Other Translations: Deutsch , English
From:
Udāna 1.10 Nadahnuća 1.10
Bāhiyasutta Poduka Bāhiyi
Evaṁ me sutaṁ—Ovako sam čuo.
ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Jednom je Blaženi boravio kraj Sāvatthīja, u Đetinom gaju, u manastiru koji je podigao Anāthapiṇḍika.
Tena kho pana samayena bāhiyo dārucīriyo suppārake paṭivasati samuddatīre sakkato garukato mānito pūjito apacito lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṁ. U isto vreme je Bāhiya, asketa s ogrtačem od kore drveta, živeo kraj Suppārake, na obali okeana. Tu je bio poštovan i obožavan, divili su mu se, klanjali i cenili ga, obezbeđivali sve što mu je neophodno: ogrtači, hrana, smeštaj i lekovi.
Atha kho bāhiyassa dārucīriyassa rahogatassa paṭisallīnassa evaṁ cetaso parivitakko udapādi: I tako, dok je asketa Bāhiya jednom boravio u osami, ovakva misao mu se javi:
“ye kho keci loke arahanto vā arahattamaggaṁ vā samāpannā, ahaṁ tesaṁ aññataro”ti. „Ja sam jedan među onima na ovome svetu koji su probuđeni ili su stupili na stazu probuđenja.”
Atha kho bāhiyassa dārucīriyassa purāṇasālohitā devatā anukampikā atthakāmā bāhiyassa dārucīriyassa cetasā cetoparivitakkamaññāya yena bāhiyo dārucīriyo tenupasaṅkami; upasaṅkamitvā bāhiyaṁ dārucīriyaṁ etadavoca: Onda neko božanstvo, koje je nekada bilo srodnik askete Bāhiye – iz saosećanja i dobre želje, razumevši o čemu razmišlja – dođe do njega i reče mu:
“neva kho tvaṁ, bāhiya, arahā, nāpi arahattamaggaṁ vā samāpanno. „Ti, Bāhiya, svakako nisi probuđen, niti si stupio na stazu probuđenja.
Sāpi te paṭipadā natthi yāya tvaṁ arahā vā assa arahattamaggaṁ vā samāpanno”ti. Staza kojom ideš nije takva.”
“Atha ke carahi sadevake loke arahanto vā arahattamaggaṁ vā samāpannā”ti? „Pa ko je onda na ovome svetu, zajedno sa božanstvima, probuđen ili je stupio na stazu probuđenja?”
“Atthi, bāhiya, uttaresu janapadesu sāvatthī nāma nagaraṁ. „Postoji, Bāhiya, u severnim krajevima grad po imenu Sāvatthī.
Tattha so bhagavā etarahi viharati arahaṁ sammāsambuddho. Tamo sada boravi Blaženi, plemeniti i potpuno probuđeni.
So hi, bāhiya, bhagavā arahā ceva arahattāya ca dhammaṁ desetī”ti. Bāhiya, on svakako jeste probuđen i podučava istinu kojom se postaje probuđen.”
Atha kho bāhiyo dārucīriyo tāya devatāya saṁvejito tāvadeva suppārakamhā pakkāmi. Pometen onim što je reklo božanstvo, asketa Bāhiya odmah napusti Suppāraku.
Sabbattha ekarattiparivāsena yena sāvatthī jetavanaṁ anāthapiṇḍikassa ārāmo tenupasaṅkami. Usput se svuda zadržavao tek toliko da prenoći, sve dok nije stigao do Sāvatthīja, do Đetinog gaja, manastira koji je podigao Anāthapiṇḍika.
Tena kho pana samayena sambahulā bhikkhū abbhokāse caṅkamanti. A u to vreme mnogo monaha je praktikovalo hodajuću meditaciju na otvorenom.
Atha kho bāhiyo dārucīriyo yena te bhikkhū tenupasaṅkami; upasaṅkamitvā te bhikkhū etadavoca: I priđe asketa Bāhiya tim monasima, pa im reče:
“kahaṁ nu kho, bhante, etarahi bhagavā viharati arahaṁ sammāsambuddho? „Poštovani, gde sada živi Blaženi, plemeniti i potpuno probuđeni?
Dassanakāmamhā mayaṁ taṁ bhagavantaṁ arahantaṁ sammāsambuddhan”ti. Želim da ga vidim.”
“Antaragharaṁ paviṭṭho kho, bāhiya, bhagavā piṇḍāyā”ti. „Blaženi je, Bāhiya, otišao u grad u prošenje hrane.”
Atha kho bāhiyo dārucīriyo taramānarūpo jetavanā nikkhamitvā sāvatthiṁ pavisitvā addasa bhagavantaṁ sāvatthiyaṁ piṇḍāya carantaṁ pāsādikaṁ pasādanīyaṁ santindriyaṁ santamānasaṁ uttamadamathasamathamanuppattaṁ dantaṁ guttaṁ yatindriyaṁ nāgaṁ. Onda asketa Bāhiya, pošto je hitro napustio Đetin gaj i stigao u Sāvatthī, ugleda Blaženog kako prosi hranu, blag, zračeći blagošću, ukroćenih čula, ukroćenog uma, pošto je dostigao najvišu obuzdanost i mir, pažljiv, smotren, odmeren, plemenit.
Disvāna yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavato pāde sirasā nipatitvā bhagavantaṁ etadavoca: Ugledavši ga, priđe on Blaženom i pokloni se do nogu, pa mu se ovako obrati:
“desetu me, bhante, bhagavā dhammaṁ; desetu sugato dhammaṁ, „Poštovani gospodine, neka me Blaženi poduči Dhammi, neka me srećni poduči Dhammi,
yaṁ mamassa dīgharattaṁ hitāya sukhāyā”ti. koja će zadugo biti na moju korist i sreću!”
Evaṁ vutte, bhagavā bāhiyaṁ dārucīriyaṁ etadavoca: Na to Blaženi reče:
“akālo kho tāva, bāhiya, antaragharaṁ paviṭṭhamhā piṇḍāyā”ti. „Nije sada vreme, Bāhiya, došao sam u grad da prosim hranu.”
Dutiyampi kho bāhiyo dārucīriyo bhagavantaṁ etadavoca: Po drugi put asketa Bāhiya ovako reče:
“dujjānaṁ kho panetaṁ, bhante, bhagavato vā jīvitantarāyānaṁ, mayhaṁ vā jīvitantarāyānaṁ. „Teško je znati, poštovani gospodine, kakve opasnosti vrebaju život Blaženog ili kakve opasnosti vrebaju moj.
Desetu me, bhante, bhagavā dhammaṁ; „Poštovani gospodine, neka me Blaženi poduči Dhammi,
desetu sugato dhammaṁ, yaṁ mamassa dīgharattaṁ hitāya sukhāyā”ti. neka me srećni poduči Dhammi, koja će zadugo biti na moju korist i sreću!”
Dutiyampi kho bhagavā bāhiyaṁ dārucīriyaṁ etadavoca: I po drugi put Blaženi reče:
“akālo kho tāva, bāhiya, antaragharaṁ paviṭṭhamhā piṇḍāyā”ti. „Nije sada vreme, Bāhiya, došao sam u grad da prosim hranu.”
Tatiyampi kho bāhiyo dārucīriyo bhagavantaṁ etadavoca: Po treći put asketa Bāhiya ovako reče:
“dujjānaṁ kho panetaṁ, bhante, bhagavato vā jīvitantarāyānaṁ, mayhaṁ vā jīvitantarāyānaṁ. „Teško je znati, poštovani gospodine, kakve opasnosti vrebaju život Blaženog ili kakve opasnosti vrebaju moj.
Desetu me, bhante, bhagavā dhammaṁ; „Poštovani gospodine, neka me Blaženi poduči Dhammi,
desetu sugato dhammaṁ, yaṁ mamassa dīgharattaṁ hitāya sukhāyā”ti. neka me srećni poduči Dhammi, koja će zadugo biti na moju korist i sreću!”
“Tasmātiha te, bāhiya, evaṁ sikkhitabbaṁ: „Ako je tako, Bāhiya, ovako treba da vežbaš:
‘diṭṭhe diṭṭhamattaṁ bhavissati, sute sutamattaṁ bhavissati, mute mutamattaṁ bhavissati, viññāte viññātamattaṁ bhavissatī’ti. ’U onome što je viđeno, neka bude samo to što je viđeno, u onome što čuješ neka bude samo to što si čuo, u onome što je osećano neka bude samo to što je osećano, u onome što je shvaćeno neka bude samo to što je shvaćeno.’
Evañhi te, bāhiya, sikkhitabbaṁ. Tako, Bāhiya, sebe treba da vežbaš.
Yato kho te, bāhiya, diṭṭhe diṭṭhamattaṁ bhavissati, sute sutamattaṁ bhavissati, mute mutamattaṁ bhavissati, viññāte viññātamattaṁ bhavissati, I pošto će, Bhāhiya, za tebe u onome što je viđeno biti samo to što je viđeno, u onome što si čuo samo to što si čuo, u onome što je osećano samo to što je osećano, u onome što je shvaćeno samo to što je shvaćeno, tada ti, Bāhiya, nećeš biti sa tim.
tato tvaṁ, bāhiya, na tena. tada ti, Bāhiya, nećeš biti sa tim.
Yato tvaṁ, bāhiya, na tena; A pošto nećeš biti sa tim, Bāhiya,
tato tvaṁ, bāhiya, na tattha. tada tebe ni nema u tome.
Yato tvaṁ, bāhiya, na tattha, I pošto tebe nema u tome,
tato tvaṁ, bāhiya, nevidha na huraṁ na ubhayamantarena. tada nećeš biti ni ovde, ni tamo, a ni između to dvoje.
Esevanto dukkhassā”ti. Samo to jeste kraj patnje.”
Atha kho bāhiyassa dārucīriyassa bhagavato imāya saṅkhittāya dhammadesanāya tāvadeva anupādāya āsavehi cittaṁ vimucci. Zahvaljujući ovoj kratkoj pouci Blaženog, um askete Bāhiye na tom mestu postade oslobođen otrova, bez vezanosti.
Atha kho bhagavā bāhiyaṁ dārucīriyaṁ iminā saṅkhittena ovādena ovaditvā pakkāmi. A Blaženi, pošto je ovom kratkom poukom podučio asketu Bāhiyu, otide.
Atha kho acirapakkantassa bhagavato bāhiyaṁ dārucīriyaṁ gāvī taruṇavacchā adhipatitvā jīvitā voropesi. I ne zadugo pošto je Blaženi otišao, neka zalutala krava s teletom nasrnu na asketu Bāhiyu i liši ga života.
Atha kho bhagavā sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto sambahulehi bhikkhūhi saddhiṁ nagaramhā nikkhamitvā addasa bāhiyaṁ dārucīriyaṁ kālaṅkataṁ; Kada je kasnije završio prošenje hrane u Sāvatthīju i vraćao se u pratnji mnoštva monaha, Blaženi ugleda mrtvoga asketu Bāhiyu.
disvāna bhikkhū āmantesi: Videvši ga, reče on monasima:
“gaṇhatha, bhikkhave, bāhiyassa dārucīriyassa sarīrakaṁ; mañcakaṁ āropetvā nīharitvā jhāpetha; thūpañcassa karotha. „Monasi, uzmite telo askete Bāhiye, pa pošto ga stavite na nosila, odnesete do lomače i spalite, napravite humku za njega.
Sabrahmacārī vo, bhikkhave, kālaṅkato”ti. Monasi, umro je vaš saputnik u svetačkom životu.”
“Evaṁ, bhante”ti kho te bhikkhū bhagavato paṭissutvā bāhiyassa dārucīriyassa sarīrakaṁ mañcakaṁ āropetvā nīharitvā jhāpetvā thūpañcassa katvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. „Da, poštovani gospodine”, rekoše monasi, postaviše telo na nosila, odnesoše ga do lomače i spališe, te napraviše humku. Potom odoše do Blaženog i sedoše sa strane.
Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ: Dok su sedeli, monasi ovako rekoše Blaženom:
“daḍḍhaṁ, bhante, bāhiyassa dārucīriyassa sarīraṁ, thūpo cassa kato. „Poštovani gospodine, spaljeno je telo askete Bāhiye i humka napravljena.
Tassa kā gati, ko abhisamparāyo”ti? Koje je sada njegovo odredište? Na kojem će se on mestu preporoditi?”
“Paṇḍito, bhikkhave, bāhiyo dārucīriyo paccapādi dhammassānudhammaṁ; na ca maṁ dhammādhikaraṇaṁ vihesesi.
Parinibbuto, bhikkhave, bāhiyo dārucīriyo”ti. Monasi, asketa Bāhiya je sada potpuno oslobođen.”
Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi: Onda Blaženi, razumevši značenje svega toga, izgovori ove nadahnute stihove:
“Yattha āpo ca pathavī, „Gde ni voda, ni zemlja,
tejo vāyo na gādhati; vatra ni vazduh svog uporišta nemaju,
Na tattha sukkā jotanti, tu zvezde ne sjaje,
ādicco nappakāsati; niti sunce ikada zablista.
Na tattha candimā bhāti, Tamo ni meseca bledog nema,
tamo tattha na vijjati. niti tama igde postoji.
Yadā ca attanāvedi, A tamo gde mudrac, brahman,
muni monena brāhmaṇo; nibbānu dosegne mudrošću svojom,
Atha rūpā arūpā ca, tu od oblika i bezobličnog,
sukhadukkhā pamuccatī”ti. od sreće i patnje oslobođen biva.”
Dasamaṁ.
Ayampi udāno vutto bhagavatā iti me sutanti.
Bodhivaggo paṭhamo.
Tassuddānaṁ
Tayo bodhī ca huṁhuṅko,
brāhmaṇā kassapena ca;
Aja saṅgāma jaṭilā,
bāhiyenāti te dasāti.