dragi moj, staraj se o svetoj vatri.
Mā ca te aggi nibbāyi. Pazi da se ne ugasi.
Sace ca te aggi nibbāyeyya, ayaṁ vāsī imāni kaṭṭhāni idaṁ araṇisahitaṁ, aggiṁ nibbattetvā aggiṁ paricareyyāsī”ti. Ako bi se ipak ugasila, ovde ti je sekira, ovde drva, a ovde štapovi za paljenje vatre. Upali ponovo vatru i staraj se o njoj.”
Yannūnāhaṁ aggiṁ nibbattetvā aggiṁ paricareyyan’ti. Kako bi bilo da je ponovo upalim i staram se o njoj?’
Atha kho so dārako araṇisahitaṁ vāsiyā tacchi: On sekirom naseče svežaj štapova za paljenje vatre, razmišljajući:
‘appeva nāma aggiṁ adhigaccheyyan’ti. ’Nadam se da ću upaliti vatru.’
Neva so aggiṁ adhigacchi. Ali nije uspeo.
Araṇisahitaṁ dvidhā phālesi, tidhā phālesi, catudhā phālesi, pañcadhā phālesi, dasadhā phālesi, satadhā phālesi, sakalikaṁ sakalikaṁ akāsi, sakalikaṁ sakalikaṁ karitvā udukkhale koṭṭesi, udukkhale koṭṭetvā mahāvāte opuni: Štapove za paljenje vatre bi rascepio na dva, potom tri, četiri dela, pet delova, deset delova, stotinu delova. Cepao ih je na sve sitnije delove, lupao u avanu i prosejavao na jakom vetru, razmišljajući:
‘appeva nāma aggiṁ adhigaccheyyan’ti. ’Nadam se da ću upaliti vatru.’
Neva so aggiṁ adhigacchi. Ali svejedno mu nije uspevalo.
Atha kho so aggiko jaṭilo janapade taṁ karaṇīyaṁ tīretvā yena sako assamo tenupasaṅkami; upasaṅkamitvā taṁ dārakaṁ etadavoca: Onda se asketa sa punđom, obavivši šta je imao u drugom kraju, vratio u isposnicu. Kad je stigao, reče dečaku:
‘kacci te, tāta, aggi na nibbuto’ti? ’Dragi moj, nadam se da se vatra nije ugasila.’
‘Idha me, tāta, khiḍḍāpasutassa aggi nibbāyi. ’Dragi oče, bio sam se toliko zaneo igranjem da se vatra ugasila.
Tassa me etadahosi: Onda pomislih:
“pitā kho maṁ evaṁ avaca aggiṁ, tāta, paricareyyāsi. ’Otac mi je rekao da se staram o vatri.
Mā ca te, tāta, aggi nibbāyi. Pazi da se ne ugasi.
Sace ca te aggi nibbāyeyya, ayaṁ vāsī imāni kaṭṭhāni idaṁ araṇisahitaṁ, aggiṁ nibbattetvā aggiṁ paricareyyāsīti. Ako bi se ipak ugasila, ovde ti je sekira, ovde drva, a ovde štapovi za paljenje vatre. Upali ponovo vatru i staraj se o njoj.
Yannūnāhaṁ aggiṁ nibbattetvā aggiṁ paricareyyan”ti. Kako bi bilo da je ponovo upalim i staram se o njoj?’
Atha khvāhaṁ, tāta, araṇisahitaṁ vāsiyā tacchiṁ: Onda sam sekirom nasekao svežaj štapova za paljenje vatre, razmišljajući:
“appeva nāma aggiṁ adhigaccheyyan”ti. „Nadam se da ću upaliti vatru.”
Nevāhaṁ aggiṁ adhigacchiṁ. Ali nisam uspeo.
Araṇisahitaṁ dvidhā phālesiṁ, tidhā phālesiṁ, catudhā phālesiṁ, pañcadhā phālesiṁ, dasadhā phālesiṁ, satadhā phālesiṁ, sakalikaṁ sakalikaṁ akāsiṁ, sakalikaṁ sakalikaṁ karitvā udukkhale koṭṭesiṁ, udukkhale koṭṭetvā mahāvāte opuniṁ: Štapove za paljenje vatre bih rascepio na dva, potom tri, četiri dela, pet delova, deset delova, stotinu delova. Cepao sam ih na sve sitnije delove, lupao u avanu i prosejavao na jakom vetru, razmišljajući:
“appeva nāma aggiṁ adhigaccheyyan”ti. „Nadam se da ću upaliti vatru.”
Nevāhaṁ aggiṁ adhigacchin’ti. Ali nisam uspeo.”
Atha kho tassa aggikassa jaṭilassa etadahosi: A onaj asketa sa punđom pomisli:
‘yāva bālo ayaṁ dārako abyatto, kathañhi nāma ayoniso aggiṁ gavesissatī’ti. ’Kako je glup ovaj dečak, budalast! Kako je mogao tragati za vatrom na tako neuk način!’
Tassa pekkhamānassa araṇisahitaṁ gahetvā aggiṁ nibbattetvā taṁ dārakaṁ etadavoca: I dok je dečak posmatrao, uze on one štapove za paljenje vatre i upali vatru, pa mu reče:
‘evaṁ kho, tāta, aggi nibbattetabbo. ’Ovako, dragi moj, treba vatru upaliti.
Na tveva yathā tvaṁ bālo abyatto ayoniso aggiṁ gavesī’ti. A ne na onako glup, budalast i neuk način kako si ti to pokušavao.’
Evameva kho tvaṁ, rājañña, bālo abyatto ayoniso paralokaṁ gavesissasi. Prinče, na isti takav, glup, budalast i neuk način i ti tragaš za drugim svetom.
Paṭinissajjetaṁ, rājañña, pāpakaṁ diṭṭhigataṁ; paṭinissajjetaṁ, rājañña, pāpakaṁ diṭṭhigataṁ. Napusti, prinče, to rđavo, pogrešno gledište! Učini to!
Mā te ahosi dīgharattaṁ ahitāya dukkhāyā”ti. Ne treba sebi da stvaraš trajnu štetu i patnju!”
“Kiñcāpi bhavaṁ kassapo evamāha, atha kho nevāhaṁ sakkomi idaṁ pāpakaṁ diṭṭhigataṁ paṭinissajjituṁ. „Iako poštovani Kassapa tako kaže, ja ne mogu da dapustim to rđavo, pogrešno gledište:
Rājāpi maṁ pasenadi kosalo jānāti tirorājānopi: Jer za mene kralj Pasenaadi zna, kao što znaju i drugi kraljevi:
‘pāyāsi rājañño evaṁvādī evaṁdiṭṭhī: ’Princ Pāyāsi zastupa ovakvo učenje, ovakvo gledište:
“itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko”’ti. ’Nema drugog sveta, nema bića koja se spontano preporađaju, nema ploda, ni rezultata dobrih i rđavih dela’.”
Sacāhaṁ, bho kassapa, idaṁ pāpakaṁ diṭṭhigataṁ paṭinissajjissāmi, bhavissanti me vattāro: Poštovani Kassapa, ako bih napustio to rđavo, pogrešno gledište, drugi ljudi će reći:
‘yāva bālo pāyāsi rājañño abyatto duggahitagāhī’ti. ’Kako je budalast princ Pāyāsi, kako je neuk, da se ne drži svoga gledišta.’
Kopenapi naṁ harissāmi, makkhenapi naṁ harissāmi, palāsenapi naṁ harissāmī”ti. I pored svega, ja ću ga se i dalje držati.”
2.11. Dvesatthavāhaupamā 2.11. Poređenje sa dvojicom vođa karavana
“Tena hi, rājañña, upamaṁ te karissāmi. „U tom slučaju, prinče, daću ti jedno poređenje.
Upamāya m’idhekacce viññū purisā bhāsitassa atthaṁ ājānanti. Jer neki razumni ljudi uz pomoć poređenja shvate smisao onoga što je rečeno.
Bhūtapubbaṁ, rājañña, mahāsakaṭasattho sakaṭasahassaṁ puratthimā janapadā pacchimaṁ janapadaṁ agamāsi. Jednom davno karavan od hiljadu kola se iz istočnih krajeva zaputio u one zapadne.
So yena yena gacchi, khippaṁyeva pariyādiyati tiṇakaṭṭhodakaṁ haritakapaṇṇaṁ. I gde god bi se obreo, brzo bi potrošio su travu, drvo, vodu i zeleno lišće.
Tasmiṁ kho pana satthe dve satthavāhā ahesuṁ eko pañcannaṁ sakaṭasatānaṁ, eko pañcannaṁ sakaṭasatānaṁ. A na čelu tog karavana su bila dvojica vođa, svaki zadužen za po petsto kola.
Atha kho tesaṁ satthavāhānaṁ etadahosi: Onda oni pomisliše:
‘ayaṁ kho mahāsakaṭasattho sakaṭasahassaṁ; ’Ovo je veliki karavan, od hiljadu kola.
te mayaṁ yena yena gacchāma, khippameva pariyādiyati tiṇakaṭṭhodakaṁ haritakapaṇṇaṁ. I gde god se nađe, brzo potroši svu travu, drvo, vodu i zeleno lišće.
Yannūna mayaṁ imaṁ satthaṁ dvidhā vibhajeyyāma—Kako bi bilo ako bismo se podelili
ekato pañca sakaṭasatāni ekato pañca sakaṭasatānī’ti. na dva karavana po petsto kola.
Te taṁ satthaṁ dvidhā vibhajiṁsu ekato pañca sakaṭasatāni, ekato pañca sakaṭasatāni. Tako i učiniše.
Eko satthavāho bahuṁ tiṇañca kaṭṭhañca udakañca āropetvā satthaṁ payāpesi. Jedan vođa karavana pripremi mnogo trave, drva i vode, pa krenu.
Dvīhatīhapayāto kho pana so sattho addasa purisaṁ kāḷaṁ lohitakkhaṁ sannaddhakalāpaṁ kumudamāliṁ allavatthaṁ allakesaṁ kaddamamakkhitehi cakkehi bhadrena rathena paṭipathaṁ āgacchantaṁ, disvā etadavoca: Posle dva ili tri dana putovanja, ugleda on tamnoputog čoveka crvenih očiju, kako im ide u susret na kolima koje je vukao magarac i sa blatnjavim točkovima. Nosio je luk i strele, oko vrata venac žutih lotosa, a odeća i kosa su mu bili mokri. Kada ga je video, ovako reče:
‘kuto, bho, āgacchasī’ti? ’Odakle dolazite, gospodine?’
‘Amukamhā janapadā’ti. ’Iz te i te zemlje.’
‘Kuhiṁ gamissasī’ti? ’A kuda idete?’
‘Amukaṁ nāma janapadan’ti. ’Idem tamo i tamo.’
‘Kacci, bho, purato kantāre mahāmegho abhippavuṭṭho’ti? ’Je li to bio neki jak pljusak u kraju iz kojeg dolazite?’
‘Evaṁ, bho, purato kantāre mahāmegho abhippavuṭṭho, āsittodakāni vaṭumāni, bahu tiṇañca kaṭṭhañca udakañca. ’Jeste, gospodine, bio je jak pljusak, Mnogo je bara na putu, a još više trave, drva i sveže vode.
Chaḍḍetha, bho, purāṇāni tiṇāni kaṭṭhāni udakāni, lahubhārehi sakaṭehi sīghaṁ sīghaṁ gacchatha, mā yoggāni kilamitthā’ti. Baci tu travu, drva i vodu koju nosite,. kola će se kretati mnogo brže bez tog tovara, a tegleća marva se neće iscrpljivati.’
Atha kho so satthavāho satthike āmantesi: I tako onaj vođa karavana reče kočijašima:
‘ayaṁ, bho, puriso evamāha: ’Ovaj čovek mi ovako reče:
“purato kantāre mahāmegho abhippavuṭṭho, āsittodakāni vaṭumāni, bahu tiṇañca kaṭṭhañca udakañca. „Bio je jak pljusak, Mnogo je bara na putu, a još više trave, drva i sveže vode.
Chaḍḍetha, bho, purāṇāni tiṇāni kaṭṭhāni udakāni, lahubhārehi sakaṭehi sīghaṁ sīghaṁ gacchatha, mā yoggāni kilamitthā”ti. Bacite tu travu, drva i vodu koju nosite, kola će se kretati mnogo brže bez tog tovara, a tegleća marva se neće iscrpljivati.”
Chaḍḍetha, bho, purāṇāni tiṇāni kaṭṭhāni udakāni, lahubhārehi sakaṭehi satthaṁ payāpethā’ti. Uradite tako.’
‘Evaṁ, bho’ti kho te satthikā tassa satthavāhassa paṭissutvā chaḍḍetvā purāṇāni tiṇāni kaṭṭhāni udakāni lahubhārehi sakaṭehi satthaṁ payāpesuṁ. ’U redu, gospodine,’ odgovoriše kočijaši.
Te paṭhamepi satthavāse na addasaṁsu tiṇaṁ vā kaṭṭhaṁ vā udakaṁ vā. Ali na mestu na kojem su prvo prenoćili nisu videli ni trave, ni drva, ni vode.
Dutiyepi satthavāse … Na drugom mestu…
tatiyepi satthavāse … Na trećem mestu…
catutthepi satthavāse … Na četvrtom mestu…
pañcamepi satthavāse … Na petom mestu…
chaṭṭhepi satthavāse … Na šestom mestu…
sattamepi satthavāse na addasaṁsu tiṇaṁ vā kaṭṭhaṁ vā udakaṁ vā. Ni na sedmom mestu na kojem su prenoćili nisu videli ni trave, ni drva, ni vode.
Sabbeva anayabyasanaṁ āpajjiṁsu. I ceo karavan doživi propast.
Ye ca tasmiṁ satthe ahesuṁ manussā vā pasū vā, sabbe so yakkho amanusso bhakkhesi. A sve životinje i ljude koji su bili u tom karavan proždrao je onaj zli duh.
Aṭṭhikāneva sesāni. Ostadoše samo njihove kosti.
Yadā aññāsi dutiyo satthavāho: A vođa drugog karavana pomisli:
‘bahunikkhanto kho, bho, dāni so sattho’ti bahuṁ tiṇañca kaṭṭhañca udakañca āropetvā satthaṁ payāpesi. ’Prvi karavan mora da je do sada već dosta odmakao’, te pripremi mnogo trave, drva i vode, pa krenu.
Dvīhatīhapayāto kho pana so sattho addasa purisaṁ kāḷaṁ lohitakkhaṁ sannaddhakalāpaṁ kumudamāliṁ allavatthaṁ allakesaṁ kaddamamakkhitehi cakkehi bhadrena rathena paṭipathaṁ āgacchantaṁ, disvā etadavoca: Posle dva ili tri dana putovanja, ugleda on tamnoputog čoveka crvenih očiju, kako im ide u susret na kolima koje je vukao magarac i sa blatnjavim točkovima. Nosio je luk i strele, oko vrata venac žutih lotosa, a odeća i kosa su mu bili mokri. Kada ga je video, ovako reče:
‘kuto, bho, āgacchasī’ti? ’Odakle dolazite, gospodine?’
‘Amukamhā janapadā’ti. ’Iz te i te zemlje.’
‘Kuhiṁ gamissasī’ti? ’A kuda idete?’
‘Amukaṁ nāma janapadan’ti. ’Idem tamo i tamo.’
‘Kacci, bho, purato kantāre mahāmegho abhippavuṭṭho’ti? ’Je li to bio neki jak pljusak u kraju iz kojeg dolazite?’
‘Evaṁ, bho, purato kantāre mahāmegho abhippavuṭṭho. Āsittodakāni vaṭumāni, bahu tiṇañca kaṭṭhañca udakañca. ’Jeste, gospodine, bio je jak pljusak, Mnogo je bara na putu, a još više trave, drva i sveže vode.
Chaḍḍetha, bho, purāṇāni tiṇāni kaṭṭhāni udakāni, lahubhārehi sakaṭehi sīghaṁ sīghaṁ gacchatha, mā yoggāni kilamitthā’ti. Baci tu travu, drva i vodu koju nosite,. kola će se kretati mnogo brže bez tog tovara, a tegleća marva se neće iscrpljivati.’
Atha kho so satthavāho satthike āmantesi: I tako onaj vođa karavana reče kočijašima:
‘ayaṁ, bho, puriso evamāha: ’Onaj čovek mi ovako reče:
“purato kantāre mahāmegho abhippavuṭṭho, āsittodakāni vaṭumāni, bahu tiṇañca kaṭṭhañca udakañca. „Bio je jak pljusak, Mnogo je bara na putu, a još više trave, drva i sveže vode.
Chaḍḍetha, bho, purāṇāni tiṇāni kaṭṭhāni udakāni, lahubhārehi sakaṭehi sīghaṁ sīghaṁ gacchatha; mā yoggāni kilamitthā”ti. Bacite tu travu, drva i vodu koju nosite, kola će se kretati mnogo brže bez tog tovara, a tegleća marva se neće iscrpljivati.”
Ayaṁ bho puriso neva amhākaṁ mitto, na ñātisālohito, kathaṁ mayaṁ imassa saddhāya gamissāma. Ali taj čovek nije ni naš prijatelj, ni srodnik. Kako možemo da mu verujemo samo na reč?
Na vo chaḍḍetabbāni purāṇāni tiṇāni kaṭṭhāni udakāni, yathābhatena bhaṇḍena satthaṁ payāpetha. Ne bacajte travu, drva i vodu. Nastavićemo sa onim što smo poneli.
Na no purāṇaṁ chaḍḍessāmā’ti. Nećemo baciti to što već imamo.’
‘Evaṁ, bho’ti kho te satthikā tassa satthavāhassa paṭissutvā yathābhatena bhaṇḍena satthaṁ payāpesuṁ. ’U redu, gospodine,’ odgovoriše kočijaši i karavan nastavi dalje sa onim što su poneli.
Te paṭhamepi satthavāse na addasaṁsu tiṇaṁ vā kaṭṭhaṁ vā udakaṁ vā. I tako na mestu na kojem su prvo prenoćili nisu videli ni trave, ni drva, ni vode.
Dutiyepi satthavāse … Na drugom mestu…
tatiyepi satthavāse … Na trećem mestu…
catutthepi satthavāse … Na četvrtom mestu…
pañcamepi satthavāse … Na petom mestu…
chaṭṭhepi satthavāse … Na šestom mestu…
sattamepi satthavāse na addasaṁsu tiṇaṁ vā kaṭṭhaṁ vā udakaṁ vā. Ni na sedmom mestu na kojem su prenoćili nisu videli ni trave, ni drva, ni vode.
Tañca satthaṁ addasaṁsu anayabyasanaṁ āpannaṁ. Ali tamo ugledaše prvi karavan koji zadesiše nesreća i propast.
Ye ca tasmiṁ satthepi ahesuṁ manussā vā pasū vā, tesañca aṭṭhikāneva addasaṁsu tena yakkhena amanussena bhakkhitānaṁ. Nije više bilo ni ljudi ni životinja, jer ih je sve proždrao zli duh i ostavio samo kosti.
Atha kho so satthavāho satthike āmantesi: I tako onaj vođa karavana reče kočijašima:
‘ayaṁ kho, bho, sattho anayabyasanaṁ āpanno, yathā taṁ tena bālena satthavāhena pariṇāyakena. ’Ovaj karavan su zadesili nesreća i propast, baš kao što se dešava kada ga neko vodi na budalast i neuk način.
Tena hi, bho, yānamhākaṁ satthe appasārāni paṇiyāni, tāni chaḍḍetvā, yāni imasmiṁ satthe mahāsārāni paṇiyāni, tāni ādiyathā’ti. Zato, gospodo, odbacite iz našeg tovara sve što je bezvredno i uzmite iz ovog karavana sve što je vredno.’
‘Evaṁ, bho’ti kho te satthikā tassa satthavāhassa paṭissutvā yāni sakasmiṁ satthe appasārāni paṇiyāni, tāni chaḍḍetvā yāni tasmiṁ satthe mahāsārāni paṇiyāni, tāni ādiyitvā sotthinā taṁ kantāraṁ nitthariṁsu, yathā taṁ paṇḍitena satthavāhena pariṇāyakena. ’U redu, gospodine,’ odgovoriše kočijaši i učiniše kako im je rečeno. I pređoše pustinju bezbedno, baš kao što se to događa sa onim karavanom koji je vođen znalački.
Evameva kho tvaṁ, rājañña, bālo abyatto anayabyasanaṁ āpajjissasi ayoniso paralokaṁ gavesanto, seyyathāpi so purimo satthavāho. Baš kao što su prvog vođu karavana zadesili nesreća i propast, isto tako će i tebe, prinče, zadesiti nesreća i propast, jer tragaš za drugim svetom na budalast i neuk način.
Yepi tava sotabbaṁ saddhātabbaṁ maññissanti, tepi anayabyasanaṁ āpajjissanti, seyyathāpi te satthikā. I one koji misle da si vredan slušanja i poverenja isto tako će zadesiti nesreća i propast kao onog vođu karavana.
Paṭinissajjetaṁ, rājañña, pāpakaṁ diṭṭhigataṁ; paṭinissajjetaṁ, rājañña, pāpakaṁ diṭṭhigataṁ. Napusti, prinče, to rđavo, pogrešno gledište! Učini to!
Mā te ahosi dīgharattaṁ ahitāya dukkhāyā”ti. Ne treba sebi da stvaraš trajnu štetu i patnju!”
“Kiñcāpi bhavaṁ kassapo evamāha, atha kho nevāhaṁ sakkomi idaṁ pāpakaṁ diṭṭhigataṁ paṭinissajjituṁ. „Iako poštovani Kassapa tako kaže, ja ne mogu da dapustim to rđavo, pogrešno gledište:
Rājāpi maṁ pasenadi kosalo jānāti tirorājānopi: ‘pāyāsi rājañño evaṁvādī evaṁdiṭṭhī: Jer za mene kralj Pasenaadi zna, kao što znaju i drugi kraljevi:
“itipi natthi paro loko …pe… vipāko”’ti. ’Nema drugog sveta, nema bića koja se spontano preporađaju, nema ploda, ni rezultata dobrih i rđavih dela’.”
Sacāhaṁ, bho kassapa, idaṁ pāpakaṁ diṭṭhigataṁ paṭinissajjissāmi, bhavissanti me vattāro: Poštovani Kassapa, ako bih napustio to rđavo, pogrešno gledište, drugi ljudi će reći:
‘yāva bālo pāyāsi rājañño, abyatto duggahitagāhī’ti. ’Kako je budalast princ Pāyāsi, kako je neuk, da se ne drži svoga gledišta.’
Kopenapi naṁ harissāmi, makkhenapi naṁ harissāmi, palāsenapi naṁ harissāmī”ti. I pored svega, ja ću ga se i dalje držati.”
2.12. Gūthabhārikaupamā 2.12. Poređenje sa čovekom koji nosi izmet
“Tena hi, rājañña, upamaṁ te karissāmi. „U tom slučaju, prinče, daću ti jedno poređenje.
Upamāya m’idhekacce viññū purisā bhāsitassa atthaṁ ājānanti. Jer neki razumni ljudi uz pomoć poređenja shvate smisao onoga što je rečeno.
Bhūtapubbaṁ, rājañña, aññataro sūkaraposako puriso sakamhā gāmā aññaṁ gāmaṁ agamāsi. Jednom davno neki svinjar se iz svog sela zaputio u jedno drugo selo.
Tattha addasa pahūtaṁ sukkhagūthaṁ chaḍḍitaṁ. Usput naiđe na veliku gomilu osušenog izmeta.
Disvānassa etadahosi: I pomisli:
‘ayaṁ kho pahūto sukkhagūtho chaḍḍito, mama ca sūkarabhattaṁ; ’Ova gomila suvog izmeta može poslužiti kao hrana mojim svinjama.
yannūnāhaṁ ito sukkhagūthaṁ hareyyan’ti. Kako bi bilo ako bih je poneo?’
So uttarāsaṅgaṁ pattharitvā pahūtaṁ sukkhagūthaṁ ākiritvā bhaṇḍikaṁ bandhitvā sīse ubbāhetvā agamāsi. Tako on raširi svoj gornji ogrtač, potrpa onaj izmet u njega, tako svezan zavežljaj stavi na glavu i krenu dalje.
Tassa antarāmagge mahāakālamegho pāvassi. I dok je išao zadesi ga veliki pljusak.
So uggharantaṁ paggharantaṁ yāva agganakhā gūthena makkhito gūthabhāraṁ ādāya agamāsi. Iako je onaj raskvašeni izmet curio i natopio ga sve do stopala, on je nastavljao da ide dalje.
Tamenaṁ manussā disvā evamāhaṁsu: Kada ga ljudi videše, rekoše mu:
‘kacci no tvaṁ, bhaṇe, ummatto, kacci viceto, kathañhi nāma uggharantaṁ paggharantaṁ yāva agganakhā gūthena makkhito gūthabhāraṁ harissasī’ti. ’Prijatelju, jesi li ti sišao sa uma, jesi li lud, da iako taj raskvašeni izmet curi i natopio te je sve do stopala, ti nastavljaš da ideš sve dalje.’
‘Tumhe khvettha, bhaṇe, ummattā, tumhe vicetā, tathā hi pana me sūkarabhattan’ti. ’Vi ste sišli s uma, vi ste ludi, jer će ovo poslužiti kao hrana mojim svinjama.’
Evameva kho tvaṁ, rājañña, gūthabhārikūpamo maññe paṭibhāsi. „Isto tako, prinče, ti ličiš na nosača izmete iz ovog poređenja.
Paṭinissajjetaṁ, rājañña, pāpakaṁ diṭṭhigataṁ; paṭinissajjetaṁ, rājañña, pāpakaṁ diṭṭhigataṁ. Napusti, prinče, to rđavo, pogrešno gledište! Učini to!
Mā te ahosi dīgharattaṁ ahitāya dukkhāyā”ti. Ne treba sebi da stvaraš trajnu štetu i patnju!”
“Kiñcāpi bhavaṁ kassapo evamāha, atha kho nevāhaṁ sakkomi idaṁ pāpakaṁ diṭṭhigataṁ paṭinissajjituṁ. „Iako poštovani Kassapa tako kaže, ja ne mogu da dapustim to rđavo, pogrešno gledište:
Rājāpi maṁ pasenadi kosalo jānāti tirorājānopi: Jer za mene kralj Pasenaadi zna, kao što znaju i drugi kraljevi:
‘pāyāsi rājañño evaṁvādī evaṁdiṭṭhī: ’Princ Pāyāsi zastupa ovakvo učenje, ovakvo gledište:
“itipi natthi paro loko …pe… vipāko”’ti. ’Nema drugog sveta, nema bića koja se spontano preporađaju, nema ploda, ni rezultata dobrih i rđavih dela’.”
Sacāhaṁ, bho kassapa, idaṁ pāpakaṁ diṭṭhigataṁ paṭinissajjissāmi, bhavissanti me vattāro: Poštovani Kassapa, ako bih napustio to rđavo, pogrešno gledište, drugi ljudi će reći:
‘yāva bālo pāyāsi rājañño abyatto duggahitagāhī’ti. ’Kako je budalast princ Pāyāsi, kako je neuk, da se ne drži svoga gledišta.’
Kopenapi naṁ harissāmi, makkhenapi naṁ harissāmi, palāsenapi naṁ harissāmī”ti. I pored svega, ja ću ga se i dalje držati.”
2.13. Akkhadhuttakaupamā 2.13. Poređenje sa kockarima
“Tena hi, rājañña, upamaṁ te karissāmi, „U tom slučaju, prinče, daću ti jedno poređenje.
upamāya m’idhekacce viññū purisā bhāsitassa atthaṁ ājānanti. Jer neki razumni ljudi uz pomoć poređenja shvate smisao onoga što je rečeno.
Bhūtapubbaṁ, rājañña, dve akkhadhuttā akkhehi dibbiṁsu. Jednom davno dva kockara su bacala kocku.
Eko akkhadhutto āgatāgataṁ kaliṁ gilati. Jedan kockar bi svaki put stavio kocku u usta kada bi izgubio.
Addasā kho dutiyo akkhadhutto taṁ akkhadhuttaṁ āgatāgataṁ kaliṁ gilantaṁ, disvā taṁ akkhadhuttaṁ etadavoca: Kada drugi kockar to vide, reče mu:
‘tvaṁ kho, samma, ekantikena jināsi, dehi me, samma, akkhe pajohissāmī’ti. ’Prijatelju, znam kako ćeš sigurno dobiti! Daj mi kocku i ponudiću je kao dar bogovima.’
‘Evaṁ, sammā’ti kho so akkhadhutto tassa akkhadhuttassa akkhe pādāsi. ’U redu, prijatelju,’ odgovori drugi kockar i dade mu kocku.
Atha kho so akkhadhutto akkhe visena paribhāvetvā taṁ akkhadhuttaṁ etadavoca: Pošto je kocku namočio u otrov, kockar reče kolegi:
‘ehi kho, samma, akkhehi dibbissāmā’ti. ’Prijatelju, hajde da se kockamo.’
‘Evaṁ, sammā’ti kho so akkhadhutto tassa akkhadhuttassa paccassosi. ’Hajde,’ odgovori drugi kockar.
Dutiyampi kho te akkhadhuttā akkhehi dibbiṁsu. Po drugi put počeše oni da bacaju kocku.
Dutiyampi kho so akkhadhutto āgatāgataṁ kaliṁ gilati. I po drugi put poče onaj kockar da kocku stavlja u usta kad god bi izgubio.
Addasā kho dutiyo akkhadhutto taṁ akkhadhuttaṁ dutiyampi āgatāgataṁ kaliṁ gilantaṁ, disvā taṁ akkhadhuttaṁ etadavoca: Kada drugi kockar to vide, reče mu:
‘Littaṁ paramena tejasā, ’Čovek u usta stavlja kocu ne shvatajući
Gilamakkhaṁ puriso na bujjhati; da je ona natopljena otrovom.
Gila re gila pāpadhuttaka, Gutaj je, gutaj je, ti loši kockaru,
Pacchā te kaṭukaṁ bhavissatī’ti. i uskoro ćeš upoznati njen loš plod.’
Evameva kho tvaṁ, rājañña, akkhadhuttakūpamo maññe paṭibhāsi. „Isto tako, prinče, ti ličiš na kockara iz ovog poređenja.
Paṭinissajjetaṁ, rājañña, pāpakaṁ diṭṭhigataṁ; paṭinissajjetaṁ, rājañña, pāpakaṁ diṭṭhigataṁ. Napusti, prinče, to rđavo, pogrešno gledište! Učini to!
Mā te ahosi dīgharattaṁ ahitāya dukkhāyā”ti. Ne treba sebi da stvaraš trajnu štetu i patnju!”
“Kiñcāpi bhavaṁ kassapo evamāha, atha kho nevāhaṁ sakkomi idaṁ pāpakaṁ diṭṭhigataṁ paṭinissajjituṁ. „Iako poštovani Kassapa tako kaže, ja ne mogu da dapustim to rđavo, pogrešno gledište:
Rājāpi maṁ pasenadi kosalo jānāti tirorājānopi: Jer za mene kralj Pasenaadi zna, kao što znaju i drugi kraljevi:
‘pāyāsi rājañño evaṁvādī evaṁdiṭṭhī: ’Princ Pāyāsi zastupa ovakvo učenje, ovakvo gledište:
“itipi natthi paro loko …pe… vipāko”’ti. ’Nema drugog sveta, nema bića koja se spontano preporađaju, nema ploda, ni rezultata dobrih i rđavih dela’.”
Sacāhaṁ, bho kassapa, idaṁ pāpakaṁ diṭṭhigataṁ paṭinissajjissāmi, bhavissanti me vattāro: Poštovani Kassapa, ako bih napustio to rđavo, pogrešno gledište, drugi ljudi će reći:
‘yāva bālo pāyāsi rājañño abyatto duggahitagāhī’ti. ’Kako je budalast princ Pāyāsi, kako je neuk, da se ne drži svoga gledišta.’
Kopenapi naṁ harissāmi, makkhenapi naṁ harissāmi, palāsenapi naṁ harissāmī”ti. I pored svega, ja ću ga se i dalje držati.”
2.14. Sāṇabhārikaupamā 2.14. Poređenje sa tovarom kudelje
“Tena hi, rājañña, upamaṁ te karissāmi, „U tom slučaju, prinče, daću ti jedno poređenje.
upamāya m’idhekacce viññū purisā bhāsitassa atthaṁ ājānanti. Jer neki razumni ljudi uz pomoć poređenja shvate smisao onoga što je rečeno.
Bhūtapubbaṁ, rājañña, aññataro janapado vuṭṭhāsi. Jednom davno nastala je nova zemlja.
Atha kho sahāyako sahāyakaṁ āmantesi: Onda jedan prijatelj reče drugome:
‘āyāma, samma, yena so janapado tenupasaṅkamissāma, appeva nāmettha kiñci dhanaṁ adhigaccheyyāmā’ti. ’Hajde, prijatelju, da odemo do te zemlje, možda tamo naiđemo na neko bogatstvo.’
‘Evaṁ, sammā’ti kho sahāyako sahāyakassa paccassosi. ’Hajde,’ odgovori drugi prijatelj.
Te yena so janapado, yena aññataraṁ gāmapaṭṭaṁ tenupasaṅkamiṁsu, tattha addasaṁsu pahūtaṁ sāṇaṁ chaḍḍitaṁ, disvā sahāyako sahāyakaṁ āmantesi: Odoše oni u tu zemlju i stigoše do nekog sela, kad tamo ugledaše gomilu kudelje ostavljene kraj puta. Na to jedan od njih dvojice reče:
‘idaṁ kho, samma, pahūtaṁ sāṇaṁ chaḍḍitaṁ, tena hi, samma, tvañca sāṇabhāraṁ bandha, ahañca sāṇabhāraṁ bandhissāmi, ubho sāṇabhāraṁ ādāya gamissāmā’ti. ’Prijatelju, vidi ovu bačenu kudelju. Napravi ti jedan svežanj, a ja ću drugi i ponesimo je.’
‘Evaṁ, sammā’ti kho sahāyako sahāyakassa paṭissutvā sāṇabhāraṁ bandhitvā te ubho sāṇabhāraṁ ādāya yena aññataraṁ gāmapaṭṭaṁ tenupasaṅkamiṁsu. ’Hajde,’ reče onaj drugi i tako i učiniše.
Tattha addasaṁsu pahūtaṁ sāṇasuttaṁ chaḍḍitaṁ, disvā sahāyako sahāyakaṁ āmantesi: Onda usput naiđoše na gomilu prediva od kudelje. Na to jedan od njih dvojice reče:
‘yassa kho, samma, atthāya iccheyyāma sāṇaṁ, idaṁ pahūtaṁ sāṇasuttaṁ chaḍḍitaṁ. ’Prijatelju, ovo bačeno predivo od kudelje je upravo ono zbog čega smo uzeli ovu kudelju.
Tena hi, samma, tvañca sāṇabhāraṁ chaḍḍehi, ahañca sāṇabhāraṁ chaḍḍessāmi, ubho sāṇasuttabhāraṁ ādāya gamissāmā’ti. Hajde, bacimo ovaj tovar kudelje koji nosimo, napravimo novi od kudeljinog prediva i nastavimo dalje.’
‘Ayaṁ kho me, samma, sāṇabhāro dūrābhato ca susannaddho ca, alaṁ me, tvaṁ pajānāhī’ti. ’Ja već dugo nosim svoj tovar i on je dobr osvezan. Znaš, meni će biti dobro ovo što već imam.’
Atha kho so sahāyako sāṇabhāraṁ chaḍḍetvā sāṇasuttabhāraṁ ādiyi. Tako jedan od njih dvojice odbaci tovar kudelje koji je nosio i napravi sebi novi od kudeljinog prediva.
Te yena aññataraṁ gāmapaṭṭaṁ tenupasaṅkamiṁsu. I odoše do drugog mesta u istom selu.
Tattha addasaṁsu pahūtā sāṇiyo chaḍḍitā, disvā sahāyako sahāyakaṁ āmantesi: Kad tamo naiđoše na kudeljno platno bačeno kraj puta. na to jedan od njih dvojice reče:
‘yassa kho, samma, atthāya iccheyyāma sāṇaṁ vā sāṇasuttaṁ vā, imā pahūtā sāṇiyo chaḍḍitā. ’Prijatelju, ovo bačeno kudeljno platno je upravo ono zbog čega smo uzeli ovu kudeljno predivo.
Tena hi, samma, tvañca sāṇabhāraṁ chaḍḍehi, ahañca sāṇasuttabhāraṁ chaḍḍessāmi, ubho sāṇibhāraṁ ādāya gamissāmā’ti. Hajde, bacimo ovaj tovar kudeljnog prediva koji nosimo, napravimo novi od kudeljinog platna i nastavimo dalje.’
‘Ayaṁ kho me, samma, sāṇabhāro dūrābhato ca susannaddho ca, alaṁ me, tvaṁ pajānāhī’ti. ’Ja već dugo nosim svoj tovar i on je dobro svezan. Znaš, meni će biti dobro ovo što već imam.’
Atha kho so sahāyako sāṇasuttabhāraṁ chaḍḍetvā sāṇibhāraṁ ādiyi. Tako jedan od njih dvojice odbaci tovar kudeljnog prediva koji je nosio i napravi sebi novi od kudeljinog platna.
Te yena aññataraṁ gāmapaṭṭaṁ tenupasaṅkamiṁsu. I odoše do drugog mesta u istom selu.
Tattha addasaṁsu pahūtaṁ khomaṁ chaḍḍitaṁ, disvā …pe… Onda usput naiđoše na gomilu lana…
pahūtaṁ khomasuttaṁ chaḍḍitaṁ, disvā … lanenog prediva…
pahūtaṁ khomadussaṁ chaḍḍitaṁ, disvā … gomilu lanenog platna…
pahūtaṁ kappāsaṁ chaḍḍitaṁ, disvā … gomilu svile…
pahūtaṁ kappāsikasuttaṁ chaḍḍitaṁ, disvā … gomilu svilenog prediva…
pahūtaṁ kappāsikadussaṁ chaḍḍitaṁ, disvā … gomilu svilenog platna…
pahūtaṁ ayaṁ chaḍḍitaṁ, disvā … gomilu gvožđa…
pahūtaṁ lohaṁ chaḍḍitaṁ, disvā … gomilu bakra…
pahūtaṁ tipuṁ chaḍḍitaṁ, disvā … gomilu kalaja…
pahūtaṁ sīsaṁ chaḍḍitaṁ, disvā … gomilu olova…
pahūtaṁ sajjhaṁ chaḍḍitaṁ, disvā … gomilu srebra…
pahūtaṁ suvaṇṇaṁ chaḍḍitaṁ, disvā sahāyako sahāyakaṁ āmantesi: gomilu zlata. Na to jedan od njih dvojice reče:
‘yassa kho, samma, atthāya iccheyyāma sāṇaṁ vā sāṇasuttaṁ vā sāṇiyo vā khomaṁ vā khomasuttaṁ vā khomadussaṁ vā kappāsaṁ vā kappāsikasuttaṁ vā kappāsikadussaṁ vā ayaṁ vā lohaṁ vā tipuṁ vā sīsaṁ vā sajjhaṁ vā, idaṁ pahūtaṁ suvaṇṇaṁ chaḍḍitaṁ. ’Ova gomila zlata je upravo ono zbog čega smo uzeli sve one prethodne stvari.
Tena hi, samma, tvañca sāṇabhāraṁ chaḍḍehi, ahañca sajjhabhāraṁ chaḍḍessāmi, ubho suvaṇṇabhāraṁ ādāya gamissāmā’ti. Hajde, bacimo tovare koji nosimo, napravimo novi sa zlatom i nastavimo dalje.’
‘Ayaṁ kho me, samma, sāṇabhāro dūrābhato ca susannaddho ca, alaṁ me tvaṁ pajānāhī’ti. ’Ja već dugo nosim svoj tovar i on je dobro svezan. Znaš, meni će biti dobro ovo što već imam.’
Atha kho so sahāyako sajjhabhāraṁ chaḍḍetvā suvaṇṇabhāraṁ ādiyi. Tako jedan od njih dvojice odbaci tovar srebra koji je nosio i napravi sebi novi sa zlatom.
Te yena sako gāmo tenupasaṅkamiṁsu. Zatim se vratiše u svoje selo.
Tattha yo so sahāyako sāṇabhāraṁ ādāya agamāsi, tassa neva mātāpitaro abhinandiṁsu, na puttadārā abhinandiṁsu, na mittāmaccā abhinandiṁsu, na ca tatonidānaṁ sukhaṁ somanassaṁ adhigacchi. Kada se jedan od njih vratio sa tovarom kudelje, nije mnogo obradovao svoje roditelje, suprugu i decu, prijatelje i poznanike. I nije ni sebi time obezbedio ni udobrnost, ni zadovoljstvo.
Yo pana so sahāyako suvaṇṇabhāraṁ ādāya agamāsi, tassa mātāpitaropi abhinandiṁsu, puttadārāpi abhinandiṁsu, mittāmaccāpi abhinandiṁsu, tatonidānañca sukhaṁ somanassaṁ adhigacchi. Ali kada se onaj drugi vratio sa tovarom zlata, mnogo je obradovao svoje roditelje, suprugu i decu, prijatelje i poznanike. I sebi je time obezbedio udobrnost i zadovoljstvo.
Evameva kho tvaṁ, rājañña, sāṇabhārikūpamo maññe paṭibhāsi. „Isto tako, prinče, ti ličiš na čoveka koji je nosio tovar kudelje iz ovog poređenja.
Paṭinissajjetaṁ, rājañña, pāpakaṁ diṭṭhigataṁ; paṭinissajjetaṁ, rājañña, pāpakaṁ diṭṭhigataṁ. Napusti, prinče, to rđavo, pogrešno gledište! Učini to!
Mā te ahosi dīgharattaṁ ahitāya dukkhāyā”ti. Ne treba sebi da stvaraš trajnu štetu i patnju!”
3. Saraṇagamana 3. Uzimanje utočišta
“Purimeneva ahaṁ opammena bhoto kassapassa attamano abhiraddho. „Ja sam bio obradovan i ubeđen već prvim poređenjem koje je načinio poštovani Kassapa.
Api cāhaṁ imāni vicitrāni pañhāpaṭibhānāni sotukāmo evāhaṁ bhavantaṁ kassapaṁ paccanīkaṁ kātabbaṁ amaññissaṁ. Ali sam mu protivrečio u želji da čujem njegove različite odgovore na pitanje.
Abhikkantaṁ, bho kassapa, abhikkantaṁ, bho kassapa. „Zadivljujuće je to, poštovani Kassapa, čudesno je to!
Seyyathāpi, bho kassapa, nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya: ‘cakkhumanto rūpāni dakkhantī’ti; evamevaṁ bhotā kassapena anekapariyāyena dhammo pakāsito. Baš kao kad bi neko ispravio ono što je stajalo naglavce, otkrio skriveno, pokazao put zalutalome ili upalio svetiljku u tami, tako da oni koji imaju oči mogu da vide, tako je i poštovani Kassapa, na više različitih načina, razjasnio Dhammu.
Esāhaṁ, bho kassapa, taṁ bhavantaṁ gotamaṁ saraṇaṁ gacchāmi, dhammañca, bhikkhusaṅghañca. Uzimam učitelja Gotamu za utočište, njegovo učenje i zajednicu monaha za utočište.
Upāsakaṁ maṁ bhavaṁ kassapo dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gataṁ. Neka me poštovani Kassapa prihvati kao svog nezaređenog sledbenika koji, odsad pa do kraja života, pronađe svoje utočište!
Icchāmi cāhaṁ, bho kassapa, mahāyaññaṁ yajituṁ, anusāsatu maṁ bhavaṁ kassapo, yaṁ mamassa dīgharattaṁ hitāya sukhāyā”ti. Želim sada da prinesem veliku žrtvu. Molim vas, posavetujte me kako da to bude za moju trajnu dobrobit i sreću.”
4. Yaññakathā 4. Prinošenje žrtve
“Yathārūpe kho, rājañña, yaññe gāvo vā haññanti ajeḷakā vā haññanti, kukkuṭasūkarā vā haññanti, vividhā vā pāṇā saṅghātaṁ āpajjanti, paṭiggāhakā ca honti micchādiṭṭhī micchāsaṅkappā micchāvācā micchākammantā micchāājīvā micchāvāyāmā micchāsatī micchāsamādhī, evarūpo kho, rājañña, yañño na mahapphalo hoti na mahānisaṁso na mahājutiko na mahāvipphāro. „Prinče, uzmi onu vrstu žrtve kada volovi, koze i živina bivaju poklani, različita živa bića bivaju uništena, a učesnici imaju pogrešna gledišta, pogrešnu nameru, pogrešan govor, pogrešne postupke, pogrešno življenje, pogrešan napor, pogrešnu svesnost i pogrešnu koncentraciju; takva žrtva ne donosi veliki plod, veliku korist, veliki ugled, niti obilje.
Seyyathāpi, rājañña, kassako bījanaṅgalaṁ ādāya vanaṁ paviseyya. Zamisli, prinče, seljaka koji se uputi u šumu sa semenjem i plugom.
So tattha dukkhette dubbhūme avihatakhāṇukaṇṭake bījāni patiṭṭhāpeyya khaṇḍāni pūtīni vātātapahatāni asāradāni asukhasayitāni. Onda on na lošem zemljištu, neobrađenom zemljištu, gde panjevi ni šiblje nisu uklonjeni, poseje seme koje je zdrobljeno, crvljivo, lošim vremenom oštećeno, neplodno, loše skladišteno.
Devo ca na kālena kālaṁ sammādhāraṁ anuppaveccheyya. Uz to nebo ne obezbedi dovoljno kiše kada je najpotrebnije.
Api nu tāni bījāni vuddhiṁ virūḷhiṁ vepullaṁ āpajjeyyuṁ, kassako vā vipulaṁ phalaṁ adhigaccheyyā”ti? Hoće li to semenje proklijati i iznići u izobilju, hoće li taj seljak dobiti bogat rod?”
“No hidaṁ, bho kassapa”. „Sigurno da neće, poštovani Kassapa.”
“Evameva kho, rājañña, yathārūpe yaññe gāvo vā haññanti, ajeḷakā vā haññanti, kukkuṭasūkarā vā haññanti, vividhā vā pāṇā saṅghātaṁ āpajjanti, paṭiggāhakā ca honti micchādiṭṭhī micchāsaṅkappā micchāvācā micchākammantā micchāājīvā micchāvāyāmā micchāsatī micchāsamādhī, evarūpo kho, rājañña, yañño na mahapphalo hoti na mahānisaṁso na mahājutiko na mahāvipphāro.
Yathārūpe ca kho, rājañña, yaññe neva gāvo haññanti, na ajeḷakā haññanti, na kukkuṭasūkarā haññanti, na vividhā vā pāṇā saṅghātaṁ āpajjanti, paṭiggāhakā ca honti sammādiṭṭhī sammāsaṅkappā sammāvācā sammākammantā sammāājīvā sammāvāyāmā sammāsatī sammāsamādhī, evarūpo kho, rājañña, yañño mahapphalo hoti mahānisaṁso mahājutiko mahāvipphāro.
Seyyathāpi, rājañña, kassako bījanaṅgalaṁ ādāya vanaṁ paviseyya. Zamisli, prinče, seljaka koji se uputi u šumu sa semenjem i plugom.
So tattha sukhette subhūme suvihatakhāṇukaṇṭake bījāni patiṭṭhapeyya akhaṇḍāni apūtīni avātātapahatāni sāradāni sukhasayitāni. Onda on na dobrom zemljištu, dobro obrađenom zemljištu, gde su panjevi i šiblje uklonjeni, poseje seme koje nije zdrobljeno, nije crvljivo, nije lošim vremenom oštećeno, plodno, dobro skladišteno.
Devo ca kālena kālaṁ sammādhāraṁ anuppaveccheyya. Uz to nebo obezbedi dovoljno kiše kada je najpotrebnije.
Api nu tāni bījāni vuddhiṁ virūḷhiṁ vepullaṁ āpajjeyyuṁ, kassako vā vipulaṁ phalaṁ adhigaccheyyā”ti? Hoće li to semenje proklijati i iznići u izobilju, hoće li taj seljak dobiti bogat rod?”
“Evaṁ, bho kassapa”. „Sigurno da hoće, poštovani Kassapa.”
“Evameva kho, rājañña, yathārūpe yaññe neva gāvo haññanti, na ajeḷakā haññanti, na kukkuṭasūkarā haññanti, na vividhā vā pāṇā saṅghātaṁ āpajjanti, paṭiggāhakā ca honti sammādiṭṭhī sammāsaṅkappā sammāvācā sammākammantā sammāājīvā sammāvāyāmā sammāsatī sammāsamādhī, evarūpo kho, rājañña, yañño mahapphalo hoti mahānisaṁso mahājutiko mahāvipphāro”ti. „Isto je, prinče, sa onom vrstom žrtve kada volovi, koze i živina ne bivaju poklani, različita živa bića ne bivaju uništena, a učesnici imaju ispravna gledišta, ispravnu nameru, ispravan govor, ispravne postupke, ispravno življenje, ispravan napor, ispravnu svesnost i ispravnu koncentracij; takva žrtva donosi veliki plod, veliku korist, veliki ugled i obilje.
5. Uttaramāṇavavatthu 5. O brahmanskom učeniku Uttari
Atha kho pāyāsi rājañño dānaṁ paṭṭhapesi samaṇabrāhmaṇakapaṇaddhikavaṇibbakayācakānaṁ. Onda princ Pāyāsi naredi da se podele darovi asketama, brahmanima, siromašnima, beskućnicima, lutalicama i prosjacima.
Tasmiṁ kho pana dāne evarūpaṁ bhojanaṁ dīyati kaṇājakaṁ bilaṅgadutiyaṁ, dhorakāni ca vatthāni guḷavālakāni. I tom prilikom bi podeljeno kaša od plesnjivog zrna, pomešana sa sirćetom, i gruba tkanina sa oštrim ivicama.
Tasmiṁ kho pana dāne uttaro nāma māṇavo vāvaṭo ahosi. A deljenje je nadzirao brahmanski učenik Uttara.
So dānaṁ datvā evaṁ anuddisati: Dok je sve to bilo deljeno, on je ovako izgovarao:
“imināhaṁ dānena pāyāsiṁ rājaññameva imasmiṁ loke samāgacchiṁ, mā parasmin”ti. „Neka ovim darivanjem budem povezan sa princom Pāyāsijem samo u ovom svetu, ali ne i u narednom.”
Assosi kho pāyāsi rājañño: I doču to princ Pāyāsi,
“uttaro kira māṇavo dānaṁ datvā evaṁ anuddisati:
‘imināhaṁ dānena pāyāsiṁ rājaññameva imasmiṁ loke samāgacchiṁ, mā parasmin’”ti.
Atha kho pāyāsi rājañño uttaraṁ māṇavaṁ āmantāpetvā etadavoca: te ga dozva i reče mu:
“saccaṁ kira tvaṁ, tāta uttara, dānaṁ datvā evaṁ anuddisasi: „Je li istina, dragi Uttara, da o mom davanju ovako kažeš:
‘imināhaṁ dānena pāyāsiṁ rājaññameva imasmiṁ loke samāgacchiṁ, mā parasmin’”ti? ’Neka ovim darivanjem budem povezan sa princom Pāyāsijem samo u ovom svetu, ali ne i u narednom.’
“Evaṁ, bho”. „Jeste, gospodine.”
“Kissa pana tvaṁ, tāta uttara, dānaṁ datvā evaṁ anuddisasi: „A zbog čega, dragi Uttara, tako govoriš o mom davanju?
‘imināhaṁ dānena pāyāsiṁ rājaññameva imasmiṁ loke samāgacchiṁ, mā parasmin’ti?
Nanu mayaṁ, tāta uttara, puññatthikā dānasseva phalaṁ pāṭikaṅkhino”ti? Zar mi koji želimo zasluge ne očekujemo plodove ovakvog davanja?”
“Bhoto kho dāne evarūpaṁ bhojanaṁ dīyati kaṇājakaṁ bilaṅgadutiyaṁ, yaṁ bhavaṁ pādāpi na iccheyya samphusituṁ, kuto bhuñjituṁ, dhorakāni ca vatthāni guḷavālakāni, yāni bhavaṁ pādāpi na iccheyya samphusituṁ, kuto paridahituṁ. „Ali poštovani, ono što ste darivali je kaša od plesnjivog zrna, pomešana sa sirćetom, koju vi sami ne biste hteli ni da dodirnete stopalom, a kamoli da jedete, i gruba tkanina sa oštrim ivicama, koju vi sami ne biste hteli da nosite.
Bhavaṁ kho panamhākaṁ piyo manāpo, kathaṁ mayaṁ manāpaṁ amanāpena saṁyojemā”ti? A vi ste nama dragi i mili. Pa kako onda da povežemo milo sa nemilim?”
“Tena hi tvaṁ, tāta uttara, yādisāhaṁ bhojanaṁ bhuñjāmi, tādisaṁ bhojanaṁ paṭṭhapehi. „U tom slučaju, dragi Uttara, deli istu onu hranu koju i ja jedem.
Yādisāni cāhaṁ vatthāni paridahāmi, tādisāni ca vatthāni paṭṭhapehī”ti. Takođe, deli istu onu tkaninu koju i ja nosim.”
“Evaṁ, bho”ti kho uttaro māṇavo pāyāsissa rājaññassa paṭissutvā yādisaṁ bhojanaṁ pāyāsi rājañño bhuñjati, tādisaṁ bhojanaṁ paṭṭhapesi. „Da, poštovani’, odgovori brahmanski učenik Uttara i tako učini.
Yādisāni ca vatthāni pāyāsi rājañño paridahati, tādisāni ca vatthāni paṭṭhapesi.
Atha kho pāyāsi rājañño asakkaccaṁ dānaṁ datvā asahatthā dānaṁ datvā acittīkataṁ dānaṁ datvā apaviddhaṁ dānaṁ datvā kāyassa bhedā paraṁ maraṇā cātumahārājikānaṁ devānaṁ sahabyataṁ upapajji suññaṁ serīsakaṁ vimānaṁ. Kasnije, pošto je darivao nepažljivo, ne svojim rukama, bez promišljanja, ono što je odbačeno, posle sloma tela, posle smrti, preporodio se među božanstvima neba četiri velika kralja, u praznoj palati po imenu Serīsaka.
Yo pana tassa dāne vāvaṭo ahosi uttaro nāma māṇavo. So sakkaccaṁ dānaṁ datvā sahatthā dānaṁ datvā cittīkataṁ dānaṁ datvā anapaviddhaṁ dānaṁ datvā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajji devānaṁ tāvatiṁsānaṁ sahabyataṁ. Međutim, mladi brahmanski učenik Uttara, pošto je darivao s pažnjom, svojim rukama, promišljeno i ono što nije odbačeno, posle sloma tela, posle smrti, preporodio se u društvu božanstava neba trideset trojice.
6. Pāyāsidevaputta 6. Božanstvo Pāyāsi
Tena kho pana samayena āyasmā gavampati abhikkhaṇaṁ suññaṁ serīsakaṁ vimānaṁ divāvihāraṁ gacchati. U to vreme poštovani Gavampati je redovno dolazio u Serīsaka palatu da tu provede dan.
Atha kho pāyāsi devaputto yenāyasmā gavampati tenupasaṅkami; upasaṅkamitvā āyasmantaṁ gavampatiṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho pāyāsiṁ devaputtaṁ āyasmā gavampati etadavoca: Onda božanstvo Pāyāsi dođe do poštovanog Gavampija, pokloni mu se, pa stade sa strane. Dok je tako stajalo, reče mu poštovani Gavampi:
“kosi tvaṁ, āvuso”ti? „Ko si ti, prijatelju?”
“Ahaṁ, bhante, pāyāsi rājañño”ti. „Poštovani, ja sam princ Pāyāsi.”
“Nanu tvaṁ, āvuso, evaṁdiṭṭhiko ahosi: „Nisi li ti onaj koji je zastupao ovakvo gledište:
‘itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko’”ti? ’Nema drugog sveta, nema bića koja se spontano preporađaju, nema ploda, ni rezultata dobrih i rđavih dela’?”
“Saccāhaṁ, bhante, evaṁdiṭṭhiko ahosiṁ: „Jesam, poštovani, takvo sam gledište zastupao.”
‘itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko’ti.
Api cāhaṁ ayyena kumārakassapena etasmā pāpakā diṭṭhigatā vivecito”ti. Ali sam zahvaljujući učitelju Kumāra Kassapi napustio to štetno gledište.”
“Yo pana te, āvuso, dāne vāvaṭo ahosi uttaro nāma māṇavo, so kuhiṁ upapanno”ti? „A šta je, prijatelju, sa brahmanskim učenikom Uttarom, gde se on preporodio?”
“Yo me, bhante, dāne vāvaṭo ahosi uttaro nāma māṇavo, so sakkaccaṁ dānaṁ datvā sahatthā dānaṁ datvā cittīkataṁ dānaṁ datvā anapaviddhaṁ dānaṁ datvā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapanno devānaṁ tāvatiṁsānaṁ sahabyataṁ. „Mladi brahmanski učenik Uttara, pošto je darivao s pažnjom, svojim rukama, promišljeno i ono što nije odbačeno, posle sloma tela, posle smrti, preporodio se u društvu božanstava neba trideset trojice.
Ahaṁ pana, bhante, asakkaccaṁ dānaṁ datvā asahatthā dānaṁ datvā acittīkataṁ dānaṁ datvā apaviddhaṁ dānaṁ datvā kāyassa bhedā paraṁ maraṇā cātumahārājikānaṁ devānaṁ sahabyataṁ upapanno suññaṁ serīsakaṁ vimānaṁ. A ja, pošto sam darivao nepažljivo, ne svojim rukama, bez promišljanja, ono što je odbačeno, posle sloma tela, posle smrti, preporodio sam se među božanstvima neba četiri velika kralja, u praznoj palati po imenu Serīsaka.
Tena hi, bhante gavampati, manussalokaṁ gantvā evamārocehi: Zato, poštovani Gavampi, pošto se vratite u svet ljudi, ovako objavite:
‘sakkaccaṁ dānaṁ detha, sahatthā dānaṁ detha, cittīkataṁ dānaṁ detha, anapaviddhaṁ dānaṁ detha. ’Darujte s pažnjom, svojim rukama, promišljeno i ono što nije odbačeno.
Pāyāsi rājañño asakkaccaṁ dānaṁ datvā asahatthā dānaṁ datvā acittīkataṁ dānaṁ datvā apaviddhaṁ dānaṁ datvā kāyassa bhedā paraṁ maraṇā cātumahārājikānaṁ devānaṁ sahabyataṁ upapanno suññaṁ serīsakaṁ vimānaṁ. Princ Pāyāsi, pošto je darivao nepažljivo, ne svojim rukama, bez promišljanja, ono što je odbačeno, posle sloma tela, posle smrti, preporodio se među božanstvima neba četiri velika kralja, u praznoj palati po imenu Serīsaka.
Yo pana tassa dāne vāvaṭo ahosi uttaro nāma māṇavo, so sakkaccaṁ dānaṁ datvā sahatthā dānaṁ datvā cittīkataṁ dānaṁ datvā anapaviddhaṁ dānaṁ datvā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapanno devānaṁ tāvatiṁsānaṁ sahabyatan’”ti. A mladi brahmanski učenik Uttara, pošto je darivao s pažnjom, svojim rukama, promišljeno i ono što nije odbačeno, posle sloma tela, posle smrti, preporodio se u društvu božanstava neba trideset trojice’.”
Atha kho āyasmā gavampati manussalokaṁ āgantvā evamārocesi: Kada se poštovani Gavampi vratio u svet ljudi upravo tako im je i objavio.
“sakkaccaṁ dānaṁ detha, sahatthā dānaṁ detha, cittīkataṁ dānaṁ detha, anapaviddhaṁ dānaṁ detha.
Pāyāsi rājañño asakkaccaṁ dānaṁ datvā asahatthā dānaṁ datvā acittīkataṁ dānaṁ datvā apaviddhaṁ dānaṁ datvā kāyassa bhedā paraṁ maraṇā cātumahārājikānaṁ devānaṁ sahabyataṁ upapanno suññaṁ serīsakaṁ vimānaṁ.
Yo pana tassa dāne vāvaṭo ahosi uttaro nāma māṇavo, so sakkaccaṁ dānaṁ datvā sahatthā dānaṁ datvā cittīkataṁ dānaṁ datvā anapaviddhaṁ dānaṁ datvā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapanno devānaṁ tāvatiṁsānaṁ sahabyatan”ti.
Pāyāsisuttaṁ niṭṭhitaṁ dasamaṁ.
Mahāvaggo niṭṭhito.
Tassuddānaṁ
Mahāpadāna nidānaṁ,
nibbānañca sudassanaṁ;
Janavasabha govindaṁ,
samayaṁ sakkapañhakaṁ;
Mahāsatipaṭṭhānañca,
pāyāsi dasamaṁ bhave.
Mahāvaggapāḷi niṭṭhitā.