Other Translations: Deutsch , English
From:
Udāna 3.4 Nadahnuća 3.4
Sāriputtasutta Sāriputta
Evaṁ me sutaṁ—Ovako sam čuo.
ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Jednom je Blaženi boravio kraj Sāvatthīja, u Đetinom gaju, u manastiru koji je podigao Anāthapiṇḍika.
Tena kho pana samayena āyasmā sāriputto bhagavato avidūre nisinno hoti pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā. Tom prilikom je poštovani Sāriputta sedeo nedaleko od Blaženog, ukrštenih nogu i uspravnog tela, ustalivši svesnost pred sobom.
Addasā kho bhagavā āyasmantaṁ sāriputtaṁ avidūre nisinnaṁ pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā. I vide Blaženi poštovanog Sāriputtu kako sedi nedaleko od njega, ukrštenih nogu i uspravnog tela, kako je ustalio svesnost pred sobom.
Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi: Onda Blaženi, razumevši značenje svega toga, izgovori ove nadahnute stihove:
“Yathāpi pabbato selo, „Kao planinska stena,
acalo suppatiṭṭhito; nepomična, čvrsto ukopana,
Evaṁ mohakkhayā bhikkhu, tako i monah kad obmanu iskoreni,
pabbatova na vedhatī”ti. nalik je planini, nepomerljiv.”
Catutthaṁ.