Other Translations: Deutsch , English

From:

PreviousNext

Udāna 2.8 Nadahnuća 2.8

Suppavāsāsutta Suppavāsā

Evaṁ me sutaṁ—Ovako sam čuo.

ekaṁ samayaṁ bhagavā kuṇḍikāyaṁ viharati kuṇḍadhānavane. Jednom je Blaženi boravio kraj Kuṇḍike, u Kuṇḍadhāna šumi.

Tena kho pana samayena suppavāsā koliyadhītā satta vassāni gabbhaṁ dhāreti. U isto vreme je Supavāsā iz plemena Koliya bila trudna već sedam godina i na kraju sedam dana nije mogla da se porodi.

Sattāhaṁ mūḷhagabbhā sā dukkhāhi tibbāhi kharāhi kaṭukāhi vedanāhi phuṭṭhā tīhi vitakkehi adhivāseti: I dok su je mučili bolni, oštri, razdirući, nesnošljivi osećaji, ovako je razmišljala:

“sammāsambuddho vata so bhagavā yo imassa evarūpassa dukkhassa pahānāya dhammaṁ deseti; „Blaženi je zaista potpuno probuđeni, koji radi napuštanja ovakve patnje propoveda svoje učenje.

suppaṭipanno vata tassa bhagavato sāvakasaṅgho yo imassa evarūpassa dukkhassa pahānāya paṭipanno; Zajednica učenika Blaženog vežba na pravi način, vežba radi napuštanja ovakve patnje.

susukhaṁ vata taṁ nibbānaṁ yatthidaṁ evarūpaṁ dukkhaṁ na saṁvijjatī”ti. Zaista je istinski srećno to oslobođenje, u kojem ovakvih muka nema.”

Atha kho suppavāsā koliyadhītā sāmikaṁ āmantesi: Onda Supavāsā reče svom mužu:

“ehi tvaṁ, ayyaputta, yena bhagavā tenupasaṅkama; upasaṅkamitvā mama vacanena bhagavato pāde sirasā vandāhi; appābādhaṁ appātaṅkaṁ lahuṭṭhānaṁ balaṁ phāsuvihāraṁ puccha: „Hajde, gospodaru, idi do Blaženog, pa mu kaži:

‘suppavāsā, bhante, koliyadhītā bhagavato pāde sirasā vandati; appābādhaṁ appātaṅkaṁ lahuṭṭhānaṁ balaṁ phāsuvihāraṁ pucchatī’ti. ’Poštovani gospodine, Supavāsa iz plemena Koliya se klanja do nogu Blaženome i pita ga živi li bez poteškoća, ima li kakvih bolesti, služe li ga zdravlje i snaga, živi li udobno.’

Evañca vadehi: A onda mu reci i ovo:

‘suppavāsā, bhante, koliyadhītā satta vassāni gabbhaṁ dhāreti. ’Poštovani gospodine, Supavāsa je trudna sedam godina i na kraju sedam dana ne može da se porodi…

Sattāhaṁ mūḷhagabbhā sā dukkhāhi tibbāhi kharāhi kaṭukāhi vedanāhi phuṭṭhā tīhi vitakkehi adhivāseti—

sammāsambuddho vata so bhagavā yo imassa evarūpassa dukkhassa pahānāya dhammaṁ deseti;

suppaṭipanno vata tassa bhagavato sāvakasaṅgho yo imassa evarūpassa dukkhassa pahānāya paṭipanno;

susukhaṁ vata taṁ nibbānaṁ yatthidaṁ evarūpaṁ dukkhaṁ na saṁvijjatī’”ti. Zaista je istinski srećno to oslobođenje, u kojem ovakvih muka nema.”’”

“Paraman”ti kho so koliyaputto suppavāsāya koliyadhītāya paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. „Tako je najbolje”, reče Koliyanin, te otide do Blaženog. Tu mu se on pokloni i prenese reči svoje žene…

Ekamantaṁ nisinno kho koliyaputto bhagavantaṁ etadavoca:

“suppavāsā, bhante, koliyadhītā bhagavato pāde sirasā vandati, appābādhaṁ appātaṅkaṁ lahuṭṭhānaṁ balaṁ phāsuvihāraṁ pucchati;

evañca vadeti:

‘suppavāsā, bhante, koliyadhītā satta vassāni gabbhaṁ dhāreti.

Sattāhaṁ mūḷhagabbhā sā dukkhāhi tibbāhi kharāhi kaṭukāhi vedanāhi phuṭṭhā tīhi vitakkehi adhivāseti—

sammāsambuddho vata so bhagavā yo imassa evarūpassa dukkhassa pahānāya dhammaṁ deseti;

suppaṭipanno vata tassa bhagavato sāvakasaṅgho yo imassa evarūpassa dukkhassa pahānāya paṭipanno;

susukhaṁ vata nibbānaṁ yatthidaṁ evarūpaṁ dukkhaṁ na saṁvijjatī’”ti.

“Sukhinī hotu suppavāsā koliyadhītā; arogā arogaṁ puttaṁ vijāyatū”ti. „Neka bude srećna Supavāsa iz plemena Koliya i neka rodi zdravog sina.”

Saha vacanā ca pana bhagavato suppavāsā koliyadhītā sukhinī arogā arogaṁ puttaṁ vijāyi. I zahvaljujući tim rečima Blaženog, Supavāsa postade srećna i zaista rodi zdravog sina.

“Evaṁ, bhante”ti kho so koliyaputto bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā yena sakaṁ gharaṁ tena paccāyāsi. „Da, poštovani gospodine”, reče Koliyanin, te ushićen i obradovan rečima Blaženog, ustade sa svog mesta, pokloni se, pa pazeći da mu Blaženi ostane sa desne strane, otide svojoj kući.

Addasā kho so koliyaputto suppavāsaṁ koliyadhītaraṁ sukhiniṁ arogaṁ arogaṁ puttaṁ vijātaṁ. I vide da je Supavāsa srećna i da je rodila zdravog sina.

Disvānassa etadahosi: Videvši to, pomisli:

“acchariyaṁ vata bho, abbhutaṁ vata bho, tathāgatassa mahiddhikatā mahānubhāvatā, yatra hi nāmāyaṁ suppavāsā koliyadhītā saha vacanā ca pana bhagavato sukhinī arogā arogaṁ puttaṁ vijāyissatī”ti. „Zadivljujuće je, čudesno kolika je čudotvorna moć, kolika snaga Tathāgate, da Supavāsa zahvaljujući njegovoj reči rodi zdravog sina.”

Attamano pamudito pītisomanassajāto ahosi. I bi razdragan, oduševljen, ushićen i srećan.

Atha kho suppavāsā koliyadhītā sāmikaṁ āmantesi: Onda Supavāsa reče svom mužu:

“ehi tvaṁ, ayyaputta, yena bhagavā tenupasaṅkama; upasaṅkamitvā mama vacanena bhagavato pāde sirasā vandāhi: „Hajde, gospodaru, idi do Blaženog i pokloni mu se do nogu u moje ime, pa mu kaži:

‘suppavāsā, bhante, koliyadhītā bhagavato pāde sirasā vandatī’ti; ’Poštovani gospodine, Supavāsa iz plemena Koliya se klanja do nogu Blaženome’.

evañca vadehi: A onda mu reci i ovo:

‘suppavāsā, bhante, koliyadhītā satta vassāni gabbhaṁ dhāreti. ’Poštovani gospodine, Supavāsa je bila trudna sedam godina i na kraju sedam dana nije mogla da se porodi.

Sattāhaṁ mūḷhagabbhā sā etarahi sukhinī arogā arogaṁ puttaṁ vijātā. A sada je srećna i rodila je zdravog sina.

Sā sattāhaṁ buddhappamukhaṁ bhikkhusaṅghaṁ bhattena nimanteti. Zato ona poziva monašku zajednicu, na čelu sa Blaženim, da sedam dana kod nje dolaze da jedu.

Adhivāsetu kira, bhante, bhagavā suppavāsāya koliyadhītāya satta bhattāni saddhiṁ bhikkhusaṅghenā’”ti. Neka, poštovani gospodine, Blaženi prihvati sedam obroka za monašku zajednicu, sa njim na čelu.’”

“Paraman”ti kho so koliyaputto suppavāsāya koliyadhītāya paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. „Tako je najbolje”, reče Koliyanin, te otide do Blaženog. Tu mu se on pokloni i prenese reči svoje žene…

Ekamantaṁ nisinno kho so koliyaputto bhagavantaṁ etadavoca:

“Suppavāsā, bhante, koliyadhītā bhagavato pāde sirasā vandati;

evañca vadeti:

‘suppavāsā, bhante, koliyadhītā satta vassāni gabbhaṁ dhāreti.

Sattāhaṁ mūḷhagabbhā sā etarahi sukhinī arogā arogaṁ puttaṁ vijātā.

Sā sattāhaṁ buddhappamukhaṁ bhikkhusaṅghaṁ bhattena nimanteti.

Adhivāsetu kira, bhante, bhagavā suppavāsāya koliyadhītāya satta bhattāni saddhiṁ bhikkhusaṅghenā’”ti.

Tena kho pana samayena aññatarena upāsakena buddhappamukho bhikkhusaṅgho svātanāya bhattena nimantito hoti. A u to vreme neki nezaređeni sledbenik već je za sutradan bio pozvao na obed monašku zajednicu na čelu sa Blaženim.

So ca upāsako āyasmato mahāmoggallānassa upaṭṭhāko hoti. Taj sledbenik je bio podržavalac poštovanog Mahāmoggallāne.

Atha kho bhagavā āyasmantaṁ mahāmoggallānaṁ āmantesi: Onda se Blaženi obrati poštovanom Mahāmoggallāni:

“ehi tvaṁ, moggallāna, yena so upāsako tenupasaṅkama; upasaṅkamitvā taṁ upāsakaṁ evaṁ vadehi: „Hajde, Moggallāna, moraš otići do tog nezaređenog sledbenika, pa mu ovako reci:

‘suppavāsā, āvuso, koliyadhītā satta vassāni gabbhaṁ dhāresi. ’Prijatelju, Supavāsa je bila trudna sedam godina i na kraju sedam dana nije mogla da se porodi.

Sattāhaṁ mūḷhagabbhā sā etarahi sukhinī arogā arogaṁ puttaṁ vijātā. Ali sada je srećna i rodila je zdravog sina.

Sā sattāhaṁ buddhappamukhaṁ bhikkhusaṅghaṁ bhattena nimanteti. Zato ona poziva monašku zajednicu, na čelu sa Blaženim, da sedam dana kod nje dolaze da jedu.

Karotu suppavāsā koliyadhītā satta bhattāni, pacchā tvaṁ karissasī’ti. Dopusti da Supavāsa prva posluži svojih sedam obroka. Kasnije možeš ti ponuditi svoj obrok’.

Tuyheso upaṭṭhāko”ti. On je tvoj podržavalac.”

“Evaṁ, bhante”ti kho āyasmā mahāmoggallāno bhagavato paṭissutvā yena so upāsako tenupasaṅkami; upasaṅkamitvā taṁ upāsakaṁ etadavoca: „Da, poštovani gospodine”, reče poštovani Mahāmoggallāna, pa otide do onog nezaređenog sledbenika i prenese mu Budine reči.

“suppavāsā, āvuso, koliyadhītā satta vassāni gabbhaṁ dhāreti.

Sattāhaṁ mūḷhagabbhā sā etarahi sukhinī arogā arogaṁ puttaṁ vijātā.

Sā sattāhaṁ buddhappamukhaṁ bhikkhusaṅghaṁ bhattena nimanteti.

Karotu suppavāsā koliyadhītā satta bhattāni, pacchā tvaṁ karissasī”ti.

“Sace me, bhante, ayyo mahāmoggallāno tiṇṇaṁ dhammānaṁ pāṭibhogo—„Poštovani gospodine, ako je učitelj Mahāmoggallāna moj garant za tri stvari:

bhogānañca jīvitassa ca saddhāya ca, imetak, dug život i predanost,

karotu suppavāsā koliyadhītā satta bhattāni, pacchāhaṁ karissāmī”ti. neka onda Supavāsa iz plemena Koliya prva posluži svojih sedam obroka, a ja ću kasnije ponuditi svoj.”

“Dvinnaṁ kho te ahaṁ, āvuso, dhammānaṁ pāṭibhogo—„Prijatelju, ja sam tvoj garant za dve stvari:

bhogānañca jīvitassa ca. imetak i dug život.

Saddhāya pana tvaṁyeva pāṭibhogo”ti. Za predanost, pak, ti si sam svoj garant.”

“Sace me, bhante, ayyo mahāmoggallāno dvinnaṁ dhammānaṁ pāṭibhogo—„Poštovani gospodine, ako je učitelj Mahāmoggallāna moj garant za dve stvari:

bhogānañca jīvitassa ca, imetak i dug život.

karotu suppavāsā koliyadhītā satta bhattāni, pacchāhaṁ karissāmī”ti. neka onda Supavāsa iz plemena Koliya prva posluži svojih sedam obroka, a ja ću kasnije ponuditi svoj.”

Atha kho āyasmā mahāmoggallāno taṁ upāsakaṁ saññāpetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ etadavoca: Pošto je tako ubedio tog nezaređenog sledbenika, poštovani Mahāmoggallāna otide do Blaženog. Kad je stigao, ovako reče Blaženome:

“saññatto, bhante, so upāsako mayā; „Ubedio sam, poštovani gospodine, tog nezaređenog sledbenika.

karotu suppavāsā koliyadhītā satta bhattāni, pacchā so karissatī”ti. Neka Supavāsa prva posluži svojih sedam obroka, a on će kasnije ponuditi svoj.”

Atha kho suppavāsā koliyadhītā sattāhaṁ buddhappamukhaṁ bhikkhusaṅghaṁ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi, Tako je Supavāsā, tokom sedam dana, svojim rukama služila i različitim vrstama jela nahranila monašku zajednicu, na čelu sa Blaženim.

tañca dārakaṁ bhagavantaṁ vandāpesi sabbañca bhikkhusaṅghaṁ. A na kraju reče dečaku da se pokloni Blaženom i monaškoj zajednici.

Atha kho āyasmā sāriputto taṁ dārakaṁ etadavoca: Na to poštovani Sāriputta ovako reče dečaku:

“kacci te, dāraka, khamanīyaṁ, kacci yāpanīyaṁ, kacci na kiñci dukkhan”ti? „Nadam se da ti je dobro, dečače. Nadam se da ti je podnošljivo, imaš li ikakvih bolova?”

“Kuto me, bhante sāriputta, khamanīyaṁ, kuto yāpanīyaṁ. „Kako, poštovani Sāriputta, da mi bude dobro? Kako da mi bude podnošljivo?

Satta me vassāni lohitakumbhiyaṁ vutthānī”ti. Sedam godina živeo sam u paklu.”

Atha kho suppavāsā koliyadhītā: Na to Supavāsā pomisli:

“putto me dhammasenāpatinā saddhiṁ mantetī”ti attamanā pamuditā pītisomanassajātā ahosi. „Moj sin razgovara sa generalom Dhamme!” i bi razdragana, oduševljena, ushićena i srećna.

Atha kho bhagavā suppavāsaṁ koliyadhītaraṁ attamanaṁ pamuditaṁ pītisomanassajātaṁ viditvā suppavāsaṁ koliyadhītaraṁ etadavoca: Videvši je takvom, Blaženi joj reče:

“iccheyyāsi tvaṁ, suppavāse, aññampi evarūpaṁ puttan”ti? „Supavāso, da li bi želela da imaš još jednog ovakvog sina?”

“Iccheyyāmahaṁ, bhagavā, aññānipi evarūpāni satta puttānī”ti. „Želela bih da imam još sedam ovakvih sinova.”

Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi: Onda Blaženi, razumevši značenje svega toga, izgovori ove nadahnute stihove:

“Asātaṁ sātarūpena, Neprijatno što liči na prijatno,

piyarūpena appiyaṁ; neprivlačno što liči na privlačno,

Dukkhaṁ sukhassa rūpena, isto tako, patnju što na sreću liči:

pamattamativattatī”ti. sve to onaj ko je pažljiv nadilazi.

Aṭṭhamaṁ.
PreviousNext