Other Translations: Deutsch , English
From:
Udāna 5.10 Nadahnuća 5.10
Cūḷapanthakasutta Ćūḷapanthaka
Evaṁ me sutaṁ—Ovako sam čuo.
ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Jednom je Blaženi boravio kraj Sāvatthīja, u Đetinom gaju, u manastiru koji je podigao Anāthapiṇḍika.
Tena kho pana samayena āyasmā cūḷapanthako bhagavato avidūre nisinno hoti pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā. Tom prilikom je poštovani Ćūḷapanthaka sedeo nedaleko od Blaženog, ukrštenih nogu i uspravnog tela, ustalivši svesnost pred sobom.
Addasā kho bhagavā āyasmantaṁ cūḷapanthakaṁ avidūre nisinnaṁ pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā. I vide Blaženi poštovanog Ćūḷapanthaku kako sedi nedaleko od njega, ukrštenih nogu i uspravnog tela, kako je ustalio svesnost pred sobom.
Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi: Onda Blaženi, razumevši značenje svega toga, izgovori ove nadahnute stihove:
“Ṭhitena kāyena ṭhitena cetasā, „Nepomičnog tela, nepomičnog uma,
Tiṭṭhaṁ nisinno uda vā sayāno; bilo da stoji, sedi ili pak leži,
Etaṁ satiṁ bhikkhu adhiṭṭhahāno, monah koji je tako predan svesnosti,
Labhetha pubbāpariyaṁ visesaṁ; stiče dobra svojstva jedno za drugim.
Laddhāna pubbāpariyaṁ visesaṁ, Kad tako dobra svojstva stekne,
Adassanaṁ maccurājassa gacche”ti. stiže na mesto na kojem ga kralj smrti ne vidi.”
Dasamaṁ.
Soṇavaggo pañcamo.
Tassuddānaṁ
Piyo appāyukā kuṭṭhī,
kumārakā uposatho;
Soṇo ca revato bhedo,
sadhāya panthakena cāti.