Other Translations: Deutsch , English
From:
Udāna 5.2 Nadahnuća 5.2
Appāyukasutta Kratak život
Evaṁ me sutaṁ—Ovako sam čuo.
ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Jednom je Blaženi boravio kraj Sāvatthīja, u Đetinom gaju, u manastiru koji je podigao Anāthapiṇḍika.
Atha kho āyasmā ānando sāyanhasamayaṁ paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca: Uveče poštovani Ānanda izađe iz osame i otide do Blaženog. Kad je stigao, pokloni mu se i sede sa strane. Dok je tako sedeo, ovako reče Blaženome:
“acchariyaṁ, bhante, abbhutaṁ, bhante. „Zadivljujuće je to, poštovani, čudesno je to,
Yāva appāyukā hi, bhante, bhagavato mātā ahosi, sattāhajāte bhagavati bhagavato mātā kālamakāsi, tusitaṁ kāyaṁ upapajjī”ti. kako je majka Blaženog imala tako kratak život. Sedam dana pošto ga je rodila, majka Blaženog je umrla i preporodila se među bićima na Tusita nebu.”
“Evametaṁ, ānanda, appāyukā hi, ānanda, bodhisattamātaro honti. „Da, Ānanda, život majki bodhisatti je kratak.
Sattāhajātesu bodhisattesu bodhisattamātaro kālaṁ karonti, tusitaṁ kāyaṁ upapajjantī”ti. Sedam dana posle rođenja bodhisatte, njegova majka umre i preporodi se na Tusita nebu.”
Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi: Onda Blaženi, razumevši značenje svega toga, izgovori ove nadahnute stihove:
“Ye keci bhūtā bhavissanti ye vāpi, „Koliko god bića da ima ili će ih biti,
Sabbe gamissanti pahāya dehaṁ; svako će put nastaviti kad telo napusti.
Taṁ sabbajāniṁ kusalo viditvā, Onaj ko, vešt, svu tu muku sagleda,
Ātāpiyo brahmacariyaṁ careyyā”ti. s još većim žarom svetački život treba da živi.”
Dutiyaṁ.