Other Translations: Deutsch , English

From:

PreviousNext

Udāna 1.6 Nadahnuća 1.6

Mahākassapasutta Mahākassapa

Evaṁ me sutaṁ—Ovako sam čuo.

ekaṁ samayaṁ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Jednom je Blaženi živeo kraj Rāđagahe, u Bambusovom gaju, na mestu gde se hrane veverice.

Tena kho pana samayena āyasmā mahākassapo pippaliguhāyaṁ viharati ābādhiko dukkhito bāḷhagilāno. U isto vreme poštovani Mahākassapa je živeo u Pipphali pećini, bolan, u mukama, teško bolestan.

Atha kho āyasmā mahākassapo aparena samayena tamhā ābādhā vuṭṭhāsi. Onda jednom poštovani Mahākassapa uspe da umiri bolove,

Atha kho āyasmato mahākassapassa tamhā ābādhā vuṭṭhitassa etadahosi: pa pomisli:

“yannūnāhaṁ rājagahaṁ piṇḍāya paviseyyan”ti. „Kako bi bilo da odem u Rāđagahu u prošenje hrane?”

Tena kho pana samayena pañcamattāni devatāsatāni ussukkaṁ āpannāni honti āyasmato mahākassapassa piṇḍapātapaṭilābhāya. U to vreme pet stotina božanstava bilo je željno i spremno da poštovanom Mahākassapi daruju hranu.

Atha kho āyasmā mahākassapo tāni pañcamattāni devatāsatāni paṭikkhipitvā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya rājagahaṁ piṇḍāya pāvisi—Odbivši ih, poštovani Mahākassapa se ujutro obukao, uzeo svoju prosjačku zdelu i gornji ogrtač, pa otide do Rāđagahe da prosi hranu

yena daliddavisikhā kapaṇavisikhā pesakāravisikhā. i prođe kroz ulice gde je živela sirotinja, ubogi, sluge.

Addasā kho bhagavā āyasmantaṁ mahākassapaṁ rājagahe piṇḍāya carantaṁ yena daliddavisikhā kapaṇavisikhā pesakāravisikhā. I vide Blaženi poštovanog Mahākassapu kako u Rāđagahi prosi hranu, prolazeći kroz ulice gde živi sirotinja, ubogi, sluge.

Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi: Onda Blaženi, razumevši značenje svega toga, izgovori ove nadahnute stihove:

“Anaññaposimaññātaṁ, „Ne oslanja se na drugoga,

dantaṁ sāre patiṭṭhitaṁ; već obuzdan i u suštinskom učvršćen,

Khīṇāsavaṁ vantadosaṁ, sve otrove uklonio, sve mane odbacio:

tamahaṁ brūmi brāhmaṇan”ti. takvoga ja brahmanom zovem.”

Chaṭṭhaṁ.
PreviousNext