Other Translations: Deutsch , English

From:

PreviousNext

Udāna 1.8 Nadahnuća 1.8

Saṅgāmajisutta Saṅgāmađi

Evaṁ me sutaṁ—Ovako sam čuo.

ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Jednom je Blaženi boravio kraj Sāvatthīja, u Đetinom gaju, u manastiru koji je podigao Anāthapiṇḍika.

Tena kho pana samayena āyasmā saṅgāmaji sāvatthiṁ anuppatto hoti bhagavantaṁ dassanāya. Onda poštovani Saṅgāmađi dođe u Sāvatthī, kako bi video Blaženog.

Assosi kho āyasmato saṅgāmajissa purāṇadutiyikā: I doču nekadašnja žena poštovanog Saṅgāmađija:

“ayyo kira saṅgāmaji sāvatthiṁ anuppatto”ti. „Kažu da je gospodar Saṅgāmađi stigao u Sāvatthī.”

Sā dārakaṁ ādāya jetavanaṁ agamāsi. Na to ona uze svog sinčića i dođe do Đetinog gaja.

Tena kho pana samayena āyasmā saṅgāmaji aññatarasmiṁ rukkhamūle divāvihāraṁ nisinno hoti. Tom prilikom poštovani Saṅgāmađi je sedeo u podnožju nekog drveta, kako bi se sklonio od vreline.

Atha kho āyasmato saṅgāmajissa purāṇadutiyikā yenāyasmā saṅgāmaji tenupasaṅkami; upasaṅkamitvā āyasmantaṁ saṅgāmajiṁ etadavoca: A žena dođe do njega, pa mu reče:

“khuddaputtañhi, samaṇa, posa man”ti. „Malo dete imam, asketo, nahrani me!”

Evaṁ vutte, āyasmā saṅgāmaji tuṇhī ahosi. Na to poštovani Saṅgāmađi ostade nem.

Dutiyampi kho āyasmato saṅgāmajissa purāṇadutiyikā āyasmantaṁ saṅgāmajiṁ etadavoca: Po drugi put…

“khuddaputtañhi, samaṇa, posa man”ti.

Dutiyampi kho āyasmā saṅgāmaji tuṇhī ahosi.

Tatiyampi kho āyasmato saṅgāmajissa purāṇadutiyikā āyasmantaṁ saṅgāmajiṁ etadavoca: Po treći put njegova nekadašnja žena reče poštovanom Saṅgāmađiju:

“khuddaputtañhi, samaṇa, posa man”ti. „Malo dete imam, asketo, nahrani me!”

Tatiyampi kho āyasmā saṅgāmaji tuṇhī ahosi. I po treći put poštovani Saṅgāmađi ostade nem na to.

Atha kho āyasmato saṅgāmajissa purāṇadutiyikā taṁ dārakaṁ āyasmato saṅgāmajissa purato nikkhipitvā pakkāmi: Na to ona spusti dete na zemlju pred njega:

“eso te, samaṇa, putto; posa nan”ti. „Evo ti, asketo, tvoj sin, pa ga nahrani!” i otide.

Atha kho āyasmā saṅgāmaji taṁ dārakaṁ neva olokesi nāpi ālapi. Poštovani Saṅgāmađi niti je pogledao dete, niti sa njim progovorio.

Atha kho āyasmato saṅgāmajissa purāṇadutiyikā avidūraṁ gantvā apalokentī addasa āyasmantaṁ saṅgāmajiṁ taṁ dārakaṁ neva olokentaṁ nāpi ālapantaṁ, disvānassā etadahosi: A žena nije otišla daleko, pa se osvrnu i videvši da poštovani Saṅgāmađi niti gleda dete, niti sa njim govori, ovako reče:

“na cāyaṁ samaṇo puttenapi atthiko”ti. „Asketa ne želi svog sina”.

Tato paṭinivattitvā dārakaṁ ādāya pakkāmi. Onda se vrati, uze dete i otide.

Addasā kho bhagavā dibbena cakkhunā visuddhena atikkantamānusakena āyasmato saṅgāmajissa purāṇadutiyikāya evarūpaṁ vippakāraṁ. I vide Blaženi svojim duhovnim okom, koje je pročišćeno i nadmašuje ljudsko, kako se nekadašnja žena poštovanog Saṅgāmađija prema njemu odnosila bez poštovanja.

Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi: Onda Blaženi, razumevši značenje svega toga, izgovori ove nadahnute stihove:

“Āyantiṁ nābhinandati, „Dolasku njenom se ne raduje,

pakkamantiṁ na socati; zbog odlaska njenog ne tuguje,

Saṅgā saṅgāmajiṁ muttaṁ, U bici pobednik, okova oslobođen:

tamahaṁ brūmi brāhmaṇan”ti. takvoga ja brahmanom zovem.”

Aṭṭhamaṁ.
PreviousNext