Other Translations: Deutsch , English
From:
Udāna 4.7 Nadahnuća 4.7
Sāriputtasutta Sāriputta
Evaṁ me sutaṁ—Ovako sam čuo.
ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Jednom je Blaženi boravio kraj Sāvatthīja, u Đetinom gaju, u manastiru koji je podigao Anāthapiṇḍika.
Tena kho pana samayena āyasmā sāriputto bhagavato avidūre nisinno hoti pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya appiccho santuṭṭho pavivitto asaṁsaṭṭho āraddhavīriyo adhicittamanuyutto. Tom prilikom je nedaleko od Blaženog, ukrštenih nogu i uspravnog tela, sedeo poštovani Sāriputta, sa malo želja, uvek zadovoljan, osamljen, povučen iz gomile, energičan, okrenut kontemplaciji.
Addasā kho bhagavā āyasmantaṁ sāriputtaṁ avidūre nisinnaṁ pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya appicchaṁ santuṭṭhaṁ pavivittaṁ asaṁsaṭṭhaṁ āraddhavīriyaṁ adhicittamanuyuttaṁ. I vide Blaženi kako nedaleko od njega, ukrštenih nogu i uspravnog tela, sedi poštovani Sāriputta, sa malo želja, uvek zadovoljan, osamljen, povučen iz gomile, energičan, okrenut kontemplaciji.
Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi: Onda Blaženi, razumevši značenje svega toga, izgovori ove nadahnute stihove:
“Adhicetaso appamajjato, „U kontemplaciji, bistroga uma,
Munino monapathesu sikkhato; mudrac što sebe vežba na putu mudrosti,
Sokā na bhavanti tādino, takvoga žalosti ne saleću,
Upasantassa sadā satīmato”ti. smirenog i uvek sabranog.”
Sattamaṁ.