Other Translations: Deutsch , English
From:
Udāna 7.5 Nadahnuća 7.5
Aparalakuṇḍakabhaddiyasutta Još jedan govor o Patuljku Bhadiyi
Evaṁ me sutaṁ—Ovako sam čuo.
ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Jednom je Blaženi boravio kraj Sāvatthīja, u Đetinom gaju, u manastiru koji je podigao Anāthapiṇḍika.
Tena kho pana samayena āyasmā lakuṇḍakabhaddiyo sambahulānaṁ bhikkhūnaṁ piṭṭhito piṭṭhito yena bhagavā tenupasaṅkami. Onda poštovani Patuljak Bhaddiya, prateći u stopu grupu monaha, dođe do Blaženog.
Addasā kho bhagavā āyasmantaṁ lakuṇḍakabhaddiyaṁ dūratova sambahulānaṁ bhikkhūnaṁ piṭṭhito piṭṭhito āgacchantaṁ dubbaṇṇaṁ duddasikaṁ okoṭimakaṁ yebhuyyena bhikkhūnaṁ paribhūtarūpaṁ. I vide Blaženi još izdaleka poštovanog Patuljka Bhaddiyu, kako prateći u stopu jednu grupu monaha dolazi, ružan, neugledan, pogrbljen, prezren od većine monaha.
Disvāna bhikkhū āmantesi: Videvši sve to, ovako reče monasima:
“Passatha no tumhe, bhikkhave, etaṁ bhikkhuṁ dūratova sambahulānaṁ bhikkhūnaṁ piṭṭhito piṭṭhito āgacchantaṁ dubbaṇṇaṁ duddasikaṁ okoṭimakaṁ yebhuyyena bhikkhūnaṁ paribhūtarūpan”ti? „Monasi, vidite li onoga monaha još izdaleka, kako prateći u stopu tu grupu dolazi, ružan, neugledan, pogrbljen, prezren od većine monaha?”
“Evaṁ, bhante”ti. „Vidimo, poštovani gospodine.”
“Eso, bhikkhave, bhikkhu mahiddhiko mahānubhāvo. Na ca sā samāpatti sulabharūpā yā tena bhikkhunā asamāpannapubbā. „Monasi, taj monah je moćan, dostojanstven. Nema postignuća koje taj monah još nije ostvario,
Yassa catthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharatī”ti. Nema postignuća koje taj monah još nije ostvario, uključujući i krajnji cilj svetačkog života, zbog kojeg sinovi dobrih porodica napuštaju dom i odlaze u beskućnike, onaj nenadmašni vrhunac svetačkog života. On sada živi tako, pošto ga je razumeo, neposredno iskusio i dostigao već u ovom životu.”
Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi: Onda Blaženi, razumevši značenje svega toga, izgovori ove nadahnute stihove:
“Nelaṅgo setapacchādo, „Savršenih točkova, s pokrovom od belog platna,
ekāro vattatī ratho; kočija s jednim paokom se kotrlja;
Anīghaṁ passa āyantaṁ, vidite ga bez nevolja kako dolazi,
chinnasotaṁ abandhanan”ti. onoga ko preseče tok, nesputanoga.”
Pañcamaṁ.