Other Translations: Deutsch , English

From:

PreviousNext

Udāna 6.10 Nadahnuća 6.10

Uppajjantisutta Pojavljivanje

Evaṁ me sutaṁ—Ovako sam čuo.

ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Jednom je Blaženi boravio kraj Sāvatthīja, u Đetinom gaju, u manastiru koji je podigao Anāthapiṇḍika.

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Onda poštovani Ānanda dođe do Blaženog, pokloni mu se i sede sa strane.

Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca: Dok je sedeo, ovako reče Blaženome:

“Yāvakīvañca, bhante, tathāgatā loke nuppajjanti arahanto sammāsambuddhā tāva aññatitthiyā paribbājakā sakkatā honti garukatā mānitā pūjitā apacitā lābhino cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṁ. „Poštovani gospodine, sve dok se Tathāgate ne pojave u ovome svetu, plemeniti i potpuno probuđeni, sve dotle isposnike drugih tradicija obožavaju, poštuju, slave ih, dive im se i klanjaju, daruju im ogrtače, posude za prošenje hrane, boravište i lekove.

Yato ca kho, bhante, tathāgatā loke uppajjanti arahanto sammāsambuddhā atha aññatitthiyā paribbājakā asakkatā honti agarukatā amānitā apūjitā anapacitā na lābhino cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṁ. Ali kada se Tathāgate pojave u ovome svetu, plemeniti i potpuno probuđeni, posle toga isposnike drugih tradicija ne obožavaju, ne poštuju, ne slave, ne dive im se i ne klanjaju, niti im daruju ogrtače, posude za prošenje hrane, boravište i lekove.

Bhagavāyeva dāni, bhante, sakkato hoti garukato mānito pūjito apacito lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṁ, bhikkhusaṅgho cā”ti. Tako i Blaženog sada obožavaju, poštuju, slave, dive mu se i klanjaju, daruju mu ogrtače, posude za prošenje hrane, boravište i lekove, baš kao i monaškoj zajednici.”

“Evametaṁ, ānanda, yāvakīvañca, ānanda, tathāgatā loke nuppajjanti arahanto sammāsambuddhā tāva aññatitthiyā paribbājakā sakkatā honti garukatā mānitā pūjitā apacitā lābhino cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṁ. „Upravo tako, Ānanda, sve dok se Tathāgate ne pojave u ovome svetu, plemeniti i potpuno probuđeni, sve dotle isposnike drugih tradicija obožavaju…

Yato ca kho, ānanda, tathāgatā loke uppajjanti arahanto sammāsambuddhā atha aññatitthiyā paribbājakā asakkatā honti agarukatā amānitā apūjitā anapacitā na lābhino cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṁ. Tako i Blaženog sada obožavaju, poštuju, slave, dive mu se i klanjaju, daruju mu ogrtače, posude za prošenje hrane, boravište i lekove, baš kao i monaškoj zajednici.”

Tathāgatova dāni sakkato hoti garukato mānito pūjito apacito lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṁ, bhikkhusaṅgho cā”ti. Tako i Blaženog sada obožavaju, poštuju, slave, dive mu se i klanjaju, daruju mu ogrtače, posude za prošenje hrane, boravište i lekove, baš kao i monaškoj zajednici.”

Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi: Onda Blaženi, razumevši značenje svega toga, izgovori ove nadahnute stihove:

“Obhāsati tāva so kimi, Svitac sija sve dotle,

Yāva na unnamate pabhaṅkaro; dok se svetlonosac ne pojavi.

Sa verocanamhi uggate, Ali kada je lučonoša zablistao,

Hatappabho hoti na cāpi bhāsati. svetlost svica je ugašena i više je nema.

Evaṁ obhāsitameva takkikānaṁ, Na isti način zagovornici drugih učenja blistaju

Yāva sammāsambuddhā loke nuppajjanti; sve dok se potpuno probuđeni ne pojavi.

Na takkikā sujjhanti na cāpi sāvakā, Jer takvi, a i njihovi učenici, pročišćeni nisu

Duddiṭṭhī na dukkhā pamuccare”ti. od pogrešnih gledišta, već patnjom zarobljeni.”

Dasamaṁ.

Tassuddānaṁ

Āyujaṭilavekkhaṇā,

tayo titthiyā subhūti;

Gaṇikā upāti navamo,

uppajjanti ca te dasāti.

Jaccandhavaggo chaṭṭho.
PreviousNext