Other Translations: Deutsch , English
From:
Udāna 6.7 Nadahnuća 6.7
Subhūtisutta Subhūti
Evaṁ me sutaṁ—Ovako sam čuo.
ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Jednom je Blaženi boravio kraj Sāvatthīja, u Đetinom gaju, u manastiru koji je podigao Anāthapiṇḍika.
Tena kho pana samayena āyasmā subhūti bhagavato avidūre nisinno hoti pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya avitakkaṁ samādhiṁ samāpajjitvā. Tom prilikom je poštovani Subhūti sedeo nedaleko od Blaženog, ukrštenih nogu i uspravnog tela, ustalivši svesnost pred sobom.
Addasā kho bhagavā āyasmantaṁ subhūtiṁ avidūre nisinnaṁ pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya avitakkaṁ samādhiṁ samāpannaṁ. I vide Blaženi poštovanog Subhūtija kako sedi nedaleko od njega, ukrštenih nogu i uspravnog tela, kako je ustalio svesnost pred sobom.
Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi: Onda Blaženi, razumevši značenje svega toga, izgovori ove nadahnute stihove:
“Yassa vitakkā vidhūpitā, „Onaj koji je razvejao požudne misli,
Ajjhattaṁ suvikappitā asesā; potpuno ih u sebi sasekao, bez ostatka,
Taṁ saṅgamaticca arūpasaññī, i skinuvši omču, ugledao bezoblično,
Catuyogātigato na jātu metī”ti. takav se, raskinuvši četiri okova,2 više ne preporađa.”
Sattamaṁ.