Other Translations: Deutsch , English
From:
Udāna 5.5 Nadahnuća 5.5
Uposathasutta Dan predanosti
Evaṁ me sutaṁ—Ovako sam čuo.
ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati pubbārāme migāramātupāsāde. Jednom je Blaženi boravio kraj Sāvatthīja, u Istočnom parku, u palati Migārine majke.
Tena kho pana samayena bhagavā tadahuposathe bhikkhusaṅghaparivuto nisinno hoti. I na dan predanosti Blaženi je sedeo okružen monaškom zajednicom.
Atha kho āyasmā ānando abhikkantāya rattiyā, nikkhante paṭhame yāme, uṭṭhāyāsanā ekaṁsaṁ uttarāsaṅgaṁ karitvā yena bhagavā tenañjaliṁ paṇāmetvā bhagavantaṁ etadavoca: Kada je noć poodmakla, na izmaku prve trećine, poštovani Ānanda ustade sa svog mesta, prebaci gornji ogrtač preko jednog ramena, u znak poštovanja sklopi dlanove u pravcu Blaženog, pa reče:
“abhikkantā, bhante, ratti; nikkhanto paṭhamo yāmo; ciranisinno bhikkhusaṅgho; „Poštovani, noć je već poodmakla, prva trećina je pri kraju i monaška zajednica već dugo sedi.
uddisatu, bhante, bhagavā bhikkhūnaṁ pātimokkhan”ti. Da li bi Blaženi odrecitovao pāṭimokkhu za monahe?”
Evaṁ vutte, bhagavā tuṇhī ahosi. Kad ovo bi izrečeno, Blaženi ništa ne odgovori.
Dutiyampi kho āyasmā ānando abhikkantāya rattiyā, nikkhante majjhime yāme, uṭṭhāyāsanā ekaṁsaṁ uttarāsaṅgaṁ karitvā yena bhagavā tenañjaliṁ paṇāmetvā bhagavantaṁ etadavoca: Po drugi put, kada je noć već poodmakla, na kraju druge trećine…
“abhikkantā, bhante, ratti; nikkhanto majjhimo yāmo; ciranisinno bhikkhusaṅgho; „Poštovani, noć je već poodmakla, druga trećina je pri kraju i monaška zajednica već dugo sedi.
uddisatu, bhante, bhagavā bhikkhūnaṁ pātimokkhan”ti. Da li bi Blaženi odrecitovao pāṭimokkhu za monahe?”
Dutiyampi kho bhagavā tuṇhī ahosi. I po drugi put Blaženi ostade nem.
Tatiyampi kho āyasmā ānando abhikkantāya rattiyā, nikkhante pacchime yāme, uddhaste aruṇe, nandimukhiyā rattiyā uṭṭhāyāsanā ekaṁsaṁ uttarāsaṅgaṁ karitvā yena bhagavā tenañjaliṁ paṇāmetvā bhagavantaṁ etadavoca: Po treći put, kada je noć već bila na izmaku, pri kraju poslednje trećine, dok se zora približavala, a noć bledela, poštovani Ānanda ustade sa svog mesta, prebaci gornji ogrtač preko jednog ramena, u znak poštovanja sklopi dlanove u pravcu Blaženog, pa reče:
“abhikkantā, bhante, ratti; nikkhanto pacchimo yāmo; uddhasto aruṇo; nandimukhī ratti; ciranisinno bhikkhusaṅgho; „Poštovani, noć je već poodmakla, poslednja trećina je pri kraju i monaška zajednica već dugo sedi.
uddisatu, bhante, bhagavā bhikkhūnaṁ pātimokkhan”ti. Da li bi Blaženi odrecitovao pāṭimokkhu za monahe?”
“Aparisuddhā, ānanda, parisā”ti. „Ānanda, zajednica nije potpuno čista.”
Atha kho āyasmato mahāmoggallānassa etadahosi: Na to poštovani Mahāmoggallāna pomisli:
“kaṁ nu kho bhagavā puggalaṁ sandhāya evamāha: „Na koga je zapravo Blaženi mislio kada je ovo kazao?”
‘aparisuddhā, ānanda, parisā’”ti?
Atha kho āyasmā mahāmoggallāno sabbāvantaṁ bhikkhusaṅghaṁ cetasā ceto paricca manasākāsi. Onda poštovani Mahāmoggallāna svojim umom obuhvati umove čitave monaške zajednice.
Addasā kho āyasmā mahāmoggallāno taṁ puggalaṁ dussīlaṁ pāpadhammaṁ asuciṁ saṅkassarasamācāraṁ paṭicchannakammantaṁ assamaṇaṁ samaṇapaṭiññaṁ abrahmacāriṁ brahmacāripaṭiññaṁ antopūtiṁ avassutaṁ kasambujātaṁ majjhe bhikkhusaṅghassa nisinnaṁ. I vide kako u sred monaške zajednice sedi taj čovek bez vrline, lošeg karaktera, nečist, iskvarenih postupaka, koji skriva svoja nedela, koji nije asketa, iako se takvim predstavlja, ne živi svetačkim životom, iako se takvim predstavlja, truo iznutra, pun žudnji, iskvaren.
Disvāna uṭṭhāyāsanā yena so puggalo tenupasaṅkami; upasaṅkamitvā taṁ puggalaṁ etadavoca: I pošto ga je video, ustade sa svog mesta i priđe tom čoveku. Kad je prišao, ovako mu reče:
“uṭṭhehi, āvuso, diṭṭhosi bhagavatā; „Ustani, prijatelju, Blaženi te je video.
natthi te bhikkhūhi saddhiṁ saṁvāso”ti. Za tebe više nema zajedništva sa monasima.”
Evaṁ vutte, so puggalo tuṇhī ahosi. Kada je to čuo, onaj čovek ništa ne odgovori.
Dutiyampi kho āyasmā mahāmoggallāno taṁ puggalaṁ etadavoca: Po drugi put poštovani Mahāmoggallāna ovako reče:
“uṭṭhehi, āvuso, diṭṭhosi bhagavatā; „Ustani, prijatelju, Blaženi te je video.
natthi te bhikkhūhi saddhiṁ saṁvāso”ti. Za tebe više nema zajedništva sa monasima.”
Dutiyampi kho …pe… Po drugi put…
tatiyampi kho so puggalo tuṇhī ahosi. I po treći put onaj čovek ništa ne odgovori.
Atha kho āyasmā mahāmoggallāno taṁ puggalaṁ bāhāyaṁ gahetvā bahidvārakoṭṭhakā nikkhāmetvā sūcighaṭikaṁ datvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ etadavoca: Onda ga poštovani Mahāmoggallāna uhvati ga za ruku, izvede napolje, pa zamandali vrata i priđe Blaženom. Kad je prišao, ovako mu reče:
“nikkhāmito, bhante, so puggalo mayā. „Poštovani gospodine, izbacio sam tog čoveka.
Parisuddhā parisā. Zajednica je sada potpuno čista.
Uddisatu, bhante, bhagavā bhikkhūnaṁ pātimokkhan”ti. Da li bi Blaženi odrecitovao pāṭimokkhu za monahe?”
“Acchariyaṁ, moggallāna, abbhutaṁ, moggallāna. „Zadivljujuće je, prijatelju Moggallāna, čudesno je,
Yāva bāhāgahaṇāpi nāma so moghapuriso āgamessatī”ti. kako je taj ludi čovek čekao sve dok ga nisi za ruku zgrabio!”
Atha kho bhagavā bhikkhū āmantesi: Dalje Blaženi reče monasima:
“na dānāhaṁ, bhikkhave, ito paraṁ uposathaṁ karissāmi, pātimokkhaṁ uddisissāmi. „Od sada, monasi, ja neću predvoditi dan predanosti, niti ću recitovati pāṭimokkhu.
Tumheva dāni, bhikkhave, ito paraṁ uposathaṁ kareyyātha, pātimokkhaṁ uddiseyyātha. Od sada ćete vi predvoditi dan predanosti i sami je recitovati.
Aṭṭhānametaṁ, bhikkhave, anavakāso yaṁ tathāgato aparisuddhāya parisāya uposathaṁ kareyya, pātimokkhaṁ uddiseyya. Nemoguće je, monasi, ne priliči da Tathāgata u zajednici koja nije potpuno čista predvodi i da recituje pāṭimokkhu.
Aṭṭhime, bhikkhave, mahāsamudde acchariyā abbhutā dhammā, ye disvā disvā asurā mahāsamudde abhiramanti. Osam je zadivljujućih i čudesnih stvari, monasi, u vezi sa velikim okeanom, kojim su, kada ga vide i osmotre, asure ushićene.
Katame aṭṭha? Kojih osam?
Mahāsamuddo, bhikkhave, anupubbaninno anupubbapoṇo anupubbapabbhāro, na āyatakeneva papāto. Veliki okean se postepeno spušta, postepeno ponire, postepeno postaje sve dublji, a ne iznenada, ne strmo.
Yampi, bhikkhave, mahāsamuddo anupubbaninno anupubbapoṇo anupubbapabbhāro na āyatakeneva papāto; To što se veliki okean postepeno spušta…
ayaṁ, bhikkhave, mahāsamudde paṭhamo acchariyo abbhuto dhammo, yaṁ disvā disvā asurā mahāsamudde abhiramanti. to je prva zadivljujuća i čudesna stvar u vezi sa velikim okeanom kojom su, kada ga vide i osmotre, asure ushićene.
Puna caparaṁ, bhikkhave, mahāsamuddo ṭhitadhammo velaṁ nātivattati. Dalje, veliki okean je postojan, nikada se ne preliva preko svoje obale.
Yampi, bhikkhave, mahāsamuddo ṭhitadhammo velaṁ nātivattati; To što je veliki okean postojan…
ayaṁ, bhikkhave, mahāsamudde dutiyo acchariyo abbhuto dhammo, yaṁ disvā disvā asurā mahāsamudde abhiramanti. to je druga zadivljujuća i čudesna stvar u vezi sa velikim okeanom kojom su, kada ga vide i razmotre, asure ushićene.
Puna caparaṁ, bhikkhave, mahāsamuddo na matena kuṇapena saṁvasati. Yaṁ hoti mahāsamudde mataṁ kuṇapaṁ taṁ khippameva tīraṁ vāheti, thalaṁ ussāreti. Dalje, veliki okean ne trpi leševe. Kakav god da se leš nađe u velikom okeanu, brzo ga na obalu izbaci, gurne ga na kopno.
Yampi, bhikkhave, mahāsamuddo na matena kuṇapena saṁvasati, yaṁ hoti mahāsamudde mataṁ kuṇapaṁ taṁ khippameva tīraṁ vāheti thalaṁ ussāreti; To što veliki okean ne trpi leševe…
ayaṁ, bhikkhave, mahāsamudde tatiyo acchariyo abbhuto dhammo, yaṁ disvā disvā asurā mahāsamudde abhiramanti. to je treća zadivljujuća i čudesna stvar u vezi sa velikim okeanom kojom su, kada ga vide i razmotre, asure ushićene.
Puna caparaṁ, bhikkhave, yā kāci mahānadiyo, seyyathidaṁ—gaṅgā yamunā aciravatī sarabhū mahī, tā mahāsamuddaṁ patvā jahanti purimāni nāmagottāni; ‘mahāsamuddo’tveva saṅkhaṁ gacchanti. Dalje, koja god da je velika reka, dakle Gang, Yamuna, Aćiravatī, Sarabhū ili Mahī, kada se ulije u veliki okean, ostavlja svoje dotadašnje ime i nadalje se zove veliki okean.
Yampi, bhikkhave, yā kāci mahānadiyo, seyyathidaṁ—gaṅgā yamunā aciravatī sarabhū mahī tā mahāsamuddaṁ patvā jahanti purimāni nāmagottāni, ‘mahāsamuddo’tveva saṅkhaṁ gacchanti; To što koja god da je velika reka… i nadalje se zove veliki okean,
ayaṁ, bhikkhave, mahāsamudde catuttho acchariyo abbhuto dhammo, yaṁ disvā disvā asurā mahāsamudde abhiramanti. to je četvrta zadivljujuća i čudesna stvar u vezi sa velikim okeanom kojom su, kada ga vide i osmotre, asure ushićene.
Puna caparaṁ, bhikkhave, yā ca loke savantiyo mahāsamuddaṁ appenti, yā ca antalikkhā dhārā papatanti, na tena mahāsamuddassa ūnattaṁ vā pūrattaṁ vā paññāyati. Dalje, koja god bujica da se strmoglavi u veliki okean, koji god da se sa neba pljusak na njega spusti, nivo vode niti se smanjuje, niti raste.
Yampi, bhikkhave, yā ca loke savantiyo mahāsamuddaṁ appenti, yā ca antalikkhā dhārā papatanti, na tena mahāsamuddassa ūnattaṁ vā pūrattaṁ vā paññāyati; To što koja god bujica da se strmoglavi u veliki okean…
ayaṁ, bhikkhave, mahāsamudde pañcamo acchariyo abbhuto dhammo, yaṁ disvā disvā asurā mahāsamudde abhiramanti. to je peta zadivljujuća i čudesna stvar u vezi sa velikim okeanom kojom su, kada ga vide i osmotre, asure ushićene.
Puna caparaṁ, bhikkhave, mahāsamuddo ekaraso loṇaraso. Dalje, čitav veliki okean ima samo jedan ukus, ukus soli.
Yampi, bhikkhave, mahāsamuddo ekaraso loṇaraso; To što čitav veliki okean ima samo jedan ukus, ukus soli,
ayaṁ, bhikkhave, mahāsamudde chaṭṭho acchariyo abbhuto dhammo, yaṁ disvā disvā asurā mahāsamudde abhiramanti. to je šesta zadivljujuća i čudesna stvar u vezi sa velikim okeanom kojom su, kada ga vide i osmotre, asure ushićene.
Puna caparaṁ, bhikkhave, mahāsamuddo bahuratano anekaratano. Tatrimāni ratanāni, seyyathidaṁ—muttā maṇi veḷuriyo saṅkho silā pavāḷaṁ rajataṁ jātarūpaṁ lohitaṅgo masāragallaṁ. Dalje, u velikom okeanu je mnogo dragocenosti, nebrojeno mnogo dragocenosti, dakle bisera, kristala, lapisa, bisernih školjki, kvarca, korala, srebra, zlata, rubina i smaragda.
Yampi, bhikkhave, mahāsamuddo bahuratano anekaratano, tatrimāni ratanāni, seyyathidaṁ—muttā maṇi veḷuriyo saṅkho silā pavāḷaṁ rajataṁ jātarūpaṁ lohitaṅgo masāragallaṁ; To što je u velikom okeanu mnogo dragocenosti…
ayaṁ, bhikkhave, mahāsamudde sattamo acchariyo abbhuto dhammo, yaṁ disvā disvā asurā mahāsamudde abhiramanti. to je sedma zadivljujuća i čudesna stvar u vezi sa velikim okeanom kojom su, kada ga vide i osmotre, asure ushićene.
Puna caparaṁ, bhikkhave, mahāsamuddo mahataṁ bhūtānaṁ āvāso. Tatrime bhūtā—timi timiṅgalo timitimiṅgalo asurā nāgā gandhabbā. Santi mahāsamudde yojanasatikāpi attabhāvā, dviyojanasatikāpi attabhāvā, tiyojanasatikāpi attabhāvā, catuyojanasatikāpi attabhāvā, pañcayojanasatikāpi attabhāvā. Dalje, veliki okean je boravište ogromnih bića, u njemu su ova bića: timi, timingalo, ti mitim ingalo, asure, nāge, gan dhabbe. U njemu ima bića dugih stotinu yođana, bića dugih dvesta yođana, bića dugih trista yođana, bića dugih četiristo yođana, bića dugih petsto yođana.
Yampi, bhikkhave, mahāsamuddo mahataṁ bhūtānaṁ āvāso, tatrime bhūtā—timi timiṅgalo timitimiṅgalo asurā nāgā gandhabbā, santi mahāsamudde yojanasatikāpi attabhāvā dviyojanasatikāpi attabhāvā …pe… pañcayojanasatikāpi attabhāvā; To što je veliki okean boravište ogromnih bića…
ayaṁ, bhikkhave, mahāsamudde aṭṭhamo acchariyo abbhuto dhammo, yaṁ disvā disvā asurā mahāsamudde abhiramanti. to je osma zadivljujuća i čudesna stvar u vezi sa velikim okeanom kojom su, kada ga vide i osmotre, asure ushićene.
Ime kho, bhikkhave, aṭṭha mahāsamudde acchariyā abbhutā dhammā ye disvā disvā asurā mahāsamudde abhiramanti. To su, monasi, osam zadivljujućih i čudesnih stvari u vezi sa velikim okeanom, kojim su, kada ga vide i osmotre, asure ushićene.
Evamevaṁ kho, bhikkhave, imasmiṁ dhammavinaye aṭṭha acchariyā abbhutā dhammā, ye disvā disvā bhikkhū imasmiṁ dhammavinaye abhiramanti. Isto tako, monasi, osam je zadivljujućih i čudesnih stvari u ovom učenju i pravilima kojima su, kada ih vide i razmotre, monasi ushićeni.
Katame aṭṭha? Kojih osam?
Seyyathāpi, bhikkhave, mahāsamuddo anupubbaninno anupubbapoṇo anupubbapabbhāro, na āyatakeneva papāto; Monasi, baš kao što se veliki okean postepeno spušta, postepeno ponire, postepeno postaje sve dublji, a ne iznenada, ne strmo,
evamevaṁ kho, bhikkhave, imasmiṁ dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā, na āyatakeneva aññāpaṭivedho. isto tako u ovom učenju i pravilima postoji postupno vežbanje, postupna praksa, postupno napredovanje, a ne iznenadan uvid u znanje.
Yampi, bhikkhave, imasmiṁ dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā, na āyatakeneva aññāpaṭivedho; To što u ovom učenju i pravilima postoji postupno vežbanje…
ayaṁ, bhikkhave, imasmiṁ dhammavinaye paṭhamo acchariyo abbhuto dhammo, yaṁ disvā disvā bhikkhū imasmiṁ dhammavinaye abhiramanti. to je prva zadivljujuća i čudesna stvar u vezi sa ovim učenjem i pravilima kojom su, kada ih vide i razmotre, monasi ushićeni.
Seyyathāpi, bhikkhave, mahāsamuddo ṭhitadhammo velaṁ nātivattati; Dalje, baš kao što je veliki okean postojan, nikada se ne preliva preko svoje obale,
evamevaṁ kho, bhikkhave, yaṁ mayā sāvakānaṁ sikkhāpadaṁ paññattaṁ taṁ mama sāvakā jīvitahetupi nātikkamanti. isto tako granice vežbanja koje sam svojim učenicima postavio, moji učenici nikada ne prelaze, ni po cenu života.
Yampi, bhikkhave, mayā sāvakānaṁ sikkhāpadaṁ paññattaṁ taṁ mama sāvakā jīvitahetupi nātikkamanti; To što granice vežbanja koje sam svojim učenicima postavio, moji učenici nikada ne prelaze, ni po cenu života,
ayaṁ, bhikkhave, imasmiṁ dhammavinaye dutiyo acchariyo abbhuto dhammo, yaṁ disvā disvā bhikkhū imasmiṁ dhammavinaye abhiramanti. to je druga zadivljujuća i čudesna stvar u vezi sa ovim učenjem i pravilima kojom su, kada ih vide i razmotre, monasi ushićeni.
Seyyathāpi, bhikkhave, mahāsamuddo na matena kuṇapena saṁvasati; yaṁ hoti mahāsamudde mataṁ kuṇapaṁ taṁ khippameva tīraṁ vāheti, thalaṁ ussāreti; Dalje, baš kao što je veliki okean ne trpi leševe, kakav god da se leš nađe u velikom okeanu, brzo ga na obalu izbaci, gurne ga na kopno,
evamevaṁ kho, bhikkhave, yo so puggalo dussīlo pāpadhammo asuci saṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacāripaṭiñño antopūti avassuto kasambujāto, na tena saṅgho saṁvasati; atha kho naṁ khippameva sannipatitvā ukkhipati. Kiñcāpi so hoti majjhe bhikkhusaṅghassa nisinno, atha kho so ārakāva saṅghamhā, saṅgho ca tena. isto tako čovek koji nema vrline, čini zlodela, nije čist, lošeg je ponašanja, krije ono što radi, lažni asketa, tobožnji asketa, ne živi svetački život, živi tobožnji svetački život, truo iznutra, prepun žudnji, lošeg karaktera, takav nema mesta u monaškoj zajednici; brzo se okupivši, ona ga izbaci. Ako takav sedi čak i usred monaške zajednice, daleko je od zajednice, a i zajednica od njega.
Yampi, bhikkhave, yo so puggalo dussīlo pāpadhammo asuci saṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacāripaṭiñño antopūti avassuto kasambujāto, na tena saṅgho saṁvasati; khippameva naṁ sannipatitvā ukkhipati. Kiñcāpi so hoti majjhe bhikkhusaṅghassa nisinno, atha kho so ārakāva saṅghamhā, saṅgho ca tena; To što čovek koji nema vrline… nema mesta u monaškoj zajednici; brzo se okupivši, ona ga izbaci; ako takav sedi čak i usred monaške zajednice, daleko je od zajednice, a i zajednica od njega,
ayaṁ, bhikkhave, imasmiṁ dhammavinaye tatiyo acchariyo abbhuto dhammo, yaṁ disvā disvā bhikkhū imasmiṁ dhammavinaye abhiramanti. to je treća zadivljujuća i čudesna stvar u vezi sa ovim učenjem i pravilima kojom su, kada ih vide i razmotre, monasi ushićeni.
Seyyathāpi, bhikkhave, yā kāci mahānadiyo, seyyathidaṁ—gaṅgā yamunā aciravatī sarabhū mahī tā mahāsamuddaṁ patvā jahanti purimāni nāmagottāni, ‘mahāsamuddo’tveva saṅkhaṁ gacchanti; Dalje, baš kao što koja god da je velika reka, dakle Gang, Yamuna, Aćiravatī, Sarabhū ili Mahī, kada se ulije u veliki okean, ostavlja svoje dotadašnje ime i nadalje se zove veliki okean,
evamevaṁ kho, bhikkhave, cattāro vaṇṇā—khattiyā, brāhmaṇā, vessā, suddā te tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajitvā jahanti purimāni nāmagottāni, ‘samaṇā sakyaputtiyā’tveva saṅkhaṁ gacchanti. isto tako četiri klase – plemići, brahmani, trgovci i najamnici – napustivši dom i otišavši u beskućnike u ovom učenju i pravilima koje je Blaženi objavio, ostavljaju dotadašnje ime svog klana i nadalje se zovu ’askete iz plemena Sakya’.
Yampi, bhikkhave, cattāro vaṇṇā—khattiyā, brāhmaṇā, vessā, suddā te tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajitvā jahanti purimāni nāmagottāni, ‘samaṇā sakyaputtiyā’tveva saṅkhaṁ gacchanti; To što četiri klase ostavljaju dotadašnje ime svog klana i nadalje se zovu ’askete iz plemena Sakya’,
ayaṁ, bhikkhave, imasmiṁ dhammavinaye catuttho acchariyo abbhuto dhammo, yaṁ disvā disvā bhikkhū imasmiṁ dhammavinaye abhiramanti. to je četvrta zadivljujuća i čudesna stvar u vezi sa ovim učenjem i pravilima kojom su, kada ih vide i razmotre, monasi ushićeni.
Seyyathāpi, bhikkhave, yā ca loke savantiyo mahāsamuddaṁ appenti, yā ca antalikkhā dhārā papatanti, na tena mahāsamuddassa ūnattaṁ vā pūrattaṁ vā paññāyati; Dalje, baš kao što koja god bujica da se strmoglavi u veliki okean, koji god da se sa neba pljusak na njega spusti, nivo vode niti se smanjuje, niti raste,
evamevaṁ kho, bhikkhave, bahū cepi bhikkhū anupādisesāya nibbānadhātuyā parinibbāyanti, na tena nibbānadhātuyā ūnattaṁ vā pūrattaṁ vā paññāyati. isto tako koliko god mnogo monaha da postane potpuno oslobođeno unutar područja nibbāne, nivo tog područja nibbāne zbog toga niti se smanjuje, niti raste.
Yampi, bhikkhave, bahū cepi bhikkhū anupādisesāya nibbānadhātuyā parinibbāyanti, na tena nibbānadhātuyā ūnattaṁ vā pūrattaṁ vā paññāyati; To što koliko god mnogo monaha da postane potpuno oslobođeno…
ayaṁ, bhikkhave, imasmiṁ dhammavinaye pañcamo acchariyo abbhuto dhammo, yaṁ disvā disvā bhikkhū imasmiṁ dhammavinaye abhiramanti. to je peta zadivljujuća i čudesna stvar u vezi sa ovim učenjem i pravilima kojom su, kada je vide i razmotre, monasi ushićeni.
Seyyathāpi, bhikkhave, mahāsamuddo ekaraso loṇaraso; Dalje, baš kao što čitav veliki okean ima samo jedan ukus, ukus soli,
evamevaṁ kho, bhikkhave, ayaṁ dhammavinayo ekaraso vimuttiraso. isto tako čitavo ovo učenje i pravila imaju samo jedan ukus, ukus slobode.
Yampi, bhikkhave, ayaṁ dhammavinayo ekaraso vimuttiraso; To što čitavo ovo učenje i pravila imaju samo jedan ukus, ukus slobode,
ayaṁ, bhikkhave, imasmiṁ dhammavinaye chaṭṭho acchariyo abbhuto dhammo, yaṁ disvā disvā bhikkhū imasmiṁ dhammavinaye abhiramanti. to je šesta zadivljujuća i čudesna stvar u vezi sa ovim učenjem i pravilima kojom su, kada ih vide i razmotre, monasi ushićeni.
Seyyathāpi, bhikkhave, mahāsamuddo bahuratano anekaratano, tatrimāni ratanāni, seyyathidaṁ—muttā maṇi veḷuriyo saṅkho silā pavāḷaṁ rajataṁ jātarūpaṁ lohitaṅgo masāragallaṁ; Dalje, baš kao što je u velikom okeanu mnogo dragocenosti, nebrojeno mnogo dragocenosti, dakle bisera, kristala, lapisa, bisernih školjki, kvarca, korala, srebra, zlata, rubina i smaragda,
evamevaṁ kho, bhikkhave, ayaṁ dhammavinayo bahuratano anekaratano; tatrimāni ratanāni, seyyathidaṁ—cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañcindriyāni, pañca balāni, satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggo. isto tako je u ovom učenju i pravilima mnogo dragocenosti, nebrojeno mnogo dragocenosti; u njima su ove dragocenosti: četiri temelja svesnosti, četiri prave vrste nastojanja, četiri osnove duhovne moći, pet sposobnosti, pet snaga, sedam elemenata probuđenja, plemeniti osmostruki put.
Yampi, bhikkhave, ayaṁ dhammavinayo bahuratano anekaratano, tatrimāni ratanāni, seyyathidaṁ—cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañcindriyāni, pañca balāni, satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggo; To što je u ovom učenju i pravilima mnogo dragocenosti…
ayaṁ, bhikkhave, imasmiṁ dhammavinaye sattamo acchariyo abbhuto dhammo, yaṁ disvā disvā bhikkhū imasmiṁ dhammavinaye abhiramanti. to je sedma zadivljujuća i čudesna stvar u vezi sa ovim učenjem i pravilima kojom su, kada je vide i razmotre, monasi ushićeni.
Seyyathāpi, bhikkhave, mahāsamuddo mahataṁ bhūtānaṁ āvāso, tatrime bhūtā—timi timiṅgalo timitimiṅgalo asurā nāgā gandhabbā, santi mahāsamudde yojanasatikāpi attabhāvā dviyojanasatikāpi attabhāvā tiyojanasatikāpi attabhāvā catuyojanasatikāpi attabhāvā pañcayojanasatikāpi attabhāvā; Dalje, monasi, baš kao što je veliki okean boravište ogromnih bića, u njemu su ova bića: timi, timingalo, timitimingalo, asure, nāge, gandha b be, kao što u njemu ima bića dugih stotinu yođana, bića dugih dvesta yođana, bića dugih trista yođana, bića dugih četiristo yođana, bića dugih petsto yođana,
evamevaṁ kho, bhikkhave, ayaṁ dhammavinayo mahataṁ bhūtānaṁ āvāso;tatrime bhūtā—sotāpanno, sotāpattiphalasacchikiriyāya paṭipanno, sakadāgāmī, sakadāgāmiphalasacchikiriyāya paṭipanno, anāgāmī, anāgāmiphalasacchikiriyāya paṭipanno, arahā, arahattāya paṭipanno. isto tako su ovo učenje i pravila boravište ogromnih bića, u njemu su ova bića: onaj koji je ušao u tok, onaj koji jestupio na put ka ulasku u tok, jednom povratnik i onaj koji je stupio na put ka jednom povratniku, ne-povratnik i onaj koji je stupio na put ka ne-povratnika, arahant i onaj koji je stupio na put ka arahantu.
Yampi, bhikkhave, ayaṁ dhammavinayo mahataṁ bhūtānaṁ āvāso, tatrime bhūtā—sotāpanno, sotāpattiphalasacchikiriyāya paṭipanno, sakadāgāmī, sakadāgāmiphalasacchikiriyāya paṭipanno, anāgāmī, anāgāmiphalasacchikiriyāya paṭipanno, arahā, arahattāya paṭipanno; To što su ovo učenje i pravila boravište ogromnih bića…
ayaṁ, bhikkhave, imasmiṁ dhammavinaye aṭṭhamo acchariyo abbhuto dhammo, yaṁ disvā disvā bhikkhū imasmiṁ dhammavinaye abhiramanti. to je osma zadivljujuća i čudesna stvar u vezi sa ovim učenjem i pravilima kojom su, kada je vide i razmotre, monasi ushićeni.
Ime kho, bhikkhave, imasmiṁ dhammavinaye aṭṭha acchariyā abbhutā dhammā, ye disvā disvā bhikkhū imasmiṁ dhammavinaye abhiramantī”ti. To je, monasi, osam zadivljujućih i čudesnih stvari u ovom učenju i pravilima kojima su, kada ih vide i razmotre, monasi ushićeni.”
Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi: Onda Blaženi, razumevši značenje svega toga, izgovori ove nadahnute stihove:
“Channamativassati, „Pljusak natopi ono što je pokriveno,
vivaṭaṁ nātivassati; ali ne i ono što je otkriveno.
Tasmā channaṁ vivaretha, Zato otvori ono što je pokriveno,
evaṁ taṁ nātivassatī”ti. da ne bude natopljeno.”
Pañcamaṁ.