Other Translations: Deutsch , English

From:

PreviousNext

Udāna 4.10 Nadahnuća 4.10

Sāriputtaupasamasutta Sāriputtino smirenje

Evaṁ me sutaṁ—Ovako sam čuo.

ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Jednom je Blaženi boravio kraj Sāvatthīja, u Đetinom gaju, u manastiru koji je podigao Anāthapiṇḍika.

Tena kho pana samayena āyasmā sāriputto bhagavato avidūre nisinno hoti pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya attano upasamaṁ paccavekkhamāno. Tom prilikom je poštovani Sāriputta sedeo nedaleko od Blaženog, ukrštenih nogu i uspravnog tela, promišljajući svoje smirenje.

Addasā kho bhagavā āyasmantaṁ sāriputtaṁ avidūre nisinnaṁ pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya attano upasamaṁ paccavekkhamānaṁ. I vide Blaženi poštovanog Sāriputtu kako sedi nedaleko od njega, ukrštenih nogu i uspravnog tela, promišljajući svoje smirenje.

Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi: Onda Blaženi, razumevši značenje svega toga, izgovori ove nadahnute stihove:

“Upasantasantacittassa, „Monah čiji je um ispunjen mirom,

netticchinnassa bhikkhuno; u njemu svaka žudnja presečena,

Vikkhīṇo jātisaṁsāro, svako preporađanje iskorenjeno,

mutto so mārabandhanā”ti. krajnju slobodu od Māre osvojio je.”

Dasamaṁ.

Meghiyavaggo catuttho.

Tassuddānaṁ

Meghiyo uddhatā gopālo,

yakkho nāgena pañcamaṁ;

Piṇḍolo sāriputto ca,

sundarī bhavati aṭṭhamaṁ;

Upaseno vaṅgantaputto,

sāriputto ca te dasāti.
PreviousNext