Other Translations: Deutsch , English

From:

PreviousNext

Udāna 3.5 Nadahnuća 3.5

Mahāmoggallānasutta Mahāmoggallāna

Evaṁ me sutaṁ—Ovako sam čuo.

ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Jednom je Blaženi boravio kraj Sāvatthīja, u Đetinom gaju, u manastiru koji je podigao Anāthapiṇḍika.

Tena kho pana samayena āyasmā mahāmoggallāno bhagavato avidūre nisinno hoti pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya kāyagatāya satiyā ajjhattaṁ sūpaṭṭhitāya. Tom prilikom je poštovani Mahāmoggallāna sedeo nedaleko od Blaženog, ukrštenih nogu i uspravnog tela, ustalivši svesnost usmerenu na sopstveno telo.

Addasā kho bhagavā āyasmantaṁ mahāmoggallānaṁ avidūre nisinnaṁ pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya kāyagatāya satiyā ajjhattaṁ sūpaṭṭhitāya. I vide Blaženi poštovanog Mahāmoggallānu kako sedi nedaleko od njega, ukrštenih nogu i uspravnog tela, kako je ustalio svesnost usmerenu na sopstveno telo.

Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi: Onda Blaženi, razumevši značenje svega toga, izgovori ove nadahnute stihove:

“Sati kāyagatā upaṭṭhitā, „Kada svesnost na telo usmeri,

Chasu phassāyatanesu saṁvuto; šest područja kontakta obuzdavši,

Satataṁ bhikkhu samāhito, monah koji je neprekidno sabran,

Jaññā nibbānamattano”ti. nibbānu upoznati može, dostigavši je.”

Pañcamaṁ.
PreviousNext