Other Translations: Deutsch , English
From:
Udāna 5.6 Nadahnuća 5.6
Soṇasutta Soṇa
Evaṁ me sutaṁ—Ovako sam čuo.
ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Jednom je Blaženi boravio kraj Sāvatthīja, u Đetinom gaju, u manastiru koji je podigao Anāthapiṇḍika.
Tena kho pana samayena āyasmā mahākaccāno avantīsu viharati kuraraghare pavatte pabbate. U isto vreme je poštovani Mahākaććāna boravio u Avanti oblasti, kraj Kuraraghare, na planini Pavatti.
Tena kho pana samayena soṇo upāsako kuṭikaṇṇo āyasmato mahākaccānassa upaṭṭhāko hoti. I tom prilikom se nezaređeni sledbenik Soṇa Kuṭikaṇṇa starao o materijalnim potrebama poštovanog Mahākaććāne.
Atha kho soṇassa upāsakassa kuṭikaṇṇassa rahogatassa paṭisallīnassa evaṁ cetaso parivitakko udapādi: Dok je jednom Soṇa Kuṭikaṇṇa boravio u osami, povučen, javi mu se ova misao:
“yathā yathā kho ayyo mahākaccāno dhammaṁ deseti nayidaṁ sukaraṁ agāraṁ ajjhāvasatā ekantaparipuṇṇaṁ ekantaparisuddhaṁ saṅkhalikhitaṁ brahmacariyaṁ carituṁ. „Prema onome kako učitelj Mahākaććāna podučava Dhammu, nije lako živeći u kući praktikovati svetački život potpuno savršen i čist, nalik uglačanoj školjki.
Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan”ti. Kako bi bilo da obrijem kosu i bradu, ogrnem žuti ogrtač i napustivši dom odem u beskućnike?”
Atha kho soṇo upāsako kuṭikaṇṇo yenāyasmā mahākaccāno tenupasaṅkami; upasaṅkamitvā āyasmantaṁ mahākaccānaṁ abhivādetvā ekamantaṁ nisīdi. Onda nezaređeni sledbenik Soṇa Kuṭikaṇṇa otide do poštovanog Mahākaććāne. Kad je stigao, pokloni se, pa sede sa strane.
Ekamantaṁ nisinno kho soṇo upāsako kuṭikaṇṇo āyasmantaṁ mahākaccānaṁ etadavoca: Dok je sedeo, ovako reče poštovanom Mahākaććāni:
“Idha mayhaṁ, bhante, rahogatassa paṭisallīnassa evaṁ cetaso parivitakko udapādi: „Poštovani gospodine, dok sam boravio u osami, povučen, javi mu se ova misao:
‘yathā yathā kho ayyo mahākaccāno dhammaṁ deseti nayidaṁ sukaraṁ agāraṁ ajjhāvasatā ekantaparipuṇṇaṁ ekantaparisuddhaṁ saṅkhalikhitaṁ brahmacariyaṁ carituṁ. ’Prema onome kako učitelj Mahākaććāna podučava Dhammu, nije lako živeći u kući praktikovati svetački život potpuno savršen i čist, nalik uglačanoj školjki.
Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan’ti. Kako bi bilo da obrijem kosu i bradu, ogrnem žuti ogrtač i napustivši dom odem u beskućnike?’
Pabbājetu maṁ, bhante, ayyo mahākaccāno”ti. Učinite me beskućnikom, učitelju Mahākaććāna.”
Evaṁ vutte, āyasmā mahākaccāno soṇaṁ upāsakaṁ kuṭikaṇṇaṁ etadavoca: Kad je to čuo, poštovani Mahākaććāna ovako reče Soṇi Kuṭikaṇṇi:
“dukkaraṁ kho, soṇa, yāvajīvaṁ ekabhattaṁ ekaseyyaṁ brahmacariyaṁ. „Teško je, Soṇa, proživeti ceo život sa jednim obrokom, sam legati i u celibatu.
Iṅgha tvaṁ, soṇa, tattheva āgārikabhūto samāno buddhānaṁ sāsanaṁ anuyuñja kālayuttaṁ ekabhattaṁ ekaseyyaṁ brahmacariyan”ti. Umesto toga, još uvek živeći kao kućedomaćin, posveti se Budinom učenju, a u pravo vreme, živi sa jednim obrokom, sam leži i u celibatu.”
Atha kho soṇassa upāsakassa kuṭikaṇṇassa yo ahosi pabbajjābhisaṅkhāro so paṭipassambhi. Na to odlučnost nezaređenog sledbenika Soṇe Kuṭikaṇṇe da postane beskućnik splasnu.
Dutiyampi kho …pe… Po drugi put…
dutiyampi kho āyasmā mahākaccāno soṇaṁ upāsakaṁ kuṭikaṇṇaṁ etadavoca: Kad je to čuo, poštovani Mahākaććāna po drugi put ovako reče Soṇi Kuṭikaṇṇi:
“dukkaraṁ kho, soṇa, yāvajīvaṁ ekabhattaṁ ekaseyyaṁ brahmacariyaṁ. „Teško je, Soṇa, proživeti ceo život sa jednim obrokom, sam legati i u celibatu.
Iṅgha tvaṁ, soṇa, tattheva āgārikabhūto samāno buddhānaṁ sāsanaṁ anuyuñja kālayuttaṁ ekabhattaṁ ekaseyyaṁ brahmacariyan”ti. Umesto toga, još uvek živeći kao kućedomaćin, posveti se Budinom učenju, a u pravo vreme, živi sa jednim obrokom, sam leži i u celibatu.”
Dutiyampi kho soṇassa upāsakassa kuṭikaṇṇassa yo ahosi pabbajjābhisaṅkhāro so paṭipassambhi. Na to odlučnost nezaređenog sledbenika Soṇe Kuṭikaṇṇe da postane beskućnik po drugi put splasnu.
Tatiyampi kho soṇassa upāsakassa kuṭikaṇṇassa rahogatassa paṭisallīnassa evaṁ cetaso parivitakko udapādi: Po treći put, dok je jednom Soṇa Kuṭikaṇṇa boravio u osami, povučen, javi mu se ova misao:
“yathā yathā kho ayyo mahākaccāno dhammaṁ deseti nayidaṁ sukaraṁ agāraṁ ajjhāvasatā ekantaparipuṇṇaṁ ekantaparisuddhaṁ saṅkhalikhitaṁ brahmacariyaṁ carituṁ. ’Prema onome kako učitelj Mahākaććāna podučava Dhammu, nije lako živeći u kući praktikovati svetački život potpuno savršen i čist, nalik uglačanoj školjki.
Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan”ti. Kako bi bilo da obrijem kosu i bradu, ogrnem žuti ogrtač i napustivši dom odem u beskućnike?”
Tatiyampi kho soṇo upāsako kuṭikaṇṇo yenāyasmā mahākaccāno tenupasaṅkami; upasaṅkamitvā āyasmantaṁ mahākaccānaṁ abhivādetvā ekamantaṁ nisīdi. Onda nezaređeni sledbenik Soṇa Kuṭikaṇṇa po treći put otide do poštovanog Mahākaććāne. Kad je stigao, pokloni se, pa sede sa strane.
Ekamantaṁ nisinno kho soṇo upāsako kuṭikaṇṇo āyasmantaṁ mahākaccānaṁ etadavoca: Dok je sedeo, ovako reče poštovanom Mahākaććāni:
“Idha mayhaṁ, bhante, rahogatassa paṭisallīnassa evaṁ cetaso parivitakko udapādi: „Poštovani gospodine, dok sam boravio u osami, povučen, javi mu se ova misao:
‘yathā yathā kho ayyo mahākaccāno dhammaṁ deseti nayidaṁ sukaraṁ agāraṁ ajjhāvasatā ekantaparipuṇṇaṁ ekantaparisuddhaṁ saṅkhalikhitaṁ brahmacariyaṁ carituṁ. ’Prema onome kako učitelj Mahākaććāna podučava Dhammu, nije lako živeći u kući praktikovati svetački život potpuno savršen i čist, nalik uglačanoj školjki.
Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan’ti. Kako bi bilo da obrijem kosu i bradu, ogrnem žuti ogrtač i napustivši dom odem u beskućnike?’
Pabbājetu maṁ, bhante, ayyo mahākaccāno”ti. Učinite me beskućnikom, učitelju Mahākaććāna.”
Atha kho āyasmā mahākaccāno soṇaṁ upāsakaṁ kuṭikaṇṇaṁ pabbājesi. I učini poštovani Mahākaććāna nezaređenog sledbenika Soṇu Kuṭikaṇṇu beskućnikom.
Tena kho pana samayena avantidakkhiṇāpatho appabhikkhuko hoti. U to vreme u Južnom Avantiju nije bilo mnogo monaha.
Atha kho āyasmā mahākaccāno tiṇṇaṁ vassānaṁ accayena kicchena kasirena tato tato dasavaggaṁ bhikkhusaṅghaṁ sannipātetvā āyasmantaṁ soṇaṁ upasampādesi. I kada su prošle tri godine, poštovani Mahākaććāna uz dosta muke i truda okupi nekako desetoricu monaha i dâ poštovanom Soṇi puno zaređenje.
Atha kho āyasmato soṇassa vassaṁvuṭṭhassa rahogatassa paṭisallīnassa evaṁ cetaso parivitakko udapādi: A kada je prošao period monsuna i poštovani Soṇa boravio u osami, povučen, javi mu se ova misao:
“na kho me so bhagavā sammukhā diṭṭho, api ca sutoyeva me: „Nikada nisam video Blaženoga. Ali jesam čuo da je Blaženi
‘so bhagavā īdiso ca īdiso cā’ti. takav i takav.
Sace maṁ upajjhāyo anujāneyya, gaccheyyāhaṁ taṁ bhagavantaṁ dassanāya arahantaṁ sammāsambuddhan”ti. Ako mi moj učitelj dopusti, otišao bih da vidim Blaženoga, plemenitog i potpuno probuđenoga.”
Atha kho āyasmā soṇo sāyanhasamayaṁ paṭisallānā vuṭṭhito yenāyasmā mahākaccāno tenupasaṅkami; upasaṅkamitvā āyasmantaṁ mahākaccānaṁ abhivādetvā ekamantaṁ nisīdi. Onda poštovani Soṇa, pošto je uveče izašao iz osame, otide do poštovanog Mahākaććāne. Kad je stigao, pokloni se, pa sede sa strane.
Ekamantaṁ nisinno kho āyasmā soṇo āyasmantaṁ mahākaccānaṁ etadavoca: Dok je sedeo, ovako mu reče:
“Idha mayhaṁ, bhante, rahogatassa paṭisallīnassa evaṁ cetaso parivitakko udapādi: „Poštovani gospodine, dok sam boravio u osami, povučen, javi mu se ova misao:
‘na kho me so bhagavā sammukhā diṭṭho, api ca sutoyeva me—„Nikada nisam video Blaženoga. Ali jesam čuo da je Blaženi
so bhagavā īdiso ca īdiso cā’ti. takav i takav.
Sace maṁ upajjhāyo anujāneyya, gaccheyyāhaṁ taṁ bhagavantaṁ dassanāya arahantaṁ sammāsambuddhan”ti. Ako mi moj učitelj dopusti, otišao bih da vidim Blaženoga, plemenitog i potpuno probuđenoga.”
(…)
“Sādhu sādhu, soṇa; „Dobro je to, Soṇa, dobro je.
gaccha tvaṁ, soṇa, taṁ bhagavantaṁ dassanāya arahantaṁ sammāsambuddhaṁ. Idi da vidiš Blaženoga, plemenitog i potpuno probuđenoga.
Dakkhissasi tvaṁ, soṇa, taṁ bhagavantaṁ pāsādikaṁ pasādanīyaṁ santindriyaṁ santamānasaṁ uttamadamathasamathamanuppattaṁ dantaṁ guttaṁ yatindriyaṁ nāgaṁ. I videćeš, Soṇa, tog Blaženog, divnog, nadahnjujućeg, smirenih čula, smirenog uma, što je dostigao potpunu samoobuzdanost i mir, ukroćen, zaštićen, obuzdanih čula, istinski nāga.
Disvāna mama vacanena bhagavato pāde sirasā vandāhi, appābādhaṁ appātaṅkaṁ lahuṭṭhānaṁ balaṁ phāsuvihāraṁ puccha: Kad ga vidiš, u moje ime se pokloni Blaženom do nogu i reci mu:
‘upajjhāyo me, bhante, āyasmā mahākaccāno bhagavato pāde sirasā vandati, appābādhaṁ appātaṅkaṁ lahuṭṭhānaṁ balaṁ phāsuvihāraṁ pucchatī’”ti. ’Poštovani gospodine, moj učitelj poštovani Mahākaććāna se klanja do nogu Blaženog i pita ga je li bez tegoba, bez bolesti, je li dobrog zdravlja, snažan, živi li ugodno’.”
“Evaṁ, bhante”ti kho āyasmā soṇo āyasmato mahākaccānassa bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā āyasmantaṁ mahākaccānaṁ abhivādetvā padakkhiṇaṁ katvā senāsanaṁ saṁsāmetvā pattacīvaramādāya yena sāvatthi tena cārikaṁ pakkāmi. „Dobro, gospodine”, poštovani Soṇa se obradova i s radošću primi reči poštovanog Mahākaććāne, ustade sa svog mesta, pokloni se, pa pazOnda pospremi svoje boravište, uze svoju pros jačku zdelui gornji ogrtač, pa krenu put Sāvatthīja.eći da mu učitelj ostane sa desne strane, otide.
Anupubbena cārikaṁ caramāno yena sāvatthi jetavanaṁ anāthapiṇḍikassa ārāmo, yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Idući tako od sela do sela, stigao je na kraju u Sāvatthī, te ode do Đetinog gaja, do manastira koji je podigao Anāthapiṇḍika. Kad je stigao, pokloni se Blaženom i sede sa strane.
Ekamantaṁ nisinno kho āyasmā soṇo bhagavantaṁ etadavoca: Dok je sedeo, ovako reče Blaženome:
“upajjhāyo me, bhante, āyasmā mahākaccāno bhagavato pāde sirasā vandati, appābādhaṁ appātaṅkaṁ lahuṭṭhānaṁ balaṁ phāsuvihāraṁ pucchatī”ti. „Poštovani gospodine, moj učitelj poštovani Mahākaććāna se klanja do nogu Blaženog i pita ga je li bez tegoba, bez bolesti, je li dobrog zdravlja, snažan, živi li ugodno”.
“Kacci, bhikkhu, khamanīyaṁ, kacci yāpanīyaṁ, kaccisi appakilamathena addhānaṁ āgato, na ca piṇḍakena kilantosī”ti? „A kako si ti, monaše? Možeš li da nastaviš? Da li si put prevalio bez mnogo napora i dovoljno hrane usput isprosio?”
“Khamanīyaṁ, bhagavā, yāpanīyaṁ, bhagavā, appakilamathena cāhaṁ, bhante, addhānaṁ āgato, na ca piṇḍakena kilantomhī”ti. „Dobro sam, Blaženi. Mogu da nastavim. Put sam prevalio bez mnogo napora i dovoljno sam hrane usput isprosio.”
Atha kho bhagavā āyasmantaṁ ānandaṁ āmantesi: Onda Blaženi reče poštovanom Ānandi:
“imassānanda, āgantukassa bhikkhuno senāsanaṁ paññāpehī”ti. „Hajde, Ānanda, pripremi ležaj ovom pridošlom monahu.”
Atha kho āyasmato ānandassa etadahosi: Na to poštovani Ānanda pomisli:
“yassa kho maṁ bhagavā āṇāpeti: „Kada mi Blaženi naloži:
‘imassānanda, āgantukassa bhikkhuno senāsanaṁ paññāpehī’ti, icchati bhagavā tena bhikkhunā saddhiṁ ekavihāre vatthuṁ, icchati bhagavā āyasmatā soṇena saddhiṁ ekavihāre vatthun”ti. ’Hajde, Ānanda, pripremi ležaj ovom pridošlom monahu’, to znači da Blaženi želi da ovaj monah prenoći u njegovom boravištu.”
Yasmiṁ vihāre bhagavā viharati, tasmiṁ vihāre āyasmato soṇassa senāsanaṁ paññāpesi. I pripremi on ležaj za poštovanog Soṇu u boravištu Blaženog.
Atha kho bhagavā bahudeva rattiṁ abbhokāse nisajjāya vītināmetvā pāde pakkhāletvā vihāraṁ pāvisi. Onda Blaženi, pošto je proveo veći deo noći sedeći napolju, opra noge i uđe u svoje boravište.
Āyasmāpi kho soṇo bahudeva rattiṁ abbhokāse nisajjāya vītināmetvā pāde pakkhāletvā vihāraṁ pāvisi. Isto tako i poštovani Soṇa, pošto je proveo veći deo noći sedeći napolju, opra noge i uđe u svoje boravište.
Atha kho bhagavā rattiyā paccūsasamayaṁ paccuṭṭhāya āyasmantaṁ soṇaṁ ajjhesi: Onda pred zoru, ustavši sa svog mesta, Blaženi reče poštovanom Soṇi:
“paṭibhātu taṁ, bhikkhu, dhammo bhāsitun”ti. „Monaše, da li si nadahnut da govoriš o Dhammi?”
“Evaṁ, bhante”ti kho āyasmā soṇo bhagavato paṭissutvā soḷasa aṭṭhakavaggikāni sabbāneva sarena abhaṇi. „Jesam, poštovani gospodine”, odgovori poštovani Soṇa, pa melodično odrecitova svih šesnaest govora iz „Poglavlja osmica”.
Atha kho bhagavā āyasmato soṇassa sarabhaññapariyosāne abbhanumodi: Kada je poštovani Soṇa završio recitovanje, Blaženi beše veoma zadovoljan:
“sādhu sādhu, bhikkhu, suggahitāni te, bhikkhu, soḷasa aṭṭhakavaggikāni sumanasikatāni sūpadhāritāni, kalyāṇiyāsi vācāya samannāgato vissaṭṭhāya anelagaḷāya atthassa viññāpaniyā. „Vrlo dobro, monaše, vrlo dobro! Odlično si to naučio! Dobro si to zapamtio, dobro u umu zadržao, svih šesnaest govora iz ’Poglavlja osmica’. Prijatan glas imaš, dobra ti je dikcija, čista artikulacija, što sve značenje čini jasnijim.
Kati vassosi tvaṁ, bhikkhū”ti? Koliko dugo si monah?”
“Ekavasso ahaṁ, bhagavā”ti. „Jednu godinu, Blaženi.”
“Kissa pana tvaṁ, bhikkhu, evaṁ ciraṁ akāsī”ti? „Zašto ti je, monaše, trebalo toliko dugo da se zarediš?”
“Ciraṁ diṭṭho me, bhante, kāmesu ādīnavo; „Poštovani gospodine, veoma dugo uviđao sam opasnost u čulnim zadovoljstvima,
api ca sambādho gharāvāso bahukicco bahukaraṇīyo”ti. ali sam živeo kao kućedomaćin, sa mnogo prepreka, mnogo obaveza, sa mnoštvom poslova.”
Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi: Onda Blaženi, razumevši značenje svega toga, izgovori ove nadahnute stihove:
“Disvā ādīnavaṁ loke, „Opasnost videvši u ovome svetu,
ñatvā dhammaṁ nirūpadhiṁ; upoznavši stanje bez vezivanja,
Ariyo na ramatī pāpe, plemeniti se rđavim delima ne ushićuje,
pāpe na ramatī sucī”ti. čisti se rđavim delima ne ushićuje.”
Chaṭṭhaṁ.