Other Translations: Deutsch , English
From:
Udāna 2.10 Nadahnuća 2.10
Bhaddiyasutta Bhadiyya
Evaṁ me sutaṁ—Ovako sam čuo.
ekaṁ samayaṁ bhagavā anupiyāyaṁ viharati ambavane. Jednom je Blaženi boravio kraj Anupiye, u Mangovom gaju.
Tena kho pana samayena āyasmā bhaddiyo kāḷīgodhāya putto araññagatopi rukkhamūlagatopi suññāgāragatopi abhikkhaṇaṁ udānaṁ udānesi: U isto vreme je Bhaddiya, sin Kāḷigodhin, otišavši u šumu i sevši u podnožje drveta ili na neko pusto mesto, neprekidno ponavljao:
“aho sukhaṁ, aho sukhan”ti. „Ah, kakva sreća! Kakva sreća!”
Assosuṁ kho sambahulā bhikkhū āyasmato bhaddiyassa kāḷīgodhāya puttassa araññagatassapi rukkhamūlagatassapi suññāgāragatassapi abhikkhaṇaṁ udānaṁ udānentassa: I čuše mnogi monasi Bhaddiyu kako neprekidno ponavlja:
“aho sukhaṁ, aho sukhan”ti. „Ah, kakva sreća! Kakva sreća!”
Sutvāna nesaṁ etadahosi: Onda oni ovako pomisliše:
“nissaṁsayaṁ kho, āvuso, āyasmā bhaddiyo kāḷīgodhāya putto anabhirato brahmacariyaṁ carati, „Nema sumnje, prijatelji, da Bhaddiya ne uživa mnogo u duhovnom životu.
yaṁsa pubbe agāriyabhūtassa rajjasukhaṁ, so tamanussaramāno araññagatopi rukkhamūlagatopi suññāgāragatopi abhikkhaṇaṁ udānaṁ udānesi: Sećajući se savršene sreće koju je imao kao kućedomaćin, on neprekidno ponavlja:
‘aho sukhaṁ, aho sukhan’”ti. „Ah, kakva sreća! Kakva sreća!”
Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ: Onda velika grupa monaha dođe do Blaženog, pokloni mu se i sede sa strane. Dok su tako sedeli, ovako mu rekoše:
“āyasmā, bhante, bhaddiyo kāḷīgodhāya putto araññagatopi rukkhamūlagatopi suññāgāragatopi abhikkhaṇaṁ udānaṁ udānesi: „Poštovani gospodine, poštovani Bhaddiya… neprekidno ponavlja:
‘aho sukhaṁ, aho sukhan’ti. „Ah, kakva sreća! Kakva sreća!”
Nissaṁsayaṁ kho, bhante, āyasmā bhaddiyo kāḷīgodhāya putto anabhirato brahmacariyaṁ carati. „Nema sumnje, poštovani, da Bhaddiya ne uživa mnogo u duhovnom životu.
Yaṁsa pubbe agāriyabhūtassa rajjasukhaṁ, so tamanussaramāno araññagatopi rukkhamūlagatopi suññāgāragatopi abhikkhaṇaṁ udānaṁ udānesi: Sećajući se savršene sreće koju je imao kao kućedomaćin, on neprekidno ponavlja:
‘aho sukhaṁ, aho sukhan’”ti. „Ah, kakva sreća! Kakva sreća!”
Atha kho bhagavā aññataraṁ bhikkhuṁ āmantesi: Na to Blaženi reče jednom monahu:
“ehi tvaṁ, bhikkhu, mama vacanena bhaddiyaṁ bhikkhuṁ āmantehi: „Monaše, idi i reci u moje ime monahu Bhaddiyi da ga učitelj zove”.
‘satthā taṁ, āvuso bhaddiya, āmantetī’”ti.
“Evaṁ, bhante”ti kho so bhikkhu bhagavato paṭissutvā yenāyasmā bhaddiyo kāḷīgodhāya putto tenupasaṅkami; upasaṅkamitvā bhaddiyaṁ kāḷīgodhāya puttaṁ etadavoca: „Da, poštovani gospodine”, odgovori monah. On otide do Bhaddiye i reče mu:
“satthā taṁ, āvuso bhaddiya, āmantetī”ti. „Prijatelju Bhaddiya, učitelj te zove.”
“Evamāvuso”ti kho āyasmā bhaddiyo kāḷīgodhāya putto tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ bhaddiyaṁ kāḷīgodhāya puttaṁ bhagavā etadavoca: „Dobro, prijatelju”, odgovori poštovani Bhaddiya i otide da vidi Blaženog. Kad je stigao, pokloni se i sede sa strane. Dok je tako sedeo, Blaženi mu se obrati sledećim rečima:
“Saccaṁ kira tvaṁ, bhaddiya, araññagatopi rukkhamūlagatopi suññāgāragatopi abhikkhaṇaṁ udānaṁ udānesi: „Je li istina, Bhaddiya, da otišavši u šumu i sevši u podnožje drveta ili na neko pusto mesto, neprekidno ponavljaš:
‘aho sukhaṁ, aho sukhan’”ti. „Ah, kakva sreća! Kakva sreća!”
“Evaṁ, bhante”ti. „Istina je, poštovani gospodine.”
“Kiṁ pana tvaṁ, bhaddiya, atthavasaṁ sampassamāno araññagatopi rukkhamūlagatopi suññāgāragatopi abhikkhaṇaṁ udānaṁ udānesi: ”A šta je razlog za to?”
‘aho sukhaṁ, aho sukhan’”ti.
“Pubbe me, bhante, agāriyabhūtassa rajjaṁ kārentassa antopi antepure rakkhā susaṁvihitā ahosi, bahipi antepure rakkhā susaṁvihitā ahosi, antopi nagare rakkhā susaṁvihitā ahosi, bahipi nagare rakkhā susaṁvihitā ahosi, antopi janapade rakkhā susaṁvihitā ahosi, bahipi janapade rakkhā susaṁvihitā ahosi. „Poštovani gospodine, ranije, dok sam živeo u svom domu i upravljao zemljom, moje odaje su iznutra bile dobro čuvane, moje odaje su spolja bile dobro čuvane; grad je iznutra bio dobro čuvan, grad je spolja bio dobro čuvan, cela zemlja je iznutra bila dobro čuvana, cela zemlja je spolja bila dobro čuvana.
So kho ahaṁ, bhante, evaṁ rakkhito gopito santo bhīto ubbiggo ussaṅkī utrāsī vihāsiṁ. Pa ipak, iako sam bio tako dobro čuvan i zaštićen, živeo sam u strahu, sa zebnjom, nepoverljiv i na oprezu.
Etarahi kho panāhaṁ, bhante, araññagatopi rukkhamūlagatopi suññāgāragatopi eko abhīto anubbiggo anussaṅkī anutrāsī appossukko pannalomo paradattavutto, migabhūtena cetasā viharāmi. Ali sada, poštovani gospodine, kada odem u šumu i sedim u podnožju drveta ili na nekom pustom mestu, živim u samoći bez straha, miran, s poverenjem i spokojan, bez briga, ne prestravljen, sasvim siguran, uma slobodnog poput jelena u divljini.
Imaṁ kho ahaṁ, bhante, atthavasaṁ sampassamāno araññagatopi rukkhamūlagatopi suññāgāragatopi abhikkhaṇaṁ udānaṁ udānesiṁ: To je razlog da kada odem u šumu i sedim u podnožje drveta ilina nekom pustom mestu, neprekidno ponavljam:
‘aho sukhaṁ, aho sukhan’”ti. „Ah, kakva sreća! Kakva sreća!”
Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi: Onda Blaženi, razumevši značenje svega toga, izgovori ove nadahnute stihove:
“Yassantarato na santi kopā, „Onoga ko u umu nemira nema,
Itibhavābhavatañca vītivatto; ko potpuno nadišao je života niz,
Taṁ vigatabhayaṁ sukhiṁ asokaṁ, srećan, bez straha i imalo tuge,
Devā nānubhavanti dassanāyā”ti. njega ni bogovi više ne mogu da vide.”
Dasamaṁ.
Mucalindavaggo dutiyo.
Tassuddānaṁ
Mucalindo rājā daṇḍena,
sakkāro upāsakena ca;
Gabbhinī ekaputto ca,
suppavāsā visākhā ca;
Kāḷīgodhāya bhaddiyoti.