Other Translations: Deutsch , English

From:

PreviousNext

Udāna 7.2 Nadahnuća 7.2

Dutiyalakuṇḍakabhaddiyasutta Patuljak Bhaddiya II

Evaṁ me sutaṁ—Ovako sam čuo.

ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Jednom je Blaženi boravio kraj Sāvatthīja, u Đetinom gaju, u manastiru koji je podigao Anāthapiṇḍika.

Tena kho pana samayena āyasmā sāriputto āyasmantaṁ lakuṇḍakabhaddiyaṁ sekhaṁ maññamāno bhiyyoso mattāya anekapariyāyena dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṁseti. U isto vreme je poštovani Sāriputta svojim govorom o Dhammi na različite načine upućivao, podsticao, nadahnjivao i ohrabrivao poštovanog Patuljka Bhaddiyu.

Addasā kho bhagavā āyasmantaṁ sāriputtaṁ āyasmantaṁ lakuṇḍakabhaddiyaṁ sekhaṁ maññamānaṁ bhiyyoso mattāya anekapariyāyena dhammiyā kathāya sandassentaṁ samādapentaṁ samuttejentaṁ sampahaṁsentaṁ. I vide Blaženi kako ga poštovani Sāriputta svojim govorom o Dhammi na različite načine ga upućuje, podstiče, nadahnjuje i ohrabruje.

Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi: Onda Blaženi, razumevši značenje svega toga, izgovori ove nadahnute stihove:

“Acchecchi vaṭṭaṁ byagā nirāsaṁ, „Preseče krug žudnji i iz njega izađe;

Visukkhā saritā na sandati; k’o presušen potok što više ne teče.

Chinnaṁ vaṭṭaṁ na vattati, Prelomljen, točak se više ne kotrlja,

Esevanto dukkhassā”ti. i jedino to jeste kraj patnje.”

Dutiyaṁ.
PreviousNext