Other Translations: Deutsch , English

From:

PreviousNext

Udāna 4.3 Nadahnuća 4.3

Gopālakasutta Pastir

Evaį¹ me sutaį¹ā€”Ovako sam čuo.

ekaį¹ samayaį¹ bhagavā kosalesu cārikaį¹ carati mahatā bhikkhusaį¹…ghena saddhiį¹. Jednom je Blaženi lutao zemljom Kosāla, praćen velikom grupom monaha.

Atha kho bhagavā maggā okkamma yena aƱƱataraį¹ rukkhamÅ«laį¹ tenupasaį¹…kami; upasaį¹…kamitvā paƱƱatte āsane nisÄ«di. Onda Blaženi skrete sa puta i dođe do nekog drveta. Kada je priÅ”ao, sede na unapred pripremljeno mesto.

Atha kho aƱƱataro gopālako yena bhagavā tenupasaį¹…kami; upasaį¹…kamitvā bhagavantaį¹ abhivādetvā ekamantaį¹ nisÄ«di. Onda neki pastir dođe do Blaženog, pokloni mu se, pa sede sa strane.

Ekamantaį¹ nisinnaį¹ kho taį¹ gopālakaį¹ bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaį¹sesi. Dok je tako sedeo, Blaženi ga je uputio, podstakao, nadahnuo i ohrabrio govorom o Dhammi.

Atha kho so gopālako bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaį¹sito bhagavantaį¹ etadavoca: Na to pastir, tako upućen, podstaknut, nadahnut i ohrabren govorom o Dhammi, reče Blaženome:

ā€œadhivāsetu me, bhante, bhagavā svātanāya bhattaį¹ saddhiį¹ bhikkhusaį¹…ghenāā€ti. ā€žNeka Blaženi zajedno sa monaÅ”kom zajednicom prihvati od mene poziv za obrok sutra.ā€

Adhivāsesi bhagavā tuį¹‡hÄ«bhāvena. Blaženi ćutke prihvati ovaj poziv.

Atha kho so gopālako bhagavato adhivāsanaį¹ viditvā uį¹­į¹­hāyāsanā bhagavantaį¹ abhivādetvā padakkhiį¹‡aį¹ katvā pakkāmi. RazumevÅ”i da je Blaženi prihvatio poziv, pastir se pokloni, pa pazeći da mu Blaženi ostane sa desne strane, otide.

Atha kho so gopālako tassā rattiyā accayena sake nivesane pahÅ«taį¹ appodakapāyāsaį¹ paį¹­iyādāpetvā navaƱca sappiį¹ bhagavato kālaį¹ ārocesi: Kasnije, kada je noć minula, pastir je u svom domu pripremio gusto kuvanu pirinčanu kaÅ”u s mlekom i svežeg ghija, pa poruči Blaženome:

ā€œkālo, bhante, niį¹­į¹­hitaį¹ bhattanā€ti. ā€žVreme je, poÅ”tovani gospodine, obrok je spreman.ā€

Atha kho bhagavā pubbaį¹‡hasamayaį¹ nivāsetvā pattacÄ«varamādāya saddhiį¹ bhikkhusaį¹…ghena yena tassa gopālakassa nivesanaį¹ tenupasaį¹…kami; upasaį¹…kamitvā paƱƱatte āsane nisÄ«di. A Blaženi se ujutro obukao, uze svoju prosjačku zdelu i gornji ogrtač, pa praćen monasima krenu put doma pastira Gopālake. Kada je tamo stigao, sede na unapred pripremljeno mesto.

Atha kho so gopālako buddhappamukhaį¹ bhikkhusaį¹…ghaį¹ appodakapāyāsena navena ca sappinā sahatthā santappesi sampavāresi. A pastir je svojim rukama poslužio gusto kuvanu pirinčanu kaÅ”u s mlekom i svež ghi, te nahranio monaÅ”ku zajednicu predvođenu Blaženim.

Atha kho so gopālako bhagavantaį¹ bhuttāviį¹ onÄ«tapattapāį¹‡iį¹ aƱƱataraį¹ nÄ«caį¹ āsanaį¹ gahetvā ekamantaį¹ nisÄ«di. Kad je Blaženi jeo i izvadio ruke iz činije, Gopālaka sede na niže mesto, sa strane.

Ekamantaį¹ nisinnaį¹ kho taį¹ gopālakaį¹ bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaį¹setvā uį¹­į¹­hāyāsanā pakkāmi. Dok je tako sedeo, Blaženi ga uputi, podstaknu, nadahnu i ohrabri svojim govorom o Dhammi. Na kraju, Blaženi ustade sa svog mesta i ode.

Atha kho acirapakkantassa bhagavato taį¹ gopālakaį¹ aƱƱataro puriso sÄ«mantarikāya jÄ«vitā voropesi. I ne zadugo poÅ”to je Blaženi otiÅ”ao, neki čovek u selu liÅ”i života onog pastira.

Atha kho sambahulā bhikkhÅ« yena bhagavā tenupasaį¹…kamiį¹su; upasaį¹…kamitvā bhagavantaį¹ abhivādetvā ekamantaį¹ nisÄ«diį¹su. Ekamantaį¹ nisinnā kho te bhikkhÅ« bhagavantaį¹ etadavocuį¹: Onda velika grupa monaha dođe do Blaženog, pokloni mu se i sede sa strane. Dok su tako sedeli, ovako mu rekoÅ”e:

ā€œyena, bhante, gopālakena ajja buddhappamukho bhikkhusaį¹…gho appodakapāyāsena navena ca sappinā sahatthā santappito sampavārito so kira, bhante, gopālako aƱƱatarena purisena sÄ«mantarikāya jÄ«vitā voropitoā€ti. ā€žPoÅ”tovani gospodine, kažu da je onog pastira koji je danas nahranio monaÅ”ku zajednicu predvođenu Blaženim neki čovek u selu liÅ”io života.ā€

Atha kho bhagavā etamatthaį¹ viditvā tāyaį¹ velāyaį¹ imaį¹ udānaį¹ udānesi: Onda Blaženi, razumevÅ”i značenje svega toga, izgovori ove nadahnute stihove:

ā€œDiso disaį¹ yaį¹ taį¹ kayirā, ā€žÅ ta god bi neprijatelj neprijatelju učiniti mogao,

verÄ« vā pana verinaį¹; mrzitelj mrzitelju,

Micchāpaį¹‡ihitaį¹ cittaį¹, joÅ” i gore stvari loÅ”e usmeren um

pāpiyo naį¹ tato kareā€ti. učiniti može nama samima.ā€

Tatiyaį¹.
PreviousNext