Other Translations: Deutsch , English
From:
UdÄna 3.6 NadahnuÄa 3.6
Pilindavacchasutta PilindavaÄÄha
Evaį¹ me sutaį¹āOvako sam Äuo.
ekaį¹ samayaį¹ bhagavÄ rÄjagahe viharati veįø·uvane kalandakanivÄpe. Jednom je Blaženi živeo kraj RÄÄagahe, u Bambusovom gaju, na mestu gde se hrane veverice.
Tena kho pana samayena ÄyasmÄ pilindavaccho bhikkhÅ« vasalavÄdena samudÄcarati. U isto vreme poÅ”tovani PilindavaÄÄha se drugim monasima obraÄao vrlo grubim reÄima.
Atha kho sambahulÄ bhikkhÅ« yena bhagavÄ tenupasaį¹
kamiį¹su; upasaį¹
kamitvÄ bhagavantaį¹ abhivÄdetvÄ ekamantaį¹ nisÄ«diį¹su. Ekamantaį¹ nisinnÄ kho te bhikkhÅ« bhagavantaį¹ etadavocuį¹: Onda velika grupa monaha doÄe do Blaženog, pokloni mu se i sede sa strane. Dok su tako sedeli, ovako mu rekoÅ”e:
āÄyasmÄ, bhante, pilindavaccho bhikkhÅ« vasalavÄdena samudÄcaratÄ«āti. āPoÅ”tovani gospodine, poÅ”tovani PilindavaÄÄha se drugim monasima obraÄa vrlo grubim reÄima.ā
Atha kho bhagavÄ aƱƱataraį¹ bhikkhuį¹ Ämantesi: Na to Blaženi reÄe jednom monahu:
āehi tvaį¹, bhikkhu, mama vacanena pilindavacchaį¹ bhikkhuį¹ Ämantehi: āMonaÅ”e, idi i reci u moje ime monahu PilindavaÄÄhi da ga uÄitelj zoveā.
āsatthÄ taį¹, Ävuso pilindavaccha, ÄmantetÄ«āāti.
āEvaį¹, bhanteāti kho so bhikkhu bhagavato paį¹issutvÄ yenÄyasmÄ pilindavaccho tenupasaį¹
kami; upasaį¹
kamitvÄ Äyasmantaį¹ pilindavacchaį¹ etadavoca: āDa, poÅ”tovani gospodineā, odgovori monah. On otide do poÅ”tovanog PilindavaÄÄhe i reÄe mu:
āsatthÄ taį¹, Ävuso pilindavaccha, ÄmantetÄ«āti. āPrijatelju PilindavaÄÄha, uÄitelj te zove.ā
āEvamÄvusoāti kho ÄyasmÄ pilindavaccho tassa bhikkhuno paį¹issutvÄ yena bhagavÄ tenupasaį¹
kami; upasaį¹
kamitvÄ bhagavantaį¹ abhivÄdetvÄ ekamantaį¹ nisÄ«di. Ekamantaį¹ nisinnaį¹ kho Äyasmantaį¹ pilindavacchaį¹ bhagavÄ etadavoca: āDobro, prijateljuā, odgovori poÅ”tovani PilindavaÄÄha i otide da vidi Blaženog. Kad je stigao, pokloni se i sede sa strane. Dok je tako sedeo, Blaženi mu se obrati sledeÄim reÄima:
āsaccaį¹ kira tvaį¹, vaccha, bhikkhÅ« vasalavÄdena samudÄcarasÄ«āti? āJe li istina, VaÄÄha, da se drugim monasima obraÄaÅ” vrlo grubim reÄima?ā
āEvaį¹, bhanteāti. āIstina je, poÅ”tovani gospodine.ā
Atha kho bhagavÄ Äyasmato pilindavacchassa pubbenivÄsaį¹ manasi karitvÄ bhikkhÅ« Ämantesi: Na to Blaženi, poÅ”to je svojim umom obuhvatio prethodne živote poÅ”tovanog PilindavaÄÄhe, ovako reÄe monasima:
āmÄ kho tumhe, bhikkhave, vacchassa bhikkhuno ujjhÄyittha. āMonasi, neka se niko od vas ne ljuti na monaha VaÄÄhu,
Na, bhikkhave, vaccho dosantaro bhikkhÅ« vasalavÄdena samudÄcarati. ne govori on tako sa monasima iz besa.
Vacchassa, bhikkhave, bhikkhuno paƱca jÄtisatÄni abbokiį¹į¹Äni brÄhmaį¹akule paccÄjÄtÄni. Monah VaÄÄha se pet stotina života u nizu preporaÄao u brahmanskoj porodici.
So tassa vasalavÄdo dÄ«gharattaį¹ samudÄciį¹į¹o. Tako da je takve grube reÄi prema drugima dugo vremena koristio.
TenÄyaį¹ vaccho bhikkhÅ« vasalavÄdena samudÄcaratÄ«āti. Zato ovaj monah VaÄÄha i sada tako govori.ā
Atha kho bhagavÄ etamatthaį¹ viditvÄ tÄyaį¹ velÄyaį¹ imaį¹ udÄnaį¹ udÄnesi: Onda Blaženi, razumevÅ”i znaÄenje svega toga, izgovori ove nadahnute stihove:
āYamhi na mÄyÄ vasatÄ« na mÄno, āU kome ne žive obmana i oholost,
Yo vÄ«talobho amamo nirÄso; ko je strasti osloboÄen, nesebiÄan i bez oÄekivanja,
Paį¹unnakodho abhinibbutatto, ko je bes odagnao, sebe potpuno oslobodio,
So brÄhmaį¹o so samaį¹o sa bhikkhÅ«āti. tek taj je brahman, asketa, takav jeste monah.ā
Chaį¹į¹haį¹.