Other Translations: Deutsch , English

From:

PreviousNext

Udāna 7.1 Nadahnuća 7.1

Paṭhamalakuṇḍakabhaddiyasutta Patuljak Bhaddiya I

Evaṁ me sutaṁ—Ovako sam čuo.

ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Jednom je Blaženi boravio kraj Sāvatthīja, u Đetinom gaju, u manastiru koji je podigao Anāthapiṇḍika.

Tena kho pana samayena āyasmā sāriputto āyasmantaṁ lakuṇḍakabhaddiyaṁ anekapariyāyena dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṁseti. U isto vreme je poštovani Sāriputta svojim govorom o Dhammi na različite načine upućivao, podsticao, nadahnjivao i ohrabrivao poštovanog Patuljka Bhaddiyu.

Atha kho āyasmato lakuṇḍakabhaddiyassa āyasmatā sāriputtena anekapariyāyena dhammiyā kathāya sandassiyamānassa samādapiyamānassa samuttejiyamānassa sampahaṁsiyamānassa anupādāya āsavehi cittaṁ vimucci. I tako dok ga je poštovani Sāriputta različitim poukama o Dhammi upućivao, um poštovanog Patuljka Bhadiye postao potpuno oslobođen otrova.

Addasā kho bhagavā āyasmantaṁ lakuṇḍakabhaddiyaṁ āyasmatā sāriputtena anekapariyāyena dhammiyā kathāya sandassiyamānaṁ samādapiyamānaṁ samuttejiyamānaṁ sampahaṁsiyamānaṁ anupādāya āsavehi cittaṁ vimuttaṁ. I vide Blaženi kako, zahvaljujući različitim poukama o Dhammi poštovanog Sāriputte, um Patuljka Bhaddiya postade potpuno oslobođen.

Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi: Onda Blaženi, razumevši značenje svega toga, izgovori ove nadahnute stihove:

“Uddhaṁ adho sabbadhi vippamutto, „Gore, dole i svuda unaokolo slobodan,

Ayaṁhamasmīti anānupassī; ne razmišlja o obmani ’ja jesam’.

Evaṁ vimutto udatāri oghaṁ, Tako oslobođen i prešavši bujicu,

Atiṇṇapubbaṁ apunabbhavāyā”ti. do tada neprelaznu, više se ne preporađa.”

Paṭhamaṁ.
PreviousNext