Other Translations: Deutsch , English

From:

PreviousNext

Udāna 5.7 Nadahnuća 5.7

Kaṅkhārevatasutta Revata Sumnjičavac

Evaṁ me sutaṁ—Ovako sam čuo.

ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Jednom je Blaženi boravio kraj Sāvatthīja, u Đetinom gaju, u manastiru koji je podigao Anāthapiṇḍika.

Tena kho pana samayena āyasmā kaṅkhārevato bhagavato avidūre nisinno hoti pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya attano kaṅkhāvitaraṇavisuddhiṁ paccavekkhamāno. Tom prilikom je poštovani Revata Sumnjičavac sedeo nedaleko od Blaženog, ukrštenih nogu i uspravnog tela, promišljajući svoje pročišćenje kroz prevladavanje sumnji.

Addasā kho bhagavā āyasmantaṁ kaṅkhārevataṁ avidūre nisinnaṁ pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya attano kaṅkhāvitaraṇavisuddhiṁ paccavekkhamānaṁ. I vide Blaženi poštovanog Revatu Sumnjičavca kako sedi nedaleko od njega, ukrštenih nogu i uspravnog tela, promišljajući svoje pročišćenje kroz prevladavanje sumnji.

Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi: Onda Blaženi, razumevši značenje svega toga, izgovori ove nadahnute stihove:

“Yā kāci kaṅkhā idha vā huraṁ vā, „Bilo koju sumnju o ovom ili o životu posle,

Sakavediyā vā paravediyā vā; sumnju koja muči nas ili muči druge,

Ye jhāyino tā pajahanti sabbā, oni koji meditiraju, sve ih napuštaju,

Ātāpino brahmacariyaṁ carantā”ti. jer takvi marljivi svetački život vode.”

Sattamaṁ.
PreviousNext