Other Translations: Deutsch , English

From:

PreviousNext

Udāna 2.2 Nadahnuća 2.2

Rājasutta Kralj

Evaṁ me sutaṁ—Ovako sam čuo.

ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Jednom je Blaženi boravio kraj Sāvatthīja, u Đetinom gaju, u manastiru koji je podigao Anāthapiṇḍika.

Tena kho pana samayena sambahulānaṁ bhikkhūnaṁ pacchābhattaṁ piṇḍapātapaṭikkantānaṁ upaṭṭhānasālāyaṁ sannisinnānaṁ sannipatitānaṁ ayamantarākathā udapādi: Jednog popodneva se među grupom monaha, pošto su se vratili iz prošenja hrane, jeli i okupili se u velikoj sali, zapodenuo ovakav razgovor:

“ko nu kho, āvuso, imesaṁ dvinnaṁ rājūnaṁ mahaddhanataro vā mahābhogataro vā mahākosataro vā mahāvijitataro vā mahāvāhanataro vā mahabbalataro vā mahiddhikataro vā mahānubhāvataro vā rājā vā māgadho seniyo bimbisāro, rājā vā pasenadi kosalo”ti? „Prijatelji, između Seniye Bimbisāre, kralja Māgadhe, i Pasenadija, kralja Kosale, ko li je bogatiji, čiji je imetak veći, čija su skladišta veća, čija zemlja prostranija, u koga je više kočija, čija armija je brojnija, čija sila je veća, čija moć?”

Ayañcarahi tesaṁ bhikkhūnaṁ antarākathā hoti vippakatā. Ali, na kraju, ovaj razgovor među monasima ostade nezavršen.

Atha kho bhagavā sāyanhasamayaṁ paṭisallānā vuṭṭhito yenupaṭṭhānasālā tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. A predveče, pošto je izašao iz osame, Blaženi se uputi ka velikoj sali. Kad je stigao, sede na unapred pripremljeno mesto,

Nisajja kho bhagavā bhikkhū āmantesi: te ovako reče monasima:

“kāya nuttha, bhikkhave, etarahi kathāya sannisinnā sannipatitā, kā ca pana vo antarākathā vippakatā”ti? „Monasi, radi kakvog ste se razgovora ovde okupili? U kakvom sam vas to razgovoru prekinuo?”

“Idha, bhante, amhākaṁ pacchābhattaṁ piṇḍapātapaṭikkantānaṁ upaṭṭhānasālāyaṁ sannisinnānaṁ sannipatitānaṁ ayamantarākathā udapādi: „Poštovani gospodine, pošto smo se vratili iz prošenja hrane, jeli i okupili se u velikoj sali, među nama se zapodenuo ovakav razgovor:

‘ko nu kho, āvuso, imesaṁ dvinnaṁ rājūnaṁ mahaddhanataro vā mahābhogataro vā mahākosataro vā mahāvijitataro vā mahāvāhanataro vā mahabbalataro vā mahiddhikataro vā mahānubhāvataro vā rājā vā māgadho seniyo bimbisāro, rājā vā pasenadi kosalo’ti? ’Prijatelji, između Seniye Bimbisāre, kralja Māgadhe, i Pasenadija, kralja Kosale, ko li je bogatiji, čiji je imetak veći, čija su skladišta veća, čija zemlja prostranija, u koga je više kočija, čija armija je brojnija, čija sila je veća, čija moć?’

Ayaṁ kho no, bhante, antarākathā vippakatā, atha bhagavā anuppatto”ti. U takvom nas je razgovoru poštovani prekinuo kada je došao”

“Na khvetaṁ, bhikkhave, tumhākaṁ patirūpaṁ kulaputtānaṁ saddhā agārasmā anagāriyaṁ pabbajitānaṁ yaṁ tumhe evarūpiṁ kathaṁ katheyyātha. „Monasi, zaista ne priliči vama, sinovima dobrih porodica, koji su iz poverenja napustili svoj dom i otišli u beskućnike da tako među sobom razgovarate.

Sannipatitānaṁ vo, bhikkhave, dvayaṁ karaṇīyaṁ—Kada se okupite, treba da činite jednu od ove dve stvari:

dhammī vā kathā ariyo vā tuṇhībhāvo”ti. da razgovarate o Dhammi ili da negujete plemenitu tišinu.”

Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi: Onda Blaženi, razumevši značenje svega toga, izgovori ove nadahnute stihove:

“Yañca kāmasukhaṁ loke, „Kolika god da je sreće užitaka čula,

yañcidaṁ diviyaṁ sukhaṁ; kolika god da je božanska sreća,

Taṇhakkhayasukhassete, one ne vredi ni šesnaestinu one sreće

kalaṁ nāgghanti soḷasin”ti. kada je žudnja iskorenjena.

Dutiyaṁ.
PreviousNext