Other Translations: Deutsch , English
From:
Udāna 2.4 Nadahnuća 2.4
Sakkārasutta Poštovanje
Evaṁ me sutaṁ—Ovako sam čuo.
ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Jednom je Blaženi boravio kraj Sāvatthīja, u Đetinom gaju, u manastiru koji je podigao Anāthapiṇḍika.
Tena kho pana samayena bhagavā sakkato hoti garukato mānito pūjito apacito, lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṁ. Tu je on bio poštovan i obožavan, divili su mu se, klanjali i cenili ga, obezbeđivali sve što mu je neophodno: ogrtač, hranu, smeštaj i lekove.
Bhikkhusaṅghopi sakkato hoti garukato mānito pūjito apacito, lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṁ. Isto tako je i monaška zajednica bila poštovana.
Aññatitthiyā pana paribbājakā asakkatā honti agarukatā amānitā apūjitā anapacitā, na lābhino cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṁ. Ali askete drugih škola nisu toliko poštovali.
Atha kho te aññatitthiyā paribbājakā bhagavato sakkāraṁ asahamānā bhikkhusaṅghassa ca, gāme ca araññe ca bhikkhū disvā asabbhāhi pharusāhi vācāhi akkosanti paribhāsanti rosenti vihesenti. I zato što nisu mogli da podnesu toliko poštovanje za Blaženog i njegove učenike, gde god bi videli nekog njegovog učenika, u selu ili u šumi, vulgarnim i grubim rečima su ga oslovljavali, vređali, izazivali i uznemiravali.
Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ: Onda velika grupa monaha dođe do Blaženog, pokloni mu se i sede sa strane. Dok su tako sedeli, ovako mu rekoše:
“etarahi, bhante, bhagavā sakkato garukato mānito pūjito apacito, lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṁ. „Blaženi je poštovan i obožavan, dive mu se, klanjaju i cene ga…
Bhikkhusaṅghopi sakkato garukato mānito pūjito apacito, lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṁ. Isto tako i monaška zajednica.
Aññatitthiyā pana paribbājakā asakkatā agarukatā amānitā apūjitā anapacitā, na lābhino cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṁ. Ali ne i askete koji pripadaju drugim školama.
Atha kho te, bhante, aññatitthiyā paribbājakā bhagavato sakkāraṁ asahamānā bhikkhusaṅghassa ca, gāme ca araññe ca bhikkhū disvā asabbhāhi pharusāhi vācāhi akkosanti paribhāsanti rosenti vihesantī”ti. I zato što ne mogu da podnesu toliko poštovanje za Blaženog i njegove učenike, gde god vide nekog njegovog monaha, u selu ili u šumi, te askete ga vulgarnim i grubim rečima oslovljavaju, vređaju, izazivaju i uznemiravaju.”
Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi: Onda Blaženi, razumevši značenje svega toga, izgovori ove nadahnute stihove:
“Gāme araññe sukhadukkhaphuṭṭho, Bilo u selu ili u šumi sreća i bol da te pogode,
Nevattato no parato dahetha; ne smatraj da dolaze ni od tebe, ni od drugoga.
Phusanti phassā upadhiṁ paṭicca, Čulni kontakti pogode onoga u kome vezanosti ima.
Nirūpadhiṁ kena phuseyyu phassā”ti. A kako pogoditi mogu nekog ko vezanosti nema?
Catutthaṁ.