Other Translations: Deutsch , English
From:
Dīgha Nikāya 27 Zbirka dugih govora 27
Aggaññasutta Nastanak sveta
Evaṁ me sutaṁ—Ovako sam čuo.
ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati pubbārāme migāramātupāsāde. Jednom je Blaženi boravio kraj Sāvatthīja, u palati Migārine majke, u Istočnom parku.
Tena kho pana samayena vāseṭṭhabhāradvājā bhikkhūsu parivasanti bhikkhubhāvaṁ ākaṅkhamānā. U to vreme su Vāseṭṭha i Bhāradvāđa živeli među monasima, nadajući se da će i sami postati monasi.
Atha kho bhagavā sāyanhasamayaṁ paṭisallānā vuṭṭhito pāsādā orohitvā pāsādapacchāyāyaṁ abbhokāse caṅkamati. A predveče Blaženi izađe iz palate, te započe meditaciju u hodu u njezinoj senci.
Addasā kho vāseṭṭho bhagavantaṁ sāyanhasamayaṁ paṭisallānā vuṭṭhitaṁ pāsādā orohitvā pāsādapacchāyāyaṁ abbhokāse caṅkamantaṁ. Vāseṭṭha to primeti
Disvāna bhāradvājaṁ āmantesi: i reče Bhāradvāđi:
“ayaṁ, āvuso bhāradvāja, bhagavā sāyanhasamayaṁ paṭisallānā vuṭṭhito pāsādā orohitvā pāsādapacchāyāyaṁ abbhokāse caṅkamati. „Prijatelju Bhāradvāđa, Blaženi je izašao iz palate, te započeo meditaciju u hodu u njezinoj senci.
Āyāmāvuso bhāradvāja, yena bhagavā tenupasaṅkamissāma; Hajdemo do njega,
appeva nāma labheyyāma bhagavato santikā dhammiṁ kathaṁ savanāyā”ti. možda ćemo imati sreće da čujemo govor o Dhammi od Blaženog lično.”
“Evamāvuso”ti kho bhāradvājo vāseṭṭhassa paccassosi. „Hajdemo”, reče Bhāradvāđa
Atha kho vāseṭṭhabhāradvājā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā bhagavantaṁ caṅkamantaṁ anucaṅkamiṁsu. i obojica odoše do Blaženog. Kad su se poklonili, krenuli su ukorak sa njim.
Atha kho bhagavā vāseṭṭhaṁ āmantesi: Tada Blaženi reče Vāseṭṭhi:
“tumhe khvattha, vāseṭṭha, brāhmaṇajaccā brāhmaṇakulīnā brāhmaṇakulā agārasmā anagāriyaṁ pabbajitā, kacci vo, vāseṭṭha, brāhmaṇā na akkosanti na paribhāsantī”ti? „Vāseṭṭha, vas dvojica ste rođeni u brahmanskoj porodici i napustili ste brahmanske porodice kako biste postali beskućnici. Da li vas brahmani kritikuju zbog toga i grde?”
“Taggha no, bhante, brāhmaṇā akkosanti paribhāsanti attarūpāya paribhāsāya paripuṇṇāya, no aparipuṇṇāyā”ti. „Da, poštovani, kritikuju nas zbog toga i grde. Ne propuštaju priliku da nam upute uobičajenu bujicu prekora.”
“Yathā kathaṁ pana vo, vāseṭṭha, brāhmaṇā akkosanti paribhāsanti attarūpāya paribhāsāya paripuṇṇāya, no aparipuṇṇāyā”ti? „Pa šta vam to govore, Vāseṭṭha?”
“Brāhmaṇā, bhante, evamāhaṁsu: „Poštovani, brahmani nas ovako kritikuju:
‘brāhmaṇova seṭṭho vaṇṇo, hīnā aññe vaṇṇā. ’Brahmani su najviša kasta, sve druge kaste su ispod njih;
Brāhmaṇova sukko vaṇṇo, kaṇhā aññe vaṇṇā. brahmani su kasta najsvetlije puti, sve druge kaste su tamnije;
Brāhmaṇāva sujjhanti, no abrāhmaṇā. jedino brahmani su pročišćeni, ali ne i ne-brahmani;
Brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā. Samo su brahmani sinovi Brahme, potomci Brahme, rođeni iz njegovih usta; rodio ih je Brahmā, stvorio ih je Brahmā, oni su njegovi naslednici.’
Te tumhe seṭṭhaṁ vaṇṇaṁ hitvā hīnamattha vaṇṇaṁ ajjhupagatā, yadidaṁ muṇḍake samaṇake ibbhe kaṇhe bandhupādāpacce. A vi ste obojica napustili najvišu kastu i prešli u nisku kastu, pomešali se sa tim jadnim, ćelavim, tamnoputim nazovi asketama, rođenim od nogu Brahminih!
Tayidaṁ na sādhu, tayidaṁ nappatirūpaṁ, yaṁ tumhe seṭṭhaṁ vaṇṇaṁ hitvā hīnamattha vaṇṇaṁ ajjhupagatā yadidaṁ muṇḍake samaṇake ibbhe kaṇhe bandhupādāpacce’ti. Nije ispravno, nije u redu da se pomešate sa takvim ljudima!’
Evaṁ kho no, bhante, brāhmaṇā akkosanti paribhāsanti attarūpāya paribhāsāya paripuṇṇāya, no aparipuṇṇāyā”ti. „Na taj način nas, poštovani, brahmani kritikuju nas i grde. Ne propuštaju priliku da nam upute uobičajenu bujicu prekora.”
“Taggha vo, vāseṭṭha, brāhmaṇā porāṇaṁ assarantā evamāhaṁsu: Vāseṭṭha, ako tako govore, brahmani su zaboravili svoju drevnu tradiciju.
‘brāhmaṇova seṭṭho vaṇṇo, hīnā aññe vaṇṇā;
brāhmaṇova sukko vaṇṇo, kaṇhā aññe vaṇṇā;
brāhmaṇāva sujjhanti, no abrāhmaṇā;
brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā’ti.
Dissanti kho pana, vāseṭṭha, brāhmaṇānaṁ brāhmaṇiyo utuniyopi gabbhiniyopi vijāyamānāpi pāyamānāpi. Jer možemo videti da brahmanske žene imaju menstruaciju, zatrudne, porode se i doje.
Te ca brāhmaṇā yonijāva samānā evamāhaṁsu: A ipak oni koji su rođeni iz materice brahmanki kažu:
‘brāhmaṇova seṭṭho vaṇṇo, hīnā aññe vaṇṇā; ’Brahmanska kasta je najviša kasta, druge kaste su niske.
brāhmaṇova sukko vaṇṇo, kaṇhā aññe vaṇṇā; brahmani su kasta najsvetlije puti, sve druge kaste su tamnije;
brāhmaṇāva sujjhanti, no abrāhmaṇā; jedino brahmani su pročišćeni, ali ne i ne-brahmani;
brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā’ti. Samo su brahmani sinovi Brahme, potomci Brahme, rođeni iz njegovih usta; rodio ih je Brahmā, stvorio ih je Brahmā, oni su njegovi naslednici.’
Te brahmānañceva abbhācikkhanti, musā ca bhāsanti, bahuñca apuññaṁ pasavanti. Ti brahmani pogrešno predstavljaju Brahmu, lažu i time stvaraju mnogo loše kamme.
1. Catuvaṇṇasuddhi 1. Pročišćenje četiri kaste
Cattārome, vāseṭṭha, vaṇṇā—Postoje, Vāseṭṭha, četiri kaste:
khattiyā, brāhmaṇā, vessā, suddā. plemići, brahmani, ratari i najamnici.
Khattiyopi kho, vāseṭṭha, idhekacco pāṇātipātī hoti adinnādāyī kāmesumicchācārī musāvādī pisuṇavāco pharusavāco samphappalāpī abhijjhālu byāpannacitto micchādiṭṭhī. Neki plemići ubijaju živa bića, uzimaju ono što im nije dato, upuštaju se u nedolične seksualne odnose, lažu, govore zlonamerno, vređaju, ogovaraju, gramzivi su, uma ispunjenog zlovoljom i drže se pogrešnih gledišta.
Iti kho, vāseṭṭha, yeme dhammā akusalā akusalasaṅkhātā sāvajjā sāvajjasaṅkhātā asevitabbā asevitabbasaṅkhātā naalamariyā naalamariyasaṅkhātā kaṇhā kaṇhavipākā viññugarahitā, khattiyepi te idhekacce sandissanti. Te stvari su štetne, vredne prekora, ne treba ih negovati, nedostojne plemenitih i mračne – a takvima se i smatraju. To su crna dela sa crnim plodovima, kakva mudri kritikuju, a mogu se videti među plemićima.
Brāhmaṇopi kho, vāseṭṭha …pe… Neki brahmani…
vessopi kho, vāseṭṭha …pe… Neki ratari…
suddopi kho, vāseṭṭha, idhekacco pāṇātipātī hoti adinnādāyī kāmesumicchācārī musāvādī pisuṇavāco pharusavāco samphappalāpī abhijjhālu byāpannacitto micchādiṭṭhī. Neki najamnici ubijaju živa bića, uzimaju ono što im nije dato, upuštaju se u nedolične seksualne odnose, lažu, govore zlonamerno, vređaju, ogovaraju, gramzivi su, uma ispunjenog zlovoljom i drže se pogrešnih gledišta.
Iti kho, vāseṭṭha, yeme dhammā akusalā akusalasaṅkhātā …pe… Te stvari su štetne…
kaṇhā kaṇhavipākā viññugarahitā; crna dela sa crnim plodovima, kakva mudri kritikuju,
suddepi te idhekacce sandissanti. a mogu se videti među najamnicima.
Khattiyopi kho, vāseṭṭha, idhekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato, kāmesumicchācārā paṭivirato, musāvādā paṭivirato, pisuṇāya vācāya paṭivirato, pharusāya vācāya paṭivirato, samphappalāpā paṭivirato, anabhijjhālu abyāpannacitto, sammādiṭṭhī. Neki plemići su odustali od ubijanja živih bića, od uzimanja onoga što im nije dato, od nedoličnih seksualnih odnosa, laganja, zlonamernog govora, vređanja, ogovaranja, nisu gramzivi, nisu puni zlovolje i drže se ispravnih gledišta.
Iti kho, vāseṭṭha, yeme dhammā kusalā kusalasaṅkhātā anavajjā anavajjasaṅkhātā sevitabbā sevitabbasaṅkhātā alamariyā alamariyasaṅkhātā sukkā sukkavipākā viññuppasatthā, khattiyepi te idhekacce sandissanti. Te stvari su korisne, vredne pohvala, treba ih negovati, doliče plemenitima i svetle – a takvima se i smatraju. To su svetla dela sa svetlim plodovima, kakva mudri hvale, a mogu se videti među plemićima.
Brāhmaṇopi kho, vāseṭṭha …pe… Neki brahmani…
vessopi kho, vāseṭṭha …pe… Neki ratari…
suddopi kho, vāseṭṭha, idhekacco pāṇātipātā paṭivirato hoti …pe… Neki najamnici su odustali od ubijanja živa bića…
anabhijjhālu, abyāpannacitto, sammādiṭṭhī. nisu gramzivi, nisu puni zlovolje i drže se ispravnih gledišta.
Iti kho, vāseṭṭha, yeme dhammā kusalā kusalasaṅkhātā anavajjā anavajjasaṅkhātā sevitabbā sevitabbasaṅkhātā alamariyā alamariyasaṅkhātā sukkā sukkavipākā viññuppasatthā; Te stvari su korisne, vredne pohvala, treba ih negovati, doliče plemenitima i svetle – a takvima se i smatraju. To su svetla dela sa svetlim plodovima, kakva mudri hvale,
suddepi te idhekacce sandissanti. a mogu se videti među najamnicima.
Imesu kho, vāseṭṭha, catūsu vaṇṇesu evaṁ ubhayavokiṇṇesu vattamānesu kaṇhasukkesu dhammesu viññugarahitesu ceva viññuppasatthesu ca yadettha brāhmaṇā evamāhaṁsu: Vāseṭṭha, obe vrste ovih stvari se događaju, pomešane među sve četiri kaste – tamne i svetle, one koje mudri hvale i one koje kritikuju. Pa ipak brahmani kažu:
‘brāhmaṇova seṭṭho vaṇṇo, hīnā aññe vaṇṇā; ’Brahmani su najviša kasta, sve druge kaste su ispod njih;
brāhmaṇova sukko vaṇṇo, kaṇhā aññe vaṇṇā; brahmani su kasta najsvetlije puti, sve druge kaste su tamnije;
brāhmaṇāva sujjhanti, no abrāhmaṇā; jedino brahmani su pročišćeni, ali ne i ne-brahmani;
brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā’ti. Samo su brahmani sinovi Brahme, potomci Brahme, rođeni iz njegovih usta; rodio ih je Brahmā, stvorio ih je Brahmā, oni su njegovi naslednici.’
Taṁ tesaṁ viññū nānujānanti. Mudri to ne odobravaju.
Taṁ kissa hetu? A zašto?
Imesañhi, vāseṭṭha, catunnaṁ vaṇṇānaṁ yo hoti bhikkhu arahaṁ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṁyojano sammadaññāvimutto, so nesaṁ aggamakkhāyati dhammeneva, no adhammena. Zato što, Vāseṭṭha, svako iz ove četiri kaste ko postane monah, arahant koji je sve otrove uklonio, proživeo svetački život, učinio što je trebalo učiniti, odložio tovar, dosegao istinski cilj, raskinuo okove bića i potpuno je oslobođen sopstvenim znanjem – toga zovu prvim među svim ostalima i to u skladu sa Dhammom (večni princip), a ne mimo nje.
Dhammo hi, vāseṭṭha, seṭṭho janetasmiṁ, diṭṭhe ceva dhamme abhisamparāyañca. Jer ta Dhamma, Vāseṭṭha, jeste ono najbolje za ljude u ovome životu, kao i u narednom.
Tadamināpetaṁ, vāseṭṭha, pariyāyena veditabbaṁ, yathā dhammova seṭṭho janetasmiṁ, diṭṭhe ceva dhamme abhisamparāyañca. Ovaj primer će ti razjasniti na koji način je Dhamma ono najbolje u ovome svetu, kao i u narednom.
Jānāti kho, vāseṭṭha, rājā pasenadi kosalo: Pasenadi, kralj Kosale, zna:
‘samaṇo gotamo anantarā sakyakulā pabbajito’ti. ’Asketa Gotama je napustio susedni klan Sakya i otišao u beskućnike.’
Sakyā kho pana, vāseṭṭha, rañño pasenadissa kosalassa anuyuttā bhavanti. A Sakyani su vazali kralja Kosale.
Karonti kho, vāseṭṭha, sakyā raññe pasenadimhi kosale nipaccakāraṁ abhivādanaṁ paccuṭṭhānaṁ añjalikammaṁ sāmīcikammaṁ. Oni mu se klanjaju do nogu, obraćaju mu se s poštovanjem, ustaju sa svojih mesta kad se on pojavi, pozdravljaju sklopljenim dlanovima.
Iti kho, vāseṭṭha, yaṁ karonti sakyā raññe pasenadimhi kosale nipaccakāraṁ abhivādanaṁ paccuṭṭhānaṁ añjalikammaṁ sāmīcikammaṁ, karoti taṁ rājā pasenadi kosalo tathāgate nipaccakāraṁ abhivādanaṁ paccuṭṭhānaṁ añjalikammaṁ sāmīcikammaṁ, na naṁ ‘sujāto samaṇo gotamo, dujjātohamasmi. Istu takvu poniznost koju Sakyani pokazuju prema kralju, pokazuje i kralj prema Tathāgati. Ali on pri tome ne razmišlja: ’Asketa Gotama je plemenitog porekla, ja sam niskog.
Balavā samaṇo gotamo, dubbalohamasmi. Asketa Gotama je snažan, ja sam slab.
Pāsādiko samaṇo gotamo, dubbaṇṇohamasmi. Asketa Gotama je lep, ja sam ružan.
Mahesakkho samaṇo gotamo, appesakkhohamasmī’ti. Asketa Gotama je uticajan, ja beznačajan.’
Atha kho naṁ dhammaṁyeva sakkaronto dhammaṁ garuṁ karonto dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno evaṁ rājā pasenadi kosalo tathāgate nipaccakāraṁ karoti, abhivādanaṁ paccuṭṭhānaṁ añjalikammaṁ sāmīcikammaṁ. Umesto toga, klanjajući se do nogu Tathāgati, obraćajući mu se s poštovanjem, ustajući sa svog mesta kad se on pojavi, pozdravljajući ga sklopljenim dlanovima zato, kralj Pasenadi samo poštuje večni princip, ceni večni princip, uzdiže večni princip.
Imināpi kho etaṁ, vāseṭṭha, pariyāyena veditabbaṁ, yathā dhammova seṭṭho janetasmiṁ, diṭṭhe ceva dhamme abhisamparāyañca. I ovako je, Vāseṭṭha, moguće razumeti na koji način Dhamma jeste ono najbolje za ljude u ovome životu, kao i u narednom.
Tumhe khvattha, vāseṭṭha, nānājaccā nānānāmā nānāgottā nānākulā agārasmā anagāriyaṁ pabbajitā. Vāseṭṭha, svi ste vi različiti po rođenju, imenu, klanu i porodici, a napustili ste dom i postali beskućnici.
‘Ke tumhe’ti—puṭṭhā samānā ‘samaṇā sakyaputtiyāmhā’ti—paṭijānātha. Kada vas pitaju ko ste, treba ovako da odgovorite: ’Mi smo askete, sledbenici Sakyanina.’
Yassa kho panassa, vāseṭṭha, tathāgate saddhā niviṭṭhā mūlajātā patiṭṭhitā daḷhā asaṁhāriyā samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṁ, tassetaṁ kallaṁ vacanāya: Ali samo onaj čije poverenje u Tathāgatu je čvrsto, duboko ukorenjeno, pouzdano i ne može ga poremetiti bilo koji asketa, brahman, božanstvo, Māra, Brahmā, niti bilo ko drugi na ovome svetu, samo takav s pravom može reći:
‘bhagavatomhi putto oraso mukhato jāto dhammajo dhammanimmito dhammadāyādo’ti. ’Ja sam istinski sin Blaženog, od njegovih usta rođen, Dhamma me je porodila, Dhamma me stvorio, naslednik sam Dhamme.’
Taṁ kissa hetu? A zašto?
Tathāgatassa hetaṁ, vāseṭṭha, adhivacanaṁ ‘dhammakāyo’ itipi, ‘brahmakāyo’ itipi, ‘dhammabhūto’ itipi, ‘brahmabhūto’ itipi. Zato što su ovo epiteti Tathāgate: ’otelovljenje Dhamme’, ’otelovljenje svetosti, ’onaj ko je postao Dhamma’ i ’onaj ko je postao svetost’.
Hoti kho so, vāseṭṭha, samayo yaṁ kadāci karahaci dīghassa addhuno accayena ayaṁ loko saṁvaṭṭati. Dođe vreme, Vāseṭṭha, kada posle dugog vremena ovaj svet počne da se skuplja (dezintegriše).
Saṁvaṭṭamāne loke yebhuyyena sattā ābhassarasaṁvattanikā honti. Dok se on skuplja, biće se u najvećoj meri preporađaju u ābhasara svetu Brahme.
Te tattha honti manomayā pītibhakkhā sayaṁpabhā antalikkhacarā subhaṭṭhāyino ciraṁ dīghamaddhānaṁ tiṭṭhanti. Tu ona žive, umom stvorena, hraneći se ushićenjem, blistavi, lete nebom, veličanstveni i takvi ostaju dugo vremena.
Hoti kho so, vāseṭṭha, samayo yaṁ kadāci karahaci dīghassa addhuno accayena ayaṁ loko vivaṭṭati. Dođe vreme, Vāseṭṭha, kada posle dugog vremena ovaj svet počne da se širi.
Vivaṭṭamāne loke yebhuyyena sattā ābhassarakāyā cavitvā itthattaṁ āgacchanti. Dok se on širi, bića umiru u ābhassara svetu Brahme i dolaze u ovaj svet.
Tedha honti manomayā pītibhakkhā sayaṁpabhā antalikkhacarā subhaṭṭhāyino ciraṁ dīghamaddhānaṁ tiṭṭhanti. Ovde ona žive, umom stvorena, hraneći se ushićenjem, blistavi, lete nebom, veličanstveni i takvi ostaju dugo vremena.
2. Rasapathavipātubhāva 2. Pojavljivanje zemljinog nektara
Ekodakībhūtaṁ kho pana, vāseṭṭha, tena samayena hoti andhakāro andhakāratimisā. U to vreme postoji samo ogromna masa vode, svuda je tama, potpuna tama.
Na candimasūriyā paññāyanti, na nakkhattāni tārakarūpāni paññāyanti, na rattindivā paññāyanti, na māsaḍḍhamāsā paññāyanti, na utusaṁvaccharā paññāyanti, na itthipumā paññāyanti, sattā sattātveva saṅkhyaṁ gacchanti. Ne pojavljuju se ni mesec ni sunce, nema ni zvezda ni sazvežđa, nema razlike između noći i dana, nedelja i meseca, godišnjih doba i godina, muškaraca i žena. Sva bića su jednostavno bića.
Atha kho tesaṁ, vāseṭṭha, sattānaṁ kadāci karahaci dīghassa addhuno accayena rasapathavī udakasmiṁ samatani; A onda se, posle dugog vremena, na toj vodi ukazala tvrda materija poput skrame, na mestu gde se nalaze ta bića.
seyyathāpi nāma payaso tattassa nibbāyamānassa upari santānakaṁ hoti; To je kao kad se na prokuvanom mleku, koje se lagano hladi, stvori skrama.
evameva pāturahosi.
Sā ahosi vaṇṇasampannā gandhasampannā rasasampannā, seyyathāpi nāma sampannaṁ vā sappi sampannaṁ vā navanītaṁ evaṁvaṇṇā ahosi. I taj ukusni nektar ima boju, miris i ukus. Boja mu kao prečišćen ghee ili buter,
Seyyathāpi nāma khuddamadhuṁ aneḷakaṁ; a ukus poput čistog meda.
evamassādā ahosi.
Atha kho, vāseṭṭha, aññataro satto lolajātiko: A onda neko biće sklono gramzivosti pomisli:
‘ambho, kimevidaṁ bhavissatī’ti rasapathaviṁ aṅguliyā sāyi. ’Hm, šta bi ovo moglo biti?’, zahvati malo prstom onog nektara i okusi.
Tassa rasapathaviṁ aṅguliyā sāyato acchādesi, taṇhā cassa okkami. Pošto je zadovoljno ukusom, u njemu se javi žudnja.
Aññepi kho, vāseṭṭha, sattā tassa sattassa diṭṭhānugatiṁ āpajjamānā rasapathaviṁ aṅguliyā sāyiṁsu. Kad to vide druga bića, takođe zahvate prstom taj ukusni nektar i okuse ga.
Tesaṁ rasapathaviṁ aṅguliyā sāyataṁ acchādesi, taṇhā ca tesaṁ okkami. Pošto su zadovoljna ukusom, u njima se javi žudnja.
3. Candimasūriyādipātubhāva 3. Povaljivanje meseca i sunca
Atha kho te, vāseṭṭha, sattā rasapathaviṁ hatthehi āluppakārakaṁ upakkamiṁsu paribhuñjituṁ. Onda navale da ga šakama grabe, odvaljuju čitave komade ukusnog nektara i gutaju.
Yato kho te, vāseṭṭha, sattā rasapathaviṁ hatthehi āluppakārakaṁ upakkamiṁsu paribhuñjituṁ. A posledica toga je
Atha tesaṁ sattānaṁ sayaṁpabhā antaradhāyi. da njihova blistavost nestane.
Sayaṁpabhāya antarahitāya candimasūriyā pāturahesuṁ. Kad više nema njihove blistavosti,
Candimasūriyesu pātubhūtesu nakkhattāni tārakarūpāni pāturahesuṁ. pojave se mesec i sunce, zvezde i sazvežđa,
Nakkhattesu tārakarūpesu pātubhūtesu rattindivā paññāyiṁsu. razlika između noći i dana,
Rattindivesu paññāyamānesu māsaḍḍhamāsā paññāyiṁsu. nedelja i meseca,
Māsaḍḍhamāsesu paññāyamānesu utusaṁvaccharā paññāyiṁsu. godišnjih doba i godina.
Ettāvatā kho, vāseṭṭha, ayaṁ loko puna vivaṭṭo hoti. I tu se završava širenje sveta.
Atha kho te, vāseṭṭha, sattā rasapathaviṁ paribhuñjantā tambhakkhā tadāhārā ciraṁ dīghamaddhānaṁ aṭṭhaṁsu. A ova bića nastaviše da se još vrlo dugo naslađuju onim ukusnim nektarom, jedu ga i njime bivaju hranjeni.
Yathā yathā kho te, vāseṭṭha, sattā rasapathaviṁ paribhuñjantā tambhakkhā tadāhārā ciraṁ dīghamaddhānaṁ aṭṭhaṁsu tathā tathā tesaṁ sattānaṁ rasapathaviṁ paribhuñjantānaṁ kharattañceva kāyasmiṁ okkami, vaṇṇavevaṇṇatā ca paññāyittha. Dok to čine, tela im postaju sve grublja i pojavljuju se razlike u izgledu među njima.
Ekidaṁ sattā vaṇṇavanto honti, ekidaṁ sattā dubbaṇṇā. Neka bića postanu lepa, druga ružna.
Tattha ye te sattā vaṇṇavanto, te dubbaṇṇe satte atimaññanti: I ona lepa počnu da preziru ružna, govoreći:
‘mayametehi vaṇṇavantatarā, amhehete dubbaṇṇatarā’ti. ’Mi smo lepši od njih.’
Tesaṁ vaṇṇātimānapaccayā mānātimānajātikānaṁ rasapathavī antaradhāyi. I pošto postanu nadmena i obmanuta u vezi sa svojim izgledom, onaj ukusni nektar nestane.
Rasāya pathaviyā antarahitāya sannipatiṁsu. Na to se ona okupe i krenu da nariču:
Sannipatitvā anutthuniṁsu:
‘aho rasaṁ, aho rasan’ti. ’Ah, taj ukus! Ah, taj ukus!’
Tadetarahipi manussā kañcideva surasaṁ labhitvā evamāhaṁsu: Isto tako, kada danas ljudi dobiju nešto ukusno, oni kažu:
‘aho rasaṁ, aho rasan’ti. ’Ah, taj ukus! Ah taj ukus!’
Tadeva porāṇaṁ aggaññaṁ akkharaṁ anusaranti, na tvevassa atthaṁ ājānanti. Oni zapravo ponavljaju reči iz prošlosti, a da ne razumeju njihovo značenje.
4. Bhūmipappaṭakapātubhāva 4. Pojavljivanje izdanaka
Atha kho tesaṁ, vāseṭṭha, sattānaṁ rasāya pathaviyā antarahitāya bhūmipappaṭako pāturahosi. A kada je ukusni nektar nestao, izdanci se pojaviše za ta bića.
Seyyathāpi nāma ahicchattako; evameva pāturahosi. Nicali su poput pečuraka.
So ahosi vaṇṇasampanno gandhasampanno rasasampanno, seyyathāpi nāma sampannaṁ vā sappi sampannaṁ vā navanītaṁ evaṁvaṇṇo ahosi. Bili su lepi, mirisni i ukusni. Boja im kao prečišćen ghee ili buter,
Seyyathāpi nāma khuddamadhuṁ aneḷakaṁ; evamassādo ahosi. a ukus poput čistog meda.
Atha kho te, vāseṭṭha, sattā bhūmipappaṭakaṁ upakkamiṁsu paribhuñjituṁ. Onda, Vāseṭṭha, bića navale da jedu te izdanke.
Te taṁ paribhuñjantā tambhakkhā tadāhārā ciraṁ dīghamaddhānaṁ aṭṭhaṁsu. I nastaviše da se još vrlo dugo naslađuju tim izdancima, jedu ih i njima bivaju hranjeni.
Yathā yathā kho te, vāseṭṭha, sattā bhūmipappaṭakaṁ paribhuñjantā tambhakkhā tadāhārā ciraṁ dīghamaddhānaṁ aṭṭhaṁsu tathā tathā tesaṁ sattānaṁ bhiyyoso mattāya kharattañceva kāyasmiṁ okkami, vaṇṇavevaṇṇatā ca paññāyittha. Dok to čine, tela im postaju još grublja i pojaviše se razlike u izgledu među njima.
Ekidaṁ sattā vaṇṇavanto honti, ekidaṁ sattā dubbaṇṇā. Neka bića postanu lepa, druga ružna.
Tattha ye te sattā vaṇṇavanto, te dubbaṇṇe satte atimaññanti: I ona lepa počnu da preziru ružna, govoreći:
‘mayametehi vaṇṇavantatarā, amhehete dubbaṇṇatarā’ti. ’Mi smo lepši od njih.’
Tesaṁ vaṇṇātimānapaccayā mānātimānajātikānaṁ bhūmipappaṭako antaradhāyi. I pošto postanu nadmena i obmanuta u vezi sa svojim izgledom, oni ukusni izdanci nestanu.
5. Padālatāpātubhāva 5. Pojavljivanje puzavica
Bhūmipappaṭake antarahite padālatā pāturahosi, seyyathāpi nāma kalambukā; evameva pāturahosi. Kada su nestali, pojavi se neka vrsta puzavice. Ličila je na kalambukā biljku.
Sā ahosi vaṇṇasampannā gandhasampannā rasasampannā, seyyathāpi nāma sampannaṁ vā sappi sampannaṁ vā navanītaṁ evaṁvaṇṇā ahosi. Imala je boju, miris i ukus. Boja joj kao prečišćen ghee ili buter,
Seyyathāpi nāma khuddamadhuṁ aneḷakaṁ; evamassādā ahosi. a ukus poput čistog meda.
Atha kho te, vāseṭṭha, sattā padālataṁ upakkamiṁsu paribhuñjituṁ. Onda bića navale da jedu te puzavice.
Te taṁ paribhuñjantā tambhakkhā tadāhārā ciraṁ dīghamaddhānaṁ aṭṭhaṁsu. I nastaviše da se još vrlo dugo naslađuju tim puzavicama, jedu ih i njima bivaju hranjeni.
Yathā yathā kho te, vāseṭṭha, sattā padālataṁ paribhuñjantā tambhakkhā tadāhārā ciraṁ dīghamaddhānaṁ aṭṭhaṁsu tathā tathā tesaṁ sattānaṁ bhiyyoso mattāya kharattañceva kāyasmiṁ okkami, vaṇṇavevaṇṇatā ca paññāyittha. Dok to čine, tela im postaju sve grublja i pojavljuju se razlike u izgledu među njima.
Ekidaṁ sattā vaṇṇavanto honti, ekidaṁ sattā dubbaṇṇā. Neka bića postanu lepa, druga ružna.
Tattha ye te sattā vaṇṇavanto, te dubbaṇṇe satte atimaññanti: I ona lepa počnu da preziru ružna, govoreći:
‘mayametehi vaṇṇavantatarā, amhehete dubbaṇṇatarā’ti. ’Mi smo lepši od njih.’
Tesaṁ vaṇṇātimānapaccayā mānātimānajātikānaṁ padālatā antaradhāyi. I pošto postanu nadmena i obmanuta u vezi sa svojim izgledom, one ukusne puzavice nestanu.
Padālatāya antarahitāya sannipatiṁsu. Sannipatitvā anutthuniṁsu: Na to se ona okupe i krenu da nariču:
‘ahu vata no, ahāyi vata no padālatā’ti. ’Avaj, imali smo ih, a sada su sasvim nestale!’
Tadetarahipi manussā kenaci dukkhadhammena phuṭṭhā evamāhaṁsu: Isto tako, kada danas ljude upitaju zašto su potišteni, oni kažu:
‘ahu vata no, ahāyi vata no’ti. ’Avaj, imali smo to, a sada je sasvim nestalo!’
Tadeva porāṇaṁ aggaññaṁ akkharaṁ anusaranti, na tvevassa atthaṁ ājānanti. Oni zapravo ponavljaju reči iz prošlosti, a da ne razumeju njihovo značenje.
6. Akaṭṭhapākasālipātubhāva 6. Pojavljivanje pirinča koji raste bez sejanja
Atha kho tesaṁ, vāseṭṭha, sattānaṁ padālatāya antarahitāya akaṭṭhapāko sāli pāturahosi akaṇo athuso suddho sugandho taṇḍulapphalo. A posle nestanka puzavica, pojavio se na čistinama pirinač za ta bića. Rastao je bez obrađivanja, bez praha i ljuske, samo zrno, čisto i mirisno.
Yaṁ taṁ sāyaṁ sāyamāsāya āharanti, pāto taṁ hoti pakkaṁ paṭivirūḷhaṁ. Koliko god da su požnjeli uveče za večeru, toliko je do jutra ponovo rodilo.
Yaṁ taṁ pāto pātarāsāya āharanti, sāyaṁ taṁ hoti pakkaṁ paṭivirūḷhaṁ; Koliko god da su požnjeli ujutro za doručak, toliko je do večeri ponovo rodilo.
nāpadānaṁ paññāyati. Za žetvu oni nisu znali.
Atha kho te, vāseṭṭha, sattā akaṭṭhapākaṁ sāliṁ paribhuñjantā tambhakkhā tadāhārā ciraṁ dīghamaddhānaṁ aṭṭhaṁsu. I ta bića nastaviše da se još vrlo dugo naslađuju pirinčem koji raste bez sejanjai, da ga jedu i njime bivaju hranjena.
7. Itthipurisaliṅgapātubhāva 7. Pojavljivanje razlika među polovima
Yathā yathā kho te, vāseṭṭha, sattā akaṭṭhapākaṁ sāliṁ paribhuñjantā tambhakkhā tadāhārā ciraṁ dīghamaddhānaṁ aṭṭhaṁsu tathā tathā tesaṁ sattānaṁ bhiyyoso mattāya kharattañceva kāyasmiṁ okkami, vaṇṇavevaṇṇatā ca paññāyittha, itthiyā ca itthiliṅgaṁ pāturahosi purisassa ca purisaliṅgaṁ. Dok to čine, tela im postaju još grublja i pojaviše se razlike u izgledu među njima.
Itthī ca purisaṁ ativelaṁ upanijjhāyati puriso ca itthiṁ. Žene su gledale muškarce sa snažnim, intenzivnim zanimanjem, baš kao i muškarci žene.
Tesaṁ ativelaṁ aññamaññaṁ upanijjhāyataṁ sārāgo udapādi, pariḷāho kāyasmiṁ okkami. Dok su tako jedni druge dugo gledali, u njima se javila strast, plamen zahvati njihova tela.
Te pariḷāhapaccayā methunaṁ dhammaṁ paṭiseviṁsu. Zbog tog plamena imali su snošaj.
Ye kho pana te, vāseṭṭha, tena samayena sattā passanti methunaṁ dhammaṁ paṭisevante, aññe paṁsuṁ khipanti, aññe seṭṭhiṁ khipanti, aññe gomayaṁ khipanti: Kada su ih druga bića videla kako obavljaju snošaj, neka baciše na njih grumenje zemlje, neka pepeo, neka kravlju balegu, govoreći:
‘nassa asuci, nassa asucī’ti. ’Gubite se odavde!
‘Kathañhi nāma satto sattassa evarūpaṁ karissatī’ti. Kako jedno biće može učiniti tako nešto drugome!’
Tadetarahipi manussā ekaccesu janapadesu vadhuyā nibbuyhamānāya aññe paṁsuṁ khipanti, aññe seṭṭhiṁ khipanti, aññe gomayaṁ khipanti. I danas u nekim krajevima kada se izvodi mlada, neki ljudi bacaju prašinu na nju, pepeo ili kravlju balegu.
Tadeva porāṇaṁ aggaññaṁ akkharaṁ anusaranti, na tvevassa atthaṁ ājānanti. Ponavljaju stari običaj, ali ne razumeju njegovo značenje.
8. Methunadhammasamācāra 8. Seksualni odnos
Adhammasammataṁ kho pana, vāseṭṭha, tena samayena hoti, tadetarahi dhammasammataṁ. Vāseṭṭha, ono što se smatralo lošim običajem u stara vremena sada se smatra dobrim običajem.
Ye kho pana, vāseṭṭha, tena samayena sattā methunaṁ dhammaṁ paṭisevanti, te māsampi dvemāsampi na labhanti gāmaṁ vā nigamaṁ vā pavisituṁ. Onim ljudima koji su se u ta vremena upuštali u snošaj nije dopuštano da uđu u selo ili grad tokom mesec ili dva.
Yato kho te, vāseṭṭha, sattā tasmiṁ asaddhamme ativelaṁ pātabyataṁ āpajjiṁsu. Zato su oni koji su u to vreme bili opijeni žudnjom
Atha agārāni upakkamiṁsu kātuṁ tasseva asaddhammassa paṭicchādanatthaṁ. počeli da grade svoje kuće, tako da mogu da sve to rade skriveni.
Atha kho, vāseṭṭha, aññatarassa sattassa alasajātikassa etadahosi: A nekom biću sklonom lenjosti pade na pamet ova misao:
‘ambho, kimevāhaṁ vihaññāmi sāliṁ āharanto sāyaṁ sāyamāsāya pāto pātarāsāya.
Yannūnāhaṁ sāliṁ āhareyyaṁ sakideva sāyapātarāsāyā’ti. Zašto ga odmah ne bih sakupio za oba obroka?’
Atha kho so, vāseṭṭha, satto sāliṁ āhāsi sakideva sāyapātarāsāya. Tako i učini.
Atha kho, vāseṭṭha, aññataro satto yena so satto tenupasaṅkami; upasaṅkamitvā taṁ sattaṁ etadavoca: Onda neko drugi dođe kod njega i kaže mu:
‘ehi, bho satta, sālāhāraṁ gamissāmā’ti. ’Hajdemo da sakupljamo pirinač.’
‘Alaṁ, bho satta, āhato me sāli sakideva sāyapātarāsāyā’ti. ’Nema potrebe, prijatelju, dovoljno sam sakupio za oba obroka.’
Atha kho so, vāseṭṭha, satto tassa sattassa diṭṭhānugatiṁ āpajjamāno sāliṁ āhāsi sakideva dvīhāya. ‘Evampi kira, bho, sādhū’ti. Onda taj drugi, sledeći primer ovog prvog, sakupi odjednom dovoljno pirinča za dva dana i reče: ’Ovo bi trebalo da bude dovoljno.’
Atha kho, vāseṭṭha, aññataro satto yena so satto tenupasaṅkami; upasaṅkamitvā taṁ sattaṁ etadavoca: A neko treće biće dođe kod ovog drugog i kaže mu:
‘ehi, bho satta, sālāhāraṁ gamissāmā’ti. ’Hajdemo da sakupljamo pirinač.’
‘Alaṁ, bho satta, āhato me sāli sakideva dvīhāyā’ti. ’Nema potrebe, prijatelju, dovoljno sam sakupio za dva dana.’
Atha kho so, vāseṭṭha, satto tassa sattassa diṭṭhānugatiṁ āpajjamāno sāliṁ āhāsi sakideva catūhāya, ‘evampi kira, bho, sādhū’ti. Onda taj treći, sledeći primer ovog drugog, sakupi odjednom dovoljno pirinča za četiri dana i reče: ’Ovo bi trebalo da bude dovoljno.’
Atha kho, vāseṭṭha, aññataro satto yena so satto tenupasaṅkami; upasaṅkamitvā taṁ sattaṁ etadavoca: A neko četvrto biće dođe kod ovog trećeg i kaže mu:
‘ehi, bho satta, sālāhāraṁ gamissāmā’ti. ’Hajdemo da sakupljamo pirinač.’
‘Alaṁ, bho satta, āhato me sāli sakideva catūhāyā’ti. ’Nema potrebe, prijatelju, dovoljno sam sakupio za četiri dana.’
Atha kho so, vāseṭṭha, satto tassa sattassa diṭṭhānugatiṁ āpajjamāno sāliṁ āhāsi sakideva aṭṭhāhāya, ‘evampi kira, bho, sādhū’ti. Onda taj četvrti, sledeći primer ovog trećeg, sakupi odjednom dovoljno pirinča za osam dana.
Yato kho te, vāseṭṭha, sattā sannidhikārakaṁ sāliṁ upakkamiṁsu paribhuñjituṁ. Pošto su sva ta bića jela pirinač koji su prethodno uskladištila,
Atha kaṇopi taṇḍulaṁ pariyonandhi, thusopi taṇḍulaṁ pariyonandhi; prah i ljuske prekriše zrna,
lūnampi nappaṭivirūḷhaṁ, apadānaṁ paññāyittha, saṇḍasaṇḍā sālayo aṭṭhaṁsu. jednom požnjeven, pirinač nije više rađao. Tako nastadoše žetve u određeno vreme, a pirinač je sada nicao samo u bokorima.
9. Sālivibhāga 9. Podela pirinčanih polja
Atha kho te, vāseṭṭha, sattā sannipatiṁsu, sannipatitvā anutthuniṁsu: Na to se bića okupiše i krenu da nariču:
‘pāpakā vata, bho, dhammā sattesu pātubhūtā. ’Loše stvari zadesiše nas.
Mayañhi pubbe manomayā ahumhā pītibhakkhā sayaṁpabhā antalikkhacarā subhaṭṭhāyino, ciraṁ dīghamaddhānaṁ aṭṭhamhā. Nekada smo živeli umom stvoreni, hraneći se ushićenjem, blistavi, leteli nebom, veličanstveni i takvi ostajali dugo vremena.
Tesaṁ no amhākaṁ kadāci karahaci dīghassa addhuno accayena rasapathavī udakasmiṁ samatani. A onda se, posle dugog vremena, na vodi ukazala tvrda materija poput skrame, na mestu gde smo se nalazili…
Sā ahosi vaṇṇasampannā gandhasampannā rasasampannā.
Te mayaṁ rasapathaviṁ hatthehi āluppakārakaṁ upakkamimha paribhuñjituṁ, tesaṁ no rasapathaviṁ hatthehi āluppakārakaṁ upakkamataṁ paribhuñjituṁ sayaṁpabhā antaradhāyi.
Sayaṁpabhāya antarahitāya candimasūriyā pāturahesuṁ, candimasūriyesu pātubhūtesu nakkhattāni tārakarūpāni pāturahesuṁ, nakkhattesu tārakarūpesu pātubhūtesu rattindivā paññāyiṁsu, rattindivesu paññāyamānesu māsaḍḍhamāsā paññāyiṁsu.
Māsaḍḍhamāsesu paññāyamānesu utusaṁvaccharā paññāyiṁsu.
Te mayaṁ rasapathaviṁ paribhuñjantā tambhakkhā tadāhārā ciraṁ dīghamaddhānaṁ aṭṭhamhā.
Tesaṁ no pāpakānaṁyeva akusalānaṁ dhammānaṁ pātubhāvā rasapathavī antaradhāyi. I pošto smo postali nadmeni i obmanuti u vezi sa svojim izgledom, onaj ukusni nektar nestade…
Rasapathaviyā antarahitāya bhūmipappaṭako pāturahosi.
So ahosi vaṇṇasampanno gandhasampanno rasasampanno.
Te mayaṁ bhūmipappaṭakaṁ upakkamimha paribhuñjituṁ.
Te mayaṁ taṁ paribhuñjantā tambhakkhā tadāhārā ciraṁ dīghamaddhānaṁ aṭṭhamhā.
Tesaṁ no pāpakānaṁyeva akusalānaṁ dhammānaṁ pātubhāvā bhūmipappaṭako antaradhāyi. potom oni ukusni izdanci nestadoše…
Bhūmipappaṭake antarahite padālatā pāturahosi.
Sā ahosi vaṇṇasampannā gandhasampannā rasasampannā.
Te mayaṁ padālataṁ upakkamimha paribhuñjituṁ.
Te mayaṁ taṁ paribhuñjantā tambhakkhā tadāhārā ciraṁ dīghamaddhānaṁ aṭṭhamhā.
Tesaṁ no pāpakānaṁyeva akusalānaṁ dhammānaṁ pātubhāvā padālatā antaradhāyi. potom one ukusne puzavice nestadoše…
Padālatāya antarahitāya akaṭṭhapāko sāli pāturahosi akaṇo athuso suddho sugandho taṇḍulapphalo.
Yaṁ taṁ sāyaṁ sāyamāsāya āharāma, pāto taṁ hoti pakkaṁ paṭivirūḷhaṁ.
Yaṁ taṁ pāto pātarāsāya āharāma, sāyaṁ taṁ hoti pakkaṁ paṭivirūḷhaṁ.
Nāpadānaṁ paññāyittha.
Te mayaṁ akaṭṭhapākaṁ sāliṁ paribhuñjantā tambhakkhā tadāhārā ciraṁ dīghamaddhānaṁ aṭṭhamhā.
Tesaṁ no pāpakānaṁyeva akusalānaṁ dhammānaṁ pātubhāvā kaṇopi taṇḍulaṁ pariyonandhi, thusopi taṇḍulaṁ pariyonandhi, lūnampi nappaṭivirūḷhaṁ, apadānaṁ paññāyittha, saṇḍasaṇḍā sālayo ṭhitā. Sa pojavom loših, štetnih stvari među nama, prah i ljuske prekriše zrna; jednom požnjeven, pirinač nije više rađao. Tako nastadoše žetve u određeno vreme, a pirinač je sada nicao samo u bokorima.
Yannūna mayaṁ sāliṁ vibhajeyyāma, mariyādaṁ ṭhapeyyāmā’ti. Kako bi bilo da ta pirinčana polja podelimo na posebne njive i povučemo granice.’
Atha kho te, vāseṭṭha, sattā sāliṁ vibhajiṁsu, mariyādaṁ ṭhapesuṁ. Tako i učiniše.
Atha kho, vāseṭṭha, aññataro satto lolajātiko sakaṁ bhāgaṁ parirakkhanto aññataraṁ bhāgaṁ adinnaṁ ādiyitvā paribhuñji. Onda, Vāseṭṭha, neko biće mučeno pohlepom, dok je čuvalo svoju njivu, prigrabi i drugu koja mu nije bila data i poče da uživa u njenim plodovima.
Tamenaṁ aggahesuṁ, gahetvā etadavocuṁ: Zbog toga ga dohvatiše i rekoše mu:
‘pāpakaṁ vata, bho satta, karosi, yatra hi nāma sakaṁ bhāgaṁ parirakkhanto aññataraṁ bhāgaṁ adinnaṁ ādiyitvā paribhuñjasi. ’Lošu si stvar učinio kad si tuđu njivu tako prisvojio i u njenim plodovima uživaš!
Māssu, bho satta, punapi evarūpamakāsī’ti. Da nikada to više nisi učinio!’
‘Evaṁ, bho’ti kho, vāseṭṭha, so satto tesaṁ sattānaṁ paccassosi. ’Neću više nikada,’ reče ovaj,
Dutiyampi kho, vāseṭṭha, so satto …pe… ali učini istu stvar po drugi
tatiyampi kho, vāseṭṭha, so satto sakaṁ bhāgaṁ parirakkhanto aññataraṁ bhāgaṁ adinnaṁ ādiyitvā paribhuñji. i po treći put.
Tamenaṁ aggahesuṁ, gahetvā etadavocuṁ: Zbog toga ga dohvatiše i rekoše mu:
‘pāpakaṁ vata, bho satta, karosi, yatra hi nāma sakaṁ bhāgaṁ parirakkhanto aññataraṁ bhāgaṁ adinnaṁ ādiyitvā paribhuñjasi. ’Lošu si stvar učinio kad si tuđu njivu tako prisvojio i u njenim plodovima uživaš!
Māssu, bho satta, punapi evarūpamakāsī’ti. Da nikada to više nisi učinio!’
Aññe pāṇinā pahariṁsu, aññe leḍḍunā pahariṁsu, aññe daṇḍena pahariṁsu. Neki su ga još udarali pesnicama, neki kamenjem, a neki štapovima.
Tadagge kho, vāseṭṭha, adinnādānaṁ paññāyati, garahā paññāyati, musāvādo paññāyati, daṇḍādānaṁ paññāyati. Na taj način, Vāseṭṭha, nastala je krađa, osuđivanje, laganje i kažnjavanje.
10. Mahāsammatarājā 10. Izabrani kralj
Atha kho te, vāseṭṭha, sattā sannipatiṁsu, sannipatitvā anutthuniṁsu: Onda se bića okupiše i krenuše da nariču:
‘pāpakā vata bho dhammā sattesu pātubhūtā, yatra hi nāma adinnādānaṁ paññāyissati, garahā paññāyissati, musāvādo paññāyissati, daṇḍādānaṁ paññāyissati. ’O koje su se sve loše stvari pojavile među nama: krađa, osuđivanje, laganje i kažnjavanje!
Yannūna mayaṁ ekaṁ sattaṁ sammanneyyāma, yo no sammā khīyitabbaṁ khīyeyya, sammā garahitabbaṁ garaheyya, sammā pabbājetabbaṁ pabbājeyya. Kako bi bilo da postavimo neko biće koje će optužiti one koji to zasluže, osuditi one koji to zasluže i proterati one koji to zasluže!
Mayaṁ panassa sālīnaṁ bhāgaṁ anuppadassāmā’ti. Zauzvrat, daćemo mu deo pirinča koji požnjemo.’
Atha kho te, vāseṭṭha, sattā yo nesaṁ satto abhirūpataro ca dassanīyataro ca pāsādikataro ca mahesakkhataro ca taṁ sattaṁ upasaṅkamitvā etadavocuṁ: I odoše do jednoga među njima koji je bio najnaočitiji, najlepši, najprijatniji i najsposobniji, te ga zamoliše:
‘ehi, bho satta, sammā khīyitabbaṁ khīya, sammā garahitabbaṁ garaha, sammā pabbājetabbaṁ pabbājehi. ’Hajde, dobri čoveče, pravedno optuži one koji to zasluže, pravedno osudi one koji to zasluže i pravedno proteraj one koji to zasluže!
Mayaṁ pana te sālīnaṁ bhāgaṁ anuppadassāmā’ti. Zauzvrat, daćemo ti deo pirinča koji požnjemo.’
‘Evaṁ, bho’ti kho, vāseṭṭha, so satto tesaṁ sattānaṁ paṭissuṇitvā sammā khīyitabbaṁ khīyi, sammā garahitabbaṁ garahi, sammā pabbājetabbaṁ pabbājesi. ’U redu, gospodo,’ dgovori onaj čovek te stade činiti kako je obećao.
Te panassa sālīnaṁ bhāgaṁ anuppadaṁsu. Nagrada mu je bila udeo u žetvi pirinča.
Mahājanasammatoti kho, vāseṭṭha, ‘mahāsammato, mahāsammato’ tveva paṭhamaṁ akkharaṁ upanibbattaṁ. ’Narodom izabran’, Vāseṭṭha, jeste značenje naziva ’izabranik’, prve titule koja bi uvedena.
Khettānaṁ adhipatīti kho, vāseṭṭha, ‘khattiyo, khattiyo’ tveva dutiyaṁ akkharaṁ upanibbattaṁ. ’Gospodar polja’ je značenje pojma ’plemić’, druge takve titule.
Dhammena pare rañjetīti kho, vāseṭṭha, ‘rājā, rājā’ tveva tatiyaṁ akkharaṁ upanibbattaṁ. A ’Onaj koji obraduje Dhammom’ jeste značenje pojma ’kralj’, treće titule koja bi uvedena.
Iti kho, vāseṭṭha, evametassa khattiyamaṇḍalassa porāṇena aggaññena akkharena abhinibbatti ahosi tesaṁyeva sattānaṁ, anaññesaṁ. Sadisānaṁyeva, no asadisānaṁ. Dhammeneva, no adhammena. Tako je, Vāseṭṭha, nastala kasta plemića, upravo za ta bića, ne druga; za ona slična njima, ne druga; u skladu sa Dhammom, a ne suprotno njoj.
Dhammo hi, vāseṭṭha, seṭṭho janetasmiṁ diṭṭhe ceva dhamme abhisamparāyañca. Jer Dhamma, Vāseṭṭha, jeste ono najbolje za ljude u ovome životu, kao i u narednom.
11. Brāhmaṇamaṇḍala 11. Krug brahmana
Atha kho tesaṁ, vāseṭṭha, sattānaṁyeva ekaccānaṁ etadahosi: Onda, Vāseṭṭha, neka od tih bića pomisliše:
‘pāpakā vata, bho, dhammā sattesu pātubhūtā, yatra hi nāma adinnādānaṁ paññāyissati, garahā paññāyissati, musāvādo paññāyissati, daṇḍādānaṁ paññāyissati, pabbājanaṁ paññāyissati. ’O koje su se sve loše stvari pojavile među nama: krađa, osuđivanje, laganje i kažnjavanje!
Yannūna mayaṁ pāpake akusale dhamme vāheyyāmā’ti. Kako bi bilo da odbacimo loše i štetne stvari.’
Te pāpake akusale dhamme vāhesuṁ. Tako i učiniše.
Pāpake akusale dhamme vāhentīti kho, vāseṭṭha, ‘brāhmaṇā, brāhmaṇā’ tveva paṭhamaṁ akkharaṁ upanibbattaṁ. ’Odbacuju loše i štetne stvari’ jeste značenje pojma brahman, koji beše prva titula za takve ljude.
Te araññāyatane paṇṇakuṭiyo karitvā paṇṇakuṭīsu jhāyanti vītaṅgārā vītadhūmā pannamusalā sāyaṁ sāyamāsāya pāto pātarāsāya gāmanigamarājadhāniyo osaranti ghāsamesamānā. Oni u šumi napraviše kolibe od pruća i u njima su meditirali. Bez vatre (za kuvanje) i dima, bez tučka i avana. Odlazili su u sela, varoši i kraljevske gradove u potrazi za hranom, uveče za večernji obrok i ujutro za jutarnji obrok.
Te ghāsaṁ paṭilabhitvā punadeva araññāyatane paṇṇakuṭīsu jhāyanti. Kad bi sakupili hranu, vraćali su se u svoje kolibe da meditiraju.
Tamenaṁ manussā disvā evamāhaṁsu: Drugi ljudi su to gledali i rekoše:
‘ime kho, bho, sattā araññāyatane paṇṇakuṭiyo karitvā paṇṇakuṭīsu jhāyanti, vītaṅgārā vītadhūmā pannamusalā sāyaṁ sāyamāsāya pāto pātarāsāya gāmanigamarājadhāniyo osaranti ghāsamesamānā. ’Oni su u šumi napravili kolibe od pruća i u njima meditiraju. Bez vatre i dima, bez tučka i avana. Odlaze u sela, varoši i kraljevske gradove u potrazi za hranom, uveče za večernji obrok i ujutro za jutarnji obrok.
Te ghāsaṁ paṭilabhitvā punadeva araññāyatane paṇṇakuṭīsu jhāyantī’ti, Kad sakupe hranu, vraćaju su se u svoje kolibe da meditiraju.
jhāyantīti kho, vāseṭṭha, ‘jhāyakā, jhāyakā’ tveva dutiyaṁ akkharaṁ upanibbattaṁ. ’Onaj koji meditira’ jeste značenje pojma ’meditant’, drugog koji je uveden posebno za njih.
Tesaṁyeva kho, vāseṭṭha, sattānaṁ ekacce sattā araññāyatane paṇṇakuṭīsu taṁ jhānaṁ anabhisambhuṇamānā gāmasāmantaṁ nigamasāmantaṁ osaritvā ganthe karontā acchanti. Međutim, neka od tih bića, pošto nisu bila u stanju da meditiraju u kućama od pruća, nastaniše se po obodima sela i gradova, gde su stvarali tekstove.
Tamenaṁ manussā disvā evamāhaṁsu: Kada su ljudi to videli, rekoše:
‘ime kho, bho, sattā araññāyatane paṇṇakuṭīsu taṁ jhānaṁ anabhisambhuṇamānā gāmasāmantaṁ nigamasāmantaṁ osaritvā ganthe karontā acchanti, na dānime jhāyantī’ti. ’Ovi ljudi nisu u stanju da meditiraju u kućama od pruća. Zato su se nastanili po obodima sela i gradova, gde stvaraju tekstove. Oni ne meditiraju.’
Na dānime jhāyantīti kho, vāseṭṭha, ‘ajjhāyakā, ajjhāyakā’ tveva tatiyaṁ akkharaṁ upanibbattaṁ. ’Oni koji ne meditiraju’ jeste značenje pojma recitatori (veda), trećeg koji je uveden posebno za njih.
Hīnasammataṁ kho pana, vāseṭṭha, tena samayena hoti, tadetarahi seṭṭhasammataṁ. U to vreme je on smatran nižom stvari, a danas se smatra boljom.
Iti kho, vāseṭṭha, evametassa brāhmaṇamaṇḍalassa porāṇena aggaññena akkharena abhinibbatti ahosi tesaṁyeva sattānaṁ, anaññesaṁ sadisānaṁyeva no asadisānaṁ dhammeneva, no adhammena. Tako je, Vāseṭṭha, nastala kasta brahmana, upravo za ta bića, ne druga; za ona slična njima, ne druga; u skladu sa Dhammom, a ne suprotno njoj.
Dhammo hi, vāseṭṭha, seṭṭho janetasmiṁ diṭṭhe ceva dhamme abhisamparāyañca. Jer Dhamma, Vāseṭṭha, jeste ono najbolje za ljude u ovome životu, kao i u narednom.
12. Vessamaṇḍala 12. Kasta ratara
Tesaṁyeva kho, vāseṭṭha, sattānaṁ ekacce sattā methunaṁ dhammaṁ samādāya visukammante payojesuṁ. Međutim, neka od tih bića, praktikujući snošaj, počeš da se bave različitim poslovima.
Methunaṁ dhammaṁ samādāya visukammante payojentīti kho, vāseṭṭha, ‘vessā, vessā’ tveva akkharaṁ upanibbattaṁ. ’Oni koji praktikuju snošaj i različite poslove’, Vāseṭṭha, jeste značenje pojma ’ratar’, koji bi za njih trebalo upotrebljavati.
Iti kho, vāseṭṭha, evametassa vessamaṇḍalassa porāṇena aggaññena akkharena abhinibbatti ahosi tesaññeva sattānaṁ anaññesaṁ sadisānaṁyeva, no asadisānaṁ, dhammeneva no adhammena. Tako je, Vāseṭṭha, nastala kasta ratara, upravo za ta bića, ne druga; za ona slična njima, ne druga; u skladu sa Dhammom, a ne suprotno njoj.
Dhammo hi, vāseṭṭha, seṭṭho janetasmiṁ diṭṭhe ceva dhamme abhisamparāyañca. Jer Dhamma, Vāseṭṭha, jeste ono najbolje za ljude u ovome životu, kao i u narednom.
13. Suddamaṇḍala 13. Kasta najamnika
Tesaññeva kho, vāseṭṭha, sattānaṁ ye te sattā avasesā te luddācārā khuddācārā ahesuṁ. Preostala bića, Vāseṭṭha, žive od lova i različitih niskih poslova.
Luddācārā khuddācārāti kho, vāseṭṭha, ‘suddā, suddā’ tveva akkharaṁ upanibbattaṁ. ’Oni koji žive od lova i niskih poslova’ jeste značenje pojma ’najamnici’, koji bi za njih trebalo upotrebljavati.
Iti kho, vāseṭṭha, evametassa suddamaṇḍalassa porāṇena aggaññena akkharena abhinibbatti ahosi tesaṁyeva sattānaṁ anaññesaṁ, sadisānaṁyeva no asadisānaṁ, dhammeneva, no adhammena. Tako je, Vāseṭṭha, nastala kasta najamnika, upravo za ta bića, ne druga; za ona slična njima, ne druga; u skladu sa Dhammom, a ne suprotno njoj.
Dhammo hi, vāseṭṭha, seṭṭho janetasmiṁ diṭṭhe ceva dhamme abhisamparāyañca. Jer Dhamma, Vāseṭṭha, jeste ono najbolje za ljude u ovome životu, kao i u narednom.
Ahu kho so, vāseṭṭha, samayo, yaṁ khattiyopi sakaṁ dhammaṁ garahamāno agārasmā anagāriyaṁ pabbajati: I dođe vreme kada plemić zanemari svoj način života, te napusti dom i postane beskućnik:
‘samaṇo bhavissāmī’ti. ’Biću asketa.’
Brāhmaṇopi kho, vāseṭṭha …pe… Dođe vreme kada brahman…
vessopi kho, vāseṭṭha …pe… Dođe vreme kada ratar…
suddopi kho, vāseṭṭha, sakaṁ dhammaṁ garahamāno agārasmā anagāriyaṁ pabbajati: Dođe vreme kada najamnik zanemari svoj način života, te napusti dom i postane beskućnik:
‘samaṇo bhavissāmī’ti. ’Biću asketa.’
Imehi kho, vāseṭṭha, catūhi maṇḍalehi samaṇamaṇḍalassa abhinibbatti ahosi, tesaṁyeva sattānaṁ anaññesaṁ, sadisānaṁyeva no asadisānaṁ, dhammeneva no adhammena. Od te četiri kaste je, Vāseṭṭha, stvorena kasta asketa, upravo za ta bića, ne druga; za ona slična njima, ne druga; u skladu sa Dhammom, a ne suprotno njoj.
Dhammo hi, vāseṭṭha, seṭṭho janetasmiṁ diṭṭhe ceva dhamme abhisamparāyañca. Jer Dhamma, Vāseṭṭha, jeste ono najbolje za ljude u ovome životu, kao i u narednom.
14. Duccaritādikathā 14. O rđavim postupcima
Khattiyopi kho, vāseṭṭha, kāyena duccaritaṁ caritvā vācāya duccaritaṁ caritvā manasā duccaritaṁ caritvā micchādiṭṭhiko micchādiṭṭhikammasamādāno micchādiṭṭhikammasamādānahetu kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati. Neki plemić može činiti rđave postupke telom, govorom ili umom. Pogrešno razume stvari i na osnovu tog pogrešnog razumevanja postupa. I zbog toga, posle posle sloma tela, posle smrti, preporađa se u svetu lišavanja, na lošem odredištu, u nižim svetovima, čak u paklu.
Brāhmaṇopi kho, vāseṭṭha …pe… Neki brahman…
vessopi kho, vāseṭṭha … Neki ratar…
suddopi kho, vāseṭṭha … Neki najamnik…
samaṇopi kho, vāseṭṭha, kāyena duccaritaṁ caritvā vācāya duccaritaṁ caritvā manasā duccaritaṁ caritvā micchādiṭṭhiko micchādiṭṭhikammasamādāno micchādiṭṭhikammasamādānahetu kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati. Neki asketa može činiti rđave postupke telom, govorom ili umom. Pogrešno razume stvari i na osnovu tog pogrešnog razumevanja postupa. I zbog toga, posle posle sloma tela, posle smrti, preporađa se u svetu lišavanja, na lošem odredištu, u nižim svetovima, čak u paklu.
Khattiyopi kho, vāseṭṭha, kāyena sucaritaṁ caritvā vācāya sucaritaṁ caritvā manasā sucaritaṁ caritvā sammādiṭṭhiko sammādiṭṭhikammasamādāno sammādiṭṭhikammasamādānahetu kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjati. Neki plemić može činiti dobre postupke telom, govorom ili umom. Ispravno razume stvari i na osnovu tog ispravnog razumevanja postupa. I zbog toga, posle posle sloma tela, posle smrti, takav se preporađa na dobrom odredištu, čak u nebeskom svetu.
Brāhmaṇopi kho, vāseṭṭha …pe… Neki brahman…
vessopi kho, vāseṭṭha … Neki ratar…
suddopi kho, vāseṭṭha … Neki najamnik…
samaṇopi kho, vāseṭṭha, kāyena sucaritaṁ caritvā vācāya sucaritaṁ caritvā manasā sucaritaṁ caritvā sammādiṭṭhiko sammādiṭṭhikammasamādāno sammādiṭṭhikammasamādānahetu kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjati.
Khattiyopi kho, vāseṭṭha, kāyena dvayakārī, vācāya dvayakārī, manasā dvayakārī, vimissadiṭṭhiko vimissadiṭṭhikammasamādāno vimissadiṭṭhikammasamādānahetu kāyassa bhedā paraṁ maraṇā sukhadukkhappaṭisaṁvedī hoti. Neki plemić može činiti obe vrste postupaka telom, govorom ili umom. Pomešano razume stvari i na osnovu tog pomešanog razumevanja postupa. Zbog toga, posle posle sloma tela, posle smrti, takav doživljava i zadovoljstvo i bol.
Brāhmaṇopi kho, vāseṭṭha …pe… Neki brahman…
vessopi kho, vāseṭṭha … Neki ratar…
suddopi kho, vāseṭṭha … Neki najamnik…
samaṇopi kho, vāseṭṭha, kāyena dvayakārī, vācāya dvayakārī, manasā dvayakārī, vimissadiṭṭhiko vimissadiṭṭhikammasamādāno vimissadiṭṭhikammasamādānahetu kāyassa bhedā paraṁ maraṇā sukhadukkhappaṭisaṁvedī hoti. Neki asketa može činiti obe vrste postupaka telom, govorom ili umom. Pomešano razume stvari i na osnovu tog pomešanog razumevanja postupa. Zbog toga, posle posle sloma tela, posle smrti, takav doživljava i zadovoljstvo i bol.
15. Bodhipakkhiyabhāvanā 15. Negovanje kvaliteta koji vode do probuđenja
Khattiyopi kho, vāseṭṭha, kāyena saṁvuto vācāya saṁvuto manasā saṁvuto sattannaṁ bodhipakkhiyānaṁ dhammānaṁ bhāvanamanvāya diṭṭheva dhamme parinibbāyati. Neki plemić obuzdanog tela, govora i uma, neguje sedam kvaliteta koji vode do probuđenja i tako već u ovom životu postaje potpuno oslobođen.
Brāhmaṇopi kho, vāseṭṭha …pe… Neki brahman…
vessopi kho, vāseṭṭha … Neki ratar…
suddopi kho, vāseṭṭha … Neki najamnik…
samaṇopi kho, vāseṭṭha, kāyena saṁvuto vācāya saṁvuto manasā saṁvuto sattannaṁ bodhipakkhiyānaṁ dhammānaṁ bhāvanamanvāya diṭṭheva dhamme parinibbāyati. Neki asketa obuzdanog tela, govora i uma, neguje sedam kvaliteta koji vode do probuđenja i tako već u ovom životu postaje potpuno oslobođen.
Imesañhi, vāseṭṭha, catunnaṁ vaṇṇānaṁ yo hoti bhikkhu arahaṁ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṁyojano sammadaññāvimutto, so nesaṁ aggamakkhāyati dhammeneva, no adhammena. Vāseṭṭha, svako iz ove četiri kaste ko postane monah, arahant koji je sve otrove uklonio, proživeo svetački život, učinio što je trebalo učiniti, odložio tovar, dosegao istinski cilj, raskinuo okove bića i potpuno je oslobođen sopstvenim znanjem – toga zovu prvim među svim ostalima i to u skladu sa Dhammom, a ne mimo nje.
Dhammo hi, vāseṭṭha, seṭṭho janetasmiṁ diṭṭhe ceva dhamme abhisamparāyañca. Jer Dhamma, Vāseṭṭha, jeste ono najbolje za ljude u ovome životu, kao i u narednom.
Brahmunā pesā, vāseṭṭha, sanaṅkumārena gāthā bhāsitā: Brahmā Sanaṅkumāra je jednom izrekao ove stihove:
‘Khattiyo seṭṭho janetasmiṁ, ’Plemić je najbolji među onima
ye gottapaṭisārino; koji klan uzimaju kao svoje merilo.
Vijjācaraṇasampanno, Ali onaj usavršen u znanju i ponašanju
so seṭṭho devamānuse’ti. najbolji je među bogovima i ljudima.’
Sā kho panesā, vāseṭṭha, brahmunā sanaṅkumārena gāthā sugītā, no duggītā. Subhāsitā, no dubbhāsitā. Atthasaṁhitā, no anatthasaṁhitā. Anumatā mayā. Te stihove je, Vāseṭṭha, dobro ispevao Brahmā Sanaṅkumāra, ne loše; dobro ih izgovorio, ne loše, korisni su, ne povređuju i ja ih odobravam.
Ahampi, vāseṭṭha, evaṁ vadāmi—Jer i ja isto tako kažem:
Khattiyo seṭṭho janetasmiṁ, ’Plemić je najbolji među onima
ye gottapaṭisārino; koji klan uzimaju kao svoje merilo.
Vijjācaraṇasampanno, Ali onaj usavršen u znanju i ponašanju
so seṭṭho devamānuse”ti. najbolji je među bogovima i ljudima.’
Idamavoca bhagavā. Tako reče Blaženi.
Attamanā vāseṭṭhabhāradvājā bhagavato bhāsitaṁ abhinandunti. Zadovoljan, Vāseṭṭha Bhāradvāđa se obradova rečima Blaženoga.
Aggaññasuttaṁ niṭṭhitaṁ catutthaṁ.