Other Translations: Deutsch , English
From:
UdÄna 4.3 NadahnuÄa 4.3
GopÄlakasutta Pastir
Evaį¹ me sutaį¹āOvako sam Äuo.
ekaį¹ samayaį¹ bhagavÄ kosalesu cÄrikaį¹ carati mahatÄ bhikkhusaį¹
ghena saddhiį¹. Jednom je Blaženi lutao zemljom KosÄla, praÄen velikom grupom monaha.
Atha kho bhagavÄ maggÄ okkamma yena aƱƱataraį¹ rukkhamÅ«laį¹ tenupasaį¹
kami; upasaį¹
kamitvÄ paƱƱatte Äsane nisÄ«di. Onda Blaženi skrete sa puta i doÄe do nekog drveta. Kada je priÅ”ao, sede na unapred pripremljeno mesto.
Atha kho aƱƱataro gopÄlako yena bhagavÄ tenupasaį¹
kami; upasaį¹
kamitvÄ bhagavantaį¹ abhivÄdetvÄ ekamantaį¹ nisÄ«di. Onda neki pastir doÄe do Blaženog, pokloni mu se, pa sede sa strane.
Ekamantaį¹ nisinnaį¹ kho taį¹ gopÄlakaį¹ bhagavÄ dhammiyÄ kathÄya sandassesi samÄdapesi samuttejesi sampahaį¹sesi. Dok je tako sedeo, Blaženi ga je uputio, podstakao, nadahnuo i ohrabrio govorom o Dhammi.
Atha kho so gopÄlako bhagavatÄ dhammiyÄ kathÄya sandassito samÄdapito samuttejito sampahaį¹sito bhagavantaį¹ etadavoca: Na to pastir, tako upuÄen, podstaknut, nadahnut i ohrabren govorom o Dhammi, reÄe Blaženome:
āadhivÄsetu me, bhante, bhagavÄ svÄtanÄya bhattaį¹ saddhiį¹ bhikkhusaį¹
ghenÄāti. āNeka Blaženi zajedno sa monaÅ”kom zajednicom prihvati od mene poziv za obrok sutra.ā
AdhivÄsesi bhagavÄ tuį¹hÄ«bhÄvena. Blaženi Äutke prihvati ovaj poziv.
Atha kho so gopÄlako bhagavato adhivÄsanaį¹ viditvÄ uį¹į¹hÄyÄsanÄ bhagavantaį¹ abhivÄdetvÄ padakkhiį¹aį¹ katvÄ pakkÄmi. RazumevÅ”i da je Blaženi prihvatio poziv, pastir se pokloni, pa pazeÄi da mu Blaženi ostane sa desne strane, otide.
Atha kho so gopÄlako tassÄ rattiyÄ accayena sake nivesane pahÅ«taį¹ appodakapÄyÄsaį¹ paį¹iyÄdÄpetvÄ navaƱca sappiį¹ bhagavato kÄlaį¹ Ärocesi: Kasnije, kada je noÄ minula, pastir je u svom domu pripremio gusto kuvanu pirinÄanu kaÅ”u s mlekom i svežeg ghija, pa poruÄi Blaženome:
ākÄlo, bhante, niį¹į¹hitaį¹ bhattanāti. āVreme je, poÅ”tovani gospodine, obrok je spreman.ā
Atha kho bhagavÄ pubbaį¹hasamayaį¹ nivÄsetvÄ pattacÄ«varamÄdÄya saddhiį¹ bhikkhusaį¹
ghena yena tassa gopÄlakassa nivesanaį¹ tenupasaį¹
kami; upasaį¹
kamitvÄ paƱƱatte Äsane nisÄ«di. A Blaženi se ujutro obukao, uze svoju prosjaÄku zdelu i gornji ogrtaÄ, pa praÄen monasima krenu put doma pastira GopÄlake. Kada je tamo stigao, sede na unapred pripremljeno mesto.
Atha kho so gopÄlako buddhappamukhaį¹ bhikkhusaį¹
ghaį¹ appodakapÄyÄsena navena ca sappinÄ sahatthÄ santappesi sampavÄresi. A pastir je svojim rukama poslužio gusto kuvanu pirinÄanu kaÅ”u s mlekom i svež ghi, te nahranio monaÅ”ku zajednicu predvoÄenu Blaženim.
Atha kho so gopÄlako bhagavantaį¹ bhuttÄviį¹ onÄ«tapattapÄį¹iį¹ aƱƱataraį¹ nÄ«caį¹ Äsanaį¹ gahetvÄ ekamantaį¹ nisÄ«di. Kad je Blaženi jeo i izvadio ruke iz Äinije, GopÄlaka sede na niže mesto, sa strane.
Ekamantaį¹ nisinnaį¹ kho taį¹ gopÄlakaį¹ bhagavÄ dhammiyÄ kathÄya sandassetvÄ samÄdapetvÄ samuttejetvÄ sampahaį¹setvÄ uį¹į¹hÄyÄsanÄ pakkÄmi. Dok je tako sedeo, Blaženi ga uputi, podstaknu, nadahnu i ohrabri svojim govorom o Dhammi. Na kraju, Blaženi ustade sa svog mesta i ode.
Atha kho acirapakkantassa bhagavato taį¹ gopÄlakaį¹ aƱƱataro puriso sÄ«mantarikÄya jÄ«vitÄ voropesi. I ne zadugo poÅ”to je Blaženi otiÅ”ao, neki Äovek u selu liÅ”i života onog pastira.
Atha kho sambahulÄ bhikkhÅ« yena bhagavÄ tenupasaį¹
kamiį¹su; upasaį¹
kamitvÄ bhagavantaį¹ abhivÄdetvÄ ekamantaį¹ nisÄ«diį¹su. Ekamantaį¹ nisinnÄ kho te bhikkhÅ« bhagavantaį¹ etadavocuį¹: Onda velika grupa monaha doÄe do Blaženog, pokloni mu se i sede sa strane. Dok su tako sedeli, ovako mu rekoÅ”e:
āyena, bhante, gopÄlakena ajja buddhappamukho bhikkhusaį¹
gho appodakapÄyÄsena navena ca sappinÄ sahatthÄ santappito sampavÄrito so kira, bhante, gopÄlako aƱƱatarena purisena sÄ«mantarikÄya jÄ«vitÄ voropitoāti. āPoÅ”tovani gospodine, kažu da je onog pastira koji je danas nahranio monaÅ”ku zajednicu predvoÄenu Blaženim neki Äovek u selu liÅ”io života.ā
Atha kho bhagavÄ etamatthaį¹ viditvÄ tÄyaį¹ velÄyaį¹ imaį¹ udÄnaį¹ udÄnesi: Onda Blaženi, razumevÅ”i znaÄenje svega toga, izgovori ove nadahnute stihove:
āDiso disaį¹ yaį¹ taį¹ kayirÄ, āÅ ta god bi neprijatelj neprijatelju uÄiniti mogao,
verÄ« vÄ pana verinaį¹; mrzitelj mrzitelju,
MicchÄpaį¹ihitaį¹ cittaį¹, joÅ” i gore stvari loÅ”e usmeren um
pÄpiyo naį¹ tato kareāti. uÄiniti može nama samima.ā
Tatiyaį¹.