Other Translations: Deutsch , English

From:

PreviousNext

Udāna 3.1 Nadahnuća 3.1

Kammavipākajasutta Rođen kao plod kamme

Evaṁ me sutaṁ—Ovako sam čuo.

ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Jednom je Blaženi boravio kraj Sāvatthīja, u Đetinom gaju, u manastiru koji je podigao Anāthapiṇḍika.

Tena kho pana samayena aññataro bhikkhu bhagavato avidūre nisinno hoti pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya purāṇakammavipākajaṁ dukkhaṁ tibbaṁ kharaṁ kaṭukaṁ vedanaṁ adhivāsento sato sampajāno avihaññamāno. Tom prilikom je neki monah sedeo nedaleko od Blaženog, te je ukrstivši noge i uspravivši trup, trpeo bolne, oštre, prodorne, razdiruće osećaje, nastale kao plod prošle kamme, svestan i s jasnim razumevanjem, bez roptanja.

Addasā kho bhagavā taṁ bhikkhuṁ avidūre nisinnaṁ pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya purāṇakammavipākajaṁ dukkhaṁ tibbaṁ kharaṁ kaṭukaṁ vedanaṁ adhivāsentaṁ sataṁ sampajānaṁ avihaññamānaṁ. I vide Blaženi tog monaha što je sedeo nedaleko od njega, kako ukrstivši noge i uspravivši trup, trpi bolne, oštre, prodorne, razdiruće osećaje, nastale kao plod prošle kamme, svestan i s jasnim razumevanjem, bez roptanja.

Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi: Onda Blaženi, razumevši značenje svega toga, izgovori ove nadahnute stihove:

“Sabbakammajahassa bhikkhuno, „Za monaha koji je sva dela ostavio za sobom,

Dhunamānassa pure kataṁ rajaṁ; otresao sa sebe prašinu onoga što je činio,

Amamassa ṭhitassa tādino, za onoga ko je nesebičan, postojan, takav,

Attho natthi janaṁ lapetave”ti. nema potrebe da o mukama svojim priča sa bilo kime.”

Paṭhamaṁ.
PreviousNext