Other Translations: Deutsch , English

From:

PreviousNext

Udāna 7.8 Nadahnuća 7.8

Kaccānasutta Kaććāna

Evaṁ me sutaṁ—Ovako sam čuo.

ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Jednom je Blaženi boravio kraj Sāvatthīja, u Đetinom gaju, u manastiru koji je podigao Anāthapiṇḍika.

Tena kho pana samayena āyasmā mahākaccāno bhagavato avidūre nisinno hoti pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya kāyagatāya satiyā ajjhattaṁ parimukhaṁ sūpaṭṭhitāya. Tom prilikom je poštovani Mahākaććāna sedeo nedaleko od Blaženog, ukrštenih nogu i uspravnog tela, čvrsto ustalivši svesnost usmerenu na sopstveno telo.

Addasā kho bhagavā āyasmantaṁ mahākaccānaṁ avidūre nisinnaṁ pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya kāyagatāya satiyā ajjhattaṁ parimukhaṁ sūpaṭṭhitāya. I vide Blaženi poštovanog Mahākaććānu kako sedi nedaleko od njega, ukrštenih nogu i uspravnog tela, čvrsto ustalivši svesnost usmerenu na sopstveno telo.

Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi: Onda Blaženi, razumevši značenje svega toga, izgovori ove nadahnute stihove:

“Yassa siyā sabbadā sati, „Onome ko održava uvek i svugde

Satataṁ kāyagatā upaṭṭhitā; svesnost ka sopstvenom telu, misleći:

No cassa no ca me siyā, „Niti treba da bude, niti treba da bude moje,

Na bhavissati na ca me bhavissati; niti će biti, niti će biti moje”;

Anupubbavihāri tattha so, onome ko tako boravi, postupno,

Kāleneva tare visattikan”ti. neće dugo vremena trebati da nadiđe vezanost.”

Aṭṭhamaṁ.
PreviousNext