Other Translations: Deutsch , English
From:
Udāna 5.4 Nadahnuća 5.4
Kumārakasutta Dečaci
Evaṁ me sutaṁ—Ovako sam čuo.
ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Jednom je Blaženi boravio kraj Sāvatthīja, u Đetinom gaju, u manastiru koji je podigao Anāthapiṇḍika.
Tena kho pana samayena sambahulā kumārakā antarā ca sāvatthiṁ antarā ca jetavanaṁ macchake bādhenti. I desilo se da je na putu između Sāvatthīja i Đetinog gaja jedna grupa dečaka pecala ribe.
Atha kho bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya sāvatthiṁ piṇḍāya pāvisi. Istoga jutra Blaženi se obuče, uze svoju prosjačku zdelu i gornji ogrtač, pa krenu put Sāvatthīja da prosi hranu.
Addasā kho bhagavā te sambahule kumārake antarā ca sāvatthiṁ antarā ca jetavanaṁ macchake bādhente. I vide Blaženi usput tu grupu dečaka kako pecaju ribe.
Disvāna yena te kumārakā tenupasaṅkami; upasaṅkamitvā te kumārake etadavoca: Videvši ih, priđe on dečacima, pa im reče:
“bhāyatha vo, tumhe kumārakā, dukkhassa, appiyaṁ vo dukkhan”ti? „Dečaci, bojite li se vi patnje? Je li vam bolna patnja?”
“Evaṁ, bhante, bhāyāma mayaṁ, bhante, dukkhassa, appiyaṁ no dukkhan”ti. „Da, poštovani gospodine, plašimo se patnje. Patnja nam je bolna.”
Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi: Onda Blaženi, razumevši značenje svega toga, izgovori ove nadahnute stihove:
“Sace bhāyatha dukkhassa, Ako se bojite patnje, ako vam je patnja bolna,
sace vo dukkhamappiyaṁ; ne činite loša dela, ni otvoreno, niti pak potajno.
Mākattha pāpakaṁ kammaṁ, Ali ako ćete loša dela činiti ili ih činite sada,
āvi vā yadi vā raho. za vas slobode od patnje nema, koliko god od nje bežali.”
Sace ca pāpakaṁ kammaṁ,
karissatha karotha vā;
Na vo dukkhā pamutyatthi,
upeccapi palāyatan”ti.
Catutthaṁ.