Other Translations: Deutsch , English

From:

PreviousNext

Dīgha Nikāya 26 Zbirka dugih govora 26

Cakkavattisutta O vladaru koji pokreće točak istine

1. Attadīpasaraṇatā 1. Utočište u samome sebi

Evaṁ me sutaṁ—Ovako sam čuo.

ekaṁ samayaṁ bhagavā magadhesu viharati mātulāyaṁ. Jednom je Blaženi boravio u zemlji Magadhi, kraj Mātule.

Tatra kho bhagavā bhikkhū āmantesi: Tu on reče monasima:

“bhikkhavo”ti. „Monasi.”

“Bhaddante”ti te bhikkhū bhagavato paccassosuṁ. „Da, poštovani gospodine”, odgovoriše monasi.

Bhagavā etadavoca: A Blaženi ovako nastavi:

“Attadīpā, bhikkhave, viharatha attasaraṇā anaññasaraṇā, dhammadīpā dhammasaraṇā anaññasaraṇā. „Budite sami sebi svetlo, budite sami sebi utočište, a ne neko drugi. Neka Dhamma bude vaše svetlo, vaše utočište, a ne nešto drugo.

Kathañca pana, bhikkhave, bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo, dhammadīpo dhammasaraṇo anaññasaraṇo? A kako je to monah sam sebi svetlo, sam sebi utočište, a ne neko drugi, kako je to Dhamma njegovo svetlo, njegovo utočište, a ne nešto drugo?

Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Tako, monasi, monah boravi kontemplirajući telo kao telo, marljiv, s jasnim razumevanjem i svestan, odloživši sa strane gramzivost i odbojnost prema ovom svetu.

Vedanāsu vedanānupassī …pe… boravi kontemplirajući osećaje kao osećaje…

citte cittānupassī …pe… boravi kontemplirajući um kao um…

dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Boravi on kontemplirajući objekte uma kao objekte uma, marljiv, s jasnim razumevanjem i svestan, odloživši sa strane gramzivost i odbojnost prema ovom svetu.

Evaṁ kho, bhikkhave, bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo, dhammadīpo dhammasaraṇo anaññasaraṇo. Na taj način, monasi, monah je sam sebi svetlo, sam sebi utočište, a ne neko drugi. Na taj način Dhamma je njegovo svetlo, njegovo utočište, a ne nešto drugo.

Gocare, bhikkhave, caratha sake pettike visaye. Monasi, krećite se u granicama svog terena, područja svojih predaka.

Gocare, bhikkhave, carataṁ sake pettike visaye na lacchati māro otāraṁ, na lacchati māro ārammaṇaṁ. Monasi, ako se krećete u granicama svog terena, područja svojih predaka, Māra vas neće ugrabiti, Māra vas neće zarobiti.

Kusalānaṁ, bhikkhave, dhammānaṁ samādānahetu evamidaṁ puññaṁ pavaḍḍhati. Zahvaljujući povoljnim stanjima uma zasluge se u vama uvećavaju.

2. Daḷhanemicakkavattirājā 2. Daḷhanemi, vladara koji pokreće točak istine

Bhūtapubbaṁ, bhikkhave, rājā daḷhanemi nāma ahosi cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Monasi, nekada davno, živeo je vladar po imenu Daḷhanemi, vladar koji pokreće točak istine, pravedni vladar, osvajač sve četiri strane sveta, koji je zemlju učinio stabilnom, opskrbljen sa sedam blaga.

Tassimāni satta ratanāni ahesuṁ seyyathidaṁ—Imao je ovih sedam blaga:

cakkaratanaṁ hatthiratanaṁ assaratanaṁ maṇiratanaṁ itthiratanaṁ gahapatiratanaṁ pariṇāyakaratanameva sattamaṁ. točak kao blago, slona kao blago, konja kao blago, dragulj kao blago, ženu kao blago, nadzornika kao blago i savetnika kao sedmo blago.

Parosahassaṁ kho panassa puttā ahesuṁ sūrā vīraṅgarūpā parasenappamaddanā. Njegovi sinovi, kojih je više od hiljadu, bili su hrabri i odvažni, slamali tuđe vojske;

So imaṁ pathaviṁ sāgarapariyantaṁ adaṇḍena asatthena dhammena abhivijiya ajjhāvasi. nad ovom zemljom omeđenom okeanima vlada on bez batine, bez oružja, uz pomoć Dhamme.

Atha kho, bhikkhave, rājā daḷhanemi bahunnaṁ vassānaṁ bahunnaṁ vassasatānaṁ bahunnaṁ vassasahassānaṁ accayena aññataraṁ purisaṁ āmantesi: I tako, pošto je prošlo mnogo godina, mnogo stotina godina, mnogo hiljada godina, kralj Daḷhanemi reče jednom od svojih ljudi:

‘yadā tvaṁ, ambho purisa, passeyyāsi dibbaṁ cakkaratanaṁ osakkitaṁ ṭhānā cutaṁ, atha me āroceyyāsī’ti. ’Dobri čoveče, kada budeš video da se božanski točak-blago spustio, pao na tlo, tada bi to trebalo da mi kažeš.’

‘Evaṁ, devā’ti kho, bhikkhave, so puriso rañño daḷhanemissa paccassosi. ’Da, vaše visočanstvo,’ odgovori onaj čovek kralju Daḷhanemi.

Addasā kho, bhikkhave, so puriso bahunnaṁ vassānaṁ bahunnaṁ vassasatānaṁ bahunnaṁ vassasahassānaṁ accayena dibbaṁ cakkaratanaṁ osakkitaṁ ṭhānā cutaṁ, disvāna yena rājā daḷhanemi tenupasaṅkami; upasaṅkamitvā rājānaṁ daḷhanemiṁ etadavoca: I tako, monasi, pošto je prošlo mnogo godina, mnogo stotina godina, mnogo hiljada godina, onaj čovek zaista vide božanski točak-blago kako se spustio, pao na tlo, te o tome obavesti kralja:

‘yagghe, deva, jāneyyāsi, dibbaṁ te cakkaratanaṁ osakkitaṁ ṭhānā cutan’ti. ’Vaše visočanstvo, treba da znate da se vaš točak-blago spustio, pao na tlo.’

Atha kho, bhikkhave, rājā daḷhanemi jeṭṭhaputtaṁ kumāraṁ āmantāpetvā etadavoca: Na to kralj Daḷhanemi pozva svog najstarijeg sina i reče mu:

‘dibbaṁ kira me, tāta kumāra, cakkaratanaṁ osakkitaṁ ṭhānā cutaṁ. ’Dragi sine, čini se da se moj božanski točak-blago spustio pao na tlo.

Sutaṁ kho pana metaṁ—Čuo sam da

yassa rañño cakkavattissa dibbaṁ cakkaratanaṁ osakkati ṭhānā cavati, na dāni tena raññā ciraṁ jīvitabbaṁ hotīti. kada se to dogodi vladaru koji pokreće točak istine, on neće još dugo poživeti.

Bhuttā kho pana me mānusakā kāmā, samayo dāni me dibbe kāme pariyesituṁ. Do sada sam uživao u ljudskim zadovoljstvima, a sada je vreme za mene da potražim ona božanska.

Ehi tvaṁ, tāta kumāra, imaṁ samuddapariyantaṁ pathaviṁ paṭipajja. Hajde, dragi sine, vladaj ovom zemljom okruženom okeanima.

Ahaṁ pana kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajissāmī’ti. A ja ću obrijati kosu i bradu, zaogrnuti se žutim ogrtačem i, napustivši dom, otići u beskućnike.’

Atha kho, bhikkhave, rājā daḷhanemi jeṭṭhaputtaṁ kumāraṁ sādhukaṁ rajje samanusāsitvā kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbaji. I tako, monasi, pošto je najstarijeg sina pažljivo poučio umeću vladanja, kralj Daḷhanemi obrije kosu i bradu, zaogrnu se žutim ogrtačem i, napustivši dom, otide u beskućnike.

Sattāhapabbajite kho pana, bhikkhave, rājisimhi dibbaṁ cakkaratanaṁ antaradhāyi. A sedam dana pošto je kralj otišao u beskućnike, božanski točak-blago je nestao.

Atha kho, bhikkhave, aññataro puriso yena rājā khattiyo muddhābhisitto tenupasaṅkami; upasaṅkamitvā rājānaṁ khattiyaṁ muddhābhisittaṁ etadavoca: Onda neki čovek dože do novog kralja, plemenitog i miropomazanog, pa mu ovako reče:

‘yagghe, deva, jāneyyāsi, dibbaṁ cakkaratanaṁ antarahitan’ti. ’Vaše visočanstvo, treba da znate da se je točak-blago nestao.’

Atha kho, bhikkhave, rājā khattiyo muddhābhisitto dibbe cakkaratane antarahite anattamano ahosi, anattamanatañca paṭisaṁvedesi. Kada je to čuo, kralj beše nesrećan, oseti veliko nespokojstvo.

So yena rājisi tenupasaṅkami; upasaṅkamitvā rājisiṁ etadavoca: Zato on ode do kraljevskog mudraca i reče mu:

‘yagghe, deva, jāneyyāsi, dibbaṁ cakkaratanaṁ antarahitan’ti. ’Poštovani, treba da znate da se je točak-blago nestao.’

Evaṁ vutte, bhikkhave, rājisi rājānaṁ khattiyaṁ muddhābhisittaṁ etadavoca: A mudrac mu odogovori:

‘mā kho tvaṁ, tāta, dibbe cakkaratane antarahite anattamano ahosi, mā anattamanatañca paṭisaṁvedesi, na hi te, tāta, dibbaṁ cakkaratanaṁ pettikaṁ dāyajjaṁ. ’Dragi moj, ne treba da budeš nesrećan, da osećaš veliko nespokojstvo, jer točak-blago nisi nasledio od svoga oca.

Iṅgha tvaṁ, tāta, ariye cakkavattivatte vattāhi. Zato se pridržavaj dužnosti vladara koji pokreće točak istine.

Ṭhānaṁ kho panetaṁ vijjati, yaṁ te ariye cakkavattivatte vattamānassa tadahuposathe pannarase sīsaṁnhātassa uposathikassa uparipāsādavaragatassa dibbaṁ cakkaratanaṁ pātubhavissati sahassāraṁ sanemikaṁ sanābhikaṁ sabbākāraparipūran’ti. Kada miropomazani kralj okiti glavu na uposatha dan, te se uspne u gornje odaje svoje palate, moguće je da se tu pred njim pojavi nebeski točak-blago, sa hiljadu paoka, naplatkom i glavčinom, savršen u svakom pogledu i taj kralj tada postaje vladar koji pokreće točak istine.

2.1. Cakkavattiariyavatta 2.1. Plemenite dužnosti kralja koji pokreće točak istine

‘Katamaṁ pana taṁ, deva, ariyaṁ cakkavattivattan’ti? ’A koja je to plemenita dužnost kralja koji pokreće točak istine?’

‘Tena hi tvaṁ, tāta, dhammaṁyeva nissāya dhammaṁ sakkaronto dhammaṁ garuṁ karonto dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahassu antojanasmiṁ balakāyasmiṁ khattiyesu anuyantesu brāhmaṇagahapatikesu negamajānapadesu samaṇabrāhmaṇesu migapakkhīsu. ’Dragi moj, oslanjajući se samo na Dhammu, poštujući Dhammu, dajući prednost Dhammi, uvažavajući Dhammu, klanjajući se Dhammi, služeći Dhammi, uzevši Dhammu kao svoj barjak, kao svoj steg, staviviši je iznad svega, obezbedi sigurnost, sklonište i zaštitu za svoj dom, vojsku, plemiće, vazale, brahmanske kućedomaćine, askete i brahmane, životinje i ptice.

Mā ca te, tāta, vijite adhammakāro pavattittha. Ne postupaj nepravedno prema onima nad kojima vladaš.

Ye ca te, tāta, vijite adhanā assu, tesañca dhanamanuppadeyyāsi. I pobrini se da oni koji su siromašni imaju od čega da žive.

Ye ca te, tāta, vijite samaṇabrāhmaṇā madappamādā paṭiviratā khantisoracce niviṭṭhā ekamattānaṁ damenti, ekamattānaṁ samenti, ekamattānaṁ parinibbāpenti, te kālena kālaṁ upasaṅkamitvā paripuccheyyāsi pariggaṇheyyāsi: Dragi moj, ima u kraljevstvu asketa i brahmana koji se uzdržavaju od gordosti i nepromišljenosti, već su posvećeni razvijanju strpljivosti i blagosti, svaki od njih sam sebe kroti, smiruje i hladi, pa kada se s vremna na vreme sa njima sretneš, ovako treba da ih pitaš, ovako propituješ:

“kiṁ, bhante, kusalaṁ, kiṁ akusalaṁ, kiṁ sāvajjaṁ, kiṁ anavajjaṁ, kiṁ sevitabbaṁ, kiṁ na sevitabbaṁ, kiṁ me karīyamānaṁ dīgharattaṁ ahitāya dukkhāya assa, kiṁ vā pana me karīyamānaṁ dīgharattaṁ hitāya sukhāya assā”ti? „Poštovani, šta je korisno, a šta je štetno, šta je vredno pohvale, a šta pokude? Sa kim se treba družiti, a sa kime ne? Šta treba činiti, a da to bude zadugo na nađu dobrobit, na našu sreću?”

Tesaṁ sutvā yaṁ akusalaṁ taṁ abhinivajjeyyāsi, yaṁ kusalaṁ taṁ samādāya vatteyyāsi. Pošto ih saslušaš, izbegavaj ono što kažu da je štetno, a čini ono što kažu da jeste korisno.

Idaṁ kho, tāta, taṁ ariyaṁ cakkavattivattan’ti. To je, dragi moj, plemenita dužnost kralja koji pokreće točak istine.”

2.2. Cakkaratanapātubhāva 2.2. Točak-blago se pojavljuje

‘Evaṁ, devā’ti kho, bhikkhave, rājā khattiyo muddhābhisitto rājisissa paṭissutvā ariye cakkavattivatte vatti. ’Dobro, poštovani,’ odgovori miropomazani plemeniti kralj i nadalje se pridržavao dužnosti kralja koji pokreće točak istine.

Tassa ariye cakkavattivatte vattamānassa tadahuposathe pannarase sīsaṁnhātassa uposathikassa uparipāsādavaragatassa To znači da bi se na uposatha dan okitio glavu, te uspeo u gornje odaje svoje palate.

dibbaṁ cakkaratanaṁ pāturahosi sahassāraṁ sanemikaṁ sanābhikaṁ sabbākāraparipūraṁ. Tu bi se pred njim pojavio nebeski točak-blago, sa hiljadu paoka, naplatkom i glavčinom, savršen u svakom pogledu.

Disvāna rañño khattiyassa muddhābhisittassa etadahosi: Kad ga ugleda, miropomazani kralj ovako pomisli:

‘sutaṁ kho pana metaṁ—yassa rañño khattiyassa muddhābhisittassa tadahuposathe pannarase sīsaṁnhātassa uposathikassa uparipāsādavaragatassa dibbaṁ cakkaratanaṁ pātubhavati sahassāraṁ sanemikaṁ sanābhikaṁ sabbākāraparipūraṁ, so hoti rājā cakkavattīti. ’Čuo sam tako: kada miropomazani kralj okiti glavu na uposatha dan, te se uspne u gornje odaje svoje palate i tu se pred njim pojavi nebeski točak-blago, sa hiljadu paoka, naplatkom i glavčinom, savršen u svakom pogledu, taj kralj tada postaje vladar koji pokreće točak istine.

Assaṁ nu kho ahaṁ rājā cakkavattī’ti. Jesam li ja onda vladar koji pokreće točak istine?’

Atha kho, bhikkhave, rājā khattiyo muddhābhisitto uṭṭhāyāsanā ekaṁsaṁ uttarāsaṅgaṁ karitvā vāmena hatthena bhiṅkāraṁ gahetvā dakkhiṇena hatthena cakkaratanaṁ abbhukkiri: Onda, monasi, kralj ustane sa svog mesta, uze posudu s vodom u levu ruku, poprska točak desnom, ovako govoreći:

‘pavattatu bhavaṁ cakkaratanaṁ, abhivijinātu bhavaṁ cakkaratanan’ti. ’Pokreni se, točku-blago! Pobeđuj, točku-blago!’

Atha kho taṁ, bhikkhave, cakkaratanaṁ puratthimaṁ disaṁ pavatti, anvadeva rājā cakkavattī saddhiṁ caturaṅginiyā senāya. Yasmiṁ kho pana, bhikkhave, padese cakkaratanaṁ patiṭṭhāsi, tattha rājā cakkavattī vāsaṁ upagacchi saddhiṁ caturaṅginiyā senāya. I na to točak-blago, okrećući se, krene ka istoku, a kralj ga je sledio sa svojom četvorostrukom vojskom. I gde god da se točak-blago zaustavio, tu se i kralj ulogorio, zajedno sa svojom četvorostrukom vojskom.

Ye kho pana, bhikkhave, puratthimāya disāya paṭirājāno, te rājānaṁ cakkavattiṁ upasaṅkamitvā evamāhaṁsu: A suparnički kraljevi sa istoka dođu do kralja i ovako mu kažu:

‘ehi kho, mahārāja, svāgataṁ te mahārāja, sakaṁ te, mahārāja, anusāsa, mahārājā’ti. ’Naklon, veliki kralju; dobro nam došao; posavetuj, veliki kralju.’

Rājā cakkavattī evamāha: I kralj koji pokreće točak istine im ovako odgovori:

‘pāṇo na hantabbo, adinnaṁ nādātabbaṁ, kāmesumicchā na caritabbā, musā na bhāsitabbā, majjaṁ na pātabbaṁ, yathābhuttañca bhuñjathā’ti. ’Ne treba da ubijate živa bića; ne treba da uzimate ono što vam nije dato; ne treba da zloupotrebljavate čulna zadovoljstva; ne treba da govorite laži; ne opijajte se; nastavite u moje ime da vladate kao i do sada.’

Ye kho pana, bhikkhave, puratthimāya disāya paṭirājāno, te rañño cakkavattissa anuyantā ahesuṁ. I suparnički kraljevi sa istoka iskazaše lojalnost kralju koji pokreće točak istine.

Atha kho taṁ, bhikkhave, cakkaratanaṁ puratthimaṁ samuddaṁ ajjhogāhetvā paccuttaritvā dakkhiṇaṁ disaṁ pavatti …pe… Onda točak-blago uroni u istočni okean i ponovo izroni. Potom počne da se kreće ka jugu…

dakkhiṇaṁ samuddaṁ ajjhogāhetvā paccuttaritvā pacchimaṁ disaṁ pavatti, anvadeva rājā cakkavattī saddhiṁ caturaṅginiyā senāya. Onda točak-blago uroni u južni okean i ponovo izroni. Potom počne da se kreće ka zapadu…

Yasmiṁ kho pana, bhikkhave, padese cakkaratanaṁ patiṭṭhāsi, tattha rājā cakkavattī vāsaṁ upagacchi saddhiṁ caturaṅginiyā senāya. I gde god da se točak-blago zaustavio, tu se i kralj ulogorio, zajedno sa svojom četvorostrukom vojskom.

Ye kho pana, bhikkhave, pacchimāya disāya paṭirājāno, te rājānaṁ cakkavattiṁ upasaṅkamitvā evamāhaṁsu: A suparnički kraljevi sa zapada dođu do kralja i ovako mu kažu:

‘ehi kho, mahārāja, svāgataṁ te, mahārāja, sakaṁ te, mahārāja, anusāsa, mahārājā’ti. ’Naklon, veliki kralju; dobro nam došao; posavetuj, veliki kralju.’

Rājā cakkavattī evamāha: I kralj koji pokreće točak istine im ovako odgovori:

‘pāṇo na hantabbo, adinnaṁ nādātabbaṁ, kāmesumicchā na caritabbā, musā na bhāsitabbā, majjaṁ na pātabbaṁ, yathābhuttañca bhuñjathā’ti. ’Ne treba da ubijate živa bića; ne treba da uzimate ono što vam nije dato; ne treba da zloupotrebljavate čulna zadovoljstva; ne treba da govorite laži; ne opijajte se; nastavite u moje ime da vladate kao i do sada.’

Ye kho pana, bhikkhave, pacchimāya disāya paṭirājāno, te rañño cakkavattissa anuyantā ahesuṁ. I suparnički kraljevi sa zapada iskazaše lojalnost kralju koji pokreće točak istine.

Atha kho taṁ, bhikkhave, cakkaratanaṁ pacchimaṁ samuddaṁ ajjhogāhetvā paccuttaritvā uttaraṁ disaṁ pavatti, anvadeva rājā cakkavattī saddhiṁ caturaṅginiyā senāya. Onda točak-blago uroni u zapadni okean i ponovo izroni. Potom počne da se kreće ka severu, a kralj ga je sledio sa svojom četvorostrukom vojskom.

Yasmiṁ kho pana, bhikkhave, padese cakkaratanaṁ patiṭṭhāsi, tattha rājā cakkavattī vāsaṁ upagacchi saddhiṁ caturaṅginiyā senāya. I gde god da se točak-blago zaustavio, tu se i kralj ulogorio, zajedno sa svojom četvorostrukom vojskom.

Ye kho pana, bhikkhave, uttarāya disāya paṭirājāno, te rājānaṁ cakkavattiṁ upasaṅkamitvā evamāhaṁsu: A suparnički kraljevi sa severa dođu do kralja i ovako mu kažu:

‘ehi kho, mahārāja, svāgataṁ te, mahārāja, sakaṁ te, mahārāja, anusāsa, mahārājā’ti. ’Naklon, veliki kralju; dobro nam došao; posavetuj, veliki kralju.’

Rājā cakkavattī evamāha: I kralj koji pokreće točak istine im ovako odgovori:

‘pāṇo na hantabbo, adinnaṁ nādātabbaṁ, kāmesumicchā na caritabbā, musā na bhāsitabbā, majjaṁ na pātabbaṁ, yathābhuttañca bhuñjathā’ti. ’Ne treba da ubijate živa bića; ne treba da uzimate ono što vam nije dato; ne treba da zloupotrebljavate čulna zadovoljstva; ne treba da govorite laži; ne opijajte se; nastavite u moje ime da vladate kao i do sada.’

Ye kho pana, bhikkhave, uttarāya disāya paṭirājāno, te rañño cakkavattissa anuyantā ahesuṁ. I suparnički kraljevi sa severa iskazaše lojalnost kralju koji pokreće točak istine.

Atha kho taṁ, bhikkhave, cakkaratanaṁ samuddapariyantaṁ pathaviṁ abhivijinitvā tameva rājadhāniṁ paccāgantvā rañño cakkavattissa antepuradvāre atthakaraṇapamukhe akkhāhataṁ maññe aṭṭhāsi rañño cakkavattissa antepuraṁ upasobhayamānaṁ. Kada je točak-blago zavladao čitavom zemljom, sve do obala okeana, vrati se u prestonicu i na kapiji kraljeve unutrašnje palate, ispred glavnog suda, ostade za glavčinu pričvršćen, obasjavajući kraljevu palatu.

3. Dutiyādicakkavattikathā 3. O narednim kraljevima koji pokreću točak istine

Dutiyopi kho, bhikkhave, rājā cakkavattī …pe… Monasi, drugi kralj koji pokreće točak istine…

tatiyopi kho, bhikkhave, rājā cakkavattī … Treći kralj koji pokreće točak istine…

catutthopi kho, bhikkhave, rājā cakkavattī … Četvrti kralj koji pokreće točak istine…

pañcamopi kho, bhikkhave, rājā cakkavattī … Peti kralj koji pokreće točak istine…

chaṭṭhopi kho, bhikkhave, rājā cakkavattī … Šesti kralj koji pokreće točak istine…

sattamopi kho, bhikkhave, rājā cakkavattī bahunnaṁ vassānaṁ bahunnaṁ vassasatānaṁ bahunnaṁ vassasahassānaṁ accayena aññataraṁ purisaṁ āmantesi: I tako, pošto je prošlo mnogo godina, mnogo stotina godina, mnogo hiljada godina, sedmi kralj koji pokreće točak istine reče jednom od svojih ljudi:

‘yadā tvaṁ, ambho purisa, passeyyāsi dibbaṁ cakkaratanaṁ osakkitaṁ ṭhānā cutaṁ, atha me āroceyyāsī’ti. ’Dobri čoveče, kada budeš video da se božanski točak-blago spustio, pao na tlo, tada bi to trebalo da mi kažeš.’

‘Evaṁ, devā’ti kho, bhikkhave, so puriso rañño cakkavattissa paccassosi. ’Da, vaše visočanstvo,’ odgovori onaj čovek kralju Daḷhanemi.

Addasā kho, bhikkhave, so puriso bahunnaṁ vassānaṁ bahunnaṁ vassasatānaṁ bahunnaṁ vassasahassānaṁ accayena dibbaṁ cakkaratanaṁ osakkitaṁ ṭhānā cutaṁ. I tako, monasi, pošto je prošlo mnogo godina, mnogo stotina godina, mnogo hiljada godina, onaj čovek zaista vide božanski točak-blago kako se spustio, pao na tlo,

Disvāna yena rājā cakkavattī tenupasaṅkami; upasaṅkamitvā rājānaṁ cakkavattiṁ etadavoca: te o tome obavesti kralja:

‘yagghe, deva, jāneyyāsi, dibbaṁ te cakkaratanaṁ osakkitaṁ ṭhānā cutan’ti? ’Vaše visočanstvo, treba da znate da se vaš točak-blago spustio, pao na tlo.’

Atha kho, bhikkhave, rājā cakkavattī jeṭṭhaputtaṁ kumāraṁ āmantāpetvā etadavoca: Na to kralj kralj koji pokreće točak istine pozva svog najstarijeg sina i reče mu:

‘dibbaṁ kira me, tāta kumāra, cakkaratanaṁ osakkitaṁ, ṭhānā cutaṁ, sutaṁ kho pana metaṁ—’Dragi sine, čini se da se moj božanski točak-blago spustio pao na tlo.

yassa rañño cakkavattissa dibbaṁ cakkaratanaṁ osakkati, ṭhānā cavati, na dāni tena raññā ciraṁ jīvitabbaṁ hotīti. kada se to dogodi vladaru koji pokreće točak istine, on neće još dugo poživeti.

Bhuttā kho pana me mānusakā kāmā, samayo dāni me dibbe kāme pariyesituṁ, ehi tvaṁ, tāta kumāra, imaṁ samuddapariyantaṁ pathaviṁ paṭipajja. Do sada sam uživao u ljudskim zadovoljstvima, a sada je vreme za mene da potražim ona božanska. Hajde, dragi sine, vladaj ovom zemljom okruženom okeanima.

Ahaṁ pana kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajissāmī’ti. A ja ću obrijati kosu i bradu, zaogrnuti se žutim ogrtačem i, napustivši dom, otići u beskućnike.’

Atha kho, bhikkhave, rājā cakkavattī jeṭṭhaputtaṁ kumāraṁ sādhukaṁ rajje samanusāsitvā kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbaji. I tako, monasi, pošto je najstarijeg sina pažljivo poučio umeću vladanja, kralj koji pokreće točak istine obrije kosu i bradu, zaogrnu se žutim ogrtačem i, napustivši dom, otide u beskućnike.

Sattāhapabbajite kho pana, bhikkhave, rājisimhi dibbaṁ cakkaratanaṁ antaradhāyi. A sedam dana pošto je kralj otišao u beskućnike, božanski točak-blago je nestao.

Atha kho, bhikkhave, aññataro puriso yena rājā khattiyo muddhābhisitto tenupasaṅkami; upasaṅkamitvā rājānaṁ khattiyaṁ muddhābhisittaṁ etadavoca: Onda neki čovek dože do novog kralja, plemenitog i miropomazanog, pa mu ovako reče:

‘yagghe, deva, jāneyyāsi, dibbaṁ cakkaratanaṁ antarahitan’ti? ’Vaše visočanstvo, treba da znate da se je točak-blago nestao.’

Atha kho, bhikkhave, rājā khattiyo muddhābhisitto dibbe cakkaratane antarahite anattamano ahosi. Anattamanatañca paṭisaṁvedesi; Kada je to čuo, kralj beše nesrećan, oseti veliko nespokojstvo.

no ca kho rājisiṁ upasaṅkamitvā ariyaṁ cakkavattivattaṁ pucchi. Ali on nije otišao do kraljevskog mudraca i upitao ga o plemenitoj dužnosti kralja koji pokreće točak istine.

So samateneva sudaṁ janapadaṁ pasāsati. On je kraljevstvom vladao onako kako mu se prohtelo.

Tassa samatena janapadaṁ pasāsato pubbenāparaṁ janapadā na pabbanti, yathā taṁ pubbakānaṁ rājūnaṁ ariye cakkavattivatte vattamānānaṁ. Ali sa takvom vladavinom zemlja nije napredovala onako kako je to bilo sa ranijim vladarima, koji su sledili plemenitu dužnost kralja koji pokreće točak istine.

Atha kho, bhikkhave, amaccā pārisajjā gaṇakamahāmattā anīkaṭṭhā dovārikā mantassājīvino sannipatitvā rājānaṁ khattiyaṁ muddhābhisittaṁ etadavocuṁ: Onda lični savetnici, članovi saveta, rizničari, vojni zapovednici, stražari, profesionalni savetnici dođoše do kralja, plemenitog i miropomazanog, pa mu ovako rekoše:

‘na kho te, deva, samatena sudaṁ janapadaṁ pasāsato pubbenāparaṁ janapadā pabbanti, yathā taṁ pubbakānaṁ rājūnaṁ ariye cakkavattivatte vattamānānaṁ. ’Vaše visočanstvo, vi vladate zemljom onako kako vam se prohte i zemlja ne napreduje onako kako je to bilo sa ranijim vladarima, koji su sledili plemenitu dužnost kralja koji pokreće točak istine.

Saṁvijjanti kho te, deva, vijite amaccā pārisajjā gaṇakamahāmattā anīkaṭṭhā dovārikā mantassājīvino mayañceva aññe ca ye mayaṁ ariyaṁ cakkavattivattaṁ dhārema. Ali među vašim podanicima ima ličnih savetnika, članova saveta, rizničara, vojnih zapovednika, stražara i profesionalnih savetnika – nas, a i drugih – koji se još sećaju plemenite dužnosti kralja koji pokreće točak istine.

Iṅgha tvaṁ, deva, amhe ariyaṁ cakkavattivattaṁ puccha. Molimo vas, vaše visočanstvo, pitajte nas o plemenitoj dužnosti kralja koji pokreće točak istine.

Tassa te mayaṁ ariyaṁ cakkavattivattaṁ puṭṭhā byākarissāmā’ti. Rado ćemo vam odgovoriti.’

4. Āyuvaṇṇādiparihānikathā 4. Vreme propadanja

Atha kho, bhikkhave, rājā khattiyo muddhābhisitto amacce pārisajje gaṇakamahāmatte anīkaṭṭhe dovārike mantassājīvino sannipātetvā ariyaṁ cakkavattivattaṁ pucchi. Kralj, plemenit i morpomazan, upita okupljene lične savetnike, članove saveta, rizničare, vojne zapovednike, stražare i profesionalne savetnike o plemenitoj dužnosti kralja koji pokreće točak istine.

Tassa te ariyaṁ cakkavattivattaṁ puṭṭhā byākariṁsu. I oni mu odgovoriše.

Tesaṁ sutvā dhammikañhi kho rakkhāvaraṇaguttiṁ saṁvidahi, no ca kho adhanānaṁ dhanamanuppadāsi. Pošto ih je saslušao, on uspostavi pravednu zaštitu i sigurnost u zemlji, ali nije obezbedio da siromašni imaju od čega da žive.

Adhanānaṁ dhane ananuppadiyamāne dāliddiyaṁ vepullamagamāsi. I pošto to nije učinio, siromaštvo se raširi zemljom.

Dāliddiye vepullaṁ gate aññataro puriso paresaṁ adinnaṁ theyyasaṅkhātaṁ ādiyi. Pošto se siromaštvo raširilo, neki čovek uze ono što mu nije dato, s namerom da ukrade.

Tamenaṁ aggahesuṁ. Onda ga uhvatiše,

Gahetvā rañño khattiyassa muddhābhisittassa dassesuṁ: odvedoše pred kralja i rekoše mu:

‘ayaṁ, deva, puriso paresaṁ adinnaṁ theyyasaṅkhātaṁ ādiyī’ti. ’Vaše visočanstvo, ovaj čovek je uzeo ono što mu nije dato, s namerom da ukrade.’

Evaṁ vutte, bhikkhave, rājā khattiyo muddhābhisitto taṁ purisaṁ etadavoca: Kada je to čuo, kralj, plemeniti miropomazan, obrati se onom čoveku:

‘saccaṁ kira tvaṁ, ambho purisa, paresaṁ adinnaṁ theyyasaṅkhātaṁ ādiyī’ti? ’Je li istina, dobri čoveče, da si to uradio?’

‘Saccaṁ, devā’ti. ’Istina je, vaše visočanstvo.’

‘Kiṁ kāraṇā’ti? ’A zbog čega?’

‘Na hi, deva, jīvāmī’ti. ’Nemam od čega da živim, vaše visočanstvo.’

Atha kho, bhikkhave, rājā khattiyo muddhābhisitto tassa purisassa dhanamanuppadāsi: Onda kralj dade tom čoveku nešto imetka, pa reče:

‘iminā tvaṁ, ambho purisa, dhanena attanā ca jīvāhi, mātāpitaro ca posehi, puttadārañca posehi, kammante ca payojehi, samaṇabrāhmaṇesu uddhaggikaṁ dakkhiṇaṁ patiṭṭhāpehi sovaggikaṁ sukhavipākaṁ saggasaṁvattanikan’ti. ’Uz moć ovog imetka, dragi čoveče, živi, staraj se o svojim roditeljima, o svojoj ženi i deci, obezbedi sebi posao i ustali se u tome da pomažeš duhovni život asketa i brahmana, a to će te voditi na nebo, doneti sreću kao plod, obezbediti preporađanje u nebeskom svetu.’

‘Evaṁ, devā’ti kho, bhikkhave, so puriso rañño khattiyassa muddhābhisittassa paccassosi. ’U redu, vaše visočanstvo,’ odgovori onaj čovek kralju.

Aññataropi kho, bhikkhave, puriso paresaṁ adinnaṁ theyyasaṅkhātaṁ ādiyi. Ali onda neki drugi čovek uze ono što mu nije dato, s namerom da ukrade.

Tamenaṁ aggahesuṁ. Uhvatiše ga,

Gahetvā rañño khattiyassa muddhābhisittassa dassesuṁ: odveli pred kralja i rekoše mu:

‘ayaṁ, deva, puriso paresaṁ adinnaṁ theyyasaṅkhātaṁ ādiyī’ti. ’Vaše visočanstvo, ovaj čovek je uzeo ono što mu nije dato, s namerom da ukrade.’

Evaṁ vutte, bhikkhave, rājā khattiyo muddhābhisitto taṁ purisaṁ etadavoca: Kada je to čuo, kralj, plemeniti miropomazan, obrati se onom čoveku:

‘saccaṁ kira tvaṁ, ambho purisa, paresaṁ adinnaṁ theyyasaṅkhātaṁ ādiyī’ti? ’Je li istina, dobri čoveče, da si to uradio?’

‘Saccaṁ, devā’ti. ’Istina je, vaše visočanstvo.’

‘Kiṁ kāraṇā’ti? ’A zbog čega?’

‘Na hi, deva, jīvāmī’ti. ’Nemam od čega da živim, vaše visočanstvo.’

Atha kho, bhikkhave, rājā khattiyo muddhābhisitto tassa purisassa dhanamanuppadāsi: Onda kralj dade tom čoveku nešto imetka, pa reče:

‘iminā tvaṁ, ambho purisa, dhanena attanā ca jīvāhi, mātāpitaro ca posehi, puttadārañca posehi, kammante ca payojehi, samaṇabrāhmaṇesu uddhaggikaṁ dakkhiṇaṁ patiṭṭhāpehi sovaggikaṁ sukhavipākaṁ saggasaṁvattanikan’ti. ’Uz moć ovog imetka, dragi čoveče, živi, staraj se o svojim roditeljima, o svojoj ženi i deci, obezbedi sebi posao i ustali se u tome da pomažeš duhovni život asketa i brahmana, a to će te voditi na nebo, doneti sreću kao plod, obezbediti preporađanje u nebeskom svetu.’

‘Evaṁ, devā’ti kho, bhikkhave, so puriso rañño khattiyassa muddhābhisittassa paccassosi. ’U redu, vaše visočanstvo,’ odgovori onaj čovek kralju.

Assosuṁ kho, bhikkhave, manussā: I dočuše drugi ljudi:

‘ye kira, bho, paresaṁ adinnaṁ theyyasaṅkhātaṁ ādiyanti, tesaṁ rājā dhanamanuppadetī’ti. ’Gospodine, izgleda da kralj daruje svakoga ko ukrade od drugoga.’

Sutvāna tesaṁ etadahosi: Čuvši to, oni pomisliše:

‘yannūna mayampi paresaṁ adinnaṁ theyyasaṅkhātaṁ ādiyeyyāmā’ti. ’Kako bi bilo da i ja uzmem ono što mi nije dato, s namerom da ukradem?’

Atha kho, bhikkhave, aññataro puriso paresaṁ adinnaṁ theyyasaṅkhātaṁ ādiyi. I tako neki čovek ukrade od drugoga.

Tamenaṁ aggahesuṁ. Onda ga uhvatiše,

Gahetvā rañño khattiyassa muddhābhisittassa dassesuṁ: odvedoše pred kralja i rekoše mu:

‘ayaṁ, deva, puriso paresaṁ adinnaṁ theyyasaṅkhātaṁ ādiyī’ti. ’Vaše visočanstvo, ovaj čovek je uzeo ono što mu nije dato, s namerom da ukrade.’

Evaṁ vutte, bhikkhave, rājā khattiyo muddhābhisitto taṁ purisaṁ etadavoca: Kada je to čuo, kralj, plemeniti  miropomazan, obrati se onom čoveku:

‘saccaṁ kira tvaṁ, ambho purisa, paresaṁ adinnaṁ theyyasaṅkhātaṁ ādiyī’ti? ’Je li istina, dobri čoveče, da si to uradio?’

‘Saccaṁ, devā’ti. ’Istina je, vaše visočanstvo.’

‘Kiṁ kāraṇā’ti? ’A zbog čega?’

‘Na hi, deva, jīvāmī’ti. ’Nemam od čega da živim, vaše visočanstvo.’

Atha kho, bhikkhave, rañño khattiyassa muddhābhisittassa etadahosi: Na to kralj, plemenit i miropomazan, pomisli:

‘sace kho ahaṁ yo yo paresaṁ adinnaṁ theyyasaṅkhātaṁ ādiyissati, tassa tassa dhanamanuppadassāmi, evamidaṁ adinnādānaṁ pavaḍḍhissati. ’Ako budem darovao svakoga koji ukrade, to će samo uvećati opštu krađu.

Yannūnāhaṁ imaṁ purisaṁ sunisedhaṁ nisedheyyaṁ, mūlaghaccaṁ kareyyaṁ, sīsamassa chindeyyan’ti. Kako bi bilo da odmah i potpuno završim sa ovim čovekom, da naredim da mu se odrubi glava?’

Atha kho, bhikkhave, rājā khattiyo muddhābhisitto purise āṇāpesi: Onda kralj naredi svojim ljudima:

‘tena hi, bhaṇe, imaṁ purisaṁ daḷhāya rajjuyā pacchābāhaṁ gāḷhabandhanaṁ bandhitvā khuramuṇḍaṁ karitvā kharassarena paṇavena rathikāya rathikaṁ siṅghāṭakena siṅghāṭakaṁ parinetvā dakkhiṇena dvārena nikkhamitvā dakkhiṇato nagarassa sunisedhaṁ nisedhetha, mūlaghaccaṁ karotha, sīsamassa chindathā’ti. ’U tom slučaju vežite ovom čoveku ruke čvrsto pozadi, obrijte mu glavu i povedite ga unaokolo uz zvuke bubnjeva, od jedne do druge ulice, od jednog do drugog raskršća, pa ga kroz južnu kapiju izvedite iz grada, sve do mesta za pogubljenja i tu mu odsecite glavu.’

‘Evaṁ, devā’ti kho, bhikkhave, te purisā rañño khattiyassa muddhābhisittassa paṭissutvā taṁ purisaṁ daḷhāya rajjuyā pacchābāhaṁ gāḷhabandhanaṁ bandhitvā khuramuṇḍaṁ karitvā kharassarena paṇavena rathikāya rathikaṁ siṅghāṭakena siṅghāṭakaṁ parinetvā dakkhiṇena dvārena nikkhamitvā dakkhiṇato nagarassa sunisedhaṁ nisedhesuṁ, mūlaghaccaṁ akaṁsu, sīsamassa chindiṁsu. ’U redu,’ odgovore oni i odvedu ga do gubilišta.

Assosuṁ kho, bhikkhave, manussā: I dočuše drugi ljudi:

‘ye kira, bho, paresaṁ adinnaṁ theyyasaṅkhātaṁ ādiyanti, te rājā sunisedhaṁ nisedheti, mūlaghaccaṁ karoti, sīsāni tesaṁ chindatī’ti. ’Gospodine, izgleda da kralj sa svakim ko ukrade od drugoga završi po kratkom postupku, odseče mu glavu.’

Sutvāna tesaṁ etadahosi: Čuvši to, oni pomisliše:

‘yannūna mayampi tiṇhāni satthāni kārāpessāma, tiṇhāni satthāni kārāpetvā yesaṁ adinnaṁ theyyasaṅkhātaṁ ādiyissāma, te sunisedhaṁ nisedhessāma, mūlaghaccaṁ karissāma, sīsāni tesaṁ chindissāmā’ti. ’Kako bi bilo da iskujemo oštre mačeve, pa krenemo da od drugih uzimamo ono što nam nije dato, i mi završimo sa njima po kratkom postupku, odsečemo im glavu?’

Te tiṇhāni satthāni kārāpesuṁ, tiṇhāni satthāni kārāpetvā gāmaghātampi upakkamiṁsu kātuṁ, nigamaghātampi upakkamiṁsu kātuṁ, nagaraghātampi upakkamiṁsu kātuṁ, panthaduhanampi upakkamiṁsu kātuṁ. I zaista, oni iskovaše oštre mačeve, pa krenuše da pljačkaju sela varoši i gradove, da prave zasede po putevima.

Yesaṁ te adinnaṁ theyyasaṅkhātaṁ ādiyanti, te sunisedhaṁ nisedhenti, mūlaghaccaṁ karonti, sīsāni tesaṁ chindanti. Koga god da su opljačkali, sa njim su završili po kratkom postupku, odsekli su mu glavu.

Iti kho, bhikkhave, adhanānaṁ dhane ananuppadiyamāne dāliddiyaṁ vepullamagamāsi, dāliddiye vepullaṁ gate adinnādānaṁ vepullamagamāsi, adinnādāne vepullaṁ gate satthaṁ vepullamagamāsi, satthe vepullaṁ gate pāṇātipāto vepullamagamāsi, pāṇātipāte vepullaṁ gate tesaṁ sattānaṁ āyupi parihāyi, vaṇṇopi parihāyi. Tako, monasi, pošto siromašni nisu imali od čega da žive, siromaštvo se sve više širilo. Sa širenjem siromaštva, bilo je sve više krađa. Sa širenjem krađa, bilo je sve više mačeva. Sa širenjem mačeva, bilo je sve više ubijanja živih bića. Sa širenjem ubijanja, životni vek bića se sve više skraćivao, ona su postajala sve ružnija.

Tesaṁ āyunāpi parihāyamānānaṁ vaṇṇenapi parihāyamānānaṁ asītivassasahassāyukānaṁ manussānaṁ cattārīsavassasahassāyukā puttā ahesuṁ. Životni vek takvih ljudi bio je 80.000 godina, ali je životni vek njihove dece bio 40.000 godina.

Cattārīsavassasahassāyukesu, bhikkhave, manussesu aññataro puriso paresaṁ adinnaṁ theyyasaṅkhātaṁ ādiyi. A među ljudima koji su živeli 40.000 godina, neki čovek uze ono što mu nije bilo dato, s namerom da ukrade.

Tamenaṁ aggahesuṁ. Onda ga uhvatiše,

Gahetvā rañño khattiyassa muddhābhisittassa dassesuṁ: odvedoše pred kralja i rekoše mu:

‘ayaṁ, deva, puriso paresaṁ adinnaṁ theyyasaṅkhātaṁ ādiyī’ti. ’Vaše visočanstvo, ovaj čovek je uzeo ono što mu nije dato, s namerom da ukrade.’

Evaṁ vutte, bhikkhave, rājā khattiyo muddhābhisitto taṁ purisaṁ etadavoca: Kada je to čuo, kralj, plemeniti  miropomazan, obrati se onom čoveku:

‘saccaṁ kira tvaṁ, ambho purisa, paresaṁ adinnaṁ theyyasaṅkhātaṁ ādiyī’ti? ’Je li istina, dobri čoveče, da si to uradio?’

‘Na hi, devā’ti sampajānamusā abhāsi. ’Nije, vaše visočanstvo,’ reče ovaj, svestan da je slagao.

Iti kho, bhikkhave, adhanānaṁ dhane ananuppadiyamāne dāliddiyaṁ vepullamagamāsi. Dāliddiye vepullaṁ gate adinnādānaṁ vepullamagamāsi, adinnādāne vepullaṁ gate satthaṁ vepullamagamāsi. Satthe vepullaṁ gate pāṇātipāto vepullamagamāsi, pāṇātipāte vepullaṁ gate musāvādo vepullamagamāsi, musāvāde vepullaṁ gate tesaṁ sattānaṁ āyupi parihāyi, vaṇṇopi parihāyi. Tako, monasi, pošto siromašni nisu imali od čega da žive, siromaštvo se sve više širilo. Sa širenjem siromaštva, bilo je sve više krađa. Sa širenjem krađa, bilo je sve više mačeva. Sa širenjem mačeva, bilo je sve više ubijanja živih bića. Sa širenjem ubijanja, bilo je sve više laganja. Sa širenjem laganja, životni vek bića se sve više skraćivao, ona su postajala sve ružnija.

Tesaṁ āyunāpi parihāyamānānaṁ vaṇṇenapi parihāyamānānaṁ cattārīsavassasahassāyukānaṁ manussānaṁ vīsativassasahassāyukā puttā ahesuṁ. Životni vek takvih ljudi bio je 40.000 godina, ali je životni vek njihove dece bio 20.000 godina.

Vīsativassasahassāyukesu, bhikkhave, manussesu aññataro puriso paresaṁ adinnaṁ theyyasaṅkhātaṁ ādiyi. A među ljudima koji su živeli 20.000 godina, neki čovek uze ono što mu nije bilo dato, s namerom da ukrade.

Tamenaṁ aññataro puriso rañño khattiyassa muddhābhisittassa ārocesi: Neki drugi čovek, samo iz želje za ogovaranjem, obavesti o tome kralja, plemenitog i miropomazanog:

‘itthannāmo, deva, puriso paresaṁ adinnaṁ theyyasaṅkhātaṁ ādiyī’ti pesuññamakāsi. ’Vaše visočanstvo, taj i taj čovek je uzeo ono što mu nije dato, s namerom da ukrade.’

Iti kho, bhikkhave, adhanānaṁ dhane ananuppadiyamāne dāliddiyaṁ vepullamagamāsi. Dāliddiye vepullaṁ gate adinnādānaṁ vepullamagamāsi, adinnādāne vepullaṁ gate satthaṁ vepullamagamāsi, satthe vepullaṁ gate pāṇātipāto vepullamagamāsi, pāṇātipāte vepullaṁ gate musāvādo vepullamagamāsi, musāvāde vepullaṁ gate pisuṇā vācā vepullamagamāsi, pisuṇāya vācāya vepullaṁ gatāya tesaṁ sattānaṁ āyupi parihāyi, vaṇṇopi parihāyi. Tako, monasi, pošto siromašni nisu imali od čega da žive, siromaštvo se sve više širilo. Sa širenjem siromaštva, bilo je sve više krađa. Sa širenjem krađa, bilo je sve više mačeva. Sa širenjem mačeva, bilo je sve više ubijanja živih bića. Sa širenjem ubijanja, bilo je sve više laganja. Sa širenjem laganja, bilo je sve više ogovaranja. Sa širenjem ogovaranja, životni vek bića se sve više skraćivao, ona su postajala sve ružnija.

Tesaṁ āyunāpi parihāyamānānaṁ vaṇṇenapi parihāyamānānaṁ vīsativassasahassāyukānaṁ manussānaṁ dasavassasahassāyukā puttā ahesuṁ. Životni vek takvih ljudi bio je 20.000 godina, ali je životni vek njihove dece bio 10.000 godina.

Dasavassasahassāyukesu, bhikkhave, manussesu ekidaṁ sattā vaṇṇavanto honti, ekidaṁ sattā dubbaṇṇā. Neka od tih bića bila su lepa, druga ružna.

Tattha ye te sattā dubbaṇṇā, te vaṇṇavante satte abhijjhāyantā paresaṁ dāresu cārittaṁ āpajjiṁsu. I ružna bića, gonjena željom za onim lepima, počiniše preljubu sa tuđim ženama.

Iti kho, bhikkhave, adhanānaṁ dhane ananuppadiyamāne dāliddiyaṁ vepullamagamāsi. Dāliddiye vepullaṁ gate …pe… kāmesumicchācāro vepullamagamāsi, kāmesumicchācāre vepullaṁ gate tesaṁ sattānaṁ āyupi parihāyi, vaṇṇopi parihāyi. Tako, monasi, pošto siromašni nisu imali od čega da žive, siromaštvo se sve više širilo. Sa širenjem siromaštva… Sa širenjem preljube, životni vek bića se sve više skraćivao, ona su postajala sve ružnija.

Tesaṁ āyunāpi parihāyamānānaṁ vaṇṇenapi parihāyamānānaṁ dasavassasahassāyukānaṁ manussānaṁ pañcavassasahassāyukā puttā ahesuṁ. Životni vek takvih ljudi bio je 10.000 godina, ali je životni vek njihove dece bio 5.000 godina.

Pañcavassasahassāyukesu, bhikkhave, manussesu dve dhammā vepullamagamaṁsu—Među ljudima koji su živeli 5.000 godina dve stvari su se raširile:

pharusāvācā samphappalāpo ca. vređanje i naklapanje.

Dvīsu dhammesu vepullaṁ gatesu tesaṁ sattānaṁ āyupi parihāyi, vaṇṇopi parihāyi. Sa širenjem te dve stvari, životni vek bića se sve više skraćivao, ona su postajala sve ružnija.

Tesaṁ āyunāpi parihāyamānānaṁ vaṇṇenapi parihāyamānānaṁ pañcavassasahassāyukānaṁ manussānaṁ appekacce aḍḍhateyyavassasahassāyukā, appekacce dvevassasahassāyukā puttā ahesuṁ. Životni vek takvih ljudi bio je 5.000 godina, ali je životni vek njihove dece bio 2.500, a nekih 2.000 godina.

Aḍḍhateyyavassasahassāyukesu, bhikkhave, manussesu abhijjhābyāpādā vepullamagamaṁsu. Onda se se među ljudima koji su živeli 2.500 godina škrtost i zlovolja raširile:

Abhijjhābyāpādesu vepullaṁ gatesu tesaṁ sattānaṁ āyupi parihāyi, vaṇṇopi parihāyi. Sa širenjem škrtosti i zlovolje, životni vek bića se sve više skraćivao, ona su postajala sve ružnija.

Tesaṁ āyunāpi parihāyamānānaṁ vaṇṇenapi parihāyamānānaṁ aḍḍhateyyavassasahassāyukānaṁ manussānaṁ vassasahassāyukā puttā ahesuṁ. Životni vek takvih ljudi bio je 2.500 godina, ali je životni vek njihove dece bio 1.000 godina.

Vassasahassāyukesu, bhikkhave, manussesu micchādiṭṭhi vepullamagamāsi. Među ljudima koji su živeli 1.000 godina pogrešno razumevanje se raširilo.

Micchādiṭṭhiyā vepullaṁ gatāya tesaṁ sattānaṁ āyupi parihāyi, vaṇṇopi parihāyi. Sa širenjem pogrešnog razumevanja, životni vek bića se sve više skraćivao, ona su postajala sve ružnija.

Tesaṁ āyunāpi parihāyamānānaṁ vaṇṇenapi parihāyamānānaṁ vassasahassāyukānaṁ manussānaṁ pañcavassasatāyukā puttā ahesuṁ. Životni vek takvih ljudi bio je 1.000 godina, ali je životni vek njihove dece bio pet stotina godina.

Pañcavassasatāyukesu, bhikkhave, manussesu tayo dhammā vepullamagamaṁsu—Među ljudima koji su živeli pet stotina godina tri stvari su se raširile:

adhammarāgo visamalobho micchādhammo. nedopuštena strast, pogrešna žudnja i pogrešni običaji.

Tīsu dhammesu vepullaṁ gatesu tesaṁ sattānaṁ āyupi parihāyi, vaṇṇopi parihāyi. Sa širenjem te tri stvari, životni vek bića se sve više skraćivao, ona su postajala sve ružnija.

Tesaṁ āyunāpi parihāyamānānaṁ vaṇṇenapi parihāyamānānaṁ pañcavassasatāyukānaṁ manussānaṁ appekacce aḍḍhateyyavassasatāyukā, appekacce dvevassasatāyukā puttā ahesuṁ. Životni vek takvih ljudi bio je 500 godina, ali je životni vek njihove dece bio 250, a nekih 200 godina.

Aḍḍhateyyavassasatāyukesu, bhikkhave, manussesu ime dhammā vepullamagamaṁsu. Onda se se među ljudima koji su živeli 250 godina raširile ove stvari:

Amatteyyatā apetteyyatā asāmaññatā abrahmaññatā na kule jeṭṭhāpacāyitā. nepoštovanje prema majci, nepoštovanje prema ocu, nepoštovanje prema asketama, nepoštovanje prema brahmanima i nepoštovanje prema starijima u familiji.

Iti kho, bhikkhave, adhanānaṁ dhane ananuppadiyamāne dāliddiyaṁ vepullamagamāsi. Tako, monasi, pošto siromašni nisu imali od čega da žive, siromaštvo se sve više širilo.

Dāliddiye vepullaṁ gate adinnādānaṁ vepullamagamāsi. Sa širenjem siromaštva, bilo je sve više krađa.

Adinnādāne vepullaṁ gate satthaṁ vepullamagamāsi. Sa širenjem krađa, bilo je sve više mačeva.

Satthe vepullaṁ gate pāṇātipāto vepullamagamāsi. Sa širenjem mačeva, bilo je sve više ubijanja živih bića.

Pāṇātipāte vepullaṁ gate musāvādo vepullamagamāsi. Sa širenjem ubijanja, bilo je sve više laganja.

Musāvāde vepullaṁ gate pisuṇā vācā vepullamagamāsi. Sa širenjem laganja, bilo je sve više ogovaranja.

Pisuṇāya vācāya vepullaṁ gatāya kāmesumicchācāro vepullamagamāsi. Sa širenjem ogovaranja, bilo je sve više preljube.

Kāmesumicchācāre vepullaṁ gate dve dhammā vepullamagamaṁsu, pharusā vācā samphappalāpo ca. Sa širenjem preljube, dve stvari su se raširile: uvrede i naklapanje.

Dvīsu dhammesu vepullaṁ gatesu abhijjhābyāpādā vepullamagamaṁsu. Sa širenjem ove dve stvari, škrtost i zlovolja su se raširile.

Abhijjhābyāpādesu vepullaṁ gatesu micchādiṭṭhi vepullamagamāsi. Sa širenjem škrtosti i zlovolje, pogrešno razumevanje se raširilo.

Micchādiṭṭhiyā vepullaṁ gatāya tayo dhammā vepullamagamaṁsu, adhammarāgo visamalobho micchādhammo. Sa širenjem pogrešnog razumevanja, tri stvari su se raširile: nedopuštena strast, pogrešna žudnja i pogrešni običaji.

Tīsu dhammesu vepullaṁ gatesu ime dhammā vepullamagamaṁsu, amatteyyatā apetteyyatā asāmaññatā abrahmaññatā na kule jeṭṭhāpacāyitā. Sa širenjem ove tri stvari, bilo je sve više nepoštovanja prema majci, nepoštovanja prema ocu, nepoštovanja prema asketama, nepoštovanja prema brahmanima i nepoštovanja prema starijima u familiji.

Imesu dhammesu vepullaṁ gatesu tesaṁ sattānaṁ āyupi parihāyi, vaṇṇopi parihāyi. Sa širenjem tih stvari, životni vek bića se sve više skraćivao, ona su postajala sve ružnija.

Tesaṁ āyunāpi parihāyamānānaṁ vaṇṇenapi parihāyamānānaṁ aḍḍhateyyavassasatāyukānaṁ manussānaṁ vassasatāyukā puttā ahesuṁ. Životni vek takvih ljudi bio je 250 godina, ali je životni vek njihove dece bio 100 godina.

5. Dasavassāyukasamaya 5. Kada su ljudi živeli deset godina

Bhavissati, bhikkhave, so samayo, yaṁ imesaṁ manussānaṁ dasavassāyukā puttā bhavissanti. Doći će vreme, monasi, kada će ti ljudi imati decu koja će poživeti samo deset godina.

Dasavassāyukesu, bhikkhave, manussesu pañcavassikā kumārikā alaṁpateyyā bhavissanti. Među ljudima koji žive deset godina, devojčice će biti za udaju sa pet godina.

Dasavassāyukesu, bhikkhave, manussesu imāni rasāni antaradhāyissanti, seyyathidaṁ—Ovi ukusi će nestati:

sappi navanītaṁ telaṁ madhu phāṇitaṁ loṇaṁ. ghi, buter, ulje, med, melasa i so.

Dasavassāyukesu, bhikkhave, manussesu kudrūsako aggaṁ bhojanānaṁ bhavissati. Najbolja vrsta hrane biće im ragi (vrsta prosa),

Seyyathāpi, bhikkhave, etarahi sālimaṁsodano aggaṁ bhojanānaṁ; baš kao što fini pirinač i meso najbolja vrsta hrane danas.

evameva kho, bhikkhave, dasavassāyukesu manussesu kudrūsako aggaṁ bhojanānaṁ bhavissati.

Dasavassāyukesu, bhikkhave, manussesu dasa kusalakammapathā sabbena sabbaṁ antaradhāyissanti, dasa akusalakammapathā atibyādippissanti. Monasi, među ljudima koji žive deset godina, deset korisnih načina postupanja će potpuno nestati, a deset štetnih načina delovanja će potpuno prevladati.

Dasavassāyukesu, bhikkhave, manussesu kusalantipi na bhavissati, kuto pana kusalassa kārako. Među tim ljudima neće čak ni postojati reč ’dobro’, a kamo li da će neko tako nešto raditi.

Dasavassāyukesu, bhikkhave, manussesu ye te bhavissanti amatteyyā apetteyyā asāmaññā abrahmaññā na kule jeṭṭhāpacāyino, te pujjā ca bhavissanti pāsaṁsā ca. A svako ko ne bude poštovao svoju majku, oca, askete, brahmane, kao i starije u familiji, biće obožavan i hvaljen,

Seyyathāpi, bhikkhave, etarahi matteyyā petteyyā sāmaññā brahmaññā kule jeṭṭhāpacāyino pujjā ca pāsaṁsā ca; baš kao što se danas slavi i hvali svako ko poštuje svoju majku, oca, askete, brahmane, kao i starije u familiji.

evameva kho, bhikkhave, dasavassāyukesu manussesu ye te bhavissanti amatteyyā apetteyyā asāmaññā abrahmaññā na kule jeṭṭhāpacāyino, te pujjā ca bhavissanti pāsaṁsā ca.

Dasavassāyukesu, bhikkhave, manussesu na bhavissati mātāti vā mātucchāti vā mātulānīti vā ācariyabhariyāti vā garūnaṁ dārāti vā. Među ljudima koji žive deset godina neće biti obuzdavanja u pogledu svoje majke, tetke, ujne, supruge učiteljeve ili žena drugih ljudi koji zaslužuju poštovanje.

Sambhedaṁ loko gamissati yathā ajeḷakā kukkuṭasūkarā soṇasiṅgālā. Svet će se rastočiti u promiskuitetu, kao kad se pare koze i ovce, kokoši i svinje, psi i šakali.

Dasavassāyukesu, bhikkhave, manussesu tesaṁ sattānaṁ aññamaññamhi tibbo āghāto paccupaṭṭhito bhavissati tibbo byāpādo tibbo manopadoso tibbaṁ vadhakacittaṁ. Među ljudima će zavladati duboka mržnja jednih prema drugima, sa mnogo zle volje, zle namere, željom za ubijanjem:

Mātupi puttamhi puttassapi mātari; kćeri prema majci, majke prema kćeri,

pitupi puttamhi puttassapi pitari; sina prema ocu, oca prema sinu,

bhātupi bhaginiyā bhaginiyāpi bhātari tibbo āghāto paccupaṭṭhito bhavissati tibbo byāpādo tibbo manopadoso tibbaṁ vadhakacittaṁ. brata prema sestri i sestre prema bratu.

Seyyathāpi, bhikkhave, māgavikassa migaṁ disvā tibbo āghāto paccupaṭṭhito hoti tibbo byāpādo tibbo manopadoso tibbaṁ vadhakacittaṁ; Monasi, kao što se javi duboka mržnja, sa mnogo zle volje, zle namere, sa željom za ubijanjem, kada lovac vidi životinju,

evameva kho, bhikkhave, dasavassāyukesu manussesu tesaṁ sattānaṁ aññamaññamhi tibbo āghāto paccupaṭṭhito bhavissati tibbo byāpādo tibbo manopadoso tibbaṁ vadhakacittaṁ. isto tako će među ljudima zavladati duboka mržnja jednih prema drugima, sa mnogo zle volje, zle namere, željom za ubijanjem;

Mātupi puttamhi puttassapi mātari; kćeri prema majci, majke prema kćeri,

pitupi puttamhi puttassapi pitari; sina prema ocu, oca prema sinu,

bhātupi bhaginiyā bhaginiyāpi bhātari tibbo āghāto paccupaṭṭhito bhavissati tibbo byāpādo tibbo manopadoso tibbaṁ vadhakacittaṁ. brata prema sestri i sestre prema bratu.

Dasavassāyukesu, bhikkhave, manussesu sattāhaṁ satthantarakappo bhavissati. Među ljudima koji žive deset godina rat će potrajati sedam dana.

Te aññamaññamhi migasaññaṁ paṭilabhissanti. Oni će jedni na druge gledati kao na životinje.

Tesaṁ tiṇhāni satthāni hatthesu pātubhavissanti. Oštri mačevi se pojaviti u njihovim rukama

Te tiṇhena satthena ‘esa migo esa migo’ti aññamaññaṁ jīvitā voropessanti. i njima će ubijati jedni druge, uz povike: ’Evo je životinja, evo je životinja!’

Atha kho tesaṁ, bhikkhave, sattānaṁ ekaccānaṁ evaṁ bhavissati: Ali onda će neka od tih bića pomisliti:

‘mā ca mayaṁ kañci, mā ca amhe koci, yannūna mayaṁ tiṇagahanaṁ vā vanagahanaṁ vā rukkhagahanaṁ vā nadīviduggaṁ vā pabbatavisamaṁ vā pavisitvā vanamūlaphalāhārā yāpeyyāmā’ti. ’Neka mi ne ubijamo i neka durgi ne ubijaju nas. Kako bi bilo ako bismo se sakrili u gustoj travi, gustoj šumi, među gustim drvećem, među rekama koje je teško preći ili nepristupačnim planinama i živeli od plodova i korenja u šumi?’

Te tiṇagahanaṁ vā vanagahanaṁ vā rukkhagahanaṁ vā nadīviduggaṁ vā pabbatavisamaṁ vā pavisitvā sattāhaṁ vanamūlaphalāhārā yāpessanti. Tako i učiniše.

Te tassa sattāhassa accayena tiṇagahanā vanagahanā rukkhagahanā nadīviduggā pabbatavisamā nikkhamitvā aññamaññaṁ āliṅgitvā sabhāgāyissanti samassāsissanti: Posle sedam dana, pojavivši se iz guste trave, guste šume, gustog drveća, između reka koje je teško preći ili sa nepristupačnih planina, oni će zagrliti jedni druge, te pozdravljajući se, ovako će uglas povikati:

‘diṭṭhā, bho, sattā jīvasi, diṭṭhā, bho, sattā jīvasī’ti. ’O, gospodine, koja radost da ste živi! O, gospodine, koja radost da ste živi!’

6. Āyuvaṇṇādivaḍḍhanakathā 6. Vreme rasta

Atha kho tesaṁ, bhikkhave, sattānaṁ evaṁ bhavissati: A onda će neka od tih bića pomisliti:

‘mayaṁ kho akusalānaṁ dhammānaṁ samādānahetu evarūpaṁ āyataṁ ñātikkhayaṁ pattā. ’Zato što smo činili loše stvari, toliko mnogo naših srodnika je stradalo.’

Yannūna mayaṁ kusalaṁ kareyyāma. Kako bi bilo da činimo dobre stvari?

Kiṁ kusalaṁ kareyyāma? I koje dobre stvari?

Yannūna mayaṁ pāṇātipātā virameyyāma, idaṁ kusalaṁ dhammaṁ samādāya vatteyyāmā’ti. Kako bi bilo da odustanemo od ubijanja živih bića? Učinimo jednu takvu dobru stvar i nje se držimo.’

Te pāṇātipātā viramissanti, idaṁ kusalaṁ dhammaṁ samādāya vattissanti. Oni će odustati od ubijanja živih bića. Učinivši takvu jednu dobr ustvar, nje su se držali.

Te kusalānaṁ dhammānaṁ samādānahetu āyunāpi vaḍḍhissanti, vaṇṇenapi vaḍḍhissanti. I zahvaljujući tome što čine, njihov životni vek i lepota će se uvećati.

Tesaṁ āyunāpi vaḍḍhamānānaṁ vaṇṇenapi vaḍḍhamānānaṁ dasavassāyukānaṁ manussānaṁ vīsativassāyukā puttā bhavissanti. Životni vek takvih ljudi biće deset godina, ali će životni vek njihove dece biti dvadeset godina.

Atha kho tesaṁ, bhikkhave, sattānaṁ evaṁ bhavissati: A onda će neka od tih bića pomisliti:

‘mayaṁ kho kusalānaṁ dhammānaṁ samādānahetu āyunāpi vaḍḍhāma, vaṇṇenapi vaḍḍhāma. ’Zahvaljujući tome što smo činili dobre stvari, naš životni vek i lepota su se uvećali.

Yannūna mayaṁ bhiyyoso mattāya kusalaṁ kareyyāma. Kako bi bilo da činimo još dobrih stvari?

Kiṁ kusalaṁ kareyyāma? I koje dobre stvari?

Yannūna mayaṁ adinnādānā virameyyāma … Kako bi bilo da odustanemo od uzimanja onoga što nam nije dato…

kāmesumicchācārā virameyyāma … odustanemo od preljube…

musāvādā virameyyāma … odustanemo od laganja…

pisuṇāya vācāya virameyyāma … odustanemo od ogovaranja…

pharusāya vācāya virameyyāma … odustanemo od vređanja…

samphappalāpā virameyyāma … odustanemo od naklapanja…

abhijjhaṁ pajaheyyāma … napustimo pohlepu…

byāpādaṁ pajaheyyāma … napustimo zlovolju…

micchādiṭṭhiṁ pajaheyyāma … napustimo pogrešna gledišta…

tayo dhamme pajaheyyāma—napustimo tri stvari:

adhammarāgaṁ visamalobhaṁ micchādhammaṁ … nedopuštenu strast, pogrešnu žudnja i pogrešne običaje.

yannūna mayaṁ matteyyā assāma petteyyā sāmaññā brahmaññā kule jeṭṭhāpacāyino, idaṁ kusalaṁ dhammaṁ samādāya vatteyyāmā’ti. Kako bi bilo da iskazujemo poštovanje prema majci i ocu, asketama i brahmanima, kao i starijima u svojoj familiji? Učinimo jednu takvu dobru stvar i nje se držimo.’

Te matteyyā bhavissanti petteyyā sāmaññā brahmaññā kule jeṭṭhāpacāyino, idaṁ kusalaṁ dhammaṁ samādāya vattissanti. Tako i učiniše.

Te kusalānaṁ dhammānaṁ samādānahetu āyunāpi vaḍḍhissanti, vaṇṇenapi vaḍḍhissanti. I zahvaljujući tome što će tako činiti, njihov životni vek i lepota će se uvećati.

Tesaṁ āyunāpi vaḍḍhamānānaṁ vaṇṇenapi vaḍḍhamānānaṁ vīsativassāyukānaṁ manussānaṁ cattārīsavassāyukā puttā bhavissanti … Životni vek takvih ljudi biće dvadeset godina, ali će životni vek njihove dece biti četrdeset godina…

cattārīsavassāyukānaṁ manussānaṁ asītivassāyukā puttā bhavissanti … Kod ljudi čiji je životni vek četrdeset godina, životni vek njihove dece biće osamdeset godina…

asītivassāyukānaṁ manussānaṁ saṭṭhivassasatāyukā puttā bhavissanti … Kod ljudi čiji je životni vek osamdeset godina, životni vek njihove dece biće 160 godina…

saṭṭhivassasatāyukānaṁ manussānaṁ vīsatitivassasatāyukā puttā bhavissanti … Kod ljudi čiji je životni vek 160 godina, životni vek njihove dece biće 320 godina…

vīsatitivassasatāyukānaṁ manussānaṁ cattārīsachabbassasatāyukā puttā bhavissanti. Kod ljudi čiji je životni vek 320 godina, životni vek njihove dece biće 640 godina…

Cattārīsachabbassasatāyukānaṁ manussānaṁ dvevassasahassāyukā puttā bhavissanti … Kod ljudi čiji je životni vek 640 godina, životni vek njihove dece biće 2.000 godina…

dvevassasahassāyukānaṁ manussānaṁ cattārivassasahassāyukā puttā bhavissanti … Kod ljudi čiji je životni vek 2.000 godina, životni vek njihove dece biće 4.000 godina…

cattārivassasahassāyukānaṁ manussānaṁ aṭṭhavassasahassāyukā puttā bhavissanti … Kod ljudi čiji je životni vek 4.000 godina, životni vek njihove dece biće 8.000 godina…

aṭṭhavassasahassāyukānaṁ manussānaṁ vīsativassasahassāyukā puttā bhavissanti … Kod ljudi čiji je životni vek 8.000 godina, životni vek njihove dece biće 20.000 godina…

vīsativassasahassāyukānaṁ manussānaṁ cattārīsavassasahassāyukā puttā bhavissanti … Kod ljudi čiji je životni vek 20.000 godina, životni vek njihove dece biće 40.000 godina…

cattārīsavassasahassāyukānaṁ manussānaṁ asītivassasahassāyukā puttā bhavissanti … Kod ljudi čiji je životni vek 40.000 godina, životni vek njihove dece biće 80.000 godina…

asītivassasahassāyukesu, bhikkhave, manussesu pañcavassasatikā kumārikā alaṁpateyyā bhavissanti. Među ljudima koji žive 80.000 godina, žena će biti za udaju sa 500 godina.

7. Saṅkharājauppatti 7. Pojavljivanje kralja Saṅkhe

Asītivassasahassāyukesu, bhikkhave, manussesu tayo ābādhā bhavissanti, icchā, anasanaṁ, jarā. Monasi, među ljudima koji žive 80.000 godina, postojaće samo tri bolesti: žudnja, glad i starost.

Asītivassasahassāyukesu, bhikkhave, manussesu ayaṁ jambudīpo iddho ceva bhavissati phīto ca, kukkuṭasampātikā gāmanigamarājadhāniyo. Među ljudima koji žive 80.000 godina, ova Đambudīpa biće moćna i prosperitetna, a rastojanja između sela i gradova neće biti veća od onoga koliko kokoška može da preleti.

Asītivassasahassāyukesu, bhikkhave, manussesu ayaṁ jambudīpo avīci maññe phuṭo bhavissati manussehi, seyyathāpi naḷavanaṁ vā saravanaṁ vā. Među ljudima koji žive 80.000 godina, ova Đambudīpa prepuna ljudi, nalik paklu, nalik gustišu trske ili rogoza.

Asītivassasahassāyukesu, bhikkhave, manussesu ayaṁ bārāṇasī ketumatī nāma rājadhānī bhavissati iddhā ceva phītā ca bahujanā ca ākiṇṇamanussā ca subhikkhā ca. Među ljudima koji žive 80.000 godina, ovaj Vārāṇasī biće prestonica po imenu Ketumatī, prepuna ljudi, snažnih i stasitih ljudi, i sa obiljem hrane.

Asītivassasahassāyukesu, bhikkhave, manussesu imasmiṁ jambudīpe caturāsītinagarasahassāni bhavissanti ketumatīrājadhānīpamukhāni. Među ljudima koji žive 80.000 godina, u ovoj Đambudīpi, biće 84.000 gradova, a Ketumatī će biti kraljevska prestonica.

Asītivassasahassāyukesu, bhikkhave, manussesu ketumatiyā rājadhāniyā saṅkho nāma rājā uppajjissati cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Monasi, među ljudima koji žive 80.000 godina, u kraljevskoj prestonici Ketumatīju pojaviće se kralj po imenu Saṅkha, vladar koji pokreće točak istine, pravedni vladar, osvajač sve četiri strane sveta, koji je zemlju učinio stabilnom, opskrbljen sa sedam blaga.

Tassimāni satta ratanāni bhavissanti, seyyathidaṁ—A tih sedam blaga su:

cakkaratanaṁ hatthiratanaṁ assaratanaṁ maṇiratanaṁ itthiratanaṁ gahapatiratanaṁ pariṇāyakaratanameva sattamaṁ. točak kao blago, slon kao blago, konj kao blago, dragulj kao blago, žena kao blago, nadzornik kao blago i savetnik kao sedmo blago.

Parosahassaṁ kho panassa puttā bhavissanti sūrā vīraṅgarūpā parasenappamaddanā. Njegova deca, kojih je više od hiljadu, biće hrabra i odvažna, slamaće tuđe vojske.

So imaṁ pathaviṁ sāgarapariyantaṁ adaṇḍena asatthena dhammena abhivijiya ajjhāvasissati. Svojom zemljom, omeđenom okeanom, vladaće on bez batine, bez oružja, uz pomoć Dhamme.

8. Metteyyabuddhuppāda 8. Dolazak Bude Metteyye

Asītivassasahassāyukesu, bhikkhave, manussesu metteyyo nāma bhagavā loke uppajjissati arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṁ buddho bhagavā. Monasi, među ljudima koji žive 80.000 godina, ova Đambudīpa  Tathāgata se pojaviće se u ovome svetu blaženi po imenu Metteyya, plemenit i potpuno probuđen, usavršen u znanju i ponašanju, srećan, znalac svetova, nenadmašni vodič onima kojima je potreban putokaz, učitelj božanskim i ljudskim bićima, budan, blažen.

Seyyathāpāhametarahi loke uppanno arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṁ buddho bhagavā. Baš kao što sam se ja u ovo vreme pojavio u svetu, plemenit i potpuno probuđen, usavršen u znanju i ponašanju, srećan, znalac svetova, nenadmašni vodič onima kojima je potreban putokaz, učitelj božanskim i ljudskim bićima, budan, blažen.

So imaṁ lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ sassamaṇabrāhmaṇiṁ pajaṁ sadevamanussaṁ sayaṁ abhiññā sacchikatvā pavedessati, seyyathāpāhametarahi imaṁ lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ sassamaṇabrāhmaṇiṁ pajaṁ sadevamanussaṁ sayaṁ abhiññā sacchikatvā pavedemi. Snagom vlastite spoznaje razumeće i znaće da objasni ovaj svet, njegove dobre i zle duhove, božanstva, pokolenja isposnika i sveštenika, plemenitih i običnih ljudi. Baš kao što sam i ja razumeo i znam da objasnim ovaj svet, njegove dobre i zle duhove, božanstva, pokolenja isposnika i sveštenika, plemenitih i običnih ljudi.

So dhammaṁ desessati ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāsessati; On će propovedati učenje i slovom i duhom, divno na početku, divno u sredini, divno na kraju; upućivaće na potpuno savršen i pročišćen svetački život.

seyyathāpāhametarahi dhammaṁ desemi ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāsemi. Baš kao što i ja danas propovedam učenje i slovom i duhom, divno na početku, divno u sredini, divno na kraju; upućujem na potpuno savršen i pročišćen svetački život.

So anekasahassaṁ bhikkhusaṅghaṁ pariharissati, seyyathāpāhametarahi anekasataṁ bhikkhusaṅghaṁ pariharāmi. Predvodiće monašku zajednicu od više hiljada članova, baš kao što to danas i ja činim.

Atha kho, bhikkhave, saṅkho nāma rājā yo so yūpo raññā mahāpanādena kārāpito. Onda će kralj Saṅkha iznova podići palatu kakvu je nekada bio podigao kralja Mahāpanāda.

Taṁ yūpaṁ ussāpetvā ajjhāvasitvā taṁ datvā vissajjitvā samaṇabrāhmaṇakapaṇaddhikavaṇibbakayācakānaṁ dānaṁ datvā metteyyassa bhagavato arahato sammāsambuddhassa santike kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajissati. Kada je podgne, živeće jedno vreme u njoj, a onda će je na kraju pokloniti asketama, brahmanima, siromasima, lutalicama, beskućnicima i prosjacima. A sam će obrijati kosu i bradu, ogrnuti žuti ogrtač i u prisustvu Bude Metteyye, blaženog, plemenitog i potpuno probuđenoga, napustiti dom i otići u beskućnike.

So evaṁ pabbajito samāno eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissati. Ne zadugo posle odlaska u beskućnike, boraveći u meditaciji, povučen, marljiv, predan i odlučan, stekavši neposredno znanje, ovde i sada, dostići će i ostati na krajnjem cilju svetačkog života, radi kojeg sinovi dobrih porodica napuštaju dom i odlaze u beskućnike.

Attadīpā, bhikkhave, viharatha attasaraṇā anaññasaraṇā, dhammadīpā dhammasaraṇā anaññasaraṇā. Monasi, budite sami sebi svetlo, budite sami sebi utočište, a ne neko drugi. Neka Dhamma bude vaše svetlo, vaše utočište, a ne nešto drugo.

Kathañca, bhikkhave, bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo dhammadīpo dhammasaraṇo anaññasaraṇo? A kako je to monah sam sebi svetlo, sam sebi utočište, a ne neko drugi, kako je to Dhamma njegovo svetlo, njegovo utočište, a ne nešto drugo?

Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Tako, monasi, monah boravi kontemplirajući telo kao telo, marljiv, s jasnim razumevanjem i svestan, odloživši sa strane gramzivost i odbojnost prema ovom svetu.

Vedanāsu vedanānupassī …pe… boravi kontemplirajući osećaje kao osećaje…

citte cittānupassī …pe… boravi kontemplirajući um kao um…

dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Boravi on kontemplirajući objekte uma kao objekte uma, marljiv, s jasnim razumevanjem i svestan, odloživši sa strane gramzivost i odbojnost prema ovom svetu.

Evaṁ kho, bhikkhave, bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo dhammadīpo dhammasaraṇo anaññasaraṇo. Na taj način, monasi, monah je sam sebi svetlo, sam sebi utočište, a ne neko drugi. Na taj način Dhamma je njegovo svetlo, njegovo utočište, a ne nešto drugo.

9. Bhikkhunoāyuvaṇṇādivaḍḍhanakathā 9. O dugom životu i lepoti monaha

Gocare, bhikkhave, caratha sake pettike visaye. Monasi, krećite se u granicama svog terena, područja svojih predaka.

Gocare, bhikkhave, carantā sake pettike visaye āyunāpi vaḍḍhissatha, vaṇṇenapi vaḍḍhissatha, sukhenapi vaḍḍhissatha, bhogenapi vaḍḍhissatha, balenapi vaḍḍhissatha. Ako se krećete se u granicama svog terena, područja svojih predaka, vaš životni vek, lepota, sreća, imetak i snaga će se uvećavati.

Kiñca, bhikkhave, bhikkhuno āyusmiṁ? A šta je to životni vek za monaha?

Idha, bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti, Tako monah razvija osnovu duhovne moći, koja se sastoji od koncentracije nastale zahvaljujući revnosti i odlučnom nastojanju.

vīriyasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti, On razvija osnovu duhovne moći, koja se sastoji od koncentracije nastale zahvaljujući energiji i odlučnom nastojanju.

cittasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti, On razvija osnovu duhovne moći, koja se sastoji od koncentracije nastale zahvaljujući (čistoti) uma i odlučnom nastojanju.

vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. On razvija osnovu duhovne moći, koja se sastoji od koncentracije nastale zahvaljujući istraživanju i odlučnom nastojanju.

So imesaṁ catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā ākaṅkhamāno kappaṁ vā tiṭṭheyya kappāvasesaṁ vā. I ko god je razvijao, često vežbao, ovladao, temeljno praktikovao, održavao, uvećavao i na pravi način koristio četiri puta ka duhovnim moćima, ukoliko poželi, može da živi pun životni vek ili još i malo duže.

Idaṁ kho, bhikkhave, bhikkhuno āyusmiṁ. To je, monasi, životni vek za monaha.

Kiñca, bhikkhave, bhikkhuno vaṇṇasmiṁ? A šta je to lepota za monaha?

Idha, bhikkhave, bhikkhu sīlavā hoti, pātimokkhasaṁvarasaṁvuto viharati ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu. Tako monah živi obuzdan granicama Pātimokkhe, savršenog ponašanja i delovanja. Videći opasnost i u najmanjoj pogrešci, vežba sebe držeći se pravila vežbanja.

Idaṁ kho, bhikkhave, bhikkhuno vaṇṇasmiṁ. To je, monasi, lepota za monaha.

Kiñca, bhikkhave, bhikkhuno sukhasmiṁ? A šta je to sreća za monaha?

Idha, bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati. Tako monah, sasvim obuzdanih čula, bez mentalnih nečistoća, ulazi i ostaje na prvom stupnju zadubljenja.

Vitakkavicārānaṁ vūpasamā …pe… dutiyaṁ jhānaṁ … Sa smirivanjem usmerene misli i istraživanja, on uđe i ostade na drugom stupnju zadubljenja…

tatiyaṁ jhānaṁ … na trećem stupnju zadubljenja…

catutthaṁ jhānaṁ upasampajja viharati. On ulazi i ostaje na četvrtom stupnju zadubljenja.

Idaṁ kho, bhikkhave, bhikkhuno, sukhasmiṁ. To je, monasi, sreća za monaha.

Kiñca, bhikkhave, bhikkhuno bhogasmiṁ? A šta je to imetak za monaha?

Idha, bhikkhave, bhikkhu mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharati tathā dutiyaṁ. Tathā tatiyaṁ. Tathā catutthaṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Tako, monasi, monah živi obasjavajući jednu stranu sveta umom prožetim prijateljskom ljubavlju, isto tako i drugu, isto tako i treću, isto tako i četvrtu; takođe iznad, ispod, unaokolo, svuda i svakoga, kao i sebe; živi on obasjavajući čitav svet umom prožetim prijateljskom ljubavlju, obilnom, uzvišenom, nemerljivom, bez ikakvog neprijateljstva i zlovolje u sebi.

Karuṇāsahagatena cetasā …pe… Živi on obasjavajući jednu stranu sveta umom prožetim saosećanjem…

muditāsahagatena cetasā …pe… Živi on obasjavajući jednu stranu sveta umom prožetim radošću zbog sreće drugih…

upekkhāsahagatena cetasā ekaṁ disaṁ pharitvā viharati. Tathā dutiyaṁ. Tathā tatiyaṁ. Tathā catutthaṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Živi on obasjavajuži jednu stranu sveta umom prožetim spokojstvom, isto tako i drugu, isto tako i treću, isto tako i četvrtu; takođe iznad, ispod, unaokolo, svuda i svakoga, kao i sebe; živi on obasjavajući čitav svet umom prožetim spokojstvom, obilnim, uzvišenim, nemerljivim, bez ikakvog neprijateljstva i zlovolje u sebi.

Idaṁ kho, bhikkhave, bhikkhuno bhogasmiṁ. To je, monasi, imetak za monaha.

Kiñca, bhikkhave, bhikkhuno balasmiṁ? A šta je to snaga za monaha?

Idha, bhikkhave, bhikkhu āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. Tako, razumevajući sopstvenim neposrednim znanjem, monah ovde i sada ulazi i boravi u oslobođenosti uma i oslobođenosti mudrošću, koje su bez nečistoća, svaki od otrova uklonjen.

Idaṁ kho, bhikkhave, bhikkhuno balasmiṁ. To je, monasi, snaga za monaha.

Nāhaṁ, bhikkhave, aññaṁ ekabalampi samanupassāmi yaṁ evaṁ duppasahaṁ, yathayidaṁ, bhikkhave, mārabalaṁ. Monasi, ja ne vidim nijednu drugu snagu koju je tako teško nadvladati kao što je to snaga Māre.

Kusalānaṁ, bhikkhave, dhammānaṁ samādānahetu evamidaṁ puññaṁ pavaḍḍhatī”ti. Takođe, zahvaljujući povoljnim stanjima uma, zasluge se u vama uvećavaju.

Idamavoca bhagavā. Tako reče Blaženi.

Attamanā te bhikkhū bhagavato bhāsitaṁ abhinandunti. Zadovoljni, monasi se obradovaše rečima Blaženoga.

Cakkavattisuttaṁ niṭṭhitaṁ tatiyaṁ.
PreviousNext