Other Translations: Deutsch , English
From:
Udāna 2.5 Nadahnuća 2.5
Upāsakasutta Nezaređeni sledbenik
Evaṁ me sutaṁ—Ovako sam čuo.
ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Jednom je Blaženi boravio kraj Sāvatthīja, u Đetinom gaju, u manastiru koji je podigao Anāthapiṇḍika.
Tena kho pana samayena aññataro icchānaṅgalako upāsako sāvatthiṁ anuppatto hoti kenacideva karaṇīyena. U isto vreme je jedan nezaređeni sledbenik iz Iććhānaṅgale došao u Sāvatthī nekim poslom.
Atha kho so upāsako sāvatthiyaṁ taṁ karaṇīyaṁ tīretvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Kad je završio šta je imao, dođe on do Blaženog, pokloni mu se, pa sede sa strane.
Ekamantaṁ nisinnaṁ kho taṁ upāsakaṁ bhagavā etadavoca: Dok je tako sedeo, Blaženi mu ovako reče:
“cirassaṁ kho tvaṁ, upāsaka, imaṁ pariyāyamakāsi yadidaṁ idhāgamanāyā”ti. „Veoma dugo ti je trebalo, dobri čoveče, da sve posvršavaš, kako bi mogao doći ovamo.”
“Cirapaṭikāhaṁ, bhante, bhagavantaṁ dassanāya upasaṅkamitukāmo, api cāhaṁ kehici kehici kiccakaraṇīyehi byāvaṭo. Evāhaṁ nāsakkhiṁ bhagavantaṁ dassanāya upasaṅkamitun”ti. „Dugo sam već, poštovani gospodine, želeo da dođem i vidim Blaženog, ali uvek sam bio zauzet nekim poslom. Eto zato nisam mogao doći da vidim Blaženog.”
Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi: Onda Blaženi, razumevši značenje svega toga, izgovori ove nadahnute stihove:
“Sukhaṁ vata tassa na hoti kiñci, „Koliko sreće za onoga ko ništa nema,
Saṅkhātadhammassa bahussutassa; ko istražio je Dhammu, za znalca.
Sakiñcanaṁ passa vihaññamānaṁ, A taj koji ima, vidi ga koliko pati!
Jano janasmiṁ paṭibandharūpo”ti. Ništa drugo do – rob drugih ljudi.
Pañcamaṁ.