Other Translations: Deutsch , English

From:

PreviousNext

Udāna 3.7 Nadahnuća 3.7

Sakkudānasutta Sakkino nadahnuće

Evaṁ me sutaṁ—Ovako sam čuo.

ekaṁ samayaṁ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Jednom je Blaženi živeo kraj Rāđagahe, u Bambusovom gaju, na mestu gde se hrane veverice.

Tena kho pana samayena āyasmā mahākassapo pippaliguhāyaṁ viharati, sattāhaṁ ekapallaṅkena nisinno hoti aññataraṁ samādhiṁ samāpajjitvā. U isto vreme poštovani Mahākassapa je živeo u Pipphali i tu je nedelju dana bez prekida sedeo, ušavši u jedno od zadubljenja.

Atha kho āyasmā mahākassapo tassa sattāhassa accayena tamhā samādhimhā vuṭṭhāsi. A kada je sedmica prošla, izađe poštovani Mahākassapa iz tog zadubljenja,

Atha kho āyasmato mahākassapassa tamhā samādhimhā vuṭṭhitassa etadahosi: pa pomisli:

“yannūnāhaṁ rājagahaṁ piṇḍāya paviseyyan”ti. „Kako bi bilo da odem u Rāđagahu u prošenje hrane?”

Tena kho pana samayena pañcamattāni devatāsatāni ussukkaṁ āpannāni honti āyasmato mahākassapassa piṇḍapātapaṭilābhāya. U to vreme pet stotina božanstava bilo je željno i spremno da poštovanom Mahākassapi daruju hranu.

Atha kho āyasmā mahākassapo tāni pañcamattāni devatāsatāni paṭikkhipitvā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya rājagahaṁ piṇḍāya pāvisi. Odbivši ih, poštovani Mahākassapa se ujutro obukao, uzeo svoju prosjačku zdelu i gornji ogrtač, pa otide do Rāđagahe da prosi hranu

Tena kho pana samayena sakko devānamindo āyasmato mahākassapassa piṇḍapātaṁ dātukāmo hoti. Tom prilikom je Sakka, kralj bogova, želeo da daruje hranu Mahākassapi,

Pesakāravaṇṇaṁ abhinimminitvā tantaṁ vināti. Sujā asurakaññā tasaraṁ pūreti. pa se pretvorio u tkača. Tako je on tkao predivo, dok je asura Suđā provlačila čunak.

Atha kho āyasmā mahākassapo rājagahe sapadānaṁ piṇḍāya caramāno yena sakkassa devānamindassa nivesanaṁ tenupasaṅkami. A poštovani Mahākassapa se proseći u Rāđagahi od kuće do kuće približio i mestu gde je boravio Sakka, vladar bogova.

Addasā kho sakko devānamindo āyasmantaṁ mahākassapaṁ dūratova āgacchantaṁ.

Disvāna gharā nikkhamitvā paccuggantvā hatthato pattaṁ gahetvā gharaṁ pavisitvā ghaṭiyā odanaṁ uddharitvā pattaṁ pūretvā āyasmato mahākassapassa adāsi. pa izađe iz kuće i pođe mu u susret. Onda mu uze zdelu iz ruku, uđe sa njom u kuću, zahvati iz zdele pirinča i pošto ju je napunio, vrati je poštovanom Mahākassapi.

So ahosi piṇḍapāto anekasūpo anekabyañjano anekarasabyañjano. A u isprošenoj hrani beše mnogo sosova i ukusnih variva.

Atha kho āyasmato mahākassapassa etadahosi: I pomisli poštovani Mahākassapa:

“ko nu kho ayaṁ satto yassāyaṁ evarūpo iddhānubhāvo”ti? „Ko li je ovaj čovek, tako naočit, tako veličanstven?”

Atha kho āyasmato mahākassapassa etadahosi: I opet:

“sakko kho ayaṁ devānamindo”ti. „Ovo je Sakka, gospodar bogova”.

Iti viditvā sakkaṁ devānamindaṁ etadavoca: Shvativši to, ovako reče Sakki, gospodaru bogova:

“kataṁ kho te idaṁ, kosiya; „To li si učinio, Kosiya!

mā punapi evarūpamakāsī”ti. Ne smeš to više činiti!”

“Amhākampi, bhante kassapa, puññena attho; „I nama su potrebna dobra dela, poštovani Kassapa,

amhākampi puññena karaṇīyan”ti. i nama je dužnost da činimo dobra dela.”

Atha kho sakko devānamindo āyasmantaṁ mahākassapaṁ abhivādetvā padakkhiṇaṁ katvā vehāsaṁ abbhuggantvā ākāse antalikkhe tikkhattuṁ udānaṁ udānesi: Pošto se poklonio poštovanom Mahākassapi i pazeći da mu ovaj ostane sa desne strane, Sakka, gospodar bogova, izdiže se u nebo.

“aho dānaṁ paramadānaṁ kassape suppatiṭṭhitaṁ. „Ah, darivanje!

Aho dānaṁ paramadānaṁ kassape suppatiṭṭhitaṁ. Najviše darivanje ima čvrst oslonac u poštovanom Mahākassapi!”

Aho dānaṁ paramadānaṁ kassape suppatiṭṭhitan”ti.

Assosi kho bhagavā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya sakkassa devānamindassa vehāsaṁ abbhuggantvā ākāse antalikkhe tikkhattuṁ udānaṁ udānentassa: A Blaženi svojim duhovnim uhom, koje je pročišćeno i nadmašuje ljudsko, doču kako Sakka, gospodar bogova, izdižući se u nebo, dok je još bio u vazduhu, tri puta izgovara ove nadahnute reči:

“aho dānaṁ paramadānaṁ kassape suppatiṭṭhitaṁ. „Ah, darivanje!

Aho dānaṁ paramadānaṁ kassape suppatiṭṭhitaṁ. Najviše darivanje ima čvrst oslonac u poštovanom Mahākassapi!”

Aho dānaṁ paramadānaṁ kassape suppatiṭṭhitan”ti.

Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi: Onda Blaženi, razumevši značenje svega toga, izgovori ove nadahnute stihove:

“Piṇḍapātikassa bhikkhuno, „Čak i bogovi zavide monahu

Attabharassa anaññaposino; koji od prošnje živi, nezavisan,

Devā pihayanti tādino, bez tovara briga za drugoga;

Upasantassa sadā satīmato”ti. takvome, smirenom, uvek sabranom.”

Sattamaṁ.
PreviousNext