Other Translations: Deutsch , English

From:

PreviousNext

Udāna 4.4 Nadahnuća 4.4

Yakkhapahārasutta Udarac demona

Evaṁ me sutaṁ—Ovako sam čuo.

ekaṁ samayaṁ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Jednom je Blaženi živeo kraj Rāđagahe, u Bambusovom gaju, na mestu gde se hrane veverice.

Tena kho pana samayena āyasmā ca sāriputto āyasmā ca mahāmoggallāno kapotakandarāyaṁ viharanti. U isto vreme su poštovani Sāriputta i poštovani Mahāmoggallāna živeli u Golubičinoj pećini.

Tena kho pana samayena āyasmā sāriputto juṇhāya rattiyā navoropitehi kesehi abbhokāse nisinno hoti aññataraṁ samādhiṁ samāpajjitvā. Jednom prilikom je poštovani Sāriputta u noći punoj mesečine, sveže obrijane glave, sedeo na otvorenom, ušavši u zadubljenje.

Tena kho pana samayena dve yakkhā sahāyakā uttarāya disāya dakkhiṇaṁ disaṁ gacchanti kenacideva karaṇīyena. U isto su vreme dva prijatelja demona nekim poslom išli sa severa na jug.

Addasaṁsu kho te yakkhā āyasmantaṁ sāriputtaṁ juṇhāya rattiyā navoropitehi kesehi abbhokāse nisinnaṁ. I videše ta dva prijatelja demona poštovanog Sāriputu kako u noći punoj mesečine sveže obrijane glave sedi na otvorenom, ušavši u zadubljenje.

Disvāna eko yakkho dutiyaṁ yakkhaṁ etadavoca: Na to jedan demon reče onom drugom:

“paṭibhāti maṁ, samma, imassa samaṇassa sīse pahāraṁ dātun”ti. „Pada mi na pamet, druže moj, da ovog asketu zveknem po glavi.”

Evaṁ vutte, so yakkho taṁ yakkhaṁ etadavoca: Kad je to čuo, drugi demon mu odgovori:

“alaṁ, samma, mā samaṇaṁ āsādesi. „Polako, druže, nemoj da diraš tog asketu.

Uḷāro so, samma, samaṇo mahiddhiko mahānubhāvo”ti. On je plemenit, snažan, moćan.”

Dutiyampi kho so yakkho taṁ yakkhaṁ etadavoca: Po drugi put…

“paṭibhāti maṁ, samma, imassa samaṇassa sīse pahāraṁ dātun”ti.

Dutiyampi kho so yakkho taṁ yakkhaṁ etadavoca:

“alaṁ, samma, mā samaṇaṁ āsādesi.

Uḷāro so, samma, samaṇo mahiddhiko mahānubhāvo”ti.

Tatiyampi kho so yakkho taṁ yakkhaṁ etadavoca: Po treći put onaj demon reče drugom:

“paṭibhāti maṁ, samma, imassa samaṇassa sīse pahāraṁ dātun”ti. „Pada mi na pamet, druže moj, da ovog asketu zveknem po glavi.”

Tatiyampi kho so yakkho taṁ yakkhaṁ etadavoca: I po treći put, drugi demon mu odgovori:

“alaṁ, samma, mā samaṇaṁ āsādesi. „Polako, druže, nemoj da diraš tog asketu.

Uḷāro so, samma, samaṇo mahiddhiko mahānubhāvo”ti. On je plemenit, snažan, moćan.”

Atha kho so yakkho taṁ yakkhaṁ anādiyitvā āyasmato sāriputtattherassa sīse pahāraṁ adāsi. Ne obazirući se na to šta mu prijatelj govori, onaj demon udari poštovanog Sāriputtu po glavi.

Tāva mahā pahāro ahosi, api tena pahārena sattaratanaṁ vā aḍḍhaṭṭhamaratanaṁ vā nāgaṁ osādeyya, mahantaṁ vā pabbatakūṭaṁ padāleyya. Tako snažan beše udarac, da je slona mogao oboriti ili vrh velike planine razneti.

Atha ca pana so yakkho “ḍayhāmi ḍayhāmī”ti vatvā tattheva mahānirayaṁ apatāsi. Istog momenta, uz povike „Gorim, gorim!”, onaj demon propade u čistilište.

Addasā kho āyasmā mahāmoggallāno dibbena cakkhunā visuddhena atikkantamānusakena tena yakkhena āyasmato sāriputtattherassa sīse pahāraṁ dīyamānaṁ. I vide poštovani Mahāmoggallāna duhovnim okom, koje je pročišćeno i nadmašuje ljudsko, kako je onaj demon udario poštovanog Sāriputtu po glavi.

Disvā yena āyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmantaṁ sāriputtaṁ etadavoca: I pošto je to video, otide do njega, pa ga upita:

“kacci te, āvuso, khamanīyaṁ, kacci yāpanīyaṁ, kacci na kiñci dukkhan”ti? „Nadam se da ti je dobro, prijatelju. Nadam se da ti je podnošljivo, imaš li ikakvih bolova?”

“Khamanīyaṁ me, āvuso moggallāna, yāpanīyaṁ me, āvuso moggallāna; „Dobro mi je, prijatelju Moggallāna, mogu da izdržim,

api ca me sīsaṁ thokaṁ dukkhan”ti. samo me malo glava boli.”

“Acchariyaṁ, āvuso sāriputta, abbhutaṁ, āvuso sāriputta. „Zadivljujuće je to, prijatelju Sāriputta, čudesno je to!

Yāva mahiddhiko āyasmā sāriputto mahānubhāvo. Koliko je snažan, poštovani Sāriputta, koliko je moćan!

Idha te, āvuso sāriputta, aññataro yakkho sīse pahāraṁ adāsi. Ovde te je onaj demon udario u glavu.

Tāva mahā pahāro ahosi, api tena pahārena sattaratanaṁ vā aḍḍhaṭṭhamaratanaṁ vā nāgaṁ osādeyya, mahantaṁ vā pabbatakūṭaṁ padāleyya, atha ca panāyasmā sāriputto evamāha: Tako snažan beše udarac, da je slona mogao oboriti ili vrh velike planine razneti. A ipak poštovani Sāriputta ovako kaže:

‘khamanīyaṁ me, āvuso moggallāna, yāpanīyaṁ me, āvuso moggallāna; „Dobro mi je, prijatelju Moggallāna, mogu da izdržim,

api ca me sīsaṁ thokaṁ dukkhan’”ti. samo me malo glava boli.”

“Acchariyaṁ, āvuso moggallāna, abbhutaṁ, āvuso moggallāna. „Zadivljujuće je, prijatelju Moggallāna, čudesno je,

Yāva mahiddhiko āyasmā mahāmoggallāno mahānubhāvo yatra hi nāma yakkhampi passissati. da je poštovani Mahāmoggallāna u stanju da i sada vidi tog velikog demona!

Mayaṁ panetarahi paṁsupisācakampi na passāmā”ti. Ali ja ne mogu da vidim ni običnog goblina.”

Assosi kho bhagavā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya tesaṁ ubhinnaṁ mahānāgānaṁ imaṁ evarūpaṁ kathāsallāpaṁ. A Blaženi svojim duhovnim uhom, koje je pročišćeno i nadmašuje ljudsko, doču prijateljski razgovor između ova dva velika bića.

Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi: Onda Blaženi, razumevši značenje svega toga, izgovori ove nadahnute stihove:

“Yassa selūpamaṁ cittaṁ, „Onoga čiji je um poput stene,

ṭhitaṁ nānupakampati; nepomičan, ni pred čim ne drhti,

Virattaṁ rajanīyesu, bez želje je za uzbuđenjem,

kopaneyye na kuppati; bez besa nad onim što bes stvara,

Yassevaṁ bhāvitaṁ cittaṁ, onoga čiji je um tako razvijen,

kuto taṁ dukkhamessatī”ti. kako bi takvoga patnja mogla savladati?”

Catutthaṁ.
PreviousNext