Other Translations: Deutsch , English
From:
Udāna 3.3 Nadahnuća 3.3
Yasojasutta Yasođa
Evaṁ me sutaṁ—Ovako sam čuo.
ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Jednom je Blaženi boravio kraj Sāvatthīja, u Đetinom gaju, u manastiru koji je podigao Anāthapiṇḍika.
Tena kho pana samayena yasojappamukhāni pañcamattāni bhikkhusatāni sāvatthiṁ anuppattāni honti bhagavantaṁ dassanāya. U isto vreme petsto monaha, predvođeni poštovanim Yasođom, pristigoše u Sāvatthī da vide Blaženoga.
Tedha kho āgantukā bhikkhū nevāsikehi bhikkhūhi saddhiṁ paṭisammodamānā senāsanāni paññāpayamānā pattacīvarāni paṭisāmayamānā uccāsaddā mahāsaddā ahesuṁ. Dok su se pridošli monasi pozdravljali sa monasima domaćinima, pripremali sebi mesto za boravak i odlagali svoje ogrtače i prosjačke zdele, pravili su galamu, veliku buku.
Atha kho bhagavā āyasmantaṁ ānandaṁ āmantesi: Onda Blaženi reče poštovanom Ānandi:
“ke panete, ānanda, uccāsaddā mahāsaddā kevaṭṭā maññe macchavilope”ti? „Ānanda, kakva je to galama, velika buka? Pomislio bi neko da se ribari vraćaju iz lova sa velikom lovinom!”
“Etāni, bhante, yasojappamukhāni pañcamattāni bhikkhusatāni sāvatthiṁ anuppattāni bhagavantaṁ dassanāya. „Poštovani gospodine, to je petsto monaha, koji predvođeni poštovanim Yasođom pristigoše u Sāvatthī da vide Blaženoga.
Tete āgantukā bhikkhū nevāsikehi bhikkhūhi saddhiṁ paṭisammodamānā senāsanāni paññāpayamānā pattacīvarāni paṭisāmayamānā uccāsaddā mahāsaddā”ti. Dok se pozdravljaju sa monasima domaćinima, pripremaju sebi mesto za boravak i odlažu svoje ogrtače i prosjačke zdele, prave galamu, veliku buku.”
“Tenahānanda, mama vacanena te bhikkhū āmantehi: „U tom slučaju, Ānanda, reci tim monasima u moje ime:
‘satthā āyasmante āmantetī’”ti. ’Prijatelji, učitelj vas poziva’.”
“Evaṁ, bhante”ti kho āyasmā ānando bhagavato paṭissutvā yena te bhikkhū tenupasaṅkami; upasaṅkamitvā te bhikkhū etadavoca: „Da, poštovani gospodine”, odgovori poštovani Ānanda, te otide do monaha i reče im:
“satthā āyasmante āmantetī”ti. ’Prijatelji, učitelj vas poziva’.
“Evamāvuso”ti kho te bhikkhū āyasmato ānandassa paṭissutvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinne kho te bhikkhū bhagavā etadavoca: „Da, prijatelju”, odgovoriše monasi poštovanom Ānandi i otidoše do Blaženoga. Pokloniše mu se i sedoše sa strane, a Blaženi im se obrati:
“Kiṁ nu tumhe, bhikkhave, uccāsaddā mahāsaddā, kevaṭṭā maññe macchavilope”ti? „Monasi, zašto pravite takvu galamu, veliku buku, kao da se ribari vraćaju iz lova sa velikom lovinom?”
Evaṁ vutte, āyasmā yasojo bhagavantaṁ etadavoca: Kad ovo bi rečeno, poštovani Yasođa se obrati Blaženom:
“imāni, bhante, pañcamattāni bhikkhusatāni sāvatthiṁ anuppattāni bhagavantaṁ dassanāya. „Gospodine, ovih petsto monaha pristigoše u Sāvatthī da vide Blaženoga.
Teme āgantukā bhikkhū nevāsikehi bhikkhūhi saddhiṁ paṭisammodamānā senāsanāni paññāpayamānā pattacīvarāni paṭisāmayamānā uccāsaddā mahāsaddā”ti. Dok su se pozdravljali sa monasima domaćinima, pripremali sebi mesto za boravak i odlagali svoje ogrtače i prosjačke zdele, pravili su galamu, veliku buku.”
“Gacchatha, bhikkhave, paṇāmemi vo; na vo mama santike vatthabban”ti. „Odlazite, monasi. Produžite svojim putem. Nemojte boraviti u mojoj blizini.”
“Evaṁ, bhante”ti kho te bhikkhū bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā senāsanaṁ saṁsāmetvā pattacīvaramādāya yena vajjī tena cārikaṁ pakkamiṁsu. „Dobro, gospodine”, odgovoriše monasi, te ustadoše sa svojih mesta, pokloniše se, pa pazeći da im Blaženi ostane sa desne strane, otidoše.
Vajjīsu anupubbena cārikaṁ caramānā yena vaggumudā nadī tenupasaṅkamiṁsu; upasaṅkamitvā vaggumudāya nadiyā tīre paṇṇakuṭiyo karitvā vassaṁ upagacchiṁsu. Onda raspremivši svoja boravišta, uzeše ogrtače i prosjačke zdele, te otidoše dalje zemljom Vađi. Pošto su lutali među Vađijima, stigoše i do reke Vagamude. Tamo, na obali reke Vagamude napraviše sebi skloništa od lišća i tu se zadržaše da provedu period monsuna.
Atha kho āyasmā yasojo vassūpagato bhikkhū āmantesi: Onda se poštovani Yasođa obrati monasima dok su započinjali sezonu monsuna:
“bhagavatā mayaṁ, āvuso, paṇāmitā atthakāmena hitesinā, anukampakena anukampaṁ upādāya. „Prijatelji, Blaženi nas je uputio dalje, želeći nam dobro, za našu dobrobit, iz naklonosti i saosećanja.
Handa mayaṁ, āvuso, tathā vihāraṁ kappema yathā no viharataṁ bhagavā attamano assā”ti. Proživimo, prijatelji, ovaj period tako da Blaženi bude zadovoljan našim načinom života.”
“Evamāvuso”ti kho te bhikkhū āyasmato yasojassa paccassosuṁ. „Da, prijatelju”, odgovoriše monasi poštovanom Yasođi.
Atha kho te bhikkhū vūpakaṭṭhā appamattā ātāpino pahitattā viharantā tenevantaravassena sabbeva tisso vijjā sacchākaṁsu. I tako, boraveći u meditaciji, povučeni, marljivi, predani i odlučni, svaki od njih postiže trovrsno znanje, još tokom tog perioda monsuna.
Atha kho bhagavā sāvatthiyaṁ yathābhirantaṁ viharitvā yena vesālī tena cārikaṁ pakkāmi. A Blaženi, zadržavši se u Sāvatthīju koliko je želeo, krete dalje put Vesālija.
Anupubbena cārikaṁ caramāno yena vesālī tadavasari. Idući tako od sela do sela, stigao je na kraju u Vesali
Tatra sudaṁ bhagavā vesāliyaṁ viharati mahāvane kūṭāgārasālāyaṁ. i zadrža se u Velikom gaju, u dvorani sa šiljastim krovom.
Atha kho bhagavā vaggumudātīriyānaṁ bhikkhūnaṁ cetasā ceto paricca manasi karitvā āyasmantaṁ ānandaṁ āmantesi: Tada, obuhvativši svojim umom umove monaha koji su boravili na obali reke Vagamude, reče on poštovanom Ānandi:
“ālokajātā viya me, ānanda, esā disā, obhāsajātā viya me, ānanda, esā disā; „Kao da se iz ovog pravca svetlo javilo u meni, Ānanda.
yassaṁ disāyaṁ vaggumudātīriyā bhikkhū viharanti gantuṁ appaṭikūlāsi me manasi kātuṁ. Uopšte mi nije odbojno da svojim umom idem u pravcu monaha na obali reke Vagamude.
Pahiṇeyyāsi tvaṁ, ānanda, vaggumudātīriyānaṁ bhikkhūnaṁ santike dūtaṁ: Pošalji glasnika do njih sa porukom:
‘satthā āyasmante āmanteti, satthā āyasmantānaṁ dassanakāmo’”ti. ’Prijatelji, učitelj vas zove. Učitelj želi da vas vidi’.”
“Evaṁ, bhante”ti kho āyasmā ānando bhagavato paṭissutvā yena aññataro bhikkhu tenupasaṅkami; upasaṅkamitvā taṁ bhikkhuṁ etadavoca: „Da, gospodine”, odgovori poštovani Ānanda, pa ode do jednog monaha i reče mu:
“ehi tvaṁ, āvuso, yena vaggumudātīriyā bhikkhū tenupasaṅkama; upasaṅkamitvā vaggumudātīriye bhikkhū evaṁ vadehi: „Hajde, prijatelju. Otidi do monaha na obali reke Vagamude i ovako im reci:
‘satthā āyasmante āmanteti, satthā āyasmantānaṁ dassanakāmo’”ti. ’Prijatelji, učitelj vas zove. Učitelj želi da vas vidi’.”
“Evamāvuso”ti kho so bhikkhu āyasmato ānandassa paṭissutvā—„Kako ti kažeš, prijatelju”, odgovori taj monah poštovanom Ānandi.
seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ samiñjeyya; evamevaṁ—mahāvane kūṭāgārasālāyaṁ antarahito vaggumudāya nadiyā tīre tesaṁ bhikkhūnaṁ purato pāturahosi. I hitro, kao kada bi snažan čovek ispružio savijenu ruku ili savio ispruženu ruku, nestade on iz dvorane sa šiljastim krovom u Velikom gaju i pojavi se pred monasima na obali reke Vagamude.
Atha kho so bhikkhu vaggumudātīriye bhikkhū etadavoca: Zatim im reče:
“satthā āyasmante āmanteti, satthā āyasmantānaṁ dassanakāmo”ti. ’Poštovani, učitelj vas zove. Učitelj želi da vas vidi’.”
“Evamāvuso”ti kho te bhikkhū tassa bhikkhuno paṭissutvā senāsanaṁ saṁsāmetvā pattacīvaramādāya—„Dobro, prijatelju”, odgovoriše monasi. Pošto su raspremili svoja boravišta i uzeli ogrtače i prosjačke zdele,
seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ samiñjeyya; evamevaṁ—vaggumudāya nadiyā tīre antarahitā mahāvane kūṭāgārasālāyaṁ bhagavato sammukhe pāturahesuṁ. hitro, kao kada bi snažan čovek ispružio savijenu ruku ili savio ispruženu ruku, nestadoše oni saa obale reke Vagamude i pojaviše se pred Blaženim u dvorani sa šiljastim krovom, u Velikom gaju.
Tena kho pana samayena bhagavā āneñjena samādhinā nisinno hoti. No, u tom je trenutku Blaženi sedeo u nenarušivoj koncentraciji.
Atha kho tesaṁ bhikkhūnaṁ etadahosi: A monasi pomisliše:
“katamena nu kho bhagavā vihārena etarahi viharatī”ti? „U kom mentalnom boravištu se sada nalazi Blaženi?”
Atha kho tesaṁ bhikkhūnaṁ etadahosi: Onda shvatiše:
“āneñjena kho bhagavā vihārena etarahi viharatī”ti. „On je sada u nenarušivoj koncentraciji.”
Sabbeva āneñjasamādhinā nisīdiṁsu. I oni isto tako utonuše u nenarušivu koncentraciju.
Atha kho āyasmā ānando abhikkantāya rattiyā, nikkhante paṭhame yāme, uṭṭhāyāsanā ekaṁsaṁ uttarāsaṅgaṁ karitvā yena bhagavā tenañjaliṁ paṇāmetvā bhagavantaṁ etadavoca: Kada je noć poodmakla, na izmaku prve trećine, poštovani Ānanda ustade sa svog mesta, prebaci gornji ogrtač preko jednog ramena, u znak poštovanja sklopi dlanove u pravcu Blaženog, pa reče:
“abhikkantā, bhante, ratti; nikkhanto paṭhamo yāmo; ciranisinnā āgantukā bhikkhū; „Poštovani gospodine, noć je već poodmakla, prva trećina je pri kraju i monasi koji su došli u posetu već dugo sede.
paṭisammodatu, bhante, bhagavā āgantukehi bhikkhūhī”ti. Može li Blaženi da ih pozdravi?”
Evaṁ vutte, bhagavā tuṇhī ahosi. Kad ovo bi izrečeno, Blaženi ništa ne odgovori.
Dutiyampi kho āyasmā ānando abhikkantāya rattiyā, nikkhante majjhime yāme, uṭṭhāyāsanā ekaṁsaṁ uttarāsaṅgaṁ karitvā yena bhagavā tenañjaliṁ paṇāmetvā bhagavantaṁ etadavoca: Po drugi put, kada je noć već poodmakla, na kraju druge trećine…
“abhikkantā, bhante, ratti;
nikkhanto majjhimo yāmo;
ciranisinnā āgantukā bhikkhū;
paṭisammodatu, bhante, bhagavā āgantukehi bhikkhūhī”ti.
Dutiyampi kho bhagavā tuṇhī ahosi.
Tatiyampi kho āyasmā ānando abhikkantāya rattiyā, nikkhante pacchime yāme, uddhaste aruṇe, nandimukhiyā rattiyā uṭṭhāyāsanā ekaṁsaṁ uttarāsaṅgaṁ karitvā yena bhagavā tenañjaliṁ paṇāmetvā bhagavantaṁ etadavoca: Po treći put, kada je noć već bila na izmaku, pri kraju poslednje trećine, dok se zora približavala, a noć bledela, poštovani Ānanda ustade sa svog mesta, prebaci gornji ogrtač preko jednog ramena, u znak poštovanja sklopi dlanove u pravcu Blaženog, pa reče:
“abhikkantā, bhante, ratti; „Poštovani gospodine, noć je na izmaku,
nikkhanto pacchimo yāmo; poslednja trećina je pri kraju,
uddhasto aruṇo; zora se približava,
nandimukhī ratti; a noć bledi
ciranisinnā āgantukā bhikkhū; i monasi koji su došli u posetu već dugo sede.
paṭisammodatu, bhante, bhagavā, āgantukehi bhikkhūhī”ti. Može li Blaženi da ih pozdravi?”
Atha kho bhagavā tamhā samādhimhā vuṭṭhahitvā āyasmantaṁ ānandaṁ āmantesi: Tada Blaženi, izlazeći iz svoje nenarušive koncentracije, reče poštovanom Ānandi:
“sace kho tvaṁ, ānanda, jāneyyāsi ettakampi te nappaṭibhāseyya. „Ānanda, da si znao, ne bi tako govorio.
Ahañca, ānanda, imāni ca pañca bhikkhusatāni sabbeva āneñjasamādhinā nisīdimhā”ti. Ja sam, zajedno sa ovih petsto monaha, sedeo u nenarušivoj koncentraciji.”
Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi: Onda Blaženi, razumevši značenje svega toga, izgovori ove nadahnute stihove:
“Yassa jito kāmakaṇḍako, „Monah u kojem su žaoka senzualnosti,
Akkoso ca vadho ca bandhanañca; grubost, nasrtljivost i sputavanje uklonjeni,
Pabbatova so ṭhito anejo, takav poput planine stoji, neuznemiren,
Sukhadukkhesu na vedhatī sa bhikkhū”ti. ni zadovoljstvo ni bol ga pomeriti ne mogu.”
Tatiyaṁ.