Other Translations: Deutsch , English

From:

PreviousNext

Udāna 1.5 Nadahnuća 1.5

Brāhmaṇasutta Brahman

Evaṁ me sutaṁ—Ovako sam čuo.

ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Jednom je Blaženi boravio kraj Sāvatthīja, u Đetinom gaju, u manastiru koji je podigao Anāthapiṇḍika.

Tena kho pana samayena āyasmā ca sāriputto āyasmā ca mahāmoggallāno āyasmā ca mahākassapo āyasmā ca mahākaccāno āyasmā ca mahākoṭṭhiko āyasmā ca mahākappino āyasmā ca mahācundo āyasmā ca anuruddho āyasmā ca revato āyasmā ca nando yena bhagavā tenupasaṅkamiṁsu. Tu do njega dođoše poštovani Sāriputta, Mahāmoggallāna, Mahākassapa, Mahākaććāna, Mahākoṭṭhika, Mahākappina, Mahāćunda, Anuruddha, Revata i Nanda.

Addasā kho bhagavā te āyasmante dūratova āgacchante; Blaženi je još izdaleka video poštovane kako dolaze,

disvāna bhikkhū āmantesi: te reče monasima oko sebe:

“ete, bhikkhave, brāhmaṇā āgacchanti; „Monasi, evo brahmani dolaze,

ete, bhikkhave, brāhmaṇā āgacchantī”ti. evo brahmani dolaze!”

Evaṁ vutte, aññataro brāhmaṇajātiko bhikkhu bhagavantaṁ etadavoca: Kada to ču neki monah poreklom iz brahmanske porodice, upita on Blaženoga:

“kittāvatā nu kho, bhante, brāhmaṇo hoti, katame ca pana brāhmaṇakaraṇā dhammā”ti? „Po čemu je, gospodine, neko brahman? Koje to stvari nekoga čine brahmanom?”

Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi: Onda Blaženi, razumevši značenje svega toga, izgovori ove nadahnute stihove:

“Bāhitvā pāpake dhamme, „Oni koji, kloneći se loših stvari,

ye caranti sadā satā; uvek sa svesnošću žive,

Khīṇasaṁyojanā buddhā, okova raskinutih, budni,

te ve lokasmi brāhmaṇā”ti. takvi su pravi brahmani u svetu ovome.”

Pañcamaṁ.
PreviousNext