Other Translations: Deutsch , English
From:
Udāna 2.6 Nadahnuća 2.6
Gabbhinīsutta Trudnica
Evaṁ me sutaṁ—Ovako sam čuo.
ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Jednom je Blaženi boravio kraj Sāvatthīja, u Đetinom gaju, u manastiru koji je podigao Anāthapiṇḍika.
Tena kho pana samayena aññatarassa paribbājakassa daharamāṇavikā pajāpati hoti gabbhinī upavijaññā. U isto vreme mlada žena nekog askete-lutalice bila je trudna, pred porođajem.
Atha kho sā paribbājikā taṁ paribbājakaṁ etadavoca: Onda ona reče svom suprugu:
“gaccha tvaṁ, brāhmaṇa, telaṁ āhara, yaṁ me vijātāya bhavissatī”ti. „Idi, brahmane, i donesi ulja koje će mi trebati pri porođaju”.
Evaṁ vutte, so paribbājako taṁ paribbājikaṁ etadavoca: Kad je to čuo, onaj lutalica reče svojoj ženi:
“kuto panāhaṁ, bhoti, telaṁ āharāmī”ti? „Ali odakle, draga moja, da donesem ulje?”
Dutiyampi kho sā paribbājikā taṁ paribbājakaṁ etadavoca: Po drugi put…
“gaccha tvaṁ, brāhmaṇa, telaṁ āhara, yaṁ me vijātāya bhavissatī”ti.
Dutiyampi kho so paribbājako taṁ paribbājikaṁ etadavoca:
“kuto panāhaṁ, bhoti, telaṁ āharāmī”ti?
Tatiyampi kho sā paribbājikā taṁ paribbājakaṁ etadavoca: Po treći put žena reče svom suprugu:
“gaccha tvaṁ, brāhmaṇa, telaṁ āhara, yaṁ me vijātāya bhavissatī”ti. „Idi, brahmane, i donesi ulja koje će mi trebati pri porođaju”.
Tena kho pana samayena rañño pasenadissa kosalassa koṭṭhāgāre samaṇassa vā brāhmaṇassa vā sappissa vā telassa vā yāvadatthaṁ pātuṁ dīyati, no nīharituṁ. A u to vreme su iz riznice Pasenadija, kralja Kosale, asketama i brahmanima davali su ghija i ulja koliko su mogli da popiju, ali ne i da ponesu.
Atha kho tassa paribbājakassa etadahosi: Onda taj lutalica pomisli:
“rañño kho pana pasenadissa kosalassa koṭṭhāgāre samaṇassa vā brāhmaṇassa vā sappissa vā telassa vā yāvadatthaṁ pātuṁ dīyati, no nīharituṁ. „Iz riznice Pasenadija, kralja Kosale, asketama i brahmanima daju ghija i ulja koliko mogu da popiju, ali ne i da ponesu.
Yannūnāhaṁ rañño pasenadissa kosalassa koṭṭhāgāraṁ gantvā telassa yāvadatthaṁ pivitvā gharaṁ āgantvā ucchadditvāna dadeyyaṁ, yaṁ imissā vijātāya bhavissatī”ti. Kako bi bilo da odem do riznice i napijem se ulja koliko god mogu, dođem kući i ispovraćam ga, pa ga dam ženi da iskoristi pri porođaju?”
Atha kho so paribbājako rañño pasenadissa kosalassa koṭṭhāgāraṁ gantvā telassa yāvadatthaṁ pivitvā gharaṁ āgantvā neva sakkoti uddhaṁ kātuṁ, na pana adho. I ode lutalica do riznice i napije se ulja koliko god je mogao, ali kada se vratio kući ono ulje nije mogao da izbaci iz sebe, ni gore ni dole.
So dukkhāhi tibbāhi kharāhi kaṭukāhi vedanāhi phuṭṭho āvaṭṭati parivaṭṭati. Mučen bolnim, oštrim, razdirućim, nesnošljivim osećajima, valjao se po tlu tamo-amo.
Atha kho bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya sāvatthiṁ piṇḍāya pāvisi. Istoga jutra Blaženi se obuče, uze svoju prosjačku zdelu i gornji ogrtač, pa krenu put Sāvatthīja da prosi hranu.
Addasā kho bhagavā taṁ paribbājakaṁ dukkhāhi tibbāhi kharāhi kaṭukāhi vedanāhi phuṭṭhaṁ āvaṭṭamānaṁ parivaṭṭamānaṁ. I vide usput onog lutlicu kako se mučen bolnim, oštrim, razdirućim, nesnošljivim osećajima, valja po tlu tamo-amo.
Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi: Onda Blaženi, razumevši značenje svega toga, izgovori ove nadahnute stihove:
“Sukhino vata ye akiñcanā, „Srećni su oni koji ništa ne poseduju,
Vedaguno hi janā akiñcanā; istinski znalci zaista ničega nemaju.
Sakiñcanaṁ passa vihaññamānaṁ, A taj koji ima, vidi ga koliko pati!
Jano janasmiṁ paṭibandhacitto”ti. Ništa drugo do – rob drugih ljudi.
Chaṭṭhaṁ.