Other Translations: Deutsch , English , ру́сский язы́к

From:

PreviousNext

Dīgha Nikāya 32 Zbirka dugih govora 32

Āṭānāṭiyasutta Āṭānāṭiya stihovi koji štite

1. Paṭhamabhāṇavāra 1. Prvo pevanje

Evaṁ me sutaṁ—Ovako sam čuo.

ekaṁ samayaṁ bhagavā rājagahe viharati gijjhakūṭe pabbate. Jednom je Blaženi živeo kraj Rāđagahe, na Lešinarevoj hridi.

Atha kho cattāro mahārājā mahatiyā ca yakkhasenāya mahatiyā ca gandhabbasenāya mahatiyā ca kumbhaṇḍasenāya mahatiyā ca nāgasenāya catuddisaṁ rakkhaṁ ṭhapetvā catuddisaṁ gumbaṁ ṭhapetvā catuddisaṁ ovaraṇaṁ ṭhapetvā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ gijjhakūṭaṁ pabbataṁ obhāsetvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Onda, kada je jednom noć bila na izmaku, četiri velika kralja, praćeni velikom armijom duhova, nebesnika, kentaura i zmajeva, pošto su postavili straže, trupe i zaštitu na sve četiri strane sveta, dođoše do Blaženog i svojim sjajem obasjaše čitavu Lešinarevu hrid. Kad su stigli, poklonili su se Blaženom, pa sedoše sa strane.

Tepi kho yakkhā appekacce bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu, appekacce bhagavatā saddhiṁ sammodiṁsu, sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu, appekacce yena bhagavā tenañjaliṁ paṇāmetvā ekamantaṁ nisīdiṁsu, appekacce nāmagottaṁ sāvetvā ekamantaṁ nisīdiṁsu, appekacce tuṇhībhūtā ekamantaṁ nisīdiṁsu. Neki od duhova se pokloniše Blaženom i sedoše sa strane; drugi se pozdraviše sa Blaženim, pa kada taj učtiv i prijateljski razgovor bi završen, sedoše sa strane; treći u znak poštovanja sklopiše ruke u pravcu Blaženog i sedoše sa strane; neki u prisustvu Blaženog rekoše svoje ime i klan i sedoše sa strane; neki ćutke sedoše sa strane.

Ekamantaṁ nisinno kho vessavaṇo mahārājā bhagavantaṁ etadavoca: Dok je tako sedeo sa strane, kralj Vessavaṇa reče Blaženom:

“santi hi, bhante, uḷārā yakkhā bhagavato appasannā. „Poštovani, ima istaknutih duhova koji nemaju poverenje u reči Blaženog.

Santi hi, bhante, uḷārā yakkhā bhagavato pasannā. Ima istaknutih duhova koji imaju poverenje u reči Blaženog.

Santi hi, bhante, majjhimā yakkhā bhagavato appasannā. Ima duhova srednjeg ranga koji nemaju poverenje u reči Blaženog.

Santi hi, bhante, majjhimā yakkhā bhagavato pasannā. Ima duhova srednjeg ranga koji imaju poverenje u reči Blaženog.

Santi hi, bhante, nīcā yakkhā bhagavato appasannā. Ima duhova nižeg ranga koji nemaju poverenje u reči Blaženog.

Santi hi, bhante, nīcā yakkhā bhagavato pasannā. Ima duhova nižeg ranga koji imaju poverenje u reči Blaženog.

Yebhuyyena kho pana, bhante, yakkhā appasannāyeva bhagavato. Ali većina duhova nema poverenje u reči Blaženog.

Taṁ kissa hetu? Šta je tome razlog?

Bhagavā hi, bhante, pāṇātipātā veramaṇiyā dhammaṁ deseti, adinnādānā veramaṇiyā dhammaṁ deseti, kāmesumicchācārā veramaṇiyā dhammaṁ deseti, musāvādā veramaṇiyā dhammaṁ deseti, surāmerayamajjappamādaṭṭhānā veramaṇiyā dhammaṁ deseti. Blaženi podučava odustajanje od ubijanja živih bića, uzimanja onoga što nije dato, preljube, laganja i konzumiranja alkohola i svega drugog što zamagljuje svest.

Yebhuyyena kho pana, bhante, yakkhā appaṭiviratāyeva pāṇātipātā, appaṭiviratā adinnādānā, appaṭiviratā kāmesumicchācārā, appaṭiviratā musāvādā, appaṭiviratā surāmerayamajjappamādaṭṭhānā. A većina duhova nije odustala od ubijanja živih bića, uzimanja onoga što im nije dato, preljube, laganja i konzumiranja alkohola i svega drugog što zamagljuje svest.

Tesaṁ taṁ hoti appiyaṁ amanāpaṁ. Jer njima to ne bi bilo ni drago, ni prijatno.

Santi hi, bhante, bhagavato sāvakā araññavanapatthāni pantāni senāsanāni paṭisevanti appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni paṭisallānasāruppāni. Poštovani, ima učenika Blaženog koji obitavaju na osamljenim mestima, u gajevima i šumama, koja su sasvim tiha, bez buke, daleko od ljudi, pogodna za povlačenje.

Tattha santi uḷārā yakkhā nivāsino, ye imasmiṁ bhagavato pāvacane appasannā. Na takvim mestima borave i istaknuti duhovi koji nemaju poverenje u reči Blaženog.

Tesaṁ pasādāya uggaṇhātu, bhante, bhagavā āṭānāṭiyaṁ rakkhaṁ bhikkhūnaṁ bhikkhunīnaṁ upāsakānaṁ upāsikānaṁ guttiyā rakkhāya avihiṁsāya phāsuvihārāyā”ti. Da bi ih ispunio poverenjem, molimo Blaženog da nauči āṭānāṭiya stihove, koji će njegovim monasima i monahinjama, nezaređenim sledbenicima i sledbenicama obezbediti zaštitu, sigurnost, blagostanje i mir.”

Adhivāsesi bhagavā tuṇhībhāvena. Blaženi ćutke prihvati ovaj poziv.

Atha kho vessavaṇo mahārājā bhagavato adhivāsanaṁ viditvā tāyaṁ velāyaṁ imaṁ āṭānāṭiyaṁ rakkhaṁ abhāsi: Onda kralj Vessavaṇa, razumevši da se Blaženi saglasio, izgovori ove āṭānāṭiya zaštitne stihove:

“Vipassissa ca namatthu, „Neka je slava Vipassiju,

cakkhumantassa sirīmato; veličanstvenom vidiocu;

Sikhissapi ca namatthu, neka je slava Sikhiju,

sabbabhūtānukampino. saosećajnom sa svim bićima!

Vessabhussa ca namatthu, Neka je slava Vessabhūu,

nhātakassa tapassino; asketi pročišćenom,

Namatthu kakusandhassa, neka je slava Kakusandhi,

mārasenāpamaddino. uništitelju Mārine armije!

Koṇāgamanassa namatthu, Neka je slava Koṇāgamani,

brāhmaṇassa vusīmato; usavršenom brahmanu,

Kassapassa ca namatthu, neka je slava Kassapi,

vippamuttassa sabbadhi. u svemu oslobođenom!

Aṅgīrasassa namatthu, Neka je slava Aṅgīrassi,

sakyaputtassa sirīmato; veličanstvenom Sakyaninu!

Yo imaṁ dhammaṁ desesi, On podučava takvu Dhammu

sabbadukkhāpanūdanaṁ. koja razgoni svaku patnju.

Ye cāpi nibbutā loke, Oni u ovom svetu koji su ohlađeni

yathābhūtaṁ vipassisuṁ; i stvari vide onako kakve jesu,

Te janā apisuṇātha, oni u čijim rečima zlobe nema,

mahantā vītasāradā. veliki, koji znaju kako da postupaju,

Hitaṁ devamanussānaṁ, oni će se klanjati Gotami,

yaṁ namassanti gotamaṁ; koji je dobročinitelj ljudima i bogovima.

Vijjācaraṇasampannaṁ, usavršen u znanju i ponašanju,

mahantaṁ vītasāradaṁ. veliki, koji zna kako da postupa.

Yato uggacchati sūriyo, Tamo gde izlazi sunce,

ādicco maṇḍalī mahā; sin Aditi, velika kugla,

Yassa cuggacchamānassa, koje dok se uspinje

saṁvarīpi nirujjhati; tamu noći razgoni,

Yassa cuggate sūriye, i koje kada se jednom uspne

‘divaso’ti pavuccati. danom nazivaju,

Rahadopi tattha gambhīro, na tom mestu je duboko jezero,

samuddo saritodako; okean u koje vode utiču.

Evaṁ taṁ tattha jānanti, Tako je znano kao

‘samuddo saritodako’. ’okean u koji vode utiču’.

Ito ‘sā purimā disā’, Odatle se prostire istočna strana,

iti naṁ ācikkhatī jano; tako objavljuju ljudi;

Yaṁ disaṁ abhipāleti, Tu stranu nadzire

mahārājā yasassi so. veliki kralj, na dobrom glasu.

Gandhabbānaṁ adhipati, Predvodnik nebesnicima je on,

‘dhataraṭṭho’ti nāmaso; a ime mu je Dhataraṭṭha.

Ramatī naccagītehi, Ushićuje se pesmom i plesom,

gandhabbehi purakkhato. slavljen među nebesnicima.

Puttāpi tassa bahavo, Mnogo snažnih sinova ima,

ekanāmāti me sutaṁ; svi istog imena, kako sam čuo;

Asīti dasa eko ca, osamdeset ih, deset i jedan,

indanāmā mahabbalā. Indrino ime nose, ogromne snage.

Te cāpi buddhaṁ disvāna, Pošto su videli Probuđenoga.

buddhaṁ ādiccabandhunaṁ; Budu, potomka sunca,

Dūratova namassanti, iz daleka mu se klanjaju

mahantaṁ vītasāradaṁ. velikom, koji zna kako da postupa.

Namo te purisājañña, Slava tebi, plemenitoga roda,

namo te purisuttama; slava tebi, najvećem među ljudima!

Kusalena samekkhasi, S ljubavlju si gledao na nas,

amanussāpi taṁ vandanti; i ne-ljudska bića ti se klanjaju.

Sutaṁ netaṁ abhiṇhaso, Mnogo puta smo te slušali

tasmā evaṁ vademase. i zato ovako govorimo:

‘Jinaṁ vandatha gotamaṁ’, ’Vi treba da se poklonite pobedniku Gotami,

‘jinaṁ vandāma gotamaṁ; mi treba da se poklonimo pobedniku Gotami;

Vijjācaraṇasampannaṁ, usavršenom u znanju i ponašanju,

buddhaṁ vandāma gotamaṁ’. I mi se klanjamo Budi Gotami!’

Yena petā pavuccanti, Ovamo, kažu, pokojnici odlaze,

pisuṇā piṭṭhimaṁsikā; oni koji su ogovarali, bili zajedljivi,

Pāṇātipātino luddā, ubijali druga bića, lovci,

corā nekatikā janā. kradljivci i prevaranti.

Ito ‘sā dakkhiṇā disā’, Odatle se prostire južna strana,

iti naṁ ācikkhatī jano; tako objavljuju ljudi;

Yaṁ disaṁ abhipāleti, Tu stranu nadzire

mahārājā yasassi so. veliki kralj, na dobrom glasu.

Kumbhaṇḍānaṁ adhipati, Predvodnik kentaura je on,

‘virūḷho’ iti nāmaso; a ime mu je Virūḷha.

Ramatī naccagītehi, Ushićuje se pesmom i plesom,

kumbhaṇḍehi purakkhato. slavljen među kentaurima.

Puttāpi tassa bahavo, Mnogo snažnih sinova ima,

ekanāmāti me sutaṁ; svi istog imena, kako sam čuo;

Asīti dasa eko ca, osamdeset ih, deset i jedan,

indanāmā mahabbalā. Indrino ime nose, ogromne snage,

Te cāpi buddhaṁ disvāna, Pošto su videli Probuđenoga.

buddhaṁ ādiccabandhunaṁ; Budu, potomka sunca,

Dūratova namassanti, iz daleka mu se klanjaju

mahantaṁ vītasāradaṁ. velikom, koji zna kako da postupa.

Namo te purisājañña, Slava tebi, plemenitoga roda,

namo te purisuttama; slava tebi, najvećem među ljudima!

Kusalena samekkhasi, S ljubavlju si gledao na nas,

amanussāpi taṁ vandanti; i ne-ljudska bića ti se klanjaju.

Sutaṁ netaṁ abhiṇhaso, Mnogo puta smo te slušali

tasmā evaṁ vademase. i zato ovako govorimo:

‘Jinaṁ vandatha gotamaṁ’, ’Vi treba da se poklonite pobedniku Gotami,

‘jinaṁ vandāma gotamaṁ; mi treba da se poklonimo pobedniku Gotami;

Vijjācaraṇasampannaṁ, usavršenom u znanju i ponašanju,

buddhaṁ vandāma gotamaṁ’. I mi se klanjamo Budi Gotami!’

Yattha coggacchati sūriyo, Tamo gde zalazi sunce,

ādicco maṇḍalī mahā; sin Aditi, velika kugla,

Yassa coggacchamānassa, i dok se ono spušta

divasopi nirujjhati; svetlo dana lagano nestaje,

Yassa coggate sūriye, a kada je jednom sunce zašlo,

‘saṁvarī’ti pavuccati. to noći nazivaju.

Rahadopi tattha gambhīro, Na tom mestu je duboko jezero,

samuddo saritodako; okean u koje vode utiču.

Evaṁ taṁ tattha jānanti, Tako je znano kao

‘samuddo saritodako’. ’okean u koji vode utiču’.

Ito ‘sā pacchimā disā’, Odatle se prostire zapadna strana,

iti naṁ ācikkhatī jano; tako objavljuju ljudi;

Yaṁ disaṁ abhipāleti, Tu stranu nadzire

mahārājā yasassi so. veliki kralj, na dobrom glasu.

Nāgānañca adhipati, Predvodnik zmajevima je on,

‘virūpakkho’ti nāmaso; a ime mu je Virūpakkha.

Ramatī naccagītehi, Ushićuje se pesmom i plesom,

nāgeheva purakkhato. slavljen među zmjevima.

Puttāpi tassa bahavo, Mnogo snažnih sinova ima,

ekanāmāti me sutaṁ; svi istog imena, kako sam čuo;

Asīti dasa eko ca, osamdeset ih, deset i jedan,

indanāmā mahabbalā. Indrino ime nose, ogromne snage,

Te cāpi buddhaṁ disvāna, Pošto su videli Probuđenoga.

buddhaṁ ādiccabandhunaṁ; Budu, potomka sunca,

Dūratova namassanti, iz daleka mu se klanjaju

mahantaṁ vītasāradaṁ. velikom, koji zna kako da postupa.

Namo te purisājañña, Slava tebi, plemenitoga roda,

namo te purisuttama; slava tebi, najvećem među ljudima!

Kusalena samekkhasi, S ljubavlju si gledao na nas,

amanussāpi taṁ vandanti; i ne-ljudska bića ti se klanjaju.

Sutaṁ netaṁ abhiṇhaso, Mnogo puta smo te slušali

tasmā evaṁ vademase. i zato ovako govorimo:

‘Jinaṁ vandatha gotamaṁ’, ’Vi treba da se poklonite pobedniku Gotami,

‘jinaṁ vandāma gotamaṁ; mi treba da se poklonimo pobedniku Gotami;

Vijjācaraṇasampannaṁ, usavršenom u znanju i ponašanju,

buddhaṁ vandāma gotamaṁ’. I mi se klanjamo Budi Gotami!’

Yena uttarakuruvho, Tamo gde je divna Uttarakuru,

mahāneru sudassano; i veličanstvena planina Meru,

Manussā tattha jāyanti, ljudi koji se tamo rađaju

amamā apariggahā. nisu sebični, za sebe ne grabe.

Na te bījaṁ pavapanti, Oni seme ne seju,

napi nīyanti naṅgalā; niti za plugom u stopu idu;

Akaṭṭhapākimaṁ sāliṁ, pirinač u kojem ljudi uživaju

paribhuñjanti mānusā. tamo rađa na neuzoranoj ledini,

Akaṇaṁ athusaṁ suddhaṁ, bez trunja, ljuske, čist,

sugandhaṁ taṇḍulapphalaṁ; mirisan, samo sa pirinčanim zrnom.

Tuṇḍikīre pacitvāna, Kada od njega jelo spreme u pećnici,

tato bhuñjanti bhojanaṁ. u tako ukusnoj hrani uživaju.

Gāviṁ ekakhuraṁ katvā, Goveda upregnuvši u kočije svoje,

anuyanti disodisaṁ; putuju oni u raznim pravcima;

Pasuṁ ekakhuraṁ katvā, životinje upregnuvši u kočije svoje,

anuyanti disodisaṁ. putuju oni u raznim pravcima;

Itthiṁ vā vāhanaṁ katvā, žene upregnuvši u kočije svoje

anuyanti disodisaṁ; putuju oni u raznim pravcima;

Purisaṁ vāhanaṁ katvā, muškarce upregnuvši u kočije svoje

anuyanti disodisaṁ. putuju oni u raznim pravcima;

Kumāriṁ vāhanaṁ katvā, devojčice upregnuvši u kočije svoje

anuyanti disodisaṁ; putuju oni u raznim pravcima;

Kumāraṁ vāhanaṁ katvā, dečake upregnuvši u kočije svoje

anuyanti disodisaṁ. putuju oni u raznim pravcima.

Te yāne abhiruhitvā, Popevši se na svoja vozila,

Sabbā disā anupariyāyanti; kreću u raznim pravcima

Pacārā tassa rājino. glasnici ovoga kralja.

Hatthiyānaṁ assayānaṁ, Putuju oni božanskim vozilima

dibbaṁ yānaṁ upaṭṭhitaṁ; koja takođe vuku slonovi i konji;

Pāsādā sivikā ceva, A za njihovog veličanstvenog kralja

mahārājassa yasassino. tu su palate i luksuzne nosiljke,

Tassa ca nagarā ahu, isto tako tu su gradovi

Antalikkhe sumāpitā; dobro izgrađeni na nebesima:

Āṭānāṭā kusināṭā parakusināṭā, Āṭānāṭā Kusināṭā, Parakusināṭā,

Nāṭasuriyā parakusiṭanāṭā. Nāṭasuriyā i Parakusiṭanāṭā.

Uttarena kasivanto, Kasivanto leži na severu,

Janoghamaparena ca; a još severnije je Đanogha;

Navanavutiyo ambaraambaravatiyo, tu su Navanavutiya Ambara-ambaravatiya

Āḷakamandā nāma rājadhānī. i kraljeva prestonica nazvana Āḷakamandā.

Kuverassa kho pana mārisa, Prestonica velikog kralja Kuvere, međutim,

Mahārājassa visāṇā nāma rājadhānī; nazvana je, dragi gospodine, Visāṇā;

Tasmā kuvero mahārājā, otuda je veliki kralj Kuvera

‘Vessavaṇo’ti pavuccati. nazvan ’Vessavaṇa’.

Paccesanto pakāsenti, Lično ga izveštavaju

Tatolā tattalā tatotalā; Tatolā, Tattalā, Tatotalā;

Ojasi tejasi tatojasī, Ođasi, Teđasi, Tatođasī,

Sūro rājā ariṭṭho nemi. Sūro, Rāđā, Ariṭṭho i Nemi.

Rahadopi tattha dharaṇī nāma, Tu je i jezeru po imenu Dharaṇī,

Yato meghā pavassanti; odakle oblaci liju kišu,

Vassā yato patāyanti, odakle se posvuda širi kiša.

Sabhāpi tattha sālavatī nāma. Tu je i dvorana nazvana Sālavati,

Yattha yakkhā payirupāsanti, gde se duhovi okupljaju.

Tattha niccaphalā rukkhā; Voćke tu stalno rađaju plod,

Nānā dijagaṇā yutā, a jata ptica je mnoštvo.

Mayūrakoñcābhirudā; Pauni i čaplje se tu oglašavaju,

Kokilādīhi vagguhi. kao i umilni glas kukavice.

Jīvañjīvakasaddettha, Jedna ptica cvrkuće: ’Živi, živi!’

atho oṭṭhavacittakā; a druga: ’Nadahni svoje srce!’

Kukkuṭakā kuḷīrakā, Tu ima zlatnih petlova i fazana,

vane pokkharasātakā. a po šumama mnoštvo detlića.

Sukasāḷikasaddettha, Papagaji i čvorci se tu oglašavaju,

daṇḍamāṇavakāni ca; a rode lete unaokolo.

Sobhati sabbakālaṁ sā, Uvek divno izgleda

kuveranaḷinī sadā. Kuverino jezero.

Ito ‘sā uttarā disā’, Odatle se prostire severna strana,

iti naṁ ācikkhatī jano; tako objavljuju ljudi;

Yaṁ disaṁ abhipāleti, Tu stranu nadzire

mahārājā yasassi so. veliki kralj, na dobrom glasu.

Yakkhānañca adhipati, Predvodnik duhovima je on,

‘kuvero’ iti nāmaso; a ime mu je Kuvera.

Ramatī naccagītehi, Ushićuje se pesmom i plesom,

yakkheheva purakkhato. slavljen među duhovima.

Puttāpi tassa bahavo, Mnogo snažnih sinova ima,

ekanāmāti me sutaṁ; svi istog imena, kako sam čuo;

Asīti dasa eko ca, osamdeset ih, deset i jedan,

indanāmā mahabbalā. Indrino ime nose, ogromne snage,

Te cāpi buddhaṁ disvāna, Pošto su videli Probuđenoga.

buddhaṁ ādiccabandhunaṁ; Budu, potomka sunca,

Dūratova namassanti, iz daleka mu se klanjaju

mahantaṁ vītasāradaṁ. velikom, koji zna kako da postupa.

Namo te purisājañña, Slava tebi, plemenitoga roda,

namo te purisuttama; slava tebi, najvećem među ljudima!

Kusalena samekkhasi, S ljubavlju si gledao na nas,

amanussāpi taṁ vandanti; i ne-ljudska bića ti se klanjaju.

Sutaṁ netaṁ abhiṇhaso, Mnogo puta smo te slušali

tasmā evaṁ vademase. i zato ovako govorimo:

‘Jinaṁ vandatha gotamaṁ’, ’Vi treba da se poklonite pobedniku Gotami,

‘jinaṁ vandāma gotamaṁ; mi treba da se poklonimo pobedniku Gotami;

Vijjācaraṇasampannaṁ, usavršenom u znanju i ponašanju,

buddhaṁ vandāma gotaman’ti. I mi se klanjamo Budi Gotami!’

Ayaṁ kho sā, mārisa, āṭānāṭiyā rakkhā bhikkhūnaṁ bhikkhunīnaṁ upāsakānaṁ upāsikānaṁ guttiyā rakkhāya avihiṁsāya phāsuvihārāya. Ovo su, časni gospodine, āṭānāṭiya stihovi, koji monasima i monahinjama, nezaređenim sledbenicima i sledbenicama obezbeđuju zaštitu, sigurnost, blagostanje i mir.

Yassa kassaci, mārisa, bhikkhussa vā bhikkhuniyā vā upāsakassa vā upāsikāya vā ayaṁ āṭānāṭiyā rakkhā suggahitā bhavissati samattā pariyāputā. Ko god da je, časni gospodine, monah, monahinja, nezaređeni sledbenik ili sledbenica, neka dobro nauči ove zaštitne stihove, neka ih savlada u celosti.

Tañce amanusso yakkho vā yakkhinī vā yakkhapotako vā yakkhapotikā vā yakkhamahāmatto vā yakkhapārisajjo vā yakkhapacāro vā, gandhabbo vā gandhabbī vā gandhabbapotako vā gandhabbapotikā vā gandhabbamahāmatto vā gandhabbapārisajjo vā gandhabbapacāro vā, kumbhaṇḍo vā kumbhaṇḍī vā kumbhaṇḍapotako vā kumbhaṇḍapotikā vā kumbhaṇḍamahāmatto vā kumbhaṇḍapārisajjo vā kumbhaṇḍapacāro vā, nāgo vā nāgī vā nāgapotako vā nāgapotikā vā nāgamahāmatto vā nāgapārisajjo vā nāgapacāro vā, paduṭṭhacitto bhikkhuṁ vā bhikkhuniṁ vā upāsakaṁ vā upāsikaṁ vā gacchantaṁ vā anugaccheyya, ṭhitaṁ vā upatiṭṭheyya, nisinnaṁ vā upanisīdeyya, nipannaṁ vā upanipajjeyya. A ako se takvima dok hodaju, stoje, sede ili leže sa zlim namerama približi bilo kakvo ne-ljudsko biće , bilo da je to duh-muškarac, duh-žena, duh-dečak, duh-devojčica, duh-glavni savetnik, duh-savetnik ili duh-glasnik; nebesnik-muškarac, nebesnik-žena, nebesnik-dečak, nebesnik-devojčica, nebesnik-glavni savetnik, nebesnik-savetnik ili nebesnik-glasnik; kentaur-muškarac, kentaur-žena, kentaur-dečak, kentaur-devojčica, kentaur-glavni savetnik, kentaur-savetnik ili kentaur-glasnik; zmaj-muškarac, zmaj-žena, zmaj-dečak, zmaj-devojčica, zmaj-glavni savetnik, zmaj-savetnik ili zmaj-glasnik,

Na me so, mārisa, amanusso labheyya gāmesu vā nigamesu vā sakkāraṁ vā garukāraṁ vā. takvo ne-ljudsko biće neće dobiti ni naklone, ni poštovanje.

Na me so, mārisa, amanusso labheyya āḷakamandāya nāma rājadhāniyā vatthuṁ vā vāsaṁ vā. Takvo biće, časni gospodine, neće dobiti mesto, niti gostoprinstvo ni u mojoj prestonici Ālakamandi.

Na me so, mārisa, amanusso labheyya yakkhānaṁ samitiṁ gantuṁ. Niti će moći da ode na okupljanje duhova.

Apissu naṁ, mārisa, amanussā anāvayhampi naṁ kareyyuṁ avivayhaṁ. Sem toga, ne-ljudska bića sa takvima neće stupati u zajednicu.

Apissu naṁ, mārisa, amanussā attāhipi paripuṇṇāhi paribhāsāhi paribhāseyyuṁ. Sem toga, druga ne-ljudska bića će ih upućivati najrazličitije lične uvrede.

Apissu naṁ, mārisa, amanussā rittampissa pattaṁ sīse nikkujjeyyuṁ. Sem toga, stavljaće im praznu prosjačku zdelu na glavu.

Apissu naṁ, mārisa, amanussā sattadhāpissa muddhaṁ phāleyyuṁ. Sem toga, razlupaće im glavu na sedam delova.

Santi hi, mārisa, amanussā caṇḍā ruddhā rabhasā, te neva mahārājānaṁ ādiyanti, na mahārājānaṁ purisakānaṁ ādiyanti, na mahārājānaṁ purisakānaṁ purisakānaṁ ādiyanti. Jer, časni gospodine, ima ne-ljudskih bića koja su gruba, naprasita, nasilna, ona ne obaziru na Velike kraljeve, na ljude Velikih kraljeva, na ljude ljudi Velikih kraljeva.

Te kho te, mārisa, amanussā mahārājānaṁ avaruddhā nāma vuccanti. Za takva ne-ljudska bića se kaže da su se pobunila protiv Velikih kraljeva.

Seyyathāpi, mārisa, rañño māgadhassa vijite mahācorā. Baš kao što, časni gospodine, ima lopova u zemlju kralja Māgadhe.

Te neva rañño māgadhassa ādiyanti, na rañño māgadhassa purisakānaṁ ādiyanti, na rañño māgadhassa purisakānaṁ purisakānaṁ ādiyanti. Oni se ne obaziru na kralja Māgadhe, na ljude kralja Māgadhe, na ljude ljudi kralja Māgadhe.

Te kho te, mārisa, mahācorā rañño māgadhassa avaruddhā nāma vuccanti. Za takve se kaže da su se pobunili protiv kralja Māgadhe.

Evameva kho, mārisa, santi amanussā caṇḍā ruddhā rabhasā, te neva mahārājānaṁ ādiyanti, na mahārājānaṁ purisakānaṁ ādiyanti, na mahārājānaṁ purisakānaṁ purisakānaṁ ādiyanti.

Te kho te, mārisa, amanussā mahārājānaṁ avaruddhā nāma vuccanti.

Yo hi koci, mārisa, amanusso yakkho vā yakkhinī vā …pe… gandhabbo vā gandhabbī vā …pe… kumbhaṇḍo vā kumbhaṇḍī vā …pe… nāgo vā nāgī vā nāgapotako vā nāgapotikā vā nāgamahāmatto vā nāgapārisajjo vā nāgapacāro vā paduṭṭhacitto bhikkhuṁ vā bhikkhuniṁ vā upāsakaṁ vā upāsikaṁ vā gacchantaṁ vā anugaccheyya, ṭhitaṁ vā upatiṭṭheyya, nisinnaṁ vā upanisīdeyya, nipannaṁ vā upanipajjeyya. A bi se monahu, monahinji, nezaređenom sledbeniku ili sledbenici dok hodaju, stoje, sede ili leže sa zlim namerama približilo bilo kakvo ne-ljudsko biće , bilo da je to duh-muškarac… nebesnik-muškarac… kentaur-muškarac… zmaj-muškarac…

Imesaṁ yakkhānaṁ mahāyakkhānaṁ senāpatīnaṁ mahāsenāpatīnaṁ ujjhāpetabbaṁ vikkanditabbaṁ viravitabbaṁ: taj treba da viče, uzvikuje, priziva duhove, velike duhove, generale među duhovima, velike generale:

‘ayaṁ yakkho gaṇhāti, ayaṁ yakkho āvisati, ayaṁ yakkho heṭheti, ayaṁ yakkho viheṭheti, ayaṁ yakkho hiṁsati, ayaṁ yakkho vihiṁsati, ayaṁ yakkho na muñcatī’ti. ’Ovaj duh me je zgrabio, ovaj duh me je zarobio, ovaj duh me uznemirava, ovaj duh me zlostavlja, ovaj duh me povređuje, ovaj duh me ranjava, ovaj duh me ne pušta!’

Katamesaṁ yakkhānaṁ mahāyakkhānaṁ senāpatīnaṁ mahāsenāpatīnaṁ? A koje to duhove, velike duhove, generale među duhovima, velike generale?

Indo somo varuṇo ca, Indu, Somu i Varuṇu,

bhāradvājo pajāpati; Bhāradvāđu, Pađāpati,

Candano kāmaseṭṭho ca, Ćandanu i Kāmaseṭṭhu,

kinnughaṇḍu nighaṇḍu ca. Kinnughaṇḍu i Nighaṇḍu.

Panādo opamañño ca, Panādu i Opamaññu,

devasūto ca mātali; Devasūtu i Mātali,

Cittaseno ca gandhabbo, nebesnika Ćittasenu,

naḷo rājā janesabho. kraljeve Naḷu i Đanesabhu.

Sātāgiro hemavato, Sātāgiru i Hemavatu,

puṇṇako karatiyo guḷo; Puṇṇaku, Karatiyu i Guḷa,

Sivako mucalindo ca, Sivaku i Mucalindu,

vessāmitto yugandharo. Vessāmittu, Yugandharu,

Gopālo supparodho ca, Gopālu i Suppagedhu,

Hiri netti ca mandiyo; Hiri, Netti i Mandiyu;

Pañcālacaṇḍo āḷavako, Pañćālaćaṇḍu, Āḷavaku,

Pajjunno sumano sumukho; Pađđunnu, Sumanu, Sumukhu,

Dadhimukho maṇi māṇivaro dīgho, Dadhimukhu, Maṇija, Māṇivaru, Dīghu,

Atho serīsako saha. zajedno sa Serīsakom.

Imesaṁ yakkhānaṁ mahāyakkhānaṁ senāpatīnaṁ mahāsenāpatīnaṁ ujjhāpetabbaṁ vikkanditabbaṁ viravitabbaṁ: Njih treba da viče, uzvikuje, priziva duhove, velike duhove, generale među duhovima, velike generale:

‘ayaṁ yakkho gaṇhāti, ayaṁ yakkho āvisati, ayaṁ yakkho heṭheti, ayaṁ yakkho viheṭheti, ayaṁ yakkho hiṁsati, ayaṁ yakkho vihiṁsati, ayaṁ yakkho na muñcatī’ti. ’Ovaj duh me je zgrabio, ovaj duh me je zarobio, ovaj duh me uznemirava, ovaj duh me zlostavlja, ovaj duh me povređuje, ovaj duh me ranjava, ovaj duh me ne pušta!’

Ayaṁ kho sā, mārisa, āṭānāṭiyā rakkhā bhikkhūnaṁ bhikkhunīnaṁ upāsakānaṁ upāsikānaṁ guttiyā rakkhāya avihiṁsāya phāsuvihārāya. Ovo su, časni gospodine, āṭānāṭiya stihovi, koji monasima i monahinjama, nezaređenim sledbenicima i sledbenicama obezbeđuju zaštitu, sigurnost, blagostanje i mir.

Handa ca dāni mayaṁ, mārisa, gacchāma bahukiccā mayaṁ bahukaraṇīyā”ti. „A sada je, časni gospodine, vreme da krenemo. Vrlo smo zauzeti i mnogo toga treba još uraditi.”

“Yassadāni tumhe, mahārājāno, kālaṁ maññathā”ti. „Vreme je, Veliki kraljevi, da uradite kako mislite da treba.”

Atha kho cattāro mahārājā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyiṁsu. Onda Veliki kraljevi ustadoše sa mesta na kojem su sedeli, pokloniše se, pa pazeći da im Blaženi ostane sa desne strane, nestadoše sa tog mesta.

Tepi kho yakkhā uṭṭhāyāsanā appekacce bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyiṁsu. Appekacce bhagavatā saddhiṁ sammodiṁsu, sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā tatthevantaradhāyiṁsu. Appekacce yena bhagavā tenañjaliṁ paṇāmetvā tatthevantaradhāyiṁsu. Appekacce nāmagottaṁ sāvetvā tatthevantaradhāyiṁsu. Appekacce tuṇhībhūtā tatthevantaradhāyiṁsūti. Neki od duhova se pokloniše Blaženom, pa pazeći da im on ostane sa desne strane, nestadoše sa tog mesta. Drugi se pozdraviše sa Blaženim, pa kada taj učtiv i prijateljski razgovor bi završen, nestadoše sa tog mesta. Treći u znak poštovanja sklopiše ruke u pravcu Blaženog i onda nestadoše sa tog mesta. Neki u prisustvu Blaženog rekoše svoje ime i klan i onda nestadoše sa tog mesta. Neki u tišini nestadoše sa tog mesta.

Paṭhamabhāṇavāro niṭṭhito.

2. Dutiyabhāṇavāra 2. Drugo pevanje

Atha kho bhagavā tassā rattiyā accayena bhikkhū āmantesi: Onda pred zoru, Blaženi ovako reče okupljenim monasima:

“imaṁ, bhikkhave, rattiṁ cattāro mahārājā mahatiyā ca yakkhasenāya mahatiyā ca gandhabbasenāya mahatiyā ca kumbhaṇḍasenāya mahatiyā ca nāgasenāya catuddisaṁ rakkhaṁ ṭhapetvā catuddisaṁ gumbaṁ ṭhapetvā catuddisaṁ ovaraṇaṁ ṭhapetvā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ gijjhakūṭaṁ pabbataṁ obhāsetvā yenāhaṁ tenupasaṅkamiṁsu; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ nisīdiṁsu. „Monasi, ova četiri Velika kralja, praćeni velikom armijom duhova, nebesnika, kentaura i zmajeva, pošto su postavili straže, trupe i zaštitu na sve četiri strane sveta, dođoše do Lešinareve hridi i svojim sjajem je čitavu obasjaše. Kad su stigli, poklonili su mi se, pa sedoše sa strane…

Tepi kho, bhikkhave, yakkhā appekacce maṁ abhivādetvā ekamantaṁ nisīdiṁsu. Appekacce mayā saddhiṁ sammodiṁsu, sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu. Appekacce yenāhaṁ tenañjaliṁ paṇāmetvā ekamantaṁ nisīdiṁsu. Appekacce nāmagottaṁ sāvetvā ekamantaṁ nisīdiṁsu. Appekacce tuṇhībhūtā ekamantaṁ nisīdiṁsu. Neki od duhova su mi se poklonili i seli sa strane; drugi su se pozdravili sa mnom, pa kada taj učtiv i prijateljski razgovor bi završen, sedoše sa strane; treći su u znak poštovanja sklopili ruke prema meni i onda seli sa strane; neki su u mom prisustvu rekli svoje ime i klan, pa onda seli sa strane; neki su samo ćutke seli sa strane.

Ekamantaṁ nisinno kho, bhikkhave, vessavaṇo mahārājā maṁ etadavoca: Dok je tako sedeo sa strane, kralj Vessavaṇa mi reče:

‘santi hi, bhante, uḷārā yakkhā bhagavato appasannā …pe… santi hi, bhante, nīcā yakkhā bhagavato pasannā. „Poštovani, ima istaknutih duhova koji nemaju poverenje u reči Blaženog… Ima duhova nižeg ranga koji imaju poverenje u reči Blaženog.

Yebhuyyena kho pana, bhante, yakkhā appasannāyeva bhagavato. Ali većina duhova nema poverenje u reči Blaženog.

Taṁ kissa hetu? A zašto?

Bhagavā hi, bhante, pāṇātipātā veramaṇiyā dhammaṁ deseti … surāmerayamajjappamādaṭṭhānā veramaṇiyā dhammaṁ deseti. Blaženi podučava odustajanje od ubijanja živih bića… konzumiranja alkohola i svega drugog što zamagljuje svest.

Yebhuyyena kho pana, bhante, yakkhā appaṭiviratāyeva pāṇātipātā … appaṭiviratā surāmerayamajjappamādaṭṭhānā. A većina duhova nije odustala od ubijanja živih bića… konzumiranja alkohola i svega drugog što zamagljuje svest.

Tesaṁ taṁ hoti appiyaṁ amanāpaṁ. Jer njima to ne bi bilo ni drago, ni prijatno.

Santi hi, bhante, bhagavato sāvakā araññavanapatthāni pantāni senāsanāni paṭisevanti appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni paṭisallānasāruppāni. Poštovani, ima učenika Blaženog koji obitavaju na osamljenim mestima, u gajevima i šumama, koja su sasvim tiha, bez buke, daleko od ljudi, pogodna za povlačenje.

Tattha santi uḷārā yakkhā nivāsino, ye imasmiṁ bhagavato pāvacane appasannā, tesaṁ pasādāya uggaṇhātu, bhante, bhagavā āṭānāṭiyaṁ rakkhaṁ bhikkhūnaṁ bhikkhunīnaṁ upāsakānaṁ upāsikānaṁ guttiyā rakkhāya avihiṁsāya phāsuvihārāyā’ti.

Adhivāsesiṁ kho ahaṁ, bhikkhave, tuṇhībhāvena.

Atha kho, bhikkhave, vessavaṇo mahārājā me adhivāsanaṁ viditvā tāyaṁ velāyaṁ imaṁ āṭānāṭiyaṁ rakkhaṁ abhāsi:

‘Vipassissa ca namatthu,

cakkhumantassa sirīmato;

Sikhissapi ca namatthu,

sabbabhūtānukampino.

Vessabhussa ca namatthu,

nhātakassa tapassino;

Namatthu kakusandhassa,

mārasenāpamaddino.

Koṇāgamanassa namatthu,

brāhmaṇassa vusīmato;

Kassapassa ca namatthu,

vippamuttassa sabbadhi.

Aṅgīrasassa namatthu,

sakyaputtassa sirīmato;

Yo imaṁ dhammaṁ desesi,

sabbadukkhāpanūdanaṁ.

Ye cāpi nibbutā loke,

yathābhūtaṁ vipassisuṁ;

Te janā apisuṇātha,

mahantā vītasāradā.

Hitaṁ devamanussānaṁ,

yaṁ namassanti gotamaṁ;

Vijjācaraṇasampannaṁ,

mahantaṁ vītasāradaṁ.

Yato uggacchati sūriyo,

ādicco maṇḍalī mahā;

Yassa cuggacchamānassa,

saṁvarīpi nirujjhati;

Yassa cuggate sūriye,

“divaso”ti pavuccati.

Rahadopi tattha gambhīro,

samuddo saritodako;

Evaṁ taṁ tattha jānanti,

“samuddo saritodako”.

Ito “sā purimā disā”,

iti naṁ ācikkhatī jano;

Yaṁ disaṁ abhipāleti,

mahārājā yasassi so.

Gandhabbānaṁ adhipati,

“dhataraṭṭho”ti nāmaso;

Ramatī naccagītehi,

gandhabbehi purakkhato.

Puttāpi tassa bahavo,

ekanāmāti me sutaṁ;

Asīti dasa eko ca,

indanāmā mahabbalā.

Te cāpi buddhaṁ disvāna,

buddhaṁ ādiccabandhunaṁ;

Dūratova namassanti,

mahantaṁ vītasāradaṁ.

Namo te purisājañña,

namo te purisuttama;

Kusalena samekkhasi,

amanussāpi taṁ vandanti;

Sutaṁ netaṁ abhiṇhaso,

tasmā evaṁ vademase.

“Jinaṁ vandatha gotamaṁ,

jinaṁ vandāma gotamaṁ;

Vijjācaraṇasampannaṁ,

buddhaṁ vandāma gotamaṁ”.

Yena petā pavuccanti,

pisuṇā piṭṭhimaṁsikā;

Pāṇātipātino luddā,

corā nekatikā janā.

Ito “sā dakkhiṇā disā”,

iti naṁ ācikkhatī jano;

Yaṁ disaṁ abhipāleti,

mahārājā yasassi so.

Kumbhaṇḍānaṁ adhipati,

“virūḷho” iti nāmaso;

Ramatī naccagītehi,

kumbhaṇḍehi purakkhato.

Puttāpi tassa bahavo,

ekanāmāti me sutaṁ;

Asīti dasa eko ca,

indanāmā mahabbalā.

Te cāpi buddhaṁ disvāna,

buddhaṁ ādiccabandhunaṁ;

Dūratova namassanti,

mahantaṁ vītasāradaṁ.

Namo te purisājañña,

namo te purisuttama;

Kusalena samekkhasi,

amanussāpi taṁ vandanti;

Sutaṁ netaṁ abhiṇhaso,

tasmā evaṁ vademase.

“Jinaṁ vandatha gotamaṁ,

jinaṁ vandāma gotamaṁ;

Vijjācaraṇasampannaṁ,

buddhaṁ vandāma gotamaṁ”.

Yattha coggacchati sūriyo,

ādicco maṇḍalī mahā;

Yassa coggacchamānassa,

divasopi nirujjhati;

Yassa coggate sūriye,

“saṁvarī”ti pavuccati.

Rahadopi tattha gambhīro,

samuddo saritodako;

Evaṁ taṁ tattha jānanti,

samuddo saritodako.

Ito “sā pacchimā disā”,

iti naṁ ācikkhatī jano;

Yaṁ disaṁ abhipāleti,

mahārājā yasassi so.

Nāgānañca adhipati,

“virūpakkho”ti nāmaso;

Ramatī naccagītehi,

nāgeheva purakkhato.

Puttāpi tassa bahavo,

ekanāmāti me sutaṁ;

Asīti dasa eko ca,

indanāmā mahabbalā.

Te cāpi buddhaṁ disvāna,

buddhaṁ ādiccabandhunaṁ;

Dūratova namassanti,

mahantaṁ vītasāradaṁ.

Namo te purisājañña,

namo te purisuttama;

Kusalena samekkhasi,

amanussāpi taṁ vandanti;

Sutaṁ netaṁ abhiṇhaso,

tasmā evaṁ vademase.

“Jinaṁ vandatha gotamaṁ,

jinaṁ vandāma gotamaṁ;

Vijjācaraṇasampannaṁ,

buddhaṁ vandāma gotamaṁ”.

Yena uttarakuruvho,

mahāneru sudassano;

Manussā tattha jāyanti,

amamā apariggahā.

Na te bījaṁ pavapanti,

nāpi nīyanti naṅgalā;

Akaṭṭhapākimaṁ sāliṁ,

paribhuñjanti mānusā.

Akaṇaṁ athusaṁ suddhaṁ,

sugandhaṁ taṇḍulapphalaṁ;

Tuṇḍikīre pacitvāna,

tato bhuñjanti bhojanaṁ.

Gāviṁ ekakhuraṁ katvā,

anuyanti disodisaṁ;

Pasuṁ ekakhuraṁ katvā,

anuyanti disodisaṁ.

Itthiṁ vā vāhanaṁ katvā,

anuyanti disodisaṁ;

Purisaṁ vāhanaṁ katvā,

anuyanti disodisaṁ.

Kumāriṁ vāhanaṁ katvā,

anuyanti disodisaṁ;

Kumāraṁ vāhanaṁ katvā,

anuyanti disodisaṁ.

Te yāne abhiruhitvā,

Sabbā disā anupariyāyanti;

Pacārā tassa rājino.

Hatthiyānaṁ assayānaṁ,

dibbaṁ yānaṁ upaṭṭhitaṁ;

Pāsādā sivikā ceva,

mahārājassa yasassino.

Tassa ca nagarā ahu,

Antalikkhe sumāpitā;

Āṭānāṭā kusināṭā parakusināṭā,

Nāṭasuriyā parakusiṭanāṭā.

Uttarena kasivanto,

Janoghamaparena ca;

Navanavutiyo ambaraambaravatiyo,

Āḷakamandā nāma rājadhānī.

Kuverassa kho pana mārisa,

Mahārājassa visāṇā nāma rājadhānī;

Tasmā kuvero mahārājā,

“Vessavaṇo”ti pavuccati.

Paccesanto pakāsenti,

Tatolā tattalā tatotalā;

Ojasi tejasi tatojasī,

Sūro rājā ariṭṭho nemi.

Rahadopi tattha dharaṇī nāma,

Yato meghā pavassanti;

Vassā yato patāyanti,

Sabhāpi tattha sālavatī nāma.

Yattha yakkhā payirupāsanti,

Tattha niccaphalā rukkhā;

Nānā dijagaṇā yutā,

Mayūrakoñcābhirudā;

Kokilādīhi vagguhi.

Jīvañjīvakasaddettha,

atho oṭṭhavacittakā;

Kukkuṭakā kuḷīrakā,

vane pokkharasātakā.

Sukasāḷika saddettha,

daṇḍamāṇavakāni ca;

Sobhati sabbakālaṁ sā,

kuveranaḷinī sadā.

Ito “sā uttarā disā”,

iti naṁ ācikkhatī jano;

Yaṁ disaṁ abhipāleti,

mahārājā yasassi so.

Yakkhānañca adhipati,

“kuvero” iti nāmaso;

Ramatī naccagītehi,

yakkheheva purakkhato.

Puttāpi tassa bahavo,

ekanāmāti me sutaṁ;

Asīti dasa eko ca,

indanāmā mahabbalā.

Te cāpi buddhaṁ disvāna,

buddhaṁ ādiccabandhunaṁ;

Dūratova namassanti,

mahantaṁ vītasāradaṁ.

Namo te purisājañña,

namo te purisuttama;

Kusalena samekkhasi,

amanussāpi taṁ vandanti;

Sutaṁ netaṁ abhiṇhaso,

tasmā evaṁ vademase.

“Jinaṁ vandatha gotamaṁ,

jinaṁ vandāma gotamaṁ;

Vijjācaraṇasampannaṁ,

buddhaṁ vandāma gotaman”ti.

Ayaṁ kho sā, mārisa, āṭānāṭiyā rakkhā bhikkhūnaṁ bhikkhunīnaṁ upāsakānaṁ upāsikānaṁ guttiyā rakkhāya avihiṁsāya phāsuvihārāya.

Yassa kassaci, mārisa, bhikkhussa vā bhikkhuniyā vā upāsakassa vā upāsikāya vā ayaṁ āṭānāṭiyā rakkhā suggahitā bhavissati samattā pariyāputā tañce amanusso yakkho vā yakkhinī vā …pe… gandhabbo vā gandhabbī vā …pe… kumbhaṇḍo vā kumbhaṇḍī vā …pe… nāgo vā nāgī vā nāgapotako vā nāgapotikā vā nāgamahāmatto vā nāgapārisajjo vā nāgapacāro vā, paduṭṭhacitto bhikkhuṁ vā bhikkhuniṁ vā upāsakaṁ vā upāsikaṁ vā gacchantaṁ vā anugaccheyya, ṭhitaṁ vā upatiṭṭheyya, nisinnaṁ vā upanisīdeyya, nipannaṁ vā upanipajjeyya.

Na me so, mārisa, amanusso labheyya gāmesu vā nigamesu vā sakkāraṁ vā garukāraṁ vā.

Na me so, mārisa, amanusso labheyya āḷakamandāya nāma rājadhāniyā vatthuṁ vā vāsaṁ vā.

Na me so, mārisa, amanusso labheyya yakkhānaṁ samitiṁ gantuṁ.

Apissu naṁ, mārisa, amanussā anāvayhampi naṁ kareyyuṁ avivayhaṁ.

Apissu naṁ, mārisa, amanussā attāhi paripuṇṇāhi paribhāsāhi paribhāseyyuṁ.

Apissu naṁ, mārisa, amanussā rittampissa pattaṁ sīse nikkujjeyyuṁ.

Apissu naṁ, mārisa, amanussā sattadhāpissa muddhaṁ phāleyyuṁ.

Santi hi, mārisa, amanussā caṇḍā ruddhā rabhasā, te neva mahārājānaṁ ādiyanti, na mahārājānaṁ purisakānaṁ ādiyanti, na mahārājānaṁ purisakānaṁ purisakānaṁ ādiyanti.

Te kho te, mārisa, amanussā mahārājānaṁ avaruddhā nāma vuccanti.

Seyyathāpi, mārisa, rañño māgadhassa vijite mahācorā.

Te neva rañño māgadhassa ādiyanti, na rañño māgadhassa purisakānaṁ ādiyanti, na rañño māgadhassa purisakānaṁ purisakānaṁ ādiyanti.

Te kho te, mārisa, mahācorā rañño māgadhassa avaruddhā nāma vuccanti.

Evameva kho, mārisa, santi amanussā caṇḍā ruddhā rabhasā, te neva mahārājānaṁ ādiyanti, na mahārājānaṁ purisakānaṁ ādiyanti, na mahārājānaṁ purisakānaṁ purisakānaṁ ādiyanti.

Te kho te, mārisa, amanussā mahārājānaṁ avaruddhā nāma vuccanti.

Yo hi koci, mārisa, amanusso yakkho vā yakkhinī vā …pe… gandhabbo vā gandhabbī vā …pe… kumbhaṇḍo vā kumbhaṇḍī vā …pe… nāgo vā nāgī vā …pe… paduṭṭhacitto bhikkhuṁ vā bhikkhuniṁ vā upāsakaṁ vā upāsikaṁ vā gacchantaṁ vā upagaccheyya, ṭhitaṁ vā upatiṭṭheyya, nisinnaṁ vā upanisīdeyya, nipannaṁ vā upanipajjeyya.

Imesaṁ yakkhānaṁ mahāyakkhānaṁ senāpatīnaṁ mahāsenāpatīnaṁ ujjhāpetabbaṁ vikkanditabbaṁ viravitabbaṁ:

“ayaṁ yakkho gaṇhāti, ayaṁ yakkho āvisati, ayaṁ yakkho heṭheti, ayaṁ yakkho viheṭheti, ayaṁ yakkho hiṁsati, ayaṁ yakkho vihiṁsati, ayaṁ yakkho na muñcatī”ti.

Katamesaṁ yakkhānaṁ mahāyakkhānaṁ senāpatīnaṁ mahāsenāpatīnaṁ?

Indo somo varuṇo ca,

bhāradvājo pajāpati;

Candano kāmaseṭṭho ca,

kinnughaṇḍu nighaṇḍu ca.

Panādo opamañño ca,

devasūto ca mātali;

Cittaseno ca gandhabbo,

naḷo rājā janesabho.

Sātāgiro hemavato,

puṇṇako karatiyo guḷo;

Sivako mucalindo ca,

vessāmitto yugandharo.

Gopālo supparodho ca,

Hiri netti ca mandiyo;

Pañcālacaṇḍo āḷavako,

Pajjunno sumano sumukho;

Dadhimukho maṇi māṇivaro dīgho,

Atho serīsako saha.

Imesaṁ yakkhānaṁ mahāyakkhānaṁ senāpatīnaṁ mahāsenāpatīnaṁ ujjhāpetabbaṁ vikkanditabbaṁ viravitabbaṁ:

“ayaṁ yakkho gaṇhāti, ayaṁ yakkho āvisati, ayaṁ yakkho heṭheti, ayaṁ yakkho viheṭheti, ayaṁ yakkho hiṁsati, ayaṁ yakkho vihiṁsati, ayaṁ yakkho na muñcatī”ti.

Ayaṁ kho, mārisa, āṭānāṭiyā rakkhā bhikkhūnaṁ bhikkhunīnaṁ upāsakānaṁ upāsikānaṁ guttiyā rakkhāya avihiṁsāya phāsuvihārāya.

Handa ca dāni mayaṁ, mārisa, gacchāma, bahukiccā mayaṁ bahukaraṇīyā’ti.

‘Yassadāni tumhe, mahārājāno, kālaṁ maññathā’ti.

Atha kho, bhikkhave, cattāro mahārājā uṭṭhāyāsanā maṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyiṁsu.

Tepi kho, bhikkhave, yakkhā uṭṭhāyāsanā appekacce maṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyiṁsu.

Appekacce mayā saddhiṁ sammodiṁsu, sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā tatthevantaradhāyiṁsu.

Appekacce yenāhaṁ tenañjaliṁ paṇāmetvā tatthevantaradhāyiṁsu.

Appekacce nāmagottaṁ sāvetvā tatthevantaradhāyiṁsu.

Appekacce tuṇhībhūtā tatthevantaradhāyiṁsu.

Uggaṇhātha, bhikkhave, āṭānāṭiyaṁ rakkhaṁ. Monasi, naučite ove āṭānāṭiya stihove.

Pariyāpuṇātha, bhikkhave, āṭānāṭiyaṁ rakkhaṁ. Dobro zapamtite ove āṭānāṭiya stihove.

Dhāretha, bhikkhave, āṭānāṭiyaṁ rakkhaṁ. Često se prisećajte ovih āṭānāṭiya stihova.

Atthasaṁhitā, bhikkhave, āṭānāṭiyā rakkhā bhikkhūnaṁ bhikkhunīnaṁ upāsakānaṁ upāsikānaṁ guttiyā rakkhāya avihiṁsāya phāsuvihārāyā”ti. Āṭānāṭiya stihovi su korisni, oni monasima i monahinjama, nezaređenim sledbenicima i sledbenicama obezbeđuju zaštitu, sigurnost, blagostanje i mir.”

Idamavoca bhagavā. Tako reče Blaženi.

Attamanā te bhikkhū bhagavato bhāsitaṁ abhinandunti. Zadovoljni, monasi se obradovaše rečima Blaženoga.

Āṭānāṭiyasuttaṁ niṭṭhitaṁ navamaṁ.
PreviousNext