Other Translations: Deutsch , English
From:
Udāna 7.3 Nadahnuća 7.3
Paṭhamasattasutta Vezanost I
Evaṁ me sutaṁ—Ovako sam čuo.
ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Jednom je Blaženi boravio kraj Sāvatthīja, u Đetinom gaju, u manastiru koji je podigao Anāthapiṇḍika.
Tena kho pana samayena sāvatthiyā manussā yebhuyyena kāmesu ativelaṁ sattā (…) rattā giddhā gathitā mucchitā ajjhosannā sammattakajātā kāmesu viharanti. U to vreme skoro svi ljudi u Sāvatthīju bili su previše vezani za zadovoljstva čula, ushićeni, omamljeni njima, potpuno im predani, prepušteni, očarani i zaneseni, živeli su potpuno otrovani zadovoljstvima čula.
Atha kho sambahulā bhikkhū pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya sāvatthiyaṁ piṇḍāya pāvisiṁsu. Onda se jednoga jutra grupa monaha obukla, uzeše svaki svoju prosjačku zdelu i gornji ogrtač, pa krenuše put Sāvatthīja da prose hranu.
Sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. A kad su isprosili hranu u Sāvatthīju i vratili se, posle obroka, odoše do Blaženog. Pošto su mu se poklonili, sedoše sa strane.
Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ: Dok su sedeli, monasi ovako rekoše Blaženome:
“idha, bhante, sāvatthiyā manussā yebhuyyena kāmesu ativelaṁ sattā rattā giddhā gathitā mucchitā ajjhosannā sammattakajātā kāmesu viharantī”ti. „Poštovani gospodine, ovde u Sāvatthīju skoro svi ljudi su vezani za zadovoljstva čula, ushićeni, omamljeni njima, potpuno im predani, prepušteni, očarani i zaneseni, žive potpuno otrovani zadovoljstvima čula.”
Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi: Onda Blaženi, razumevši značenje svega toga, izgovori ove nadahnute stihove:
“Kāmesu sattā kāmasaṅgasattā, „Vezani za zadovoljstva čula, vezani za okov,
Saṁyojane vajjamapassamānā; ne uviđaju ništa loše u okovima.
Na hi jātu saṁyojanasaṅgasattā, Sa jarmom oko vrata, široka i duboka bujica
Oghaṁ tareyyuṁ vipulaṁ mahantan”ti. sasvim sigurno da se ne može preći.”
Tatiyaṁ.