Other Translations: Deutsch , English

From:

PreviousNext

Udāna 3.6 Nadahnuća 3.6

Pilindavacchasutta Pilindavaććha

Evaį¹ me sutaį¹ā€”Ovako sam čuo.

ekaį¹ samayaį¹ bhagavā rājagahe viharati veįø·uvane kalandakanivāpe. Jednom je Blaženi živeo kraj Rāđagahe, u Bambusovom gaju, na mestu gde se hrane veverice.

Tena kho pana samayena āyasmā pilindavaccho bhikkhÅ« vasalavādena samudācarati. U isto vreme poÅ”tovani Pilindavaććha se drugim monasima obraćao vrlo grubim rečima.

Atha kho sambahulā bhikkhÅ« yena bhagavā tenupasaį¹…kamiį¹su; upasaį¹…kamitvā bhagavantaį¹ abhivādetvā ekamantaį¹ nisÄ«diį¹su. Ekamantaį¹ nisinnā kho te bhikkhÅ« bhagavantaį¹ etadavocuį¹: Onda velika grupa monaha dođe do Blaženog, pokloni mu se i sede sa strane. Dok su tako sedeli, ovako mu rekoÅ”e:

ā€œÄyasmā, bhante, pilindavaccho bhikkhÅ« vasalavādena samudācaratÄ«ā€ti. ā€žPoÅ”tovani gospodine, poÅ”tovani Pilindavaććha se drugim monasima obraća vrlo grubim rečima.ā€

Atha kho bhagavā aƱƱataraį¹ bhikkhuį¹ āmantesi: Na to Blaženi reče jednom monahu:

ā€œehi tvaį¹, bhikkhu, mama vacanena pilindavacchaį¹ bhikkhuį¹ āmantehi: ā€žMonaÅ”e, idi i reci u moje ime monahu Pilindavaććhi da ga učitelj zoveā€.

ā€˜satthā taį¹, āvuso pilindavaccha, āmantetÄ«ā€™ā€ti.

ā€œEvaį¹, bhanteā€ti kho so bhikkhu bhagavato paį¹­issutvā yenāyasmā pilindavaccho tenupasaį¹…kami; upasaį¹…kamitvā āyasmantaį¹ pilindavacchaį¹ etadavoca: ā€žDa, poÅ”tovani gospodineā€, odgovori monah. On otide do poÅ”tovanog Pilindavaććhe i reče mu:

ā€œsatthā taį¹, āvuso pilindavaccha, āmantetÄ«ā€ti. ā€žPrijatelju Pilindavaććha, učitelj te zove.ā€

ā€œEvamāvusoā€ti kho āyasmā pilindavaccho tassa bhikkhuno paį¹­issutvā yena bhagavā tenupasaį¹…kami; upasaį¹…kamitvā bhagavantaį¹ abhivādetvā ekamantaį¹ nisÄ«di. Ekamantaį¹ nisinnaį¹ kho āyasmantaį¹ pilindavacchaį¹ bhagavā etadavoca: ā€žDobro, prijateljuā€, odgovori poÅ”tovani Pilindavaććha i otide da vidi Blaženog. Kad je stigao, pokloni se i sede sa strane. Dok je tako sedeo, Blaženi mu se obrati sledećim rečima:

ā€œsaccaį¹ kira tvaį¹, vaccha, bhikkhÅ« vasalavādena samudācarasÄ«ā€ti? ā€žJe li istina, Vaććha, da se drugim monasima obraćaÅ” vrlo grubim rečima?ā€

ā€œEvaį¹, bhanteā€ti. ā€žIstina je, poÅ”tovani gospodine.ā€

Atha kho bhagavā āyasmato pilindavacchassa pubbenivāsaį¹ manasi karitvā bhikkhÅ« āmantesi: Na to Blaženi, poÅ”to je svojim umom obuhvatio prethodne živote poÅ”tovanog Pilindavaććhe, ovako reče monasima:

ā€œmā kho tumhe, bhikkhave, vacchassa bhikkhuno ujjhāyittha. ā€žMonasi, neka se niko od vas ne ljuti na monaha Vaććhu,

Na, bhikkhave, vaccho dosantaro bhikkhū vasalavādena samudācarati. ne govori on tako sa monasima iz besa.

Vacchassa, bhikkhave, bhikkhuno paƱca jātisatāni abbokiį¹‡į¹‡Äni brāhmaį¹‡akule paccājātāni. Monah Vaććha se pet stotina života u nizu preporađao u brahmanskoj porodici.

So tassa vasalavādo dÄ«gharattaį¹ samudāciį¹‡į¹‡o. Tako da je takve grube reči prema drugima dugo vremena koristio.

Tenāyaį¹ vaccho bhikkhÅ« vasalavādena samudācaratÄ«ā€ti. Zato ovaj monah Vaććha i sada tako govori.ā€

Atha kho bhagavā etamatthaį¹ viditvā tāyaį¹ velāyaį¹ imaį¹ udānaį¹ udānesi: Onda Blaženi, razumevÅ”i značenje svega toga, izgovori ove nadahnute stihove:

ā€œYamhi na māyā vasatÄ« na māno, ā€žU kome ne žive obmana i oholost,

Yo vītalobho amamo nirāso; ko je strasti oslobođen, nesebičan i bez očekivanja,

Paį¹‡unnakodho abhinibbutatto, ko je bes odagnao, sebe potpuno oslobodio,

So brāhmaį¹‡o so samaį¹‡o sa bhikkhÅ«ā€ti. tek taj je brahman, asketa, takav jeste monah.ā€

Chaį¹­į¹­haį¹.
PreviousNext