Other Translations: Deutsch , English

From:

PreviousNext

Udāna 2.9 Nadahnuća 2.9

Visākhāsutta Visākhā

Evaį¹ me sutaį¹ā€”Ovako sam čuo.

ekaį¹ samayaį¹ bhagavā sāvatthiyaį¹ viharati pubbārāme migāramātupāsāde. Jednom je Blaženi boravio kraj SāvatthÄ«ja, u Istočnom parku, u palati Migārine majke.

Tena kho pana samayena visākhāya migāramātuyā kocideva attho raƱƱe pasenadimhi kosale paį¹­ibaddho hoti. U isto vreme je Visākhā, Migārina majka, imala nekog posla sa Pasenadijem, kraljem Kosale.

Taį¹ rājā pasenadi kosalo na yathādhippāyaį¹ tÄ«reti. Ali taj posao nije izaÅ”ao onako kako je ona očekivala.

Atha kho visākhā migāramātā divā divassa yena bhagavā tenupasaį¹…kami; upasaį¹…kamitvā bhagavantaį¹ abhivādetvā ekamantaį¹ nisÄ«di. Onda, u zoru, Visākhā otide do Blaženog. Kad je stigla, sede sa strane,

Ekamantaį¹ nisinnaį¹ kho visākhaį¹ migāramātaraį¹ bhagavā etadavoca: a Blaženi joj reče:

ā€œhanda kuto nu tvaį¹, visākhe, āgacchasi divā divassāā€ti? ā€žOtkuda da si tako rano doÅ”la, Visākhā?ā€

ā€œIdha me, bhante, kocideva attho raƱƱe pasenadimhi kosale paį¹­ibaddho; ā€žPoÅ”tovani gospodine, imala sam nekog posla sa Pasenadijem, kraljem Kosale.

taį¹ rājā pasenadi kosalo na yathādhippāyaį¹ tÄ«retÄ«ā€ti. Ali taj posao nije izaÅ”ao onako kako sam očekivala.ā€

Atha kho bhagavā etamatthaį¹ viditvā tāyaį¹ velāyaį¹ imaį¹ udānaį¹ udānesi: Onda Blaženi, razumevÅ”i značenje svega toga, izgovori ove nadahnute stihove:

ā€œSabbaį¹ paravasaį¹ dukkhaį¹, ā€žSvaka tuđa vlast je bolna,

sabbaį¹ issariyaį¹ sukhaį¹; sreća je biti svoj gospodar;

Sādhāraį¹‡e vihaƱƱanti, zajedniÅ”tvo donosi patnju,

yogā hi duratikkamāā€ti. jer jaram se teÅ”ko skida.ā€

Navamaį¹.
PreviousNext