Other Translations: Deutsch , English
From:
UdÄna 2.9 NadahnuÄa 2.9
VisÄkhÄsutta VisÄkhÄ
Evaį¹ me sutaį¹āOvako sam Äuo.
ekaį¹ samayaį¹ bhagavÄ sÄvatthiyaį¹ viharati pubbÄrÄme migÄramÄtupÄsÄde. Jednom je Blaženi boravio kraj SÄvatthÄ«ja, u IstoÄnom parku, u palati MigÄrine majke.
Tena kho pana samayena visÄkhÄya migÄramÄtuyÄ kocideva attho raƱƱe pasenadimhi kosale paį¹ibaddho hoti. U isto vreme je VisÄkhÄ, MigÄrina majka, imala nekog posla sa Pasenadijem, kraljem Kosale.
Taį¹ rÄjÄ pasenadi kosalo na yathÄdhippÄyaį¹ tÄ«reti. Ali taj posao nije izaÅ”ao onako kako je ona oÄekivala.
Atha kho visÄkhÄ migÄramÄtÄ divÄ divassa yena bhagavÄ tenupasaį¹
kami; upasaį¹
kamitvÄ bhagavantaį¹ abhivÄdetvÄ ekamantaį¹ nisÄ«di. Onda, u zoru, VisÄkhÄ otide do Blaženog. Kad je stigla, sede sa strane,
Ekamantaį¹ nisinnaį¹ kho visÄkhaį¹ migÄramÄtaraį¹ bhagavÄ etadavoca: a Blaženi joj reÄe:
āhanda kuto nu tvaį¹, visÄkhe, Ägacchasi divÄ divassÄāti? āOtkuda da si tako rano doÅ”la, VisÄkhÄ?ā
āIdha me, bhante, kocideva attho raƱƱe pasenadimhi kosale paį¹ibaddho; āPoÅ”tovani gospodine, imala sam nekog posla sa Pasenadijem, kraljem Kosale.
taį¹ rÄjÄ pasenadi kosalo na yathÄdhippÄyaį¹ tÄ«retÄ«āti. Ali taj posao nije izaÅ”ao onako kako sam oÄekivala.ā
Atha kho bhagavÄ etamatthaį¹ viditvÄ tÄyaį¹ velÄyaį¹ imaį¹ udÄnaį¹ udÄnesi: Onda Blaženi, razumevÅ”i znaÄenje svega toga, izgovori ove nadahnute stihove:
āSabbaį¹ paravasaį¹ dukkhaį¹, āSvaka tuÄa vlast je bolna,
sabbaį¹ issariyaį¹ sukhaį¹; sreÄa je biti svoj gospodar;
SÄdhÄraį¹e vihaƱƱanti, zajedniÅ”tvo donosi patnju,
yogÄ hi duratikkamÄāti. jer jaram se teÅ”ko skida.ā
Navamaį¹.