Other Translations: Deutsch , English
From:
Udāna 3.9 Nadahnuća 3.9
Sippasutta Veština
Evaṁ me sutaṁ—Ovako sam čuo.
ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Jednom je Blaženi boravio kraj Sāvatthīja, u Đetinom gaju, u manastiru koji je podigao Anāthapiṇḍika.
Tena kho pana samayena sambahulānaṁ bhikkhūnaṁ pacchābhattaṁ piṇḍapātapaṭikkantānaṁ maṇḍalamāḷe sannisinnānaṁ sannipatitānaṁ ayamantarākathā udapādi: U isto vreme se jednog popodneva među grupom monaha, pošto su se vratili iz prošenja hrane, jeli i okupili se u ovalnoj sali, zapodenuo ovakav razgovor:
“ko nu kho, āvuso, sippaṁ jānāti? „Prijatelji, ko zna neku veštinu?
Ko kiṁ sippaṁ sikkhi? Ko je u kojoj veštini obučen?
Kataraṁ sippaṁ sippānaṁ aggan”ti? Koja je među veštinama najveća?”
Tatthekacce evamāhaṁsu: Na to neki ovako odgovoriše:
“hatthisippaṁ sippānaṁ aggan”ti. „Kroćenja slonova je najveća među veštinama.”
Ekacce evamāhaṁsu: Neki ovako odgovoriše:
“assasippaṁ sippānaṁ aggan”ti. „Kroćenje konjâ je najveća među veštinama.”
Ekacce evamāhaṁsu: Neki ovako odgovoriše:
“rathasippaṁ sippānaṁ aggan”ti. „Upravljanja kočijom je najveća među veštinama.”
Ekacce evamāhaṁsu: Neki ovako odgovoriše:
“dhanusippaṁ sippānaṁ aggan”ti. „Gađanje lukom je najveća među veštinama.”
Ekacce evamāhaṁsu: Neki ovako odgovoriše:
“tharusippaṁ sippānaṁ aggan”ti. „Mačevanje je najveća među veštinama.”
Ekacce evamāhaṁsu: Neki ovako odgovoriše:
“muddāsippaṁ sippānaṁ aggan”ti. „Pravljenje pečata je najveća među veštinama.”
Ekacce evamāhaṁsu: Neki ovako odgovoriše:
“gaṇanāsippaṁ sippānaṁ aggan”ti. „Brojanje je najveća među veštinama.”
Ekacce evamāhaṁsu: Neki ovako odgovoriše:
“saṅkhānasippaṁ sippānaṁ aggan”ti. „Knjigovodstvo je najveća među veštinama.”
Ekacce evamāhaṁsu: Neki ovako odgovoriše:
“lekhāsippaṁ sippānaṁ aggan”ti. „Pisanje je najveća među veštinama.”
Ekacce evamāhaṁsu: Neki ovako odgovoriše:
“kāveyyasippaṁ sippānaṁ aggan”ti. „Pesništvo je najveća među veštinama.”
Ekacce evamāhaṁsu: Neki ovako odgovoriše:
“lokāyatasippaṁ sippānaṁ aggan”ti. „Filozofiranje je najveća među veštinama.”
Ekacce evamāhaṁsu: Neki ovako odgovoriše:
“khattavijjāsippaṁ sippānaṁ aggan”ti. „Vladanje je najveća među veštinama.”
Ayañcarahi tesaṁ bhikkhūnaṁ antarākathā hoti vippakatā. Ali, na kraju, ovaj razgovor među monasima ostade nezavršen.
Atha kho bhagavā sāyanhasamayaṁ paṭisallānā vuṭṭhito yena maṇḍalamāḷo tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Onda uveče, Blaženi izađe iz osame, pa opet otide do ovalne sale. Kada je stigao, sede na unapred pripremljeno mesto,
Nisajja kho bhagavā bhikkhū āmantesi: pa ovako reče monasima:
“kāya nuttha, bhikkhave, etarahi kathāya sannisinnā, kā ca pana vo antarākathā vippakatā”ti? „Monasi, radi kakvog razgovora ste se ovde okupili? U kakvom sam vas to razgovoru prekinuo?”
“Idha, bhante, amhākaṁ pacchābhattaṁ piṇḍapātapaṭikkantānaṁ maṇḍalamāḷe sannisinnānaṁ ayamantarākathā udapādi: „Poštovani gospodine, pošto smo se vratili iz prošenja hrane, jeli i okupili se u ovalnoj sali, među nama se zapodenuo ovakav razgovor…
‘ko nu kho, āvuso, sippaṁ jānāti?
Ko kiṁ sippaṁ sikkhi?
Kataraṁ sippaṁ sippānaṁ aggan’ti?
Tatthekacce evamāhaṁsu:
‘hatthisippaṁ sippānaṁ aggan’ti.
Ekacce evamāhaṁsu:
‘assasippaṁ sippānaṁ aggan’ti.
Ekacce evamāhaṁsu:
‘rathasippaṁ sippānaṁ aggan’ti.
Ekacce evamāhaṁsu:
‘dhanusippaṁ sippānaṁ aggan’ti.
Ekacce evamāhaṁsu:
‘tharusippaṁ sippānaṁ aggan’ti.
Ekacce evamāhaṁsu:
‘muddāsippaṁ sippānaṁ aggan’ti.
Ekacce evamāhaṁsu:
‘gaṇanāsippaṁ sippānaṁ aggan’ti.
Ekacce evamāhaṁsu:
‘saṅkhānasippaṁ sippānaṁ aggan’ti.
Ekacce evamāhaṁsu:
‘lekhāsippaṁ sippānaṁ aggan’ti.
Ekacce evamāhaṁsu:
‘kāveyyasippaṁ sippānaṁ aggan’ti.
Ekacce evamāhaṁsu:
‘lokāyatasippaṁ sippānaṁ aggan’ti.
Ekacce evamāhaṁsu:
‘khattavijjāsippaṁ sippānaṁ aggan’ti. „Vladanje je najveća među veštinama.”
Ayaṁ kho no, bhante, antarākathā hoti vippakatā, atha bhagavā anuppatto”ti. U takvom nas je razgovoru poštovani prekinuo kada je došao”
“Na khvetaṁ, bhikkhave, tumhākaṁ patirūpaṁ kulaputtānaṁ saddhā agārasmā anagāriyaṁ pabbajitānaṁ yaṁ tumhe evarūpiṁ kathaṁ katheyyātha. „Monasi, zaista ne priliči vama, sinovima dobrih porodica, koji su iz poverenja napustili svoj dom i otišli u beskućnike da tako među sobom razgovarate.
Sannipatitānaṁ vo, bhikkhave, dvayaṁ karaṇīyaṁ—Kada se okupite, treba da činite jednu od ove dve stvari:
dhammī vā kathā ariyo vā tuṇhībhāvo”ti. da razgovarate o Dhammi ili da negujete plemenitu tišinu.”
Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi: Onda Blaženi, razumevši značenje svega toga, izgovori ove nadahnute stihove:
“Asippajīvī lahu atthakāmo, „Ko bez ikakve veštine živi, lako, želeći dobro drugima,
Yatindriyo sabbadhi vippamutto; obuzdanih čula i u svemu oslobođen,
Anokasārī amamo nirāso, ko bez doma luta, nesebičan i oslobođen žudnji,
Hitvā mānaṁ ekacaro sa bhikkhū”ti. gordost uništivši, u osami – tek takav jeste monah.”
Navamaṁ.