Other Translations: Deutsch , English
From:
Udāna 7.1 Nadahnuća 7.1
Paṭhamalakuṇḍakabhaddiyasutta Patuljak Bhaddiya I
Evaṁ me sutaṁ—Ovako sam čuo.
ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Jednom je Blaženi boravio kraj Sāvatthīja, u Đetinom gaju, u manastiru koji je podigao Anāthapiṇḍika.
Tena kho pana samayena āyasmā sāriputto āyasmantaṁ lakuṇḍakabhaddiyaṁ anekapariyāyena dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṁseti. U isto vreme je poštovani Sāriputta svojim govorom o Dhammi na različite načine upućivao, podsticao, nadahnjivao i ohrabrivao poštovanog Patuljka Bhaddiyu.
Atha kho āyasmato lakuṇḍakabhaddiyassa āyasmatā sāriputtena anekapariyāyena dhammiyā kathāya sandassiyamānassa samādapiyamānassa samuttejiyamānassa sampahaṁsiyamānassa anupādāya āsavehi cittaṁ vimucci. I tako dok ga je poštovani Sāriputta različitim poukama o Dhammi upućivao, um poštovanog Patuljka Bhadiye postao potpuno oslobođen otrova.
Addasā kho bhagavā āyasmantaṁ lakuṇḍakabhaddiyaṁ āyasmatā sāriputtena anekapariyāyena dhammiyā kathāya sandassiyamānaṁ samādapiyamānaṁ samuttejiyamānaṁ sampahaṁsiyamānaṁ anupādāya āsavehi cittaṁ vimuttaṁ. I vide Blaženi kako, zahvaljujući različitim poukama o Dhammi poštovanog Sāriputte, um Patuljka Bhaddiya postade potpuno oslobođen.
Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi: Onda Blaženi, razumevši značenje svega toga, izgovori ove nadahnute stihove:
“Uddhaṁ adho sabbadhi vippamutto, „Gore, dole i svuda unaokolo slobodan,
Ayaṁhamasmīti anānupassī; ne razmišlja o obmani ’ja jesam’.
Evaṁ vimutto udatāri oghaṁ, Tako oslobođen i prešavši bujicu,
Atiṇṇapubbaṁ apunabbhavāyā”ti. do tada neprelaznu, više se ne preporađa.”
Paṭhamaṁ.