Other Translations: Deutsch , English
From:
Udāna 3.2 Nadahnuća 3.2
Nandasutta Nanda
Evaṁ me sutaṁ—Ovako sam čuo.
ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Jednom je Blaženi boravio kraj Sāvatthīja, u Đetinom gaju, u manastiru koji je podigao Anāthapiṇḍika.
Tena kho pana samayena āyasmā nando bhagavato bhātā mātucchāputto sambahulānaṁ bhikkhūnaṁ evamāroceti: U isto vreme je poštovani Nanda, brat Blaženog, sin njegove tetke, govorio grupi monaha:
“anabhirato ahaṁ, āvuso, brahmacariyaṁ carāmi; „Ne ushićujem se, prijatelji, životom u celibatu,
na sakkomi brahmacariyaṁ sandhāretuṁ, sikkhaṁ paccakkhāya hīnāyāvattissāmī”ti. nisam u stanju da se pridržavam celibata. Napustivši vežbanje, vratiću se svetovnom životu.”
Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: Onda neki monah otide do Blaženog, pokloni mu se i sede sa strane. Dok je tako sedeo, ovako reče Blaženome:
“āyasmā, bhante, nando bhagavato bhātā mātucchāputto sambahulānaṁ bhikkhūnaṁ evamāroceti: „Poštovani gospodine, poštovani Nanda… ovako kaže:
‘anabhirato ahaṁ, āvuso, brahmacariyaṁ carāmi, na sakkomi brahmacariyaṁ sandhāretuṁ, sikkhaṁ paccakkhāya hīnāyāvattissāmī’”ti. „Ne ushićujem se, prijatelji, životom u celibatu, nisam u stanju da se pridržavam celibata. Napustivši vežbanje, vratiću se svetovnom životu.”
Atha kho bhagavā aññataraṁ bhikkhuṁ āmantesi: Na to Blaženi reče jednom monahu:
“ehi tvaṁ, bhikkhu, mama vacanena nandaṁ bhikkhuṁ āmantehi: „Monaše, idi i reci u moje ime monahu Nandi da ga učitelj zove”.
‘satthā taṁ, āvuso nanda, āmantetī’”ti.
“Evaṁ, bhante”ti kho so bhikkhu bhagavato paṭissutvā yenāyasmā nando tenupasaṅkami; upasaṅkamitvā āyasmantaṁ nandaṁ etadavoca: „Da, poštovani gospodine”, odgovori monah. On otide do Nande i reče mu:
“satthā taṁ, āvuso nanda, āmantetī”ti. „Prijatelju Nanda, učitelj te zove.”
“Evamāvuso”ti kho āyasmā nando tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ nandaṁ bhagavā etadavoca: „Dobro, prijatelju”, odgovori poštovani Nanda i otide da vidi Blaženog. Kad je stigao, pokloni se i sede sa strane. Dok je tako sedeo, Blaženi mu se obrati sledećim rečima:
“Saccaṁ kira tvaṁ, nanda, sambahulānaṁ bhikkhūnaṁ evamārocesi: „Je li istina, Nanda, da si ovako govorio grupi monaha:
‘anabhirato ahaṁ, āvuso, brahmacariyaṁ carāmi, na sakkomi brahmacariyaṁ sandhāretuṁ, sikkhaṁ paccakkhāya hīnāyāvattissāmī’”ti? ’Ne ushićujem se, prijatelji, životom u celibatu, nisam u stanju da se pridržavam celibata. Napustivši vežbanje, vratiću se svetovnom životu’?”
“Evaṁ, bhante”ti. „Istina je, poštovani gospodine.”
“Kissa pana tvaṁ, nanda, anabhirato brahmacariyaṁ carasi, na sakkosi brahmacariyaṁ sandhāretuṁ, sikkhaṁ paccakkhāya hīnāyāvattissasī”ti? „Ali zašto se ti, Nanda, ne ushićuješ životom u celibatu i nisi u stanju da se pridržavaš celibata? Zašto napustivši vežbanje hoćeš da se vratiš svetovnom životu?”
“Sākiyānī maṁ, bhante, janapadakalyāṇī gharā nikkhamantassa upaḍḍhullikhitehi kesehi apaloketvā maṁ etadavoca: „Poštovani gospodine, kada sam napuštao dom, Sakyanka, najlepša devojka u zemlji, raspletene kose, osvrnula se unaokolo i šapatom mi rekla:
‘tuvaṭaṁ kho, ayyaputta, āgaccheyyāsī’ti. ’Neka nam se brzo vratiš, gospodaru’.
So kho ahaṁ, bhante, tamanussaramāno anabhirato brahmacariyaṁ carāmi, na sakkomi brahmacariyaṁ sandhāretuṁ, sikkhaṁ paccakkhāya hīnāyāvattissāmī”ti. Sećajući se toga, poštovani gospodine, ne ushićujem se životom u celibatu i nisam u stanju da se pridržavam celibata. Zato hoću da napustim vežbanje i vratim se svetovnom životu.”
Atha kho bhagavā āyasmantaṁ nandaṁ bāhāyaṁ gahetvā—seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ samiñjeyya; evamevaṁ—jetavane antarahito devesu tāvatiṁsesu pāturahosi. Na to Blaženi uze za ruku poštovanog Nandu i hitro, kao kada bi snažan čovek ispružio savijenu ruku ili savio ispruženu ruku, obojica nestadoše iz Đetinog gaja i nađoše se među božanstvima na Tāvatimsa nebu.
Tena kho pana samayena pañcamattāni accharāsatāni sakkassa devānamindassa upaṭṭhānaṁ āgatāni honti kakuṭapādāni. A u to vreme pet stotina zanosnih nebeskih nimfi došlo je da poseti Sakku, kralja bogova.
Atha kho bhagavā āyasmantaṁ nandaṁ āmantesi: Onda Blaženi reče poštovanom Nandi:
“passasi no tvaṁ, nanda, imāni pañca accharāsatāni kakuṭapādānī”ti? „Vidiš li, Nanda, tih pet stotina zanosnih nebeskih nimfi?”
“Evaṁ, bhante”ti. „Vidim, poštovani gospodine.”
“Taṁ kiṁ maññasi, nanda, katamā nu kho abhirūpatarā vā dassanīyatarā vā pāsādikatarā vā, sākiyānī vā janapadakalyāṇī, imāni vā pañca accharāsatāni kakuṭapādānī”ti? „Pa šta misliš, Nanda, ko je lepšeg oblika, privlačniji i zanosniji, ona Sakyanka, najlepša devojka u zemlji, ili ovih pet stotina zanosnih nebeskih nimfi?”
“Seyyathāpi, bhante, paluṭṭhamakkaṭī kaṇṇanāsacchinnā; „Kao unakažen majmun, poštovani gospodine, kojem su odsečene uši i nos,
evamevaṁ kho, bhante, sākiyānī janapadakalyāṇī imesaṁ pañcannaṁ accharāsatānaṁ upanidhāya saṅkhyampi nopeti kalabhāgampi nopeti upanidhimpi nopeti. tako izgleda ona Sakyanka, najlepša devojka u zemlji, naspram ovih pet stotina zanosnih nebeskih nimfi.
Atha kho imāni pañca accharāsatāni abhirūpatarāni ceva dassanīyatarāni ca pāsādikatarāni cā”ti. Nije im ni do kolena, nije im ni do članaka, zapravo to dvoje se ne može ni porediti!”
“Abhirama, nanda, abhirama, nanda. „Raduj se, Nanda, raduj se, Nanda!
Ahaṁ te pāṭibhogo pañcannaṁ accharāsatānaṁ paṭilābhāya kakuṭapādānan”ti. Garantujem ti da ćeš jednog dana biti među ovih pet stotina zanosnih nebeskih nimfi.”
“Sace me, bhante, bhagavā pāṭibhogo pañcannaṁ accharāsatānaṁ paṭilābhāya kakuṭapādānaṁ, abhiramissāmahaṁ, bhante, bhagavati brahmacariye”ti. „Ako mi Blaženi garantuje da ću jednoga dana biti među ovih pet stotina zanosnih nebeskih nimfi, tada ću s velikom radošću životi u celibatu, predvođen Blaženim.”
Atha kho bhagavā āyasmantaṁ nandaṁ bāhāyaṁ gahetvā—seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ samiñjeyya; evamevaṁ—devesu tāvatiṁsesu antarahito jetavane pāturahosi. Na to Blaženi uze za ruku poštovanog Nandu i hitro, kao kada bi snažan čovek ispružio savijenu ruku ili savio ispruženu ruku, obojica nestadoše među božanstvima na Tāvatimsa nebu i nađoše se u Đetinom gaju.
Assosuṁ kho bhikkhū: I dočuše monasi:
“āyasmā kira nando bhagavato bhātā mātucchāputto accharānaṁ hetu brahmacariyaṁ carati; „Izgleda da poštovani Nanda živi u celibatu radi nebeskih nimfi.
bhagavā kirassa pāṭibhogo pañcannaṁ accharāsatānaṁ paṭilābhāya kakuṭapādānan”ti. Izgleda da mu je Blaženi garantovao kako će jednog dana biti među njima.”
Atha kho āyasmato nandassa sahāyakā bhikkhū āyasmantaṁ nandaṁ bhatakavādena ca upakkitakavādena ca samudācaranti: Onda monasi kojima je poštovani Nanda bio okružen počeše ovako da ga ismevaju:
“bhatako kirāyasmā nando upakkitako kirāyasmā nando accharānaṁ hetu brahmacariyaṁ carati; „Izgleda da je ovaj Nanda unajmljen, izgleda da je ovaj Nanda potkupljen. Živi u celibatu radi nebeskih nimfi.
bhagavā kirassa pāṭibhogo pañcannaṁ accharāsatānaṁ paṭilābhāya kakuṭapādānan”ti. Izgleda da mu je Blaženi garantovao kako će jednog dana biti među njima.”
Atha kho āyasmā nando sahāyakānaṁ bhikkhūnaṁ bhatakavādena ca upakkitakavādena ca aṭṭīyamāno harāyamāno jigucchamāno eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi. Poštovani Nanda ovim rečima drugih monaha bi uznemiren, posramljen i zgađen. Onda on, boraveći u meditaciji, marljiv, predan i odlučan, stekavši neposredno znanje, ovde i sada dostiže i zadrža se na krajnjem cilju svetačkog života, zbog kojeg sinovi dobrih porodica napuštaju dom i odlaze u beskućnike.
“Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyā”ti abbhaññāsi. Neposredno je znao: „Ovo je poslednje rođenje, proživljen je svetački život, učinjeno što je trebalo učiniti. Nema više preporađanja u bilo koji oblik bivanja.”
Aññataro kho panāyasmā nando arahataṁ ahosi. I poštovani Nanda postade jedan od arahanata.
Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitā kho sā devatā bhagavantaṁ etadavoca:
“āyasmā, bhante, nando bhagavato bhātā mātucchāputto āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharatī”ti. „Poštovani Nanda, razumevajući sopstvenim neposrednim znanjem, još u ovom životu je ušao i ostao u oslobođenosti uma i oslobođenosti mudrošću, koje su bez nečistoća, svaki od otrova uklonjen.”
Bhagavatopi kho ñāṇaṁ udapādi: A u umu Blaženog javi se ovo saznanje:
“nando āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharatī”ti. „Razumevajući sopstvenim neposrednim znanjem, Nanda je još u ovom životu ušao i ostao u oslobođenosti uma i oslobođenosti mudrošću, koje su bez nečistoća, svaki od otrova uklonjen.”
Atha kho āyasmā nando tassā rattiyā accayena yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā nando bhagavantaṁ etadavoca: A kada je noć prošla, poštovani Nanda otide do Blaženog. Pokloni se, pa sede sa strane i ovako reče Blaženome:
“yaṁ me, bhante, bhagavā pāṭibhogo pañcannaṁ accharāsatānaṁ paṭilābhāya kakuṭapādānaṁ, muñcāmahaṁ, bhante, bhagavantaṁ etasmā paṭissavā”ti. „Poštovani gospodine, za ono što mi je Blaženi garantovao, za pet stotina zanosnih nebeskih nimfi, tog obećanja ga sada oslobađam.”
“Mayāpi kho tvaṁ, nanda, cetasā ceto paricca vidito: „Nanda, obuhvativši svojim umom tvoj um, razumeo sam:
‘nando āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharatī’ti. ’Nanda je ovde i sada ušao i boravi u oslobođenosti uma i oslobođenosti mudrošću, koje su bez nečistoća, svaki od otrova uklonjen’.
Devatāpi me etamatthaṁ ārocesi: Isto to mi je potvrdilo i jedno božanstvo.
‘āyasmā, bhante, nando bhagavato bhātā mātucchāputto āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharatī’ti.
Yadeva kho te, nanda, anupādāya āsavehi cittaṁ vimuttaṁ, athāhaṁ mutto etasmā paṭissavā”ti. Kada je tvoj um, Nanda, postao oslobođen otrova, bez vezivanja, tada sam i ja postao oslobođen tog obećanja.”
Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi:
“Yassa nittiṇṇo paṅko, „Onaj ko je sebe iz gliba izvukao,
Maddito kāmakaṇḍako; trn čulne želje u sebi iščupao,
Mohakkhayaṁ anuppatto, ko je na kraj neznanja stigao,
Sukhadukkhesu na vedhatī sa bhikkhū”ti. takav monah ne drhti nad srećom i patnjom.”
Dutiyaṁ.